SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ नवपद- वृत्ति: म.देव. वृ. यशो ॥७॥ विधा नयमतभेदाद् यस्य तद् अनेकविधम्-अनेकप्रकारम्, अनेकधर्मात्माके वस्तुनीतरधर्मप्रतिक्षेपेणैकधर्माश्रिताध्यवसायस्य मिथ्यात्वरूपत्वात्, तस्य च सङ्ख्यातुमशक्यत्वात्, तदुक्तम्-"जावइया वयणपहा तावड्या चेव हुंति नयवाया। जावइया नयवाया तावइया चेव परसमया | ॥१॥" इति ।। इति गाथार्थः ॥४॥ व्याख्यातं द्वितीयेन भेदद्वारेण, अधुना तृतीयेनाभिधित्सुराह मइभेया पुव्वोग्गह संसग्गीए य आभिनिवेसेण । चउहा खलु मिच्छतं साहूणमदंसणेणऽहवा ॥५॥ जायत इति क्रियाऽध्याहाराच्चतुर्द्धा खलु मिथ्यात्वं जायत इति सम्बन्धः, कैश्चतुर्भिः प्रकारैः ? इत्याह-‘मति भेदात्' मतिः-बुद्धिस्तस्या भेदो-विशेषो यथाऽवस्थितसमस्तवस्तुप्रतिपत्तावप्येकत्र कुत्रचिदर्थेऽन्यथा प्रतिपत्तिरूपस्तस्मान्मतिभेदादित्येकः प्रकारः, 'पुव्वोग्गह' त्ति सूत्रत्वाल्लुप्तपञ्चम्येकवचनो निर्देशः, ततः पूर्वव्युद्ग्रहादित्यर्थः, स च पूर्व कुदर्शनवासनावासितान्तःकरणस्य जीवद्रव्यस्य युक्तिशतैर्भूयो भूयः प्रतिबोध्यमानस्यापि तत्संस्कारावृत्त्या कदाग्रहस्तस्माच्च मिथ्यात्वं जायत इति द्वितीयः कारणप्रकारः, 'संसग्गीय' ति मिथ्याष्टिभिः सह यः सम्बन्धः स संसर्गोऽत्र विवक्षितस्तस्माच्चेति तृतीयः कारणविकल्पः, अयं च दोषहेतुत्वेन सुप्रतीत एव, यदुक्तम्-"अंबस्स य निंबस्स य दुण्हपि समागयाई मूलाई । संसग्गीऍ विणट्ठो अंबो निंबत्तणं पत्तो ॥१॥" तथा-"तिलाश्चम्पकसम्पर्कात्प्राप्नुवन्त्यधिवासनम् । रसोनभक्षस्तद्गन्धः, सर्वे साङ्क्रमिका गुणा ॥२॥" इति, 'अभिनिवेसेणं' ति अभिनिवेशो नामाहमुपुरुषिकयाऽन्यथाभूतस्यापि सतो वस्तुनोऽन्यथा प्ररूपणं तेनेति चतुर्थो हेतुभेदः, 'चउह' त्ति र चतुर्भिः प्रकारैः, खलुशब्दो वाक्यालङ्कारे नतु अवाधारणार्थस्तेनोक्तं-'साहूण अदंसणेणऽहवा' साधवो-यतयस्तेषामदर्शनम्-अनवलोकनम्, अथवाशब्दः समुच्चयार्थस्तेन साधूनामदर्शनेन चेत्यर्थः, एतच्चाऽऽबालगोपालाङ्गनाजनप्रसिद्धमेव प्रेमदृष्टान्तेन, यथा प्रेमात्यन्तवृद्विमुपगतमपि । कालवशेन भादावभीष्टे देशान्तरादिगते निधनमुपयाति, यथोक्तम्-“असणेण सुन्दरि ! सुठुवि नेहाण बन्धुजणियाई। हत्थयलपाणिपाइ व कालेण गलंति पेम्माइं॥" ति, तथा कदाचित्सम्यक्त्वलाभेऽपि सर्वथा साध्वदर्शनेन मिथ्यात्वमुपजायते, अत एव श्रावकाणामेवं सामाचारी भणिता, यथा-"निवसेज्ज तत्थ सट्टो, साहूणं जत्थ होइ संपाओ। चेइयघराइ जहियं तयण्णसाहम्मिया चेव ॥१॥' त्ति, अन्यथा साधुसाधर्मिकचैत्याद्यभावे मिथ्यात्वमपि यायात्, तथा चोक्तं-"न सन्ति येषु देशेषु, साधवो धर्मदीपका: । नामापि तत्र धर्मस्य, ज्ञायते न कुत: क्रिया ? ॥१॥” इति । साधुदर्शने चैवं गुणाः, यथा-“साहूण दंसणेणं, नासइ पावं असंकिया भावा। फासुयदाणे निज्जर ॥७॥ Jain Education rational For Personal Private Use Only wwwLMKbrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy