Page #1
--------------------------------------------------------------------------
________________ आचार्यशर्ववर्मप्रणीतं कातन्त्रव्याकरणम् प्रथमो भागः व्याख्याचतुष्टयोपेतम् कुलपतेः डओं0 मण्डनमिश्रस्य प्रस्तावनया समलङ्कृतम् सम्पादकः डओं0 जानकीप्रसादद्विवेदी सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः वाराणसी
Page #2
--------------------------------------------------------------------------
________________ SARASVATIBHAVANA-GRANTHAMALA (Vol. 135 ) KATANTRAVYAKARANA OF ACARYA SARVAVARMA [ PART - ONE ] With four Commentaries VRTTI & TIKA By SRI DURGA SINGH "KATANTRAVRTTIPANJIKA By SRI TRILOCANADASA KALAPACANDRA By KAVIRAJA SUSENASARMA SAMIKSA By Editor FOREWORD BY DR. MANDAN MISHRA VICE-CHANCELLOR EDITED BY DR. JANAKIPRASADA DWIVEDI Reader, Sanskrit Department Central Institute of Higher Tibetan Studies (Deemed University) Sarnath, Varanasi STEN VARANASI 1997
Page #3
--------------------------------------------------------------------------
________________ Research Publication Supervisor - Director, Research Institute Sampurnanand Sanskrit University Varanasi. Published by - Dr: Harish Chandra Mani Tripathi Publication Officer, Sampurnanand Sanskrit University Varanasi-221 002 Available at - Sales Department, Sampurnanand Sanskrit University Varanasi-221 002 First Edition, 500 Copies Price : Rs. 350.00 Printed by Anand Printing Press C. 27/170-A, Jagatganj, Varanasi-221 002
Page #4
--------------------------------------------------------------------------
________________ सरस्वतीभवन-ग्रन्थमाला [ 135 ] आचार्यशर्ववर्मप्रणीतं कातन्त्रव्याकरणम् [ प्रथमो भागः] श्रीदुर्गसिंहकृताभ्यां कातन्त्रवृत्ति-टीकाभ्यां श्रीमत्रिलोचनदासकृतया 'कातन्त्रवृत्तिपञ्जिका'-टीकया कविराजसुषेणशर्मकृतया 'कलापचन्द्र'-टीकया सम्पादकीयसमीक्षया कुलपतेः डओं0मण्डनमिश्रस्य प्रस्तावनया च समलङ्कृतम् णो ओ सम्पादकः डओं0जानकीप्रसादद्विवेद उपाचार्यः, संस्कृतविभागे केन्द्रीय-उच्च-तिब्बतीशिक्षा-संस्थानम् सारनाथः, वाराणसी निन्द वाराणस्याम् 1919 तमे शकाब्दे 2054 तमे वैक्रमादे 1997 तमे खैस्तादे
Page #5
--------------------------------------------------------------------------
________________ अनुसन्धानप्रकाशनपर्यवेक्षकः - निदेशकः, अनुसन्धानसंस्थानस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालये वारान्न्सी। प्रकाशकः - गव्हरिश्चन्द्रमणित्रिपाठी प्रकाशनाधिकारी, सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य वाराणसी-221 002. प्राप्तिस्थानम् - विक्रय-विभागः, सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य वाराणसी-221 002. प्रथमं संस्करणम्, 500 प्रतिरूपाणि मूल्यम् - 350 = 00 रूप्यकाणि मुद्रकः - आनन्द प्रिंटिंग प्रेस sI0 27/170-e, जगतगंज वाराणसी-221002
Page #6
--------------------------------------------------------------------------
________________ प्रस्तावना शब्दानुशासनात्मकम् अथ च रक्षोहागमलघ्वसन्देहप्रयोजनान्वाख्यानपरं व्याकरणशास्त्रं वाङ्मलानां चिकित्सितं सद् शब्दब्रह्माधिगमायालं भवति । एवं श्रूयते यन्महर्षिपतञ्जलिना यथा चित्तगतदोषापनोदाय पादचतुष्टयात्मकं योगशास्त्रम्, किञ्च कायमलापसारणाय चरकाभिधानं वैद्यकशास्त्रं प्रणीतमासीत्, तथैव तेन वाग्दोषविघाताय पदशास्त्रं महनीयं महाभाष्यमपि विरचितम् । यथोक्तम् - योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैय्केन्। योऽपाकरोत् तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥ आर्षे आदिकाव्ये रामायणे ऋष्यमूकपर्वतपरिसरे लक्ष्मणेन सह भिक्षुवेषधारिणो हनूमतो विशदा काचिद् वार्ता समजनि, यामाकर्ण्य श्रीरामस्तदीयां वाचं बहुधा प्रशंसते । वाच प्राशस्त्ये कारणं यत्र ऋग्यजुःसामवेदाद्यध्ययनानुशीलनं समुद्भावितं तत्र बहुविधव्याकरणश्रवणमपि अपशब्दप्रयोगविरहे कारणत्वेनाभिमतम् - नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् । बहु व्याहरताऽनेन न किञ्चिदपशब्दितम् ॥ (vA0 rA0 4 / 3 / 29) इति । एतेनैषा बुद्धिरास्थेया भवति यन्मितसारवचोरूपवाग्मित्वाधिगमाय व्याकरणमवश्यमध्येतव्यम् । तच्च व्याकरणमष्टधा नवधा च पूर्वकालेऽपि प्रसिद्धमासीत् । साम्प्रतमुपलब्धेषु पाणिनीय-कातन्त्र-चान्द्र-जैनेन्द्र-सारस्वत-सरस्वतीकण्ठाभरण-हैमादिबहुव्याकरणेषु परम्पराद्वयं स्पष्टमवभासते - माहेशी माहेन्द्री च । तत्र माहेशी परम्परामनुसरन्ति पाणिनीयचान्द्रसरस्वतीकण्ठाभरणादीनि व्याकरणानि, परमिदानीं
Page #7
--------------------------------------------------------------------------
________________ [ 2 ] माहेन्द्रपरम्परायाः प्रातिनिध्यमाचरति केवलं कातन्त्रम् । माहेशी परम्परा प्रत्याहारप्रधाना शब्दलाघवाख्यानपरा च प्र्तिभास्ते। माहेन्द्री परम्परा च लोकव्यवहारप्रधाना सती अर्थलाघवमाविष्कुरुते । एवं पाणिनीयव्याकरणप्रक्रिया पर्याप्तं विस्तृता दुरूहा च वर्तते । कातन्त्रव्याकरणप्रक्रिया सारल्यं संक्षेपं च वितनुते । ___यथाद्यत्वे पाणिनीयव्याकरणमध्ययनादावधिक्रियते न तथा कातन्त्रम् । परं कदाचिद् भारतदेशस्य सीमान्तप्रदेशेषु श्रीलङ्का-तिब्बत-भूटान-नेपालादिदेशेषु चास्याध्ययनं प्रचलितमासीदित्यैतिह्यग्रन्थानुशीलनेनावगन्तुं शक्यते । नागर-वङ्गभोट-उत्कल-शारदाद्यक्षरमयं विपुलग्रन्थराशिसमधिष्ठितमस्य समृद्धं वाङ्मयमधिगम्य कस्य सचेतसश्चेतो महतीं मुदं नाप्नुयात् । परं हन्त, नाद्यावधि शर्ववर्म-वररुचिप्रणीतस्य चतुर्दशशतसूत्रात्मकस्यास्य कातन्त्रस्य प्राचीनं वृत्तिटीकादिवाङ्मयं यथोचितं मुद्रितमभूत् । वङ्गाक्षरेषु मुद्रितं वाङ्मयं यदिदानी कथञ्चिदुपलभ्यते तदत्यन्तमव्यवस्थितं जीर्णं च दृश्यते । वृत्तिटीकाद्यभावे व्याकरणसूत्राघवगमो नैव कथमपि कर्तुं शक्यत इति विदन्ति धीम्न्त्ः। डओं0जानकीप्रसादद्विवेदाः पूर्वमस्मिन्नेव विश्वविद्यालये कातन्त्रव्याकरणमधिकृत्य गवेषणापरायणाः सन्तः 'वाचस्पति' (DI0 liT0) - शोधोपाधिना सभाजिताः । तदनन्तरमपि यद् विशिष्टं कार्यं तैरत्र कृतं तत् तिब्बतीसंस्थानेन प्रकाशितम् । श्रीद्विवेदिनः कार्येऽस्मिन्निष्ठातिशयं श्रमं विशिष्टाध्ययनं चाकलयन् विश्वविद्यालय एतदीयसम्पादन-प्रकाशनयोजनामङ्गीचकार । तत्र सन्धिप्रकरणात्मके प्रथमे खण्डेऽस्मिन् न केवलं व्याख्याचतुष्टयस्य प्रशस्तं सम्पादनमेव जिज्ञासुजनानामनुसन्धातृविदुषां चातितरामुपकारकमस्ति, किञ्च पाणिनीयादिप्राचीनार्वाचीनव्याकरणैः सह तुलनात्मकमध्ययनमपि विशेषेण मननीयमाभाति । नामचतुष्टयआख्यात-कृत्प्रकरणान्यपि व्याकरणस्यास्य प्रकाशनाधीनानि सन्ति । प्रकीर्णदुरूह-महनीयकार्यस्यास्य सम्पादनाय श्रीद्विवेदिमहोदया अभिनन्दनैः संयोज्यन्ते । आशास्यते च यद् अधिगतयाथातथ्या गुणैकपक्षपातिनो विद्वांसः कार्यादस्मादवश्यं मुदिताः सन्तो लाभान्विताः स्युरिति ।
Page #8
--------------------------------------------------------------------------
________________ प्रौढपाण्डित्यस्य समीक्षाशक्तेश्च समन्वयो बहुधा अगुलिगणनीयेष्वाचार्येषु समुपलभ्यते । तस्य सङ्गमस्य प्रतीकभूता आचार्याः श्रीद्विवेदिनो वाराणस्याः सम्मानिता विद्वांसः । पूर्वमयं विश्वविद्यालयः, तदनन्तरं च केन्द्रीयोच्चतिब्बतीशिक्षासंस्थाननामा मानितविश्वविद्यालय एतैः स्वकीयया विद्यासाधनया समलङ्क्रियत इति हर्षप्रकर्षस्य विषयः । सेयमेतेषां विशिष्टा साधनाऽनवरतं प्रवहति, यस्याश्चेदं केवलं प्रथम पुटम् । द्वित्रा भागाः सम्प्रति अवशिष्टा वर्तन्ते । एतेनैतेषां योगदानस्य माहात्म्यं स्पष्टमनुमातुं शक्यते । अहं तेषामस्यै साधनायै विश्वविद्यालयस्य सम्मानं समर्पयन् प्रकाशनाधिकारिणं डओं0हरिश्चन्द्रमणित्रिपाठिनं मुद्रकम् 'आनन्द-प्रिंटिंग presa'yantrAlayasya सञ्चालकं श्रीदिवाकरत्रिपाठिनं च धन्यवादैः सम्भावयन् ग्रन्थमिमं पाठकेभ्यः समर्पयामि । मण्डनमिश्रः वाराणस्याम् मार्गशीर्षपूर्णिमायाम्, vi0saM0 2054 / कुलपतिः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य
Page #9
--------------------------------------------------------------------------
Page #10
--------------------------------------------------------------------------
________________ भूमिका कलापं कातन्त्रं यदिह विदितं दुर्गविततम्, क्वचिद् यत् कौमारं प्रथितमिदमास्ते बहुफलम् । मयाध्यायः सन्धेनिखिल इह तस्यैव पठितः, सतां यत्नाद् भूयात् सततमुपकाराय महते ॥ शर्ववर्मादिभिः प्रोक्तं कातन्त्रं सन्धिसंज्ञकम् । यत् पूर्व तन्मया सर्व रक्षितं शब्दगौरवात् ॥ वेदार्थज्ञानाय प्रातिशाख्य-निरुक्तव्याकरणरूपा महती शब्दानुशासनपरम्परा प्रवर्तते प्राचीनकालादेव । प्रातिशाख्यं निरुक्तं च वैदिकशब्दानुशासनमंशत आख्याति । परं व्याकरणरूपं शब्दानुशासनं वैदिकं लौकिकं चोभयविधमंशं व्याप्नोति । व्याकरणस्यापि परम्पराद्वयी दृश्यते - माहेशी माहेन्द्री च । साम्प्रतं माहेशीं परम्पराम् अनुसरन्ति पाणिनीयचान्द्रप्रभृतीनि बहूनि व्याकरणानि, परं माहेन्द्रीं परम्परामाश्रयते केवलं कातन्त्रमेव । माहेशी परम्परा प्रत्याहाररूपा, कृत्रिमा, संक्षिप्ता चेति । माहेन्द्री परम्परा च लोकव्यवहारानुगता, प्रत्याहारहीना, विस्तृता चेति । कातन्त्रव्याकरणस्योपयोगिता पाणिनीयपरवर्तिषु प्रायेण चत्वारिंशत्संख्याकेषु व्याकरणेषु कातन्त्रं प्रथम संक्षिप्तं सरलं मूर्धन्यं च वर्तते । राज्ञः सातवाहनस्य शब्दविद्याधिगमाय शर्ववर्माचार्येणेदमध्यायत्रितये निबद्धमासीत् । एकदा जलक्रीडया श्रान्तिमनुभवन्ती विदुषी राज्ञी 'मोदकं देहि' इति वचनं जगाद, तदनन्तरं मोदकसमर्पणकृत्यमवलोक्य राज्ञी व्याकरणज्ञानशून्यं राजानमुपहसितवती । तेन नितान्तं विमना राजा व्याकरणज्ञानम् आसादयितुं प्रतिजज्ञे । तदीयां प्रतिज्ञां पूरयितुमेवाचार्यः शर्ववर्मा कुमारं कार्तिकेयमाराध्य व्याकरणमिदं निबबन्ध । 'मोदकम्' इति पदे 'मा + उदकम्' इति सन्धिर्वर्तते, तस्मात् सर्वप्रथमं पञ्चपादात्मकं सन्धिप्रकरणमेकोनाशीतिसूत्रबद्धं (79) प्रस्तुतम् । 'मोदकम्' इति स्यादिपदम् । तस्माद् द्वितीयं प्रकरणं वर्तते
Page #11
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् I नामचतुष्टयम्, इदं षट्सु पादेषु निबद्धं षड्लिङ्ग-कारक - समास-तद्धितात्मकं सप्तत्रिंशदुत्तरशतत्रयसूत्रात्मकम् (337) अस्ति । 'देहि' इति आख्यातपदम् तेन तृतीयं प्रकरणम् आख्यातविषयस्य वर्ततेऽष्टपादात्मकमेकोनचत्वारिंशदुत्तरशतचतुष्टयसूत्रात्मकं (439) चेति । शर्ववर्माचार्येण विरचितान्येतावन्त्येव पञ्चपञ्चाशदुत्तराष्टशतमितानि सूत्राणि (855) / षट्पादेषु विभक्तं कृत्प्रकरणं षट्चत्वारिंशदधिकपञ्चशतसूत्रात्मकं (546) विरचितमाचार्येण वररुचिना । श्रीपतिदत्तविरचितं कातन्त्रपरिशिष्टम्, चन्द्रकान्ततर्कालङ्कारेण लिखितानि कातन्त्रच्छन्दः सूत्राणि च व्याकरणस्यास्य समृद्धिं कुर्वन्ति । 2 अस्य वृत्ति- टीका-न्यासादिरूपा व्याख्यानग्रन्था बहवो विलसन्ति, येषां परिचयः praastaavikaaNshaadvgntvyH| परं दुर्गसिंहीयव्याख्यानमन्तरा कातन्त्रं कथमपि ज्ञातुं नैव shkyte। तदीयं च व्याख्यानं वर्तते 'वृत्ति - टीका' - द्वयरूपम् । त्रिलोचनदासकृता विवरणपञ्जिका, सुषेणविद्याभूषणकृतः कलापचन्द्रश्च प्रस्तुतान् दोषानाक्षेपान् चा समादधाति, किं च विस्तरेण विषयं प्रकाश्य मन्दधियामपि हिताय प्रभवति । प्रायेण व्याख्याचतुष्टयमेतत् कातन्त्रीयसन्धिप्रकरणसूत्रेषु सर्वेष्वेवोपलभ्यते । अत्र बहूनामाचार्याणां ग्रन्थानां च मतमुद्धृतं दृश्यते । अपि च 'वयम् - वस्तुतः - परमार्थतःअयमभिप्रायः' इत्यादिभिर्बहुभिः प्रतीकवचनैः स्वकीया विचारा अपि प्रकाशिताः सन्ति । तस्मादेता एव चतस्रो व्याख्या अत्र प्रस्तुताः । स्वकीयकातन्त्रव्याकरणाध्ययनान्वेषणपरिचयः कातन्त्रव्याकरणमधिकृत्य शोधकार्यं मयाऽष्टषष्ट्यधिकैकोनविंशतिशततमे यीशवीयाब्दे प्रारब्धमासीत् । शारदा - उत्कल - वङ्गाक्षरमयांस्तदीयान् हस्तलेखानध्येतुमहं विविधशिक्षासंस्थानेषु गतवान् । प्रायेण शतत्रयसंख्याका हस्तलेखा मया व्र्स्स्त्रित्येऽधीताः। एवं कातन्त्रव्याकरणविमर्शनामकं शोधप्रबन्धमधिकृत्य वाराणसेयसंस्कृतविश्वविद्यालयेन 'वाचस्पति' (DI0 liT0) शोधोपाधिर्मह्यं प्रदत्तो द्विसप्तत्युत्तरैकोनविंशतिशतमितयीशवीयाब्दस्य मार्चमासे । विश्वविद्यालयेन प्रकाशितः उत्तरप्रदेशसंस्कृत-अकादमीसंस्थया स प्रबन्धो विशेषपुरस्कारेण पुरस्कृतोऽपि वर्तते । शोधप्रबन्धोऽयं सप्ताध्यायेषु विभक्तः कातन्त्रीयविषयविवेचनात्मकः पाणिनीयव्याकरणविषयेण सह तुलनात्मकश्चास्ते ।
Page #12
--------------------------------------------------------------------------
________________ भूमिका 3 केन्द्रीय-उच्चतिब्बतीशिक्षासंस्थानात् 'कलापव्याकरणम्' शीर्षको मदीय एको प्रकाशितः अष्टाशीत्युत्तरैकोनविंशतिशततमयीशवीयाब्दे । ग्रन्थेऽस्मिन् सप्तविंशतिर्मूलसूत्रपाठाः सम्मिलिताः सन्ति । अन्येऽपि केचन शिष्यहितान्यास - कातन्त्ररूपमाला-कातन्त्रोणादिसूत्रादयो ग्रन्थाः प्रकाशिता विविधस्थानेभ्यो विद्वद्भिः । परं कातन्त्रीयस्य कस्याप्येकस्य सूत्रस्यार्थोदाहरणप्रत्युदाहरणाक्षेपसमाधाननिर्वचनादिसाधनाय नैवाद्यावधि क्वचित् प्रयत्नः संजातः । तस्यैव कार्यस्य पूर्तये एका शोधयोजना मया सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य प्रकाशनविभागे प्रस्तुता आसीत् । विषयस्य गौरवं मन्यमाना प्रकाशनसमितिर्मदीयं प्रस्तावमङ्गीकृत्य ग्रन्थमिमं चतुर्षु खण्डेषु प्रकाशयितुं निर्णीतवती । एतस्य निर्णयस्य फलस्वरूपमेव सन्धिप्रकरणात्मकं प्रथमं खण्डमिदं मुद्रितं दृश्यते । ग्रन्थगतविषयादियोजना ग्रन्थः अत्र प्रतिसूत्रानन्तरं हिन्दीभाषायां सूत्रार्थः, दुर्गवृत्तिः, दुर्गटीका, विवरणपञ्जिका, कलापचन्द्रश्च प्र्स्तुत्ः। व्याख्याचतुष्टयान्ते हिन्दीभाषायां समीक्षा कृताऽस्ति, यत्र चतसृषु व्याख्यासु विचारितानां विविधमतानां विशिष्टा अंशा दर्शिताः । पाणिनीयकातन्त्रयोः सूत्ररचनादिविषयक उत्कर्षोऽपकर्षश्च विवेचितः । सूत्रप्रक्रियाप्रदर्शनपुरस्सरमुदाहृतशब्दानां संक्षेपेण रूपसिद्धिरपि कृता । सन्धिप्रकरणस्यैकोनाशीतिसंख्याकानां सूत्राणां व्याख्याचतुष्टये षण्णवत्यधिकैकशतमितोदाहृतशब्दानां रूपसिद्धिर्दर्शिता । उदाहृतशब्दानां सूची द्वितीये परिशिष्टे निबद्धा । व्याख्यासु स्मृतानां प्रायेण सार्धशतश्लोकानां सूची तृतीये परिशिष्टे द्रष्टव्या । व्याख्याकारैः प्रसङ्गतः प्रायेण शतद्वयमिताः शब्दा व्युत्पादितास्तेषां संग्रहोऽत्र चतुर्थे परिशिष्टे कृतः । शैली-प्रक्रिया-योजनादिप्रतीकाः प्रायेण शतत्रयमिता विशिष्टाः शब्दा व्याख्यासूपलभ्यन्ते, ते पञ्चमे परिशिष्टे संगृहीताः । व्याख्याकारैस्तदीयमतप्रदर्शनाय प्रसङ्गतः प्रायेण शतत्रयमितानि ग्रन्थनामानि स्मृतानि तानि षष्ठे परिशिष्टे संकलितानि |एव्मेव् 'अन्ये- अपरे -अमरसिंह- उमापति - केचित् - mahAbhASyakAra'prabhRtibhiH शब्दैराचार्या अपि स्मृताः, तेऽपि शोधकार्यस्य सौविध्याय सप्तमे परिशिष्टे संकलिताः । सन्धिप्रकरणमाश्रित्य वर्तमानानां मयाऽधीतानां च हस्तलेखानां मुद्रितग्रन्थानां सम्पादनकार्ये सहायकानां च ग्रन्थानां सूची अष्टमे परिशिष्टे संलग्नाः । , -
Page #13
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् कातन्त्रस्य कानिचिद् वैशिष्ट्यानि कातन्त्रव्याकरणस्य सन्धिप्रकरणगतसूत्राणां पाणिनीयव्याकरणापेक्षया किं कियत् कीदृशं च वैशिष्ट्यं जागर्ति इत्येतस्य निदर्शनाय कातन्त्रसूत्ररचना-प्रक्रियाशैलीगतो विषयः कश्चित् संक्षेपेण विमृश्यते - 1. ग्रन्थाभिधानकृतं वैशिष्ट्यम् 1. कातन्त्रम् कु = ईषद् अल्पं संक्षिप्तं वा, तन्त्रम् = व्याकरणं कातन्त्रम् । ईषदर्थककुशब्दस्य 'का' आदेशः- "का त्वीषदर्थेऽक्षे" (कात0 2 / 5 / 25) / तन्त्र्यन्ते व्युत्पाद्यन्ते शब्दा अनेनेति तन्त्रम् = व्याकरणम् । एवं कातन्त्रमिति संक्षिप्तव्याकरणाभिधानम् । संक्षेपश्च पाणिनीयव्याकरणापेक्षया पूर्ववर्तिसमस्तव्याकरणापेक्षया वाऽवगन्तव्यः । कार्तिकेयतन्त्रस्य, काशकृत्स्नतन्त्रस्य, कात्यायनतन्त्रस्य, कालापकतन्त्रस्य वा संक्षिप्तं नामधेयं कातन्त्रमित्यपि केचिद् वदन्ति । 2. कलापं कालापं कलापकं वा कलाम् = व्याकरणांशम्, संक्षेपम्, अल्पशब्दान् वा पिबति आप्नोति व्याप्नोति अधिकरोति वा कलापम् । तदेव कालापम् । संज्ञायां कनि प्रत्यये सति कलापकम् । बृहत्तन्त्रात् कला आपिबतीति कलापकमिति हेमचन्द्रः । संग्रहार्थकोऽपि कलापशब्दः । तेन बहूनां व्याकरणानां सारसंग्रहात्मकमिदं कलापव्याकरणमाभाति । कलापो मयूरपिच्छम, तत्रैव प्रथमसूत्रस्य लिखितत्वाद् इदं कलापनाम्ना प्रथितं बभूवेत्यपि मन्यते - शङ्करस्य मुखाद् वाणीं श्रुत्वा चैव स्स्द्दान्न्ः। लिलेख शिखिनः पुच्छे (पिच्छे) कलापमिति कथ्यते ॥ कुमारकार्तिकेयेन कलापस्य मयूरपिच्छस्य मध्याद् उपदिष्टत्वाद् इदं कलापम् । कलापी मयूरः कार्तिकेयवाहनः, स व्याकरणस्यास्य सम्प्रदाने साहाय्यमारचयामासेति कलापमस्य नाम बभूव । 3. कौमारम् कुमार्या सरस्वत्या प्रवर्तित्वात् 'कौमारम्' इति नाम - ब्राह्मया कुमार्या प्रथमं सरस्वत्याप्यधिष्टितम् । अर्हम्पदं संस्मरन्त्या तत्कौमारमधीयते ॥
Page #14
--------------------------------------------------------------------------
________________ भूमिका कुमारेण कार्तिकेयेन प्रवर्तितत्वात् कुमाराणां राजकुमाराणां वा कृतेऽत्यन्तं हितसाधकत्वादुपकारकत्वाद् वाऽस्य कौमारमिति सार्थकं नाम । 4. शार्ववर्मिकम् कार्तिकेयमाराध्य आचार्यशर्ववर्मणा प्रोक्तमिदं व्याकरणम्, तस्मादस्य शार्ववर्मिकमिति नामधेयमस्ति । 5. दौर्गसिंहम्, दुर्गसिंहीयं वा दुर्गसिंहेन व्याकरणस्यास्य परिष्कारः कृतः, वृत्ति-टीका - उणादिवृत्तिलिङ्गानुशासन - परिभाषावृत्त्यादिभिर्वा इदं परिबृंहितम् । तेनास्य दौर्गसिंहं दुर्गसिंहीयं च नाम जातम् । 2. रचनाप्रयोजनस्य वैशिष्ट्यम् ___ आन्ध्रदेशीयो राजा सातवाहनः कदाचिज्जलक्रीडासक्तो बभूव स्वमहिषीभिः समम्, तत्र जलक्रीडया श्रान्ता विदुषी राज्ञी राजानमाह - 'मोदकं देहि देव' इति । राजा प्रेम्णा जले तस्यै बहून् मोदकान् व्यतरत् । तदा तस्य व्याकरणानभिज्ञतां विज्ञाय राज्ञी राजानमुपजहास । तेन लज्जितो राजा व्याकरणज्ञानाधिगमार्थं संकल्पयामास । तदीयं संकल्पं विज्ञाय आचार्यः शर्ववर्मा षण्मासावधिके काले व्याकरणम् उपदेष्टुं प्रतिज्ञातवान्, ततश्च तपसा कार्तिकेयं तोषयित्वा तत्सकाशात् "सिद्धो वर्णसमाम्नायः" इति सूत्रोपदेशं संप्राप्य व्याकरणमिदं प्रणिनाय । __आचार्यशशिदेवविरचित - व्याख्यानप्रक्रियानुसारं वैदिकानाम्, धनिनाम्, यूनाम्, वणिजाम्, लोकयात्रादिकार्येषु व्यासक्तमानसानामपि मनुजानां क्षिप्रं शब्दसाधुत्वप्रक्रियापरिज्ञानाय कलापस्य रचना संजाता । उक्तमपि - छान्दसाः स्वल्पमतयः शास्त्रान्तररताश्च ये। ईश्वरा वाच्यनिरतास्तथालस्ययुताश्च ये॥ वणिजस्तृष्णादिसंसक्ता लोकयात्रादिषु स्थिताः। तेषां क्षिप्रं प्रबोधार्थमनेकार्थं कलापकम् ॥
Page #15
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 3. वेदाङ्गत्वाङ्गीकारवैशिष्ट्यम् बहवो वैयाकरणकल्पा एवं वदन्ति यद् यस्मिन् व्याकरणे वैदिकशब्दसाधुत्वं नैव दर्शितम्, तन्नास्ति वेदाङ्गम् । किं च वेदाङ्गत्वाभावात् तस्य पुण्यजनकत्वेऽपि संदेहः कश्चिद् वर्तते इत्यादि । अत्र कातन्त्रव्याख्याकाराणामभिमतमिदमवधेयमस्ति - वेदेऽपि लौकिका एव शब्दा बाहुल्येन प्रयुक्ताः सन्ति, 'देवासः- जभार' प्रभृतयोऽल्पीयांस एव वैदिकाः । एवं वेदेऽपि प्रयुक्तानां बहूनां लौकिकशब्दानामेव यस्मिन् साधुत्वान्वाख्यानं वर्तते तदपि वेदाङ्गमेव, नास्ति तस्य वेदाङ्गत्वाभावः । एतेन लौकिकशब्दसाधनपरस्य कातन्त्रव्याकरणस्यान्येषां चापि तथाविधानां व्याकरणानां वेदाङ्गत्वमेव सम्पद्यते । अथ च वैदिकसम्प्रदायस्य वैदिकपरम्पराया वाऽविच्छिन्नत्वादल्पीयसां वेदे एव प्रयुक्तानां शब्दानां साधुत्वावबोधाय शास्त्रं नास्त्यावश्यकम् । लौकिकशब्दानां चानन्तत्वात् तेषां साधुत्ववोधो लक्षणमन्तरा न संभाव्यते । कातन्त्रे वैदिकशब्दाः कथन्न व्याख्यातास्तेन तेषां साधुत्वं कथमवगन्तव्यमिति समाधानाय कातन्त्रीयं सूत्रमस्ति - "लोकोपचाराद् ग्रहणसिद्धिः' (1 / 1 / 23) इति । गृह्यन्तेऽर्था अनेनेति ग्रहणं शब्दः । दुर्गसिंहोऽपि वृत्तिकार एवं व्याचष्टे वैदिका लौकिकज्ञैश्च ये यथोक्तास्तथैव ते। निर्णीतार्थास्तु विज्ञेया लोकात् tessaamsNgrhH॥ इत्यादि । 4. सूत्रशैलीगतं वैशिष्ट्यम् पूर्वाचार्याः कार्यिणं प्रथमान्तम्, कार्यं च द्वितीयान्तमेव निर्दिष्टवन्तः । इमामेव पद्धति कातन्त्रकारोऽप्यनुससार । अत एव "समानः सवर्णे दीर्घाभवति परश्च लोपम्" (1 / 2 / 1) इति सूत्रे कार्यिणः समानस्य प्रथमया निर्देशः, लोपमिति कार्यस्य च द्वितीयया निर्देशस्तेन कृतः । एवमेव "जारो दीर्घ घोषवति" (2 / 1 / 14) इत्यादिसूत्रेष्वपि पद्धतिरियं दृश्यते । अत्र पाणिनीयः पन्था भिन्न एव । सारल्येन विवक्षितार्थावबोधाय "अवर्ण इवणे e, उवर्णे o, ऋवणे अर्, लवणे अल्" (1 / 2 / 2-5) इति सूत्रचतुष्टयं कृतम्, यदर्थं पाणिनीयं केवलमेकमेव सूत्रमुपलभ्यते - "आद् गुणः" (6 / 1 / 87) इति । एवम् "एचोऽयवायावः" (6 / 1 / 78) इति पाणिनीयाभिप्रेतार्थे "e अय्, ऐ आय्, ओ अव्, औ आव्" (1 / 2 / 12-15) इत्येतानि चत्वारि सूत्राणि पृथक्त्वेन कृतानि ।
Page #16
--------------------------------------------------------------------------
________________ भूमिका व्याकरणेऽस्मिन् प्रत्याहाराभावादचो बोधाय "स्वरेऽक्षरविपर्ययः' (2 / 5 / 23) इत्यादौ स्वरपदम्, हलश्च बोधाय "व्यञ्जने चैषां निः" (2 / 2 / 38) इत्यादौ व्यञ्जनपदं च प्रयुक्तम् । ___ पाणिनीयवैदिकप्रकरणे स्वरार्थं येऽनुबन्धा विहितास्ते कातन्त्रे नैव प्रयुज्यन्ते, अत्र वैदिकप्रकरणाभावात् । 5. अर्थलाघवप्रयुक्तं वैशिष्ट्यम् लाघवं द्विविधं भवति - शब्दकृतमर्थकृतं चेति । शब्दकृतलाघवेऽर्थबोधो झटिति विलम्बन वा भवेदिति न चिन्त्यते, किं च शब्दानामल्पप्रयोग एव । अल्पशब्दानां प्रयोगेण प्रायोऽर्थबोधे सौकर्यं लाघवं वा न भवति । अर्थलाघवे तु अर्थबोधो झटिति भवेदिति चिन्त्यते । अत एव कातन्त्रे स्वर-व्यञ्जन-अद्यतनी-श्वस्तनीभविष्यन्ती-क्रियातिपत्तिप्रभृतयो महत्यः किं चान्वर्थाः संज्ञाः प्रणीताः सन्ति । अतस्तेषां संज्ञाशब्दानामर्थावबोधे महल्लाघवमापद्यते । पाणिनीये शब्दलाघवं प्रत्याहारप्रयोगे विशेषतो दृश्यते । 6. विपुलवाङ्मयकृतं वैशिष्ट्यम् व्याकरणस्यास्य शारदा-वङ्ग-उत्कल-ग्रन्थ-देवनागराधक्षरैर्निबद्धं विपुलं वाङ्मयं समुपलभ्यते । वङ्गाक्षरेषु नागराक्षरेषु च केचिद् मुद्रिता अपि ग्रन्थाः सन्ति, परं धातु-गण-उणादि-लिङ्गानुशासन-परिशिष्ट-परिभाषा-शिक्षादिसूत्राणि प्रायेण विविधलिपिमयेषु हस्तलेखेष्वेव विकीर्णानीति तानि महता आयासेनैव लब्धं शक्यन्ते । काश्मीरका राजस्थानीयाश्चानेके कातन्त्रस्य व्याख्यानग्रन्था बालबोधिन्यादयः शारदाक्षरेषु नागराक्षरेषु च निबद्धा बालानामेव कृते प्रायेणोपयोगिनः सन्ति, तदुद्देश्येनैवाचार्यैस्तत्तद्ग्रन्थानां प्रणीतत्वात् । शेषांशपूरणाय कातन्त्रपरिशिष्टकातन्त्रोत्तरादयो ग्रन्थाः पश्चादाचार्यैर्विरचिताः । कातन्त्रमन्त्रप्रकाश-कातन्त्रविभ्रमादयः केचिद् ग्रन्था अवश्यं मननीयं वैशिष्ट्यमापादयन्ति । 7. व्यापकप्रचारकृतं वैशिष्ट्यम् व्याकरणस्यास्य प्रचारः सीमान्तप्रदेशेषु प्रामुख्येण समभूत् । अङ्गवङ्ग - कलिङ्ग - कश्मीर - राजस्थानादिप्रदेशाः प्रयोगभूमिरस्य । भारताद् बहिः 'श्रीलङ्का - तिब्बत - भूटान' - प्रभृतिविदेशेष्वपि व्याकरणस्यास्य प्रचारो बभूवेति
Page #17
--------------------------------------------------------------------------
________________ कातन्वव्याकरणम् बहुभिरितिवृत्तवचनैर्विज्ञायते । तिब्बतदेशे तु एतदीयद्वादशग्रन्थानां भोटभाषायामनुवादः, त्रयोविंशतिटीकानां भोटभाषायां प्रणयनं च संजातम् । एतद् वाङ्मयमद्यापि उपलभ्यते । 8. लोकव्यवहारसमादरकृतं वैशिष्ट्यम् कातन्त्रे लोकव्यवहारः पाणिनीयादप्याधिक्येन समाद्रियते । तद् यथा - "सिद्धो वर्णसमाम्नायः" (1 / 1 / 1) इति सूत्रेण वर्णानां पाठक्रमो लोकप्रसिद्ध एव गृह्यते । अत एवात्र चतुर्दशस्वरेषु दीर्घस्वरा अपि पठ्यन्ते । पाणिनीये दीर्घवर्णा नैव सन्ति । कातन्त्रे 'ए-ऐ-o-औ' इति लोकव्यवहृतः पाठः । पाणिनीये तु कृत्रिमता दृश्यते 'एओ-ऐ-औ' इति पात्थे। कातन्त्रे स्वरवर्णानन्तरमनुस्वार - विसर्ग - जिह्वामूलीय - उपध्मानीया अपि पठिताः, अत एव ते योगवाहा भवन्ति, पाणिनीये पाठाभावादेषामयोगवाहत्वम् । किं च पाणिनीये वर्णसमाम्नाये 'z-S-s-ह' इत्येतान् हल्वर्णान् विहायान्ये सर्व एव हल्वर्णा व्यत्यासेनैव पठ्यन्ते, तत्रापि च हकारस्य द्विः पाठो व्याख्यानगम्यः । लोकव्यवहारसाधकमपरमप्येकं सूत्रं वर्तते - "लोकोपचाराद् ग्रहणसिद्धिः" (1 / 1 / 23) इति । उपचारो व्यवहारः । गृह्यतेऽर्थोऽनेनेति ग्रहणः शब्दः । एतेन लोकव्यवहारात् शब्दसिद्धिर्वेदितव्या इत्यर्थः । केषां शब्दानाम् ? अत्रात्यन्तमनुक्तानां वैदिकानां केषांचिल्लौकिकानां चापि । कलापचन्द्रकारेण कविराजसुषेणविद्याभूषणेनेदमप्युक्तं यद् ये शब्दाः 'वा-अपि' इत्यादिशब्दानां सूत्राणां चाप्यनुवृत्त्या न सिध्यन्ति ते लोकव्यवहारप्रसिद्ध्या साधनीयाः - वाशब्दैश्चापिशव्दैर्वा शब्दानां (सूत्राणाम्) चालनैस्तथा । एभिर्येऽत्र न सिध्यन्ति ते साध्या लोक्स्म्म्ताः॥ इति । सम्पादितस्य व्याख्याचतुष्टयस्य परिचयः । 1. कातन्त्रदुर्गवृत्तिः [saM0 600-680] शर्ववर्मोपज्ञः, वररुचिकात्यायनप्रणीतो 'दुर्घट' -वृत्तिग्रन्थश्च सम्प्रति नोपलभ्यते, हरिरामादिकृता व्याख्यासारादयश्चांशत एवोपलभ्यन्ते । भावसेनादिप्रणीताः कातन्त्ररूपमालादयो वर्गविशेषव्याख्यानप्रधाना एव परिलक्ष्यन्ते । 'शिष्यहिता-बालबोधिनी'
Page #18
--------------------------------------------------------------------------
________________ भूमिका प्रभृतयश्चाभिधानानुसारिणीमेवोपयोगितामावहन्ति । एवमनुशीलनेनेदमेवाभाति यत् साम्प्रतम् उपलब्धेषु पूर्णवृत्तिग्रन्थेषु दुर्गसिंहविरचिता वृत्तिः प्राचीनतमा प्रौढा च वर्तते । कातन्त्रसम्प्रदायेऽस्यास्तदेव स्थानं वर्तते यत् पाणिनीये महाभाष्यस्य । कातन्त्रीयेषु चतुर्दशशतसूत्रेषु वृत्तेरस्या रचनाकारस्य दुर्गसिंहस्य समयो मन्यते vi0 saM0600-680 इति, देशो नास्ति निश्चितः । उज्जयिनी कम्पिलानदीसम्बद्धप्रदेशो वा समुद्भावयितुं शक्यते । दुर्गे कातन्त्रव्याकरणात्मके सिंहवदाचरणशीलत्वाद् 'दुर्गसिंह' इति नाम जातम् । कातन्त्रवृत्तिकारस्य, अमरसिंहस्य, निरुक्तभाष्यकारस्य चाभेदमपि केचिदामनन्ति । ग्रन्थादौ स एवं प्रतिजानीते -- देवदेवं प्रणम्यादौ सर्वशं सर्वदर्शिनम् । कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम् ॥ कस्मिंश्चिद् हस्तलेखे श्लोकान्तरमप्युपलभ्यते - OMkAra बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिन्ः। कामदं मोक्षदं देवमोङ्काराय नमो न्म्ः॥ इति । अत्र ओङ्काररूपो देवविशेषो नमस्कृतः । दुर्गवृत्तेर्नामान्तरं 'सिद्धान्तकौमुदी' इत्युपलभ्यते । दुर्गसिंहेन स्वकीयवृत्तौ पूर्वाचार्याणां ग्रन्थानां चापि बहूनि मतानि व्याख्यातानि, क्वचिदाक्षेपसमाधानमपि कृतम् ! अपेक्षितांशानां पूर्तिरपि कृता व्याख्यानप्रदर्शनपुरस्सरम् । एवं पदच्छेदादिपञ्चलक्षणोपेता, उपोद्घात-पद-पदार्थपदविग्रह-चालना-प्रत्यवस्थारूपषड्लक्षणोपेता, उद्देश-लक्षण-विभाग-परीक्षेति लक्षणचतुष्टयोपेता वा या वृत्तिर्मन्यते, तादृशी दुर्गवृत्तिनं साधयितुं शक्यते । सारसम्भृतां वृत्तिमिमां कुलचन्द्र-वर्धमानप्रभृतयस्त्रयोदश आचार्या दुर्गवाक्यप्रबोध-कातन्त्रविस्तरादिग्रन्थरचनया व्याख्यातवन्तः । अस्मादपि हेतोवृत्तिरियं विजयतेऽधुना कातन्त्रव्याकरणवाङ्मये । 2. कातन्त्रदुर्गवृत्तिटीका [saM0 600-680] इयमपि कृतिवर्तते दुर्गसिंहस्य । पाणिनीये काशिकावत् टीकेयं राजते कातन्त्रे । ग्रन्थारम्भे वृत्तिकारदुर्गसिंहो भगवत्पदेनाभिहितः - 'इति भगवान वृत्तिकारः श्लोकमेकं -- चकार- देवदेवम्' इत्यादि । तेन वृत्तिकार-टीकाकारयोर्भेद आभाति, परं 'देवदेवम्' इत्यादिश्लोकस्य वररुचिकर्तृकत्वाद् भगवविशेषणेनात्र टीकाकारो वररुचिं स्भरतीति
Page #19
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् तयोरैक्यमपि कल्पयितुं शक्यते । युधिष्ठिरमीमांसक गुरुपदहालदाराभ्यामत्र विविधानि मतानि प्रस्तुतानि । प्रतिज्ञावचनानुसारं टीकाकारो बौद्धः परिलक्ष्यते - भग्नं मारबलं येन निर्जितं भवपञ्जरम् । निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहम् ॥ शिवमेकमजं बुद्धमर्हदग्र्यं स्वयम्भुवम् । कातन्त्रवृत्तिटीकेयं नत्वा दुर्गेण रच्यते ॥ टीकायामस्यां वृत्तेर्गूढाः प्रौढाश्चांशा विस्तरेण स्पष्टं व्याख्याताः । इमामन्तरा दुर्गवृत्तिर्नैवावबोद्धुं शक्यते । स्वकीयमतसमर्थने परकीयमतदूषणे च बहवः पूर्वाचार्या ग्रन्थाश्च स्मृताः प्रमाणरूपेण । टीकेयं विद्यानन्देन ( विजयानन्देन ) विद्यासागरेण च कातन्त्रोत्तर - आख्यातमञ्जरीति ग्रन्थाभ्यां व्याख्याता । कृत्सूत्राणि च शिवरामशर्मा मञ्जरीव्याख्यया रघुनन्दनभट्टाचार्यश्च कलापतत्त्वार्णवनाम्न्या कृतशिरोमणिनाम्या वा व्याख्यया व्याख्यातवान् । 3. दुर्गवृत्तिविवरणपञ्जिका [saM0 11001] व्याकरणवाङ्मये न्यासो विवरणपञ्जिका वा सैव भवति, यत्र सूत्राभिप्रायः सूत्रकाराभिप्रायो वा प्राधान्येन प्रकाश्यते । आचार्यत्रिलोचनदासेन दुर्गवृत्तिविवरणपञ्जिका प्रणीता । प्रतिज्ञावचनानुसारं कातन्त्रव्याकरणानभिज्ञानामवबोधाय ग्रन्थोऽयमाचार्येण विरचितः । पाणिनीये यत् स्थानमधिकरोति जिनेन्द्रबुद्धिप्रणीतो न्यासस्तदेव स्थानमिहावगन्तव्यं पञ्जिकायाः । ग्रन्थादौ स एवं प्रतिज्ञामाचरति - प्रणम्य सर्वकर्तारं सर्वदं सर्ववेदिनम् । सर्वीयं सर्वगं सर्वं सर्वदेवनमस्कृतम् ॥ दुर्गसिंहोक्तकातन्त्रदुर्गवृत्तिपदान्यहम् । विवृणोमि यथाप्रज्ञमज्ञसंज्ञानहेतुना ॥ पञ्जिकाया अस्याष्टीकाग्रन्था एते उपलभ्यन्ते - 1. कविराजसुषेणविद्याभूषणस्य कलापचन्द्रः । 2. आचार्यबिल्वेश्वरस्य टीका । 3. कर्णोपाध्यायस्य उद्द्योतव्याख्या । 10 -
Page #20
--------------------------------------------------------------------------
________________ भूमिका 4. मणिकण्ठभट्टाचार्यस्य त्रिलोचनचन्द्रिका । 5. सीतानाथसिद्धान्तवागीशस्य संजीवनी । 6. पीताम्बरविद्याभूषणस्य पत्रिका । 7. प्रबोधमूर्तिगणे1र्गपदप्रबोधः । 8. देशलस्य पञ्जिकाप्रदीपश्च । 4. कलापचन्द्रः विद्याभूषण - कविराजादिविरुदधारिणा आचार्येण सुषेणेन ग्रन्थोऽयं विनिर्मितः । प्रतिज्ञानुसारं विदुषामाह्लादनाय (विनोदाय) पञ्जिकादोषान्धकारविनाशाय चास्य रचना संजाता । मङ्गलश्लोके सः शिवं नमस्करोति, तस्मात् तस्य शैवमतानुयायित्वं प्रसिद्धयति नत्वा शिवं कृतिकृताप्तनिबद्धसिन्धुमुन्मथ्य सूक्तिमयचारुपयःप्रबन्धम् । ज्ञात्वा गुरोर्विवुधवृन्दविनोदनाय कामं तनोति विकलङ्ककलापचन्द्रम् ॥ श्रीमत्रिलोचनकृताखिलपञिकायां दोषान्धकारनिकरं प्रतिपक्षदत्तम् । निःसार्य सत्पथगतेरपि दर्शकोऽयं कामं भविष्यति म्दीय्क्लाप्च्न्द्र्ः॥ श्रीविद्याभूषणाचार्यसुषेणेन विनिर्मित्ः। आस्तां कलापचन्द्रोऽयं कालापानां मनोमुदे ॥ न केवलमनेन प्रतिज्ञावचनेन किं च कलापचन्द्रस्यानुशीलनेनापि तथ्यमिदमायाति यद् यदि ग्रन्थोऽयं विस्तरेण विषयस्य यथार्थसमीक्षां न कुर्यात् तर्हि प्रमापेक्षया भ्रमाधिक्यं प्रसरेत् कातन्त्रसिद्धान्तावबोधे । पाणिनीयवाङ्मये हरदत्तकृतपदमञ्जरीवदयं कातन्त्रवाङ्मये समाद्रियते । सम्पादन- प्रकाशनयोजनापरिचयः 1968 तमयीशवीयवत्सरान्मया यद् यावच्च कातन्त्रमधीतम्, तत्र ग्रन्थद्वयं च सम्पादितम्, तदधिकृत्य संप्राप्तानुभवबलेन मया संक्षिप्ता सम्पादनयोजनेयं सम्पूर्णानन्दसंस्कृतविश्वविद्यालयीयप्रकाशनविभागे प्रस्तुता 2 / 2 / 1990 तमे दिनाङ्के । तस्याः स्पष्टीकरणं च विस्तरेणानुष्ठितं 20 / 6 / 94 तमदिनाङ्कितपत्रेण । तदनुसारं सूत्र-सूत्रार्थप्रदर्शनपुरस्सरं दुर्गसिंहविरचितायाः कातन्त्रवृत्तेः, कातन्त्रवृत्तिटीकायाः,
Page #21
--------------------------------------------------------------------------
________________ 12 कातन्त्रव्याकरणम् त्रिलोचनदासस्य कातन्त्रवृत्तिपञ्जिकायाः, सुषेणविद्याभूषणस्य कलापचन्द्रस्य च सम्पादनम् आयोजितमासीत् । अत्रापि चानिवार्यं महत्त्वपूर्णमासीद् हिन्दीभाषायां व्याख्याचतुष्टयस्यास्य विषयाणां वैशिष्ट्यप्रदर्शनं पाणिनीयेन व्याकरणेन सह समीक्षाकार्यं च । परं कार्यमिदं दुरूहं समयसाध्यं चासीत्, तथापि पाणिनीये महाभाष्यकाशिकावृत्ति--न्यास-पदमञ्जरीणामनुशीलनानुभवबलेन तादृशस्य 'दुर्गवृत्ति- टीकापञ्जिका कलापचन्द्र' इत्येतस्य व्याख्याचतुष्टयस्याध्ययनादिबलेन च सोत्साहमहं कार्यमिदं सम्पूरयितुं संकल्पितवान् । कार्यस्य गौरवम् उपयोगितां व्यापकतां चाकलयन्ती प्रकाशनसमितिरन्ते मामकीनां योजनामङ्गीचकार, चतुर्षु खण्डेषु ग्रन्थस्यास्य प्रकाशनं च निश्चिकाय, प्रतिवर्षं खण्डस्यैकस्य प्रकाशनं यत् संकल्पितं समित्या, तस्यैव फलभूतं सन्धिप्रकरणात्मकमिदं मुद्रितं प्रथमं खण्डं करतलगतमाभाति । सम्पादनकार्यस्याधारा भवन्ति हस्तलेखाः । एषां चतुर्णां ग्रन्थानां बहवो हस्तलेखा मया अधीता विविधलिपिनिबद्धास्तत्तत्संस्थासु स्वयमुपस्थाय । वङ्गाक्षरेषु ये मुद्रिता ग्रन्था उपलभ्यन्ते तेष्वपि केचित् शतवर्षपूर्वकालिकाः सपादशतवर्षपूर्वकालिका वा सन्तीति तेऽपि हस्तलेखवदेव संजातास्तस्मादक्षरपरिचयसौविध्याय सम्पादनार्थं मया त एव ग्रन्था निर्धारिताः । सन्धिप्रकरणव्याख्यात्मकं यद् ग्रन्थद्वयं मत्पार्श्वे वर्तते तत्र प्राथमिकपत्राणामभावात् प्रकाशनपरिचयो नैव परिज्ञायते । पत्राणां जीर्णतातिशयवशाद् यान्यक्षराणि एकस्मिन् ग्रन्थे नोपलभ्यन्ते तेषामन्यत्रोपलब्धिवशादभावो नैवानुभूयते । मुद्रणदोषवशाद् यत्र क्वचित् कश्चिदंशस्त्रुटितो भवति, स ग्रन्थान्तरपाठतुलनयाऽर्थसमीक्षया च यः समीचीनो विभाव्यते स एवेओपस्थाप्यते । कृतज्ञताप्रकाशः सर्वप्रथममहं तांस्तान् कातन्त्राचार्यान् प्रति प्रणतः सन् कृतज्ञतां प्रकाशयामि, येऽद्यापि पाणिनीयादिव्याकरणान्तरापेक्षया सरलं संक्षिप्तं च कातन्त्रमुपस्थाप्य व्याकरणवाङ्मये लोकव्यवहारप्रधानां माहेन्द्रीं परम्परामुज्जीवयन्तो जयन्ति । ततस्तदीयान्वेषणाय संप्रेरकान् आचार्यबलदेवोपाध्याय - रामशंकरभट्टाचार्य दीनानाथयक्ष विश्वबन्धुशास्त्रि - फतह सिंह - युधिष्ठिरमीमांसकप्रभृतीन् विद्वद्वर्यान् स्मारं स्मारं महतीं मुदमावहामि । - , *
Page #22
--------------------------------------------------------------------------
________________ भूमिका श्रीक्षेत्रेशचन्द्रचट्टोपाध्याय - वेणीमाधव-व्रजमोहनजावलिया-नीलमणिमिश्र- मानगोविन्दादीनपि विदुषो नैव विस्मरामि यैरन्वेषणप्रसङ्गे शारदा-उत्कल - वङ्गादिलिपिवाचनेन पाठसंशोधनैतिवृत्तपरिचयादिना च पूर्वमपूर्वं साहाय्यमारचितम् । ___ अद्यत्वे यादृशी आङ्ग्लभाषादिमयग्रन्थप्रकाशनप्रवृत्तिर्वर्तते प्रकाशकानाम्, तां समीक्षमाणो नैव कोऽपि विज्ञः सहसा विश्वसेत् कातन्त्रप्रभृतेरप्रचलितसंस्कृतव्याकरणस्य प्रकाशने । भोटदेशीया बौद्धाः कातन्त्रं बौद्धम्, जैनाचार्याश्च जैनव्याकरणमामनन्ति, तथात्वेऽपि बौद्धजैनसंस्थानानि नैवैतादृशस्य ग्रन्थस्य प्रकाशने गौरवमनुभवन्ति । अस्यामवस्थायां खण्डचतुष्टये कातन्त्रप्रकाशनस्य स्वीकृतिप्रदानेन सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य बलीयान् कश्चित् प्राच्यभारतीयग्रन्थनिधिसंरक्षणसंकल्पःकल्पयितुं शक्यते, तदर्थं न केवलं प्रकाशनसमितिसदस्या अभिनन्दनीयाः सन्ति, किं च निर्देशन - व्यवस्था - समाधानादिकार्यजातस्य निर्वाहाय कुलपति - कुलसचिव - निदेशक - प्रकाशनाधिकारि - तदीयसहयोगिनोऽपि भवन्ति यशोभाजः । तस्मात् परममाननीयान् कुलपतिश्रीमण्डनमिश्रमहोदयान् प्रति प्रणामाञ्जलिना कुलसचिव - निदेशकवर्यान्प्रति विनयव्यापारेण, अथ च सुहृद्वर्यान् प्रकाशनाधिकारिश्रीहरिश्चन्द्रमणित्रिपाठिमहोदयान् प्रति सुहृत्सम्मितसद्भावध्वनितधन्यवादप्रदानेन च स्वीयां कृतज्ञतां विज्ञापयामि । ईक्ष्यपत्रसंशोधनादिकार्येषु कौशलेन संसक्ता डओं0 हरिवंशपाण्डेय - कन्हईसिंहकुशवाहाप्रभृतयः प्रकाशनविभागीयसदस्यास्त्वरितसन्मुद्रणयोजनाव्यापारपरा आनन्दप्रिण्टिङ्गप्रेससदस्या अपि सन्ति नूनं धन्यवादार्हाः । कार्तिकेयप्रसादेन कातन्त्रं प्रथितं भुवि । मानसं रमयेन्नित्यं शब्दविद्यानुरागिणाम् ॥ vi0 saM0 2054 | वैशाखपूर्णिमा di0 22 / 5 / 97 | विदुषामाश्रवः जानकीप्रसादद्विवेदः सम्पादकः उपाचार्यः संस्कृतविभागे ke0 u0 ti0 zi0 संस्थानम्, सारनाथ - वारान्न्सी।
Page #23
--------------------------------------------------------------------------
Page #24
--------------------------------------------------------------------------
________________ विषयाः प्रास्ताविकम् 1. कातन्त्रव्याकरण - रचना के प्रयोजन 1-3 [सातवाहन - विदुषी रानी शर्ववर्मा-स्वामिकार्त्तिकेयसंवाद, आचार्य शशिदेव की व्याख्यानप्रक्रिया ] विविध नाम 2. विषयानुक्रमणी 3. pR0 saM0 1-54 3-5 [कातन्त्रम्, कलापम्, कालापम्, कलापकम्, कौमारम्, शार्ववर्मिकम्, दौर्गसिंहम्, दुर्गसिंहीयम् ] विषयपरिचय 5-19 [सभी अध्यायों-पादों की सूत्रसंख्या, वररुचि का कृत्प्रकरण, श्रीपतिदत्त का कातन्त्रपरिशिष्ट, वर्णों की विविध संज्ञाए~, स्वर तथा व्यञ्जनवर्णों में सन्धि, प्रकृतिभाव आदि ] 4. आचार्यशर्ववर्मकृत विषयविभाजन [ सन्धि- नामचतुष्टय तथा आख्यात] कातन्त्रव्याकरण का इतिहास 19-21 21-42 [कातन्त्रकार शर्ववर्मा का देश-काल, कृत्सूत्रों की रचना और आचार्य वररुचि, कातन्त्रपरिशिष्ट और आचार्य श्रीपतिदत्त, कातन्त्रपरिशिष्ट की टीकाए~, कातन्त्रोत्तरपरिशिष्ट और आचार्य विजयानन्द, कातन्त्रधातुपाठ, कातन्त्रगणपाठ, उणादिसूत्र, कातन्त्रलिङ्गानुशासन, कातन्त्रव्याकरण के वृत्तिकार, वृत्तिकार दुर्गसिंह का परिचय, कातन्त्रदुर्गवृत्ति का परिचय, व्याख्यासार, बालबोधिनी, कातन्त्रलघुवृत्ति, कातन्त्रकौमुदी, कातन्त्रवृत्तिटीका, कातन्त्रवृत्तिपञ्जिका, कलापचन्द्र, बिल्वेश्वरटीका, उद्घोत, त्रिलोचनचन्द्रिका, सञ्जीवनी, पत्रिका, दुर्गपदप्रबोध, पञ्जिकाप्रदीप ]
Page #25
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 44-45 9. 6. अन्य उपयोगी ग्रन्थ 42-43 [कातन्त्रविभ्रम, चर्करीतरहस्य, परिभाषावृत्ति, कातन्त्रशिक्षासूत्र, उपसर्गसूत्र, शब्दरूपकल्पद्रुम, रत्नबोध, कलापव्याकरणोत्पत्तिप्रस्ताव, पादप्रकरणसङ्गति, दशबलकारिका, बालशिक्षाव्याकरण, शब्दरत्न, गान्धर्वकलापव्याकरण, कलापदीपिका] 7. भोटभाषा में अनूदित कातन्त्रग्रन्थों का परिचय [कलापसूत्र आदि 12 ग्रन्थ] 8. भोटभाषा में लिखित टीकाए~ 45-46 [ग्रन्थकार-नाम के साथ 23 टीकाए~] मुद्रितग्रन्थपरिचय 46-48 [42 ग्रन्थों का प्रकाशन-परिचय] 10. पाणिनीयतर मान्यताए~ 48-49 11. कातन्त्रव्याकरण की सूत्रसंख्या 49-50 12. कातन्त्रव्याकरण की प्रधान विशेषताए~ 51-54 [रचनाप्रयोजन-सूत्रशैली आदि विशेषताए~] [सन्धिप्रकरणम् प्रथमः सिद्धपादः pR0 1-118 टीकाचतुष्टये मङ्गलश्लोकव्याख्या 1-29 समीक्षा 29-30 [त्रिविध मङ्गल = कायिक, वाचनिक, तथा मानसिक । अनुबन्धत्रयी, महाभाष्य आदि ग्रन्थों तथा जयादित्य, भगवत्पाद शङ्कर, कुलचन्द्र आदि आचार्यों के मतों का स्मरण, केचित् - अन्ये - मूर्ख आदि प्रतीक, 'वस्तुतस्तु, परमार्थतस्तु' आदि प्रतीकों द्वारा विषय का स्पष्टीकरण, वाक्-देव-सर्वज्ञ आदि शब्दों की व्युत्पत्ति, दुर्गसिंह से पूर्ववर्ती वृत्तिग्रन्थ, केवल सूत्रव्याख्यानपरक दुर्गसिंह के शैव-बौद्ध-वैदिक मतानुयायी होने में आधार] 1.
Page #26
--------------------------------------------------------------------------
________________ विषयानुक्रमणी 2. 51-54 प्रथमसूत्र- "सिद्धो वर्णसमाम्नायः" इत्यस्य व्याख्या 30-40 समीक्षा 40-43 [कातन्त्रीय - पाणिनीय वर्णसमाम्नाय, पाणिनीय वर्णसमाम्नाय की कृत्रिमता तथा कातन्त्रीय वर्णसमाम्नाय की लोकप्रसिद्धिपरता, योगवाह-अयोगवाह, व्याकरण का सर्वपारिषदत्व, कातन्त्ररचना के प्रयोजन और रचयिता शर्ववर्मा, अक्षरसमाम्नाय की उपदेशपरम्परा तथा उसका महत्त्व, अहिर्बुध्यसंहिता, वशिष्ठशिक्षा आदि में वर्णपाठ] स्वरसंज्ञा 43-51 [14 वर्गों की स्वरसंज्ञा, स्वरों के लिए 'अक्षर' तथा 'वर्ण' का व्यवहार, दीर्घ लुकार की मान्यता, 'स्वर' शब्दार्थविचार, सूत्रभेद] 4. समानसंज्ञा [समानसंज्ञा की अन्वर्थता, प्राचीनता, पाणिनीय व्याकरण में 'अक्' प्रत्याहार का व्यवहार] सवर्णसंज्ञा 54-60 [समानसंज्ञक 10 वर्णों की सवर्णसंज्ञा, सवर्णसंज्ञा की अन्वर्थता, पूर्वाचार्यों तथा अर्वाचीन आचार्यों द्वारा संज्ञा का व्यवहार] 'हस्व-दीर्घ' संज्ञे 60-66 [अन्वर्थता, पूर्वाचार्य - अर्वाचीन आचार्यों द्वारा व्यवहार, सज्जन पुरुषों के स्नेह से तुलना, ह्रस्व - दीर्घ के लिए लघु-गुरु का प्रयोग] 7. 'नामि-सन्ध्यक्षर' संज्ञे 66-75 [अन्वर्थता, पाणिनीय व्याकरण में नामी के लिए 'इच्' का तथा सन्ध्यक्षर के लिए 'एच' का प्रत्याहार का प्रयोग] व्यञ्जनसंज्ञा 75-78 [k से क्षु तक के वर्णों की व्यञ्जन संज्ञा, 9 वर्ण की मान्यता, व्यञ्जन का स्वरानुयायी होना, पूर्वाचार्यों द्वारा प्रयोग]
Page #27
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 9. 'वर्ग-अपोष-घोषवत्-अनुनासिक-अन्तस्था-ऊष्म' संज्ञाः 78-91 व्यञ्जनवर्णों की छह संज्ञाए~. पूर्वाचार्यों द्वारा इनका प्रयोग, अन्वर्थता, पाणिनीयव्याकरण में इनके लिए प्रयुक्त शब्द, विविध भेदकथन] 10. 'विसर्जनीय - जिह्वामूलीय-उपमानीय' संज्ञाः 91-96 [विसर्जनीय का उभवविधत्व, अन्वर्धता, कलापव्याकरण में इसकी योगवाहता तथा पाणिनीय व्याकरण में अयोगवाहता, लिपिस्वरूप, इसके स्थान में होने वाले आदेश-जिह्वामूलीय तथा उपध्मानीय, कलाप तथा पाणिनीय व्याकरण में इनका लिपिभेद] 11. अनुस्वारसंज्ञा [अनुस्वार की स्वरात्मकता तथा व्यजनामकला, लिपिस्वरूप, इसका योगवाह होना] 12. पदसंज्ञा 99-108 [ऐन्द्र व्याकरण तथा वाजसनेयिप्रातिशाखा के आधार पर की गई यह संज्ञा, पद के अनेक भेद, अन्वर्थता, पूर्वाचार्यों तथा अचीन आचार्यों द्वारा व्यवहार, वाक्यपदीय की मान्यता] 13. व्यञ्जनवर्ण- सम्मिलितवर्णविषयकनियमः 108-11 [व्यञ्जन को परवर्ती वर्ण के साथ मिला देना, सम्मिलित वर्गों का विभाग विना ही अतिक्रमण किए करने का निर्देश, पाणिनि द्वारा लोकप्रसिद्धिवशात् या वर्णस्वभाववशात् इस प्रकार के नियम न बनाना] 14. लोकोपचारादनुक्तशब्दसिद्धिः 111-18 [अनुक्तशब्दों की विविध आचार्यों द्वारा की गई साधुत्वव्यवरण, लोकार्थकथन, वैदिक शब्दों के साधुत्वविधान न करने का स्पष्टीकरण, करापव्याकरण का वेदाङ्गत्व, पाणिनीय व्याकरण का अकालकत्व ] द्वितीयः समानपादः 119-175 15. सवर्णदीर्घसन्धिः 119-28 [पूर्ववर्ती समानसंज्ञक वर्ण को दीर्घ तथा परवर्ती सवर्णसंज्ञक वर्ण का लोप, आगम-विकार-आदेश-लोप में अन्तर, पाणिनीव दीर्घविधि का अपकर्ष, आदेश
Page #28
--------------------------------------------------------------------------
________________ 19 विषयानुक्रमणी विकारविषयक आपिशलीय मान्यता की कुलचन्द्र, केकर, श्रीपति आदि आचार्यों द्वारा व्याख्या, स्थानी-आदेश-निमित्त का पूर्वाचायों मारा प्रयोग, 10 रूपों की सिद्धि] 16. गुणसन्धिः 129-37 [कातन्त्र के अनुसार पूर्ववर्ती अवर्ण ko hI 'e-o-ar-al' ho जाना और परवर्ती 'इवर्ण-उवर्ण-ऋवर्ण-लुवर्ण' का लोप, अनेक वार्त्तिकवचन, श्रीपतिसुभूति-चन्द्रगोमिन्-काशिकाकार आदि आचार्यों के अभिमत, भाष्य और चान्द्रव्याकरण में विरोध होने पर दोनों की प्रामाणिकता, अनेक परिभाषावचनों की व्याख्या तथा 8 शब्दरूपों का साधनप्रकार] 17. वृद्धिसन्धिः 137-46 [पूर्ववर्ती अवर्ण को 'ऐ-औ' आदेश तथा परवर्ती 'ए-ऐ-o-औ' का लोप, अनेक वार्तिकवचन, अनेक परिभाषावचन, कुलचन्द्र-श्रीपति-हेमकर आदि आचार्यों के विविध मत, 4 शब्दों की सिद्धि ] 18. यकारायादेशसन्धिः (यणसन्धिः) 147-54 [पूर्ववर्ती इवर्ण को यकार, उवर्ण को वकार, ऋवर्ण को रकार, लवर्ण को लकार आदेश तथा परवर्ती असवर्ण स्वर के लोप का अभाव, अनेक शब्दों की व्युत्पत्ति, पाणिनीय प्रक्रिया में शब्दलाघव और कातन्त्रप्रक्रिया में अर्थलाघव, 'अन्ये केचित्' आदि प्रतीकों से विविध मतों का स्मरण, आठ शब्दरूपों की सिद्धि] 19. अयायादेशसन्धिः 154-63 [पूर्ववर्ती 'ए-o-ऐ-औ' के स्थान में क्रमशः 'अय्-अव्-आय्-आव्' आदेश एवं परवर्ती असवर्ण स्वर का लोपाभाव,शार्ववर्मिक कातन्त्रव्याकरण में विभक्तिपद-वर्णों का आदि-मध्य-अन्तलोप, सूत्रों में विवक्षानुसार सन्धि, कुलचन्द्रश्रीपति-टीकाकार आदि आचार्यों के अभिमत, वर्णागम आदि 5 प्रकार के निरुक्त की व्याख्या, संहिता में नित्यता और विवक्षा, पाणिनि-कात्यायनभाष्यकारों में उत्तरोत्तर की प्रामाणिकता, आठ शब्दरूपों की सिद्धि]
Page #29
--------------------------------------------------------------------------
________________ 20 कातन्त्रव्याकरणम् 20. 'यू- v-a' - लोपः 163-71 ' [पदान्तवर्ती 'अय्-आय्-अव्-आव्' में 'y-v' का वैकल्पिक लोप तथा स्वरसन्धि का अभाव, पदान्तस्थ 'ए-o' से परवर्ती अकार का लोप, अयादिप्रभृति शब्दों की व्युत्पत्ति, 'कुलचन्द्र - शिवदेव ऋजु मूर्ख पञ्जीकार' आदि आचार्यों के अभिमत, सुहृदुपदेश की चर्चा, अनेक परिभाषावचनों का स्मरण, 10 शब्दरूपों की सिद्धि] 21. स्वरसन्ध्यभावपरिभाषा 171-75 [व्यञ्जनवर्ण के पर में रहने पर स्वरवर्णों की सन्धि का अभाव, ननिर्दिष्ट विधि की अनित्यता, कुछ शब्दों की व्युत्पत्ति, मन्दबुद्धिवाले शिष्यों के अवबोधार्थ सूत्ररचना, सम्बद्ध न्यायवचनों का स्मरण] तृतीय ओदन्तपादः 176-192 22. प्रकृतिभावसन्धिः 176-92 [चार सूत्रों द्वारा 'ओकारान्त-a-i-a-A-द्विवचनान्त - I-U-e-बहुवचन - अमीप्लुत' में सन्ध्यभाव, नित्यशब्दार्थसम्बन्ध, अर्थभेद से 'आ' का सानुबन्धत्वनिरनुबन्धत्व, कुलचन्द्र आदि आचार्यों के अभिमत, अनेक परिभाषावचनों की व्याख्या, शब्दरूपसिद्धि, प्लुत वर्णों का द्विमात्रिकत्व ] चतुर्थी वर्गादिपादः 23. वर्गीयतृतीयपञ्चमवर्णादेशः 191-245 193-201 [पदान्तवर्ती वर्गीय प्रथम वर्णों के स्थान में 'तृतीय- पञ्चम' वर्णादेश, पाणिनीय प्रक्रिया का विवेचन, रांज्ञापूर्वक निर्देश की सुखार्थता, पाणिनीय निर्देश की गौरवाधायकता, विविध आचार्यों के अभिमत, अनेक परिभाषावचनों की योजना, विविध शब्दों की रूपसिद्धि ] 24. शकारस्य छकारादेशः . 201-05 [शकार के स्थान में वैकल्पिक छकारादेश, 'l- अनुनासिक' के भी पर में रहने पर छकारादेश की प्रवृत्ति, 'पर' शब्द का श्रुतिसुखार्थ पाठ, कुछ परिभाषावचनों की योजना, 12 शब्दों की रूपसिद्धि ]
Page #30
--------------------------------------------------------------------------
________________ 21 विषयानुक्रमणी 25. पूर्वचतुर्थवर्णादेशः 205-10 [हकार के स्थान में पूर्वचतुर्थ वर्णा देश, एव' पदपाठ की तृतीयमतव्यवच्छेदार्थता, श्रुत - अनुमित विधियों में श्रुतविधि की बलवत्ता, विद्यानन्द-भर्तृहरिकुलचन्द्र आदि आचार्यों के अभिमत, पाणिनि के द्वारा पूर्वसवर्णा देश का विधान, दो विभाषाओं के मध्य में पठित विधि की नित्यता, 5 शब्दों की रूपसिद्धि] 26. तकारस्य पररूपम् 210-13 [पदान्तवर्ती तकार को पररूप, विविध आक्षेपों का समाधान, सुखार्थ विधि - शब्दपाठ आदि का महत्त्व - 'अहो रे पाण्डित्यम्, सुखादन्यः कः पदार्थो गरीयान्', टीकाकार-कुलचन्द्र-विद्यानन्द आदि आचार्यों के अभिमत, शब्दरूपसिद्धि] 27. तकारस्य चकारादेशः 213-16 [पदान्तवर्ती तकार को चकारादेश, सूत्र का आनर्थक्य तथा सार्थक्य, हेमकर-विद्यानन्द आदि आचार्यों के अभिमत, शब्दव्युत्पत्ति, प्रश्न के रूप में प्रसिद्धवचन का स्मरण - चं शे सूत्रमिदं व्यर्थं यत् कृतं shrvvrmnnaa। तस्योत्तरपदं ब्रूहि यदि वेत्सि कलापकम् ॥ उत्तर के रूप में प्रसिद्ध श्लोकवचन - मूढधीस्त्वं न जानासि छत्वं किल विभास्स्या। यत्र पक्षे न च छत्वं तत्र पक्षे त्विदं vcH॥ do शब्दों की रूपसिद्धि] 28. G-ण-न्वर्णानां द्वित्वम् 216-19 [पदान्तवर्ती इन तीन वर्गों का द्वित्व, विविध परिभाषावचनों की योजना, पाणिनीयप्रक्रिया की दुरूहता, तीन शब्दों की रूपसिद्धि]
Page #31
--------------------------------------------------------------------------
________________ 22 कातन्त्रव्याकरणम् 29. नकारस्य शकार-षकार- सकारादेशाः 219-28 [पदान्तवर्ती नकार के स्थान में अनुस्वारपूर्वक शकार- षकार - सकार आदेश, पाणिनीय प्रक्रिया में गौरव और दुर्बोधता, कातन्त्रीय प्रक्रिया में संक्षेप और सरलता, 'पुंस्कोकिल' शब्द की परिभाषा - संबधितः पितृभ्यां य एकः पुरुषशावकः । पुंस्कोकिलः स विज्ञेयः परपुष्टो न कर्हिचित् ॥ आठ शब्दों की रूपसिद्धि] 30. नकारस्य 'l- J- न्च् - ' आदेशाः 228-39 [पदान्तवर्ती नकार को लकारादि 4 आदेश, कारहीनपाठ की सार्थकता, पाणिनि का सावर्ण्यज्ञान गौरवाधायक, परिभाषावचनों का स्मरण, हेमकर- कुलचन्द्र आदि आचार्यों के अभिमत, अठारह शब्दों की रूपसिद्धि] 31. मकारस्यानुस्वारादेशः, अनुस्वारस्य पञ्चमवणदिशश्च 239-45 [पदान्तवर्ती मकार को अनुस्वारादेश तथा अनुस्वार को पञ्चम वर्णादिश, पाणिनीय प्रक्रिया की प्रयत्नसाध्यता, pA~ca शब्दों की रूपसिद्धि] पञ्चमो विसर्जनीयपादः 246-320 32. विसर्गस्य z-धू-s- जिह्वामूलीय- उपध्मानीयादेशाः 246-53 [ चकारादि वर्णों के पर में रहने पर विसर्ग के स्थान में शकारादि 5 आदेश, कातन्त्र-पाणिनीय प्रक्रियाओं का उत्कर्षापकर्ष, दोनों व्याकरणों में जिह्वामूलीयौपध्मानीय का लिपिभेद, विविध अभिमत तथा दश शब्दों की रूपसिद्धि] 33. विसर्गस्य पररूपादेशः 253-55 [शकार के परवर्ती होने पर पूर्ववर्ती विसर्ग को शकार, प्रकार के परवर्ती होने पर षकार तथा सकार के परवर्ती होने पर सकारादेश, पाणिनीय प्रक्रिया में गौरव, तीन शब्दों की रूपसिद्धि, इस सूत्र में चार प्रश्नों के उत्तर === क्व हरिः शेते ? का च निकृष्य को बहुलार्ध : ? किं रमणीयम् । 1 कांतचे शक सूत्र शेपे, सेवा, वा, पररूपम् । / ] -
Page #32
--------------------------------------------------------------------------
________________ 23 विषयानुक्रमणी 34. विसर्गस्य 'उ-लोप-' आदेशाः 255-81 [दो अकारों के मध्यवर्ती विसर्ग को अकार - घोषवान् वर्गों के मध्यवर्ती विसर्ग को उकारादेश, वैकल्पिक यकारादेश, लोप तथा रकारादेश, विविध आचार्यों के अभिमत, शब्दरूपसिद्धि, पाणिनीयप्रक्रिया का गौरव, चतुर्विध बाहुलकविधि, 'महच्चरण' प्रतीक से दो विशिष्ट अभिमतों का तथा कुलचन्द्र के एक विशिष्ट अभिमत का उपस्थापन] 35. विसर्जनीयलोपे पुनः सन्धेरभावः 281-85 ['क इह, देवा आहुः, भो अत्र' में प्राप्त गुण-दीर्घ-अयादेशसन्धि का अभाव, विविध आचार्यों के अभिमत, परिभाषावचन, द्रुतादि वृत्तियों का विशेष उपयोग - अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् । शिष्याणामवबोधार्थं कुर्याद् वृत्तिं विलम्बिताम् ॥ 36. रकारस्य लोपः पूर्ववर्तिनः स्वरस्य दीदिशश्च 285-87 ['अग्नी रथेन, पुना रौति' आदि प्रयोगों में पूर्ववर्ती रेफ का लोप तथा उससे पूर्ववर्ती स्वर वर्ण को दीर्घ आदेश, सूत्रपठित चकार को अन्वाचयशिष्ट मानना, कुछ विशेषताए~, शब्दरूपसिद्धि] 37. छकारस्य द्विर्भावः 287-91 ['इच्छति, गच्छति, कुटीच्छाया' आदि में छकार को द्विर्भाव तथा पूर्ववर्ती छकार को चकारादेश, पाणिनीयप्रक्रिया में गौरव-तुगागम आदि के विधान से, शब्दरूपसिद्धि] 38. प्रथमं परिशिष्टम् 292-320 [ग्रन्थकार श्रीपतिदत्त का मङ्गलाचरण, वृद्धि-दीर्घ-पररूप-प्रकृतिभाव-हस्वप्रकृतिभावनिषेध-पञ्चमवदिश-विसर्ग - अनुनासिक - कार - णकार - मलोपाकारलोप-द्वित्व-सुडागम-निपातनविधिविषयक सन्धिप्रकरण के 142 सूत्र] द्वितीयं परिशिष्टम् 321-25 ['अ अपेहि, इ इन्द्रं पश्य, कः शेते, को धावति, गच्छति, तज्जयति, तद्धितम्, देवा आहुः, नायकः, bhavA~llikhati, माले इम्, लाकृतिः, वाङ्मती,
Page #33
--------------------------------------------------------------------------
________________ 40. 326-37 24 कातन्त्रव्याकरणम् सर्कारेण, होतृकारः' आदि pA~ca सन्धियों के दुर्गवृत्ति में उदाहृत तथा रूपसिद्धिवाले 196 शब्दों की वर्णानुक्रम सूची] तृतीयं परिशिष्टम् [दुर्गवृत्ति, दुर्गटीका, विवरणपञ्जिका तथा कलापचन्द्र नामक चार व्याख्याओं में उद्धृत 145 श्लोकों का सङ्ग्रह । इसमें कुछ अर्धश्लोक भी सम्मिलित हैं] 41. चतुर्थं परिशिष्टम् 338-41 [दुर्गवृत्ति, दुर्गटीका, विवरणपञ्जिका तथा कलापचन्द्र नामक चार व्याख्याओं में जिन शब्दों के लौकिक विग्रह, समासादि उक्त हुए हैं, वे 167 शब्द इस परिशिष्ट में संगृहीत है] 42. पञ्चमं परिशिष्टम् = विशिष्टशब्दाः 342-48 [विषय, प्रक्रिया, पारिभाषिक प्रयोग, शैली आदि के सूचक लगभग 300 विशिष्ट शब्दों का संग्रह इस परिशिष्ट में किया है] 43. षष्ठं परिशिष्टम् = उद्धृता ग्रन्थाः 349-52 [दुर्गवृत्ति, दुर्गटीका, विवरणपञ्जिका, कलापचन्द्र नामक चार व्याख्याओं तथा समीक्षा में जिन लगभग 150 ग्रन्थों का स्मरण किया गया है, उनका यहा~ संग्रह है] 44. सप्तमं परिशिष्टम् = उद्धृतानि आचार्यनामानि 353-56 [दुर्गवृत्ति, दुर्गटीका, विवरणपञ्जिका, कलापचन्द्र नामक चार व्याख्याओं में तथा समीक्षा में प्रसङ्गतः जिन लगभग 140 आचार्यों का समुदाय या व्यक्ति के रूप में स्मरण किया गया है, उनका यहा~ संकलन है] 45. अष्टमं परिशिष्टम् = हस्तलेखादिसहायकग्रन्थपरिचयः 357-61 [161 हस्तलेखों तथा 13 मुद्रित ग्रन्थों का परिचय (हस्तलेखसूची, ग्रन्थसंख्या, प्रकाशनस्थान, प्रकाशनसमय) / कातन्त्र के अतिरिक्त भी लगभग 40 ग्रन्थों का प्रकाशनादि परिचय दिया गया है, जिनसे उद्धरण - समीक्षा आदि कार्यों में सहायता प्राप्त हुई है] 46. नवमं परिशिष्टम् = साङ्केतिकशब्दपरिचयः 362-64
Page #34
--------------------------------------------------------------------------
________________ ||shriiH|| प्रास्ताविकम् कातन्त्र व्याकरण की रचना के प्रयोजन कथासरित्सागर आदि के अनुसार आन्ध्रदेशीय राजा सातवाहन एक बार वसन्त ऋत में रानियों के साथ जलक्रीडा कर रहे थे । उस जलक्रीडा में की जा रही पानी की बौछार से श्रान्त होकर उनकी ब्राह्मणजातीया महारानी ने प्रार्थना की - 'मोदकैर्मा ताद्द्य्'| इस वचन का विवक्षित अर्थ था - 'मुझ पर पानी मत फेंको', क्योंकि मैं जलक्रीडा से पर्याप्त श्रान्त हो गई हूं। किन्तु संस्कृतभाषा तथा उसके व्याकरणशास्त्रीय सन्धिविषयक ज्ञान से अनभिज्ञ होने के कारण राजा ने उसका अर्थ समझा - 'मुझे मोदक = लड्डुओं से मारो' / इस अभिप्राय से राजा ने सेवक भेजकर अनेक मोदक ma~gavAe और महारानी को समर्पित किए । तब उपहास करते हुए रानी ने राजा से कहा राजन्नवसरः कोऽत्र मोदकानां जलान्तरे । उदकैः सिञ्च मा त्वं मामित्युक्तं हि मया खलु ॥ सन्धिमात्रं न जानासि maashbdodkshbdyoH| न च प्रकरणं वेत्ति मूर्खस्त्वं kthmiidRshH॥ (ka0 sa0 sA0 7 / 116-17) / महाराज ! जलाशय में मोदकों का क्या उपयोग ? मैंने तो आपसे कहा था - 'मुझ पर पानी मत फेंको ' | आप 'मा' और 'उदक' शब्दों की सन्धि भी नहीं जानते । जलक्रीडा का यह अवसर (प्रकरण) भी आपके ध्यान में नहीं आया । आप इतने अज्ञानी कैसे ? यह सुनकर राजा लज्जित हुए और उसने अपनी सभा के दो पण्डितोंगुणाढ्य और शर्ववर्मा को बुलवाया और उनसे पूछा - संस्कृत सीखने में कितना
Page #35
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् समय लगेगा ? तब गुणाढ्य ने कहा - महाराज ! सभी विद्याओं का मुख व्याकरण है, उसमें पारङ्गत होने के लिए 12 वर्ष लगते हैं, किन्तु मैं आपको छह वर्षों में ही उसे सिखा dU~gA । इस पर शर्ववर्मा ने छह महीनों में ही व्याकरण सिखा देने की प्रतिज्ञा की । शर्ववर्मा की इस प्रतिज्ञा पर गुणाढ्य ने घोषणा की - यदि आप महाराज को छह महीनों में संस्कृत-व्याकरण सिखा देंगे तो मैं प्रचलित संस्कृत, प्राकृत और देशी भाषाओं में से किसी भी भाषा में ग्रन्थरचना नहीं karU~gA । शर्ववर्मा ने अपनी प्रतिज्ञा के सम्बन्ध में और भी दृढता दिखाते हुए कहा - 'यदि मैं महाराज को छह महीनों में संस्कृत नहीं सिखा सका तो आपकी (गुणाढ्य की) पादुकाए~ 12 वर्षों तक शिर पर धारण karU~gA' | शर्ववर्मा ने यह प्रतिज्ञा तो कर ली, परन्तु इसका निर्वाह करने में कठिनाई प्रतीत हुई । उन्होंने इसके निर्वाह हेतु पर्याप्त विचार किया । लदनुसार तपस्या करके स्वामिकार्तिकेय को प्रसन्न कर लिया और उनकी कृपा से कातन्त्र या कालाप नामक सुलभ बालबोध संस्कृत व्याकरण प्राप्त किया । फिर उन्हीं की अनुकम्पा से सातवाहन राजा को पूर्वोक्त अवधि के अन्तर्गत संस्कृतव्याकरण में पारङ्गत कर दिया । ज्ञातव्य है कि स्वामिकार्तिकेय ने प्रसन्न होकर अपना व्याकरण प्रदान करने के लिए जब "सिद्धो वर्णसमाम्नायः" इस प्रथम सूत्र का उच्चारण किया था तो विना ही उनके आदेश के शर्ववर्मा ने अग्रिम सूत्र "तत्र चतुर्दशादौ स्वराः" का उच्चारण कर दिया । इस पर क्रुद्ध होकर स्वामिकार्तिकेय ने कहा था कि अब यह व्याकरण पाणिनीय व्याकरण का उपमर्दक नहीं हो सकता, किन्तु अब यह एक संक्षिप्त व्याकरण के ही रूप में प्रतिष्ठित हो सकेगा- 'अधुना स्वल्पतन्त्रत्वात् कातन्त्राख्यं भविष्यति' (कथा0 sA0 1 / 6-7) / ___इस प्रकार इस व्याकरण की रचना का मुख्य प्रयोजन सिद्ध होता है - 'राजा सातवाहन को अल्पकाल में ही व्याकरण का ज्ञान प्राप्त करा देना' / इस सम्बन्ध में उपर्युक्त घटना का चित्रण कलापचन्द्रकार कविराज सुषेण विद्याभूषण ने इस प्रकार किया है राजा कश्चिन्महिष्या सह सलिलगतः खेलयन् पाणितोयैः सिञ्चस्तां व्याहृतोऽसावतिसलिलतया मोदकं देहि देव ! मूर्खत्वात् तन्न बुद्ध्वा स्वरघटितपदं मोदकस्तेन दत्तो राज्ञी प्राज्ञी ततः सा नृपतिमपि पतिं मूर्खमेनं जगह ॥
Page #36
--------------------------------------------------------------------------
________________ प्रास्ताविकम् पुरा किल श्रीसातवाहनाभिधानं वसुधाधिपं झटिति व्युत्पादयितुं प्रतिश्रुतवता भगवता शर्ववर्माचार्येण कुमाराभिधानो भगवान् भवानीसुतस्तपसा समाराधितः, स च तदाराधनाधीनतामुपगतः सन् निजव्याकरणज्ञानमाविर्भावयितुं पद्यपादरूपं सूत्रमिदमादिदेश - सिद्धो वर्णसमाम्नाय इति (ka0 ca0 1 / 1 / 1 ) | आचार्य शशिदेव ने अपने व्याख्यानप्रक्रिया नामक ग्रन्थ में कहा है कि अल्पमतिवाले वैदिकों, अन्य शास्त्रों का अनुशीलन करने वालों, दूसरों की निन्दा करने वाले धनिकों, आलसी व्यक्तियों, लोभ में pha~se व्यापारियों तथा अन्य विविध जीविकाओं का अर्जन करने वाले व्यक्तियों को अतिशीघ्र व्याकरण का बोध कराने में यह कलाप व्याकरण समर्थ है । इस प्रकार सरल और संक्षिप्त होने के कारण अल्प समय और अल्प श्रम में ही विविध प्रकार के व्यक्तियों को ज्ञान प्राप्त कराने में समर्थ इस व्याकरण के अनेक, विविध या व्यापक प्रयोजन कहे जा सकते हैं । शशिदेव का वचन इस प्रकार है विविध नाम - 3 छान्दसाः स्वल्पमतयः शास्त्रान्तररताश्च ये । ईश्वरा वाच्यनिरतास्तथालस्ययुताश्च ये ॥ वणिजस्तृष्णादिसंसक्ता लोकयात्रादिषु स्थिताः । तेषां क्षिप्रं प्रबोधार्थमनेकार्थं कलापकम् ॥ ( vyA0 pra0 1 / 15-16) 1. कातन्त्रम् ईषद् अल्पं संक्षिप्तं वा तन्त्रं कातन्त्रम् । ईषदर्थक 'कु' शब्द को 'का' आदेश होता है - " का त्वीषदर्थेऽक्षे" (कात0 1 । 5 | 25) / तन्त्र्यन्ते व्युत्पाद्यन्ते शब्दा अनेन इति तन्त्रं व्याकरणम् । अर्थात् संक्षिप्त व्याकरण को 'कातन्त्र' कहते हैं । ज्ञातव्य है कि यह पूर्ववर्ती पाणिनीय व्याकरण की अपेक्षा संक्षिप्त है, क्योंकि इसमें मूलभूत 1400 ही सूत्र हैं। यह भी ज्ञातव्य है कि स्वामिकार्त्तिकेय ने इसे पाणिनीय व्याकरण का उपमर्दक न कहकर उसकी अपेक्षा इसे स्वल्प महत्त्व का बताया था । इसलिए भी इसे कातन्त्र कहते हैं । कुछ विद्वान् कार्त्तिकेयतन्त्र, काशकृत्स्नतन्त्र, कात्यायनतन्त्र या कालापकतन्त्र को संक्षेप में कातन्त्र कहते हैं । किसी बृहत्तन्त्र का संक्षेप होने के कारण भी इसे कातन्त्र नाम दिया गया है।
Page #37
--------------------------------------------------------------------------
________________ 2. कलापम्, कालापम् या कलापकम् गौडदेशीय तथा तिव्वतदेशीय विद्वान् इस नाम का व्यवहार करते हैं । कलाम् = व्याकरणांशम्, संक्षेपम्, अल्पशब्दान् वा आप्नोति व्याप्नोति अधिकरोति वा कलापम्, तंदेव कालापम् । संज्ञा अर्थ में कन् प्रत्यय किए जाने पर कलापक शब्द बनता है । अर्थात् अनेक व्याकरणों के सार अंश को जो समाहृत किए हुए है, उसे कलाप कहते हैं । कलाप का अर्थ संग्रह भी होता है । अर्थात् बहुत से व्याकरणों का जिसमें संग्रह किया गया हो, उसे कलाप कहते हैं । कलाप = मयूरपिच्छ । शर्ववर्मा की तपस्या से प्रसन्न होकर भगवान् शंकर ने कुमार कार्त्तिकेय को मनोरथ पूर्ति हेतु आदेश दिया । तदनुसार कार्त्तिकेय ने अपने वाहन मयूर के पख (पिच्छ) पर सूत्र लिखकर शर्ववर्मा को प्रदान किया । इस कारण भी इसको कलाप नाम दिया गया है - कलापी का कारण है । कातन्त्रव्याकरणम् = शङ्करस्य मुखाद् वाणीं श्रुत्वा चैव षडाननः । लिलेख शिखिनः पुच्छे कलापमिति कथ्यते ॥ मयूर द्वारा इसकी प्राप्ति में सहायता किया जाना भी इस नाम इसी कलाप शब्द से स्वार्थ में अणू प्रत्यय करने पर कालाप तथा संज्ञा अर्थ में कन्प्रत्यय करने पर कलापक शब्द निष्पन्न होता है । 3. कौमारम् 1 कुमार = कार्त्तिकेय द्वारा प्राप्त तथा प्रोक्त होने के कारण इसे कौमार कहते हैं । कुमार = सुकुमारमतिवाले बालकों के लिए अधिक उपकारक होने के कारण भी इसे कौमार नाम दिया गया है । वादिपर्वतवज्र भावसेन के अनुसार इस नाम का कारण बताया गया है - कुमारी = सरस्वती के द्वारा इसे अधिष्ठित = स्वीकार या प्रवर्तित किया जाना ब्राह्म्या कुमार्या प्रथमं सरस्वत्याऽप्यधिष्ठितम् । अर्हम्पदं संस्मरन्त्या तत्कौमारमधीयते ॥ कुमार्या अपि भारत्या अकारादिहपर्यन्तस्ततः अङ्गन्यासेऽप्ययं क्रमः कौमारमित्यदः ॥ ( कातन्त्ररूपमाला के अन्त में)
Page #38
--------------------------------------------------------------------------
________________ प्रास्ताविकम् राजकुमारों के उद्देश्य से बनाया जाना भी इस नाम का कारण माना जाता है। 4. शावर्मिकम् स्वामिकार्तिकेय की आराधना करके उनकी प्रसन्नता से प्राप्त व्याकरण का प्रवचन आचार्य शर्ववर्मा ने किया था, अतः इसे शार्ववर्मिक कहते हैं - देवदेवं प्रणम्यादौ सर्वज्ञं सर्वदर्शिनम् । कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम् ॥ (कात0 du0 vR0-ग्रन्थारम्भ) श्रीमन्नत्वा परं ब्रह्म बालशिक्षां यथाक्रमम् । संक्षेपाद् रचयिष्यामि 'कातन्त्रात्' शार्ववर्मिकात् ॥ (bA0 zi0 vyA0-ग्रन्थारम्भ) 5. दौर्गसिंहम्, दुर्गसिंहीयम् वृत्ति, टीका, उणादिवृत्ति, लिङ्गानुशासन, परिभाषावृत्ति इत्यादि की रचना करके दुर्गसिंह ने कातन्त्र व्याकरण का पर्याप्त परिष्कार तथा परिहण किया है । अतः उनके नाम पर इसे दौर्गसिंह या दुर्गसिंहीय कहते हैं । विषयपरिचय आचार्य शर्ववर्मा ने अपने व्याकरण की रचना में 'मोदकं देहि' वाक्य को आधार माना है । 'मोदकम्' पद में 'मा+उदकम्' ऐसा सन्धिविच्छेद किया जाता है । अतः सर्वप्रथम सन्धिप्रकरण की रचना की गई है । इस अध्याय के 5 पादों तथा 79 सूत्रों में स्वर-व्यञ्जन-प्रकृतिभाव-अनुस्वार तथा विसर्गसन्धि-विषयक नियम बताए गए हैं । 'मोदकम्' एक स्याद्यन्त पद भी है, तदनुसार द्वितीय अध्याय में नामपदसम्बन्धी विचार है ! तीन पादों में षड्लिङ्गविचार, चतुर्थ में कारक, पञ्चम में समास तथा षष्ठ पाद में तद्धित प्रकरण प्राप्त है । तद्धित और समासपाद के सूत्र श्लोकबद्ध हैं । षड्लिङ्ग- कारक- समास-तद्धित' इन चार प्रकरणों के कारण इस अध्याय को नामचतुष्टय कहते हैं । इसके छह पादों में क्रमशः 77, 65, 64, 52, 29, 50 सूत्र तथा कुल सूत्रसंख्या 337 है । उक्त वचन में 'मोदकम्' के
Page #39
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् बाद 'देहि' यह क्रियापद है । इस अभिप्राय से नामचतुष्टय के बाद शर्ववर्मा ने आख्यात नामक तृतीय अध्याय की रचना की है, जिसमें 8 पाद तथा 34+47+42+93+48+102+38+35 = 439 सूत्र हैं । प्रथम पाद में परस्मैपद आदि आख्यातप्रकरणोपयोगिनी कुछ संज्ञाए~, द्वितीय पाद में वे प्रत्यय, जिनसे नामधातुए~ निष्पन्न होती हैं । तृतीय पाद में द्विर्वचनविधि, चतुर्थ में सम्प्रसारणादि विधिया~ | पञ्चम में गुण आदि आदेश, षष्ठ में अनुषङ्गलोपादि, सप्तम में इडागमादि तथा अष्टम में प्रथमवर्णादि आदेश निर्दिष्ट हैं। व्याख्याकारों के अनुसार चतुर्थीविधायक "तादर्थे" (2 / 4 / 27) सूत्र दुर्गसिंह ने चान्द्रव्याकरण से लेकर इसमें समाविष्ट कर दिया है । इस प्रकार आचार्य शर्ववर्मा-द्वारा रचित सूत्रों की कुल संख्या 79+337+439= 855 है । इसमें दुर्गसिंह द्वारा उद्धृत एक सूत्र भी सम्मिलित है। आचार्य शर्ववर्मा 'वृक्ष' आदि शब्दों की तरह कृष्प्रत्ययसाधित शब्दों को भी रूढ मानते थे । अतः उन्होंने कृत्सूत्र नहीं बनाए । उनकी रचना वररुचि कात्यायन ने की है । इन सूत्रों की वृत्ति के प्रारम्भ में दुर्गसिंह ने कहा है - वृक्षादिवदमी रूढाः कृतिना न कृताः कृत्ः। कात्यायनेन ते सृष्टा विबुद्धिप्रतिबुद्धये ॥ इस चतुर्थ 'कृत्प्रत्यय' नामक अध्याय में 6 पाद तथा 84+66+ 95+72+113+116 = 546 सूत्र हैं । इन दोनों आचार्यों द्वारा रचित कुल सूत्र 855+546=1401 कातन्त्रव्याकरण के मूल सूत्र माने जाते हैं। श्रीपतिदत्त ने कातन्त्रपरिशिष्ट तथा चन्द्रकान्ततर्कालंकार ने छन्दःप्रक्रिया की रचना इसे सर्वाङ्गपूर्ण बनाने के लिए की है । सम्प्रति इसके धातुपाठ में 1347 धातुसूत्र तथा लगभग 1800 धातुए~ प्राप्त हैं । दुर्गवृत्ति आदि व्याख्याओं में इसका गणपाठ मिलता है । कम से कम 29 गणों के शब्द अवश्य ही par3हे गए हैं। उणादिसूत्रों की रचना दुर्गसिंह ने की है । इसमें 6 पाद तथा 399 सूत्र हैं । 87 कारिकाओं में निबद्ध इसका लिङ्गानुशासन आचार्य दुर्गसिंह-रचित प्राप्त होता है । परिभाषापाठ पर दुर्गसिंह तथा भावशर्मा ने वृत्तिया~ लिखी हैं । शिक्षासूत्र तथा उपसर्गसूत्र भी कातन्त्रव्याकरणानुसारी प्राप्त हो जाते हैं ।
Page #40
--------------------------------------------------------------------------
________________ प्रास्ताविकम् सन्धिप्रकरण के प्रथम पाद में 23 सूत्र हैं । 1-20 सूत्रों में 20 संज्ञाए~ निर्दिष्ट हुई हैं - वर्णसमाम्नाय, स्वर, समान, सवर्ण, ह्रस्व, दीर्घ, नामी, सन्ध्यक्षर, व्यञ्जन, वर्ग, अघोष, घोषवत्, अनुनासिक, अन्तस्था, ऊष्म, विसर्जनीय, जिह्वामूलीय, उपध्मानीय, अनुस्वार तथा पद । अन्तिम तीन सूत्र परिभाषासूत्र हैं । जिन शब्दों के साधुत्वनियम इस व्याकरण में नहीं बनाए गए हैं, उनकी सिद्धि लोकव्यवहार से कातन्त्रकार ने मानी है - "लोकोपचाराद् ग्रहणसिद्धिः" (कात0 1 / 1 / 23) / कातन्त्र-व्याकरण के वर्णसमाम्नाय में 52 वर्ण पठित हैं - 14 स्वर, 34 व्यञ्जन तथा अनुस्वार-विसर्ग-जिह्वामूलीय-उपध्मानीय उभयविध । पाणिनीय व्याकरण में 9 अच् एवं 33 हल् वर्णों का पाठ होने से कुल वर्णसंख्या 42 है । इन दोनों में विशेष अन्तर यह है कि कातन्त्र व्याकरण में लोकप्रसिद्ध वर्णों को तथा उनके क्रम को स्वीकार किया गया है । इसके अतिरिक्त किसी वर्ण को दो बार नहीं par3हा गया है, जबकि पाणिनीय व्याकरण के वर्णसमाम्नाय में अनुस्वार - विसर्ग जिह्वामूलीय-उपध्मानीय को छोर्3a दिया गया है, हकार का दो बार पाठ है एवं 'यू-व-र-ल' का अक्रम से पाठ किया गया है । कातन्त्रीय वर्णसमाम्नाय के प्रारम्भिक 14 वर्गों की स्वरसंज्ञा की गई है । इन 14 वर्गों में दीर्घ ल भी पठित है । पाणिनि ने 9 ही अच् माने हैं, इनमें लू को दीर्घ नहीं माना जाता तथा अत्यन्त कल्पित अच् शब्द का व्यवहार किया जाता है । कातन्त्रकार ने लोकप्रसिद्ध स्वर शब्द का व्यवहार किया है एवं दीर्घ वर्ण भी वर्णसमाम्नाय में par3हे हैं । इन स्वरसंज्ञक 14 वर्गों में से प्रारम्भिक 10 वर्णों की समानसंज्ञा की गई है । पाणिनीय व्याकरण में यह संज्ञा नहीं है । इनमें से प्रत्येक दो-दो वर्गों की सवर्णसंज्ञा, सवर्णसंज्ञक वर्णों में भी पूर्ववर्ती की ह्रस्वसंज्ञा- परवर्ती की दीर्घसंज्ञा, स्वरसंज्ञक 14 वर्गों में से a-A को छोर्3अकर 12 वर्गों की नामी संज्ञा, 'ए-ऐ-o-औ' इन चार वर्णों की सन्ध्यक्षरसंज्ञा की है । इस प्रकार स्वरसंज्ञक वर्गों में 'समान-सवर्ण-ह्रस्व-दीर्घ-नामीसन्ध्यक्षर' संज्ञाओं का व्यवहार कातन्त्रकार ने पूर्वाचार्यों के अनुसार किया है |पाणिनीय व्याकरण में ह्रस्व-दीर्घ-सवर्ण को छोर्3अकर शेष के लिए स्वकल्पित शब्दों का ही व्यवहार है । जैसे सन्ध्यक्षर के लिए एच् तथा नामी के लिए इच् प्रत्याहार का । k से लेकर क्ष् तक के 34 वर्गों की कातन्त्रकार ने व्यञ्जन संज्ञा की है । इसके लिए पाणिनि ने 'हल्' प्रत्याहार का प्रयोग किया है । व्यञ्जनसंज्ञक वर्गों में भी pA~ca-pA~ca वर्षों की वर्गसंज्ञा, 'वर्गीय प्रथम-द्वितीय-श-ष-स' वर्गों की
Page #41
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् अघोषसंज्ञा, वर्गीय तृतीय-चतुर्थ-पञ्चम-य-र-l-v-h' वर्गों की घोषवत् संज्ञा, 'छुञ्-ण-न-m' वर्गों की अनुनासिक संज्ञा, 'y-र-ल-v' वर्गों की अन्तस्था संज्ञा तथा 'z-S-s-ह' वर्गों की ऊष्म संज्ञा विहित है । पाणिनि ने अघोष के लिए खर् तथा घोषवत् के लिए हश् प्रत्याहार का व्यवहार किया है । स्वर के बाद आने वाले ऊपर-नीचे दो बिन्दुओं की विसर्जनीय संज्ञा, k-kh वर्गों से पूर्ववर्ती विसर्ग के स्थान में होने वाले वज्राकृति वर्ण की जिह्वामूलीय संज्ञा, प-ph वर्गों से पूर्ववर्ती विसर्ग के स्थान में होने वाले गजकुम्भाकृति वर्ण की उपध्मानीय संज्ञा तथा स्वर के बाद आने वाले एक बिन्दु की अनुस्वार संज्ञा सूत्रों में निर्दिष्ट है । अर्थवान् प्रकृति-विभक्ति के समुदित रूप की पदसंज्ञा कातन्त्रव्याकरण में पूर्वाचार्यों के अनुसार परिभाषित हुई है, जब कि पाणिनि सुबन्त-तिङन्त रूपों की पदसंज्ञा स्वीकार करते हैं । ऐन्द्र व्याकरण में पदसंज्ञा करने वाला सूत्र था - "अर्थः प्द्म्"| इस प्रकार कातन्त्रकार ने बीस सूत्रों द्वारा बीस संज्ञाए~ करने के बाद तीन परिभाषाए~ दी हैं । प्रथम परिभाषा के अनुसार लेखनादि में व्यञ्जन को परवर्ती वर्ण से सम्बद्ध करना चाहिए, स्वर को नहीं । द्वितीय परिभाषा में कहा गया है कि 'वैयाकरणः, उच्चकैः' आदि शब्दों में सम्मिलित वर्गों का विभाग विना ही अतिक्रमण (हेर-फेर) किए करना चाहिए |तृतीय परिभाषा में एक अत्यन्त महत्त्वपूर्ण निर्देश है कि जिन शब्दों का साधुत्वविधान सूत्रों द्वारा नहीं हुआ है, उनकी सिद्धि लोकव्यवहार के अनुसार जान लेनी चाहिए - "लोकोपचाराद् ग्रहणसिद्धिः" (1 / 1 / 23) / पाणिनीय व्याकरण में इस निर्देश के लिए सूत्र है - "पृषोदरादीनि यथोपदिष्टम्" (6 / 3 / 108) / द्वितीय पाद में दीर्घ, e-o, ar-al-ai-au, y-v-r-l, ay-Ay-अवाव्, y-व्लोप, अलोपविधि तथा अन्त में एक परिभाषावचन दिया गया है, जिसके अनुसार व्यञ्जन वर्ण के पर में रहने पर स्वरवर्गों में कोई सन्धि नहीं होती । 'दण्डाग्रम्, मधूदकम्' में पाणिनीय व्याकरण के अनुसार दो वर्गों के स्थान में दीर्घ- रूप एकादेश होता है, परन्तु कातन्त्रकार ने समानसंज्ञक वर्ण के स्थान में दीर्घ का विधान किया है सवर्णसंज्ञक वर्ण के पर में रहने पर तथा उस सवर्णसंज्ञक वर्ण का लोप भी हो जाता है - "समानः सवर्णे दीर्घाभवति परश्च लोपम्" (1 / 2 / 1) / इसी प्रकार कातन्त्रकार ने अवर्ण के ही स्थान में e-o-अर-अल् आदेश किए हैं तथा परवर्ती इवर्णादि का लोप । ज्ञातव्य है कि पाणिनि की गुणविधि भी दो वर्गों के स्थान में एकादेश रूप है । पाणिनि ने जहा~ इक् के स्थान में यण आदेश किया है, वहा~
Page #42
--------------------------------------------------------------------------
________________ प्रास्ताविकम् कातन्त्रकार ने पृथक्-पृथक् इ को y, उ को v, ऋ को r एवं ऌ को लू आदेश कहा है । पाणिनि जहा~ एक ही सूत्र द्वारा एकारादि के स्थान में अयादि आदेश का विधान करते हैं, वहीं पर कातन्त्रकार ने स्वतन्त्र सूत्रों द्वारा ए के स्थान में अय्, ऐ के स्थान में आय्, ओ के स्थान में अव् तथा औ के स्थान में आव् आदेश किया है । 'त आहुः - असा इन्दुः' इत्यादि में यकार - वकार का लोप एवं 'तेऽत्र, पटोऽत्र' इत्यादि में अकार का लोप किया गया है । पाणिनि ने ऐसे स्थलों में "एङः पदान्तादति" (6 / 1 / 109) से पूर्वरूप कहा है । इन दोनों प्रक्रियाओं की समीक्षा करना अत्यन्त आवश्यक है कि 'तेऽत्र, पटोऽत्र, हरेऽव, विष्णोऽव' इत्यादि में अकार का एकार-ओकाररूप हो जाना अधिक वैज्ञानिक प्रक्रिया है या उसका लुप्त हो जाना । यद्यपि दोनों ही प्रक्रियाओं में अकार समाप्त हो जाता है तथापि पूर्वरूप कहकर उसे समाप्त घोषित करने की अपेक्षा उसका लोप ही कर देना अधिक सरल प्रतीत होता है । 'देवीगृहम्-मातृमण्डलम्' में सन्धि की संभावना होने के कारण उसके निरासार्थ "न व्यञ्जने स्वराः सन्धेयाः" (1 / 2 / 18) यह परिभाषा बनाई गई है। तदनुसार व्यञ्जनवर्ण के पर में रहने पर स्वरवर्णों में कोई सन्धि नहीं होती । इवर्ण के स्थान में यकार आदेश करने वाला सूत्र है - " इवर्णो यमसवर्णे न च परो लोप्यः" (1 / 2 / 8) / इसमें पठित 'असवर्ण' शब्द का यदि अर्थ किया जाए - स्वभावतः विसदृश (विषम), तो ऐसी स्थिति में व्यञ्जनवर्ण के भी परवर्ती होने पर यकारादि आदेश प्राप्त होते हैं, परन्तु ऐसा अपेक्षित न होने से उसका समाधान करना आवश्यक था । इसी उद्देश्य की पूर्ति उक्त परिभाषासूत्र से होती है । पाणिनीय व्याकरण में "इको यणचि " ( 6 ।1। 77) सूत्र में 'अच्' पद का पाठ होने से उक्त प्रकार की संभावना ही नहीं होती, तथापि 'पित्र्यम्, गव्यम्, गव्यूतिः' इत्यादि में व्यञ्जनवर्णों के भी परवर्ती होने पर स्वरसन्धि का विधान किया ही जाता है । अतः कलापव्याकरण में उक्त प्रकार की व्याख्या निराधार नहीं कही जा सकती है। 9 इन कातन्त्र-सूत्रों के आधार पर यह कहा जा सकता है कि इसमें कार्यों का निर्देश प्रथमान्त, कार्य का द्वितीयान्त तथा निमित्त का सप्तम्यन्त किया गया है, जब कि पाणिनि ने कार्यों का षष्ठ्यन्त एवं कार्य का प्रथमान्त निर्देश किया है । पाणिनीय व्याकरण में प्रत्याहारप्रक्रिया समादृत होने के कारण जहा~ गुण - अयादि आदेश एक-एक ही सूत्र- द्वारा निर्दिष्ट हैं, वहीं पर कातन्त्रकार ne e-o- ar-al
Page #43
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् आदेशों के लिए तथा अय्-अव्-आय-आव् आदेशों के लिए पृथक्-पृथक् चार-चार सूत्र बनाए हैं, क्योंकि इसमें प्रत्याहारप्रक्रिया का आश्रय नहीं लिया गया है । यद्यपि सूत्रों की संख्या अधिक हो जाने से अनपेक्षित शाब्दिक गौरव-सा प्रतीत होता है, तथापि अर्थज्ञान में सरलता से लाघव भी उपपन्न होता है । वस्तुतः समग्र कातन्त्रव्याकरण में अर्थलाघव को ही ध्यान में रखकर सूत्र बनाए गए हैं। __तृतीय पाद में चार सूत्रों द्वारा प्रकृतिभाव या असन्धि का विधान है । पाणिनीय व्याकरण में अनेक सूत्रों द्वारा प्रगृह्यसंज्ञा तथा प्लुत का विधान किया गया है । जिनमें प्रगृह्यसंज्ञा या प्लुत होता है, उनमें प्रकृतिभाव भी उपपन्न होता है । कातन्त्रव्याकरण में विना ही प्रगृह्यसंज्ञा तथा प्लुत का विधान किए सीधे ही उनमें प्रकृतिभावका निर्देश है । संभवतः संक्षेप को ही ध्यान में रखकर ऐसी प्रक्रिया अपनाई गई है । प्रथम सूत्र द्वारा स्वरवर्ण के परवर्ती होने पर ओकारान्त तथा a-A-इउ चार निपातों का भी प्रकृतिभाव होता है । जैसे - अहो आश्चर्यम्, अ अपेहि, आ एवं नु तत्, इ इन्द्रं पश्य, उ उत्तिष्ठ । द्वितीय सूत्र से स्वर वर्ण के पर में रहने पर उस द्विवचन का प्रकृतिभाव होता है, जो औरूप से भिन्न हो । अर्थात् द्विवचन 'औ' रूपान्तर को प्राप्त हो गया हो । जैसे- 'अग्नी एतौ, पटू इमो, शाले एते'| यहा~ अग्नि-पटु-शाला आदि शब्दों से प्रथमाविभक्ति-द्विवचन 'औ' प्रत्यय के आने पर 'इ-u' आदेश तथा सवर्णदीर्घ या गुण आदेश प्रवृत्त होता है । उनसे पर में स्वरादि सर्वनामों के रहने पर पाणिनीय व्याकरण के अनुसार पहले प्रगृह्यसंज्ञा होगी - "ईदूदेद् द्विवचनं प्रगृह्यम्" (pA0 1 / 1 / 11) से और तब "प्लुतप्रगृह्या अचि नित्यम्" (pA0 6 / 1 / 125) से प्रकृतिभाव । कातन्त्र में सीधे प्रकृतिभाव के विधान से लाघव स्पष्ट है । प्रकृतिभाव की व्यवस्था न होने पर 'अग्नी एतौ' में "इवर्णो यमसवर्णे न च परो लोप्यः" (1 / 2 / 8) से I को y आदेश, 'पटू इमौ' में "वमुवर्णः" (1 / 2 / 9) से ऊ को v आदेश एवं 'शाले एते, माले इमे' में 'ए अय्" (1 / 2 / 12) सूत्र से ए को 'अय्' आदेश हो जाता । तृतीय सूत्र द्वारा 'अमी' रूप बहुवचन का प्रकृतिभाव होता है, यदि कोई स्वर पर में रहे तो । जैसे - 'अमी अश्वाः , अमी एडकाः' / यहा~ कलापसूत्र "बहुवचनममी" (1 / 3 / 3) में बहुवचन के निर्देश के साथ 'अमी' पद पठित है । अतः प्रकृत सूत्र केवल 'अमी' में ही प्रवृत्त होता है 'अमू' में नहीं । पाणिनि ने ऽईदूदेद् द्विवचनं प्रगृह्यम्" (1 / 1 / 11) में द्विवचन का उल्लेख किया है, परन्तु "अदसो
Page #44
--------------------------------------------------------------------------
________________ 11 प्रास्ताविकम् मात्" (1 / 1 / 1) में नहीं । फलतः उससे 'रामकृष्णावमू आसाते' में भी प्रगृह्यसंज्ञा करनी par3अती है । 'अमुकेऽत्र' में प्रगृह्यसंज्ञा न हो - एतदर्थ 'मात्' पद भी par3हना par3अता है । कलाप में द्विवचन तथा बहुवचन शब्द का स्पष्ट उल्लेख है एवं बहुवचन के साथ 'अमी' रूप भी पठित है, जिससे ऽअमुकेऽत्र' में प्रकृतिभाव होने का अवसर ही नहीं है। अन्तिम चतुर्थ सूत्र से वर्णसमाम्नाय में उपदिष्ट न होने वाले प्लुतों का स्वरों के परवर्ती होने पर प्रकृतिभाव होता है । जैसे- 'आगच्छ भो देवदत्त अत्र, तिष्ठ भो यज्ञदत्त इः'| यहा~ विशेष ज्ञातव्य है कि पाणिनि ने त्रिमात्रिक अच् की प्लुतसंज्ञा मानी है - "ऊकालोऽज्यस्वदीर्घप्लुतः" (pA0 1 / 2 / 27), परन्तु कलापचन्द्रकार सुषेण विद्याभूषण के अनुसार कहीं पर भी प्लुत को त्रिमात्रिक नहीं दिखाया गया है । अतः दीर्घ को ही प्लुत मानना चाहिए । सामान्यतया पाणिनीय व्याकरण के अतिरिक्त भी प्रायः व्याकरणशास्त्र में प्लुत को त्रिमात्रिक ही माना जाता है । एक विवरण तो चतुर्मात्रिक भी मानने के पक्ष में है। विशेषतः e, ऐ, ओ और औ जब प्लुत होते हैं to unake विषय में चतुर्मात्रिक प्लुत मानना उचित भी प्रतीत होता है । परन्तु वहा~ सिद्धान्त त्रिमात्रिक प्लुत का ही स्थापित किया जाता है (dra0, ma0 bhA0 - ए ओङ्, ऐ औच, वृद्धिरादेच्1।1।1)| कलापचन्द्रकार ने प्लुत के स्वरूपतः उपदेश की बात कहकर उसे स्वीकार नहीं किया है । वस्तुतः ऐसा होने पर भी ऋक्तन्त्र में जो स्वरूपतः त्रिमात्रिक के रूप में par3हा गया है, उसे देखकर तो कलापचन्द्रकार का वचन प्रमादपूर्ण ही कहा जा सकता है । __चतुर्थ पाद में 16 सूत्र हैं। इनमें अनेक आदेश द्रष्टव्य हैं । प्रथम सूत्र में तृतीयवर्ण आदेश के रूप में विहित हैं । जैसे - 'वागत्र, षड् ग्च्छ्न्ति'| इसके अनुसार पद के अन्त में वर्तमान वर्गीय प्रथम वर्णों (k c T t p) के स्थान में तृतीय वर्ण (g j D d b) क्रमशः हो जाते हैं, यदि स्वरसंज्ञक वर्ण अथवा घोष- संज्ञक वर्ण पर में रहें तो । पाणिनीय व्याकरण के अनुसार "झलां जशोऽन्ते" (pA0 8 / 2 / 39) सूत्र प्रवृत्त होता है । 'वाङ्मती - वाग्मती, षण्मुखानि-षड् मुखानि, तन्नयनम्-तद्नयनम्' आदि में वैकल्पिक पञ्चम - तृतीय वर्ण किए गए हैं । 'वाक्छूरः- वाक्शूरः इत्यादि में विकल्प से छकारादेश होता है । वार्त्तिककार 'वाक्श्लक्ष्णः, तच्छमशानम्'
Page #45
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् इत्यादि प्रयोगों में भी छकारादेश करते हैं - "लानुनासिकेस्स्व्पीच्छ्न्त्य्न्ये"| पाणिनीय व्याकरण में कात्यायन का भी एतादृश वचन है - "छत्वममीति वाच्यम्" (paa08।4।63-vaa0) / वाग्घीनः- वाघीनः, अज्झलौ-अझलौ' इत्यादि में विकल्प से हकार के स्थान में पूर्वचतुर्थ वर्ण आदेश किया गया है। पाणिनि के "झयो होऽन्यतरस्याम्" (paa08।4।62) निर्देश में झय् प्रत्याहार तथा सावर्ण्य के ज्ञान में असौकर्य ही होता है । 'तल्लुनाति - तच्चरति-तट्टीकनम्' इत्यादि में तकार को पररूप होता है। 'तच्श्लक्ष्णः, तच्श्मशानम्' इत्यादि में पदान्तवर्ती तकार के स्थान में चकारादेश होता है, शकार के परवर्ती होने पर । यहा~ विशेष ज्ञातव्य है कि "वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा" (1 / 4 / 3) सूत्र से शकार को छकारादेश, "पररूपं तकारो लचटवर्गेषु" (1 / 4 / 5) से 't' को 'ch' आदेश तथा "अघोषे प्रथमः" (2 / 3 / 61) से पदान्तवर्ती 'ch' को 'c' आदेश करके भी 'तच्छ्लक्ष्णः, तच्छ्मशानम्' रूपों का साधुत्व दिखाया जा सकता है, तो फिर पदान्तवर्ती तकार के स्थान में चकारादेशविधायक प्रकृत सूत्र को बनाने की क्या आवश्यकता है ? इसका समाधान इस प्रकार किया जाता है - शकार को छकारादेश विकल्प से होता है (1 / 4 / 3) / अतः छकारादेश न होने पर उक्त प्रक्रिया नहीं दिखाई जा सकती । इसी पक्ष को ध्यान में रखकर आचार्य शर्ववर्मा ने यह सूत्र बनाया है । प्रश्नोत्तर के रूप में यह चर्चा इस प्रकार निबद्ध हुई है चं शे सूत्रमिदं व्यर्थं यत् कृतं shrvvrmnnaa। तस्योत्तरपदं ब्रूहि यदि वेत्सि कलापकम् ॥ मूढधीस्त्वं न जानासि छत्वं किल. भाषया । यत्र पक्षे न च छत्वं तत्र पक्षे त्विदं vcH॥ kucha विद्वानों का विचार है कि यदि "पररूपं तकारो ल-च-टवर्गेषु" (1 / 4 / 5) में z को भी par3ह दिया जाए तो 't' को पररूप 'z' होगा और उस शकार के स्थान में "स्थानेऽन्तरतमः" (कात0 परि0 sU0 17; kA0 परि0 sU0 24) न्यायवचन के अनुसार "पदान्ते धुटां प्रथमः" (3 / 8 / 1) से चकारादेश करके भी 'तच्श्लक्ष्णः , तच्श्मशानम्' रूप सिद्ध किए जा सकते हैं (dra0 - vaM0 भा0)|
Page #46
--------------------------------------------------------------------------
________________ प्रास्ताविकम् 13 अग्रिम सूत्र द्वारा G, ण तथा n वर्ण के द्वित्व का विधान किया गया है । जैसे- ' क्रुत्र, सुगण्णत्र, पचन्नत्र' / कातन्त्रकार क्रुङ् + अत्र, सुगण + अत्र, पचन् + अत्र' इस अवस्था में हस्व उपधा वाले 'G-ण-n' वर्गों का द्वित्व करके उक्त शब्दरूपों की सिद्धि करते हैं । पाणिनि के अनुसार यहा~ क्रमशः छुट्-णुट-नुट् आगम होते हैं - "ङमो हस्वादचि ङमुण नित्यम्" (pA0 8 / 3 / 32) / इन आगमों के टित् होने के कारण "आयन्तौ दकितौ" (pA0 1 / 1 / 46) परिभाषासूत्र, इत्संज्ञाविधायक तथा लोपविधायक सूत्रों की भी आवश्यकता होती है। इसके परिणामस्वरूप पाणिनीयप्रक्रिया में दुरूहता और गौरव स्पष्ट है, जब कि कातन्त्रीय प्रक्रिया में सरलता और लाघव । 'भवांश्चरति, भवांश्छादयति' इत्यादि शब्दरूपों की सिद्धि के लिए पदान्तवर्ती नकार के स्थान में अनुस्वारपूर्वक शकारादेश किया है - "नोऽन्तश्चछयोः शकारमनुस्वारपूर्वम्" (1 / 4 / 8) / उक्त रूपों की सिद्धि के लिए पाणिनीय प्रक्रिया विस्तृत तथा दुर्बोध प्रतीत होती है । क्योंकि इसके अनुसार 'भवान् + चरति, भवान् + छादयति' इस अवस्था में "नश्छव्यप्रशान्" (8 / 3 / 7) से नकार के स्थान में 'रु' आदेश, "अत्रानुनासिकः पूर्वस्य तु वा" (8 / 3 / 2) से वैकल्पिक अनुनासिक, पक्ष में "अनुनासिकात् परोऽनुस्वारः" (8 / 3 / 4) से अनुस्वारागम, "ख्र्व्सान्योर्विस्र्ज्ञीय्ः"(8।3।15) से विसगदिश, "विसर्जनीयस्य sH"(8।3।34) se visarga ko सकार तथा "स्तोः श्चुना श्चुः" (8 / 4 / 40) से शकारादेश होता है । इस प्रकार कातन्त्रीय प्रक्रिया में संक्षेप और सरलता सन्निहित होने से लाघव स्पष्ट है । 'भवांष्टीकते, भवांष्ठकारेण ' में पदान्तवर्ती नकार के स्थान में अनुस्वारपूर्वक मूर्धन्य षकारादेश होता है । पाणिनि के अनुसार यहा~ भी न को रु, रु को विसर्ग, विसर्ग को s, s को S आदेश तथा अनुस्वार - अनुनासिक प्रवृत्त होते हैं । अतः यहा~ की भी पाणिनीय प्रक्रिया गौरवपूर्ण है । "भवांस्तरति, भवांस्थुडंति' आदि की सिद्धि पदान्त नकार को अनुस्वारपूर्वक सकारादेश करके दिखाई गई है । यहा~ की भी पाणिनीय प्रक्रिया उक्त की तरह होने से गौरवपूर्ण है । कातन्त्रकार ने 'पुंस्कोकिल:, पुंश्चकोरः' आदि की सिद्धि के लिए सूत्र नहीं बनाए हैं। इस पर दुर्गसिंह आदि व्याख्याकारों ने कहा है कि शिभिन्न अघोष के पर में रहने पर 'पुमन्स्' शब्द में प्राप्त संयोगान्तलोप अनित्य माना जाता है । तदनुसार 'पुमांश्चासौ कोकिलश्च' इस विग्रह तथा 'पुमन्स् + कोकिलः' इस अवस्था में "व्यञ्जनान्तस्य यत्सुभोः" (2 / 5 / 4) सूत्र द्वारा अतिदेश "पुंसोऽन्शब्दलोपः" (2 / 2 / 40) se an kA lopa,
Page #47
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् संयोगान्तलोप की अनित्यता से "संयोगान्तस्य लोपः" (2 / 3 / 54) सूत्र से संयोगान्त s के लोप का निषेध, "मनोरनुस्वारो धुटि" (2 / 4 / 44) से m को अनुस्वार, "रेफसोर्विसर्जनीयः" (2 / 3 / 62) से s को विसर्ग एवम् "अनव्ययविसृष्टस्तु सकारं कपवर्गयोः" (2 / 5 / 29) से विसर्ग को s आदेश करने पर 'पुंस्कोकिलः' रूप सिद्ध होता है । 'पुंश्चकोरः, पुंश्छत्रम्, सुपुंश्चरति' में "विसर्जनीयश्चे छे वा शम्" (1 / 5 / 1) सूत्र से विसर्ग के स्थान में शकारादेश, 'पुंष्टिटिभः' में "Te The vA Sam" (1 / 5 / 2) se मूर्धन्य षकारादेश प्रवृत्त होता है । 'पुंस्कोकिलः' किसे कहते हैं - इस विषय में वङ्गटीकाओं में एक श्लोक प्राप्त होता है संवर्धितः पितृभ्यां य एकः purussshaavkH। पुंस्कोकिलः स विज्ञेयः परपुष्टो न कहिचित् ॥ 'bhavA~llunAti, bhavA~llikhati' इत्यादि की सिद्धि के लिए "ले लम्' (1 / 4 / 11) सूत्र बनाया गया है । इससे लकार के पर में रहने पर पदान्तवर्ती नकार को लकारादेश होता है । पाणिनि ने ऐसे स्थलों में परसवदिश का विधान किया है - "तोर्लि" (8 / 4 / 60) / पाणिनीय और कातन्त्र दोनों में ही सानुनासिक आदेश साक्षात् विहित नहीं है, व्याख्या के बल पर ही सानुनासिक लकारादेश उपपन्न होता है । 'भवाञ्जयति, भवाञ्शेते' इत्यादि उदाहरणों में पदान्तवर्ती नकार के स्थान में अकारादेश प्रवृत्त होता है । यहा~ पाणिनि ने श्चुत्वविधान किया है - "स्तोः श्चुना श्चुः" (8 / 440) / ज्ञातव्य है कि चवर्ग के अन्तर्गत आने वाले 'च-छ-ज-झ-ञ' इन pA~coM वर्गों के परवर्ती होने पर पदान्तवर्ती नकार के स्थान में सकारादेश के उदाहरण पाणिनीय व्याकरण में नहीं मिलते । अतः पाणिनीय निर्देश की अपेक्षा कातन्त्र का निर्देश अधिक विशद कहा जा सकता है - "ज-झ-a-शकारेषु अकारम्" (1 / 4 / 12) / विशेष कातन्त्रव्याकरण के कारकप्रकरण में एक सूत्र है - "तवर्गश्चटवर्गयोगे चटव!" (2 / 4 / 46) / इस सूत्र से चवर्ग के परवर्ती होने पर तवर्ग के स्थान में चवगदिश होता है । इसी के निर्देशानुसार ज-झ एवं त्र वर्ण के पर में रहने पर n के स्थान में J आदेश किया जा सकता है । यदि ऐसा स्वीकार कर लिया जाए तो फिर केवल शकार के परवर्ती होने पर ही नकार को ञकारादेश करना अवशिष्ट रह जाता है । तदर्थ "शे अकारम्' इतना ही सूत्र करना आवश्यक है । इस पर वृत्तिकार
Page #48
--------------------------------------------------------------------------
________________ प्रास्ताविकम् दुर्गसिंह का समाधान इस प्रकार है- "पदमध्ये चटवगदिश इति जनाशकारेषु अकारविधानम्" (कात0 vR0 1 / 4 / 12) / अर्थात् कारकप्रकरणीय (2 / 4 / 46) सूत्र की प्रवृत्ति पद के मध्य में होती है । मध्यवर्ती तवर्ग के स्थान में चवगदिश उपपन्न होता है । जैसे - 'राज्ञः, मज्जति' इत्यादि । यहा~ पदान्तस्थ 'n' के स्थान में 'J'AdezavidhAnArtha प्रकृतसूत्र यथावत् रूप में ही बनाना उचित है। _ 'भवाञ्छूरः, भवाञ्च्शूरः' इत्यादि के लिए 'n' के स्थान में 'न्च' आदेश विकल्प से किया गया है । पाणिनि के अनुसार तुगागम (8 / 3 / 31), छत्व (8 / 4 / 63), श्चुत्व (8 / 4 / 40), c - लोप (8 / 4 / 65) होकर चार-चार शब्दरूप सिद्ध किए जाते हैं। इन्हें लक्ष्य कर कहा गया है - अछौ अचछा अचशा अशाविति चतुष्टयम् । रूपाणामिह तुक्-छत्व-चलोपानां विकल्पनात् ॥ 'भवाण्डीनम्, भवाण्ढौकते, भवाण्णकारेण' इत्यादि में नकार को णकारादेश होता है । पाणिनि ने "ष्टुना ष्टुः" (8 / 4 / 41) सूत्र द्वारा यद्यपि णकारादेश का ही विधान किया है, परन्तु निमित्त टवर्ग तथा स्थानी तवर्ग का सामान्य निर्देश सभी उदाहरणों के अभाव में अवश्य ही चिन्त्य प्रतीत होता है । कातन्त्र के प्रकृतसूत्र "डढणपरस्तु णकारम्" (1 / 4 / 14) में पठित 'डढणपरः' शब्द में 'डढणेभ्यः परः' यह तत्पुरुष नहीं है, किं च 'डढणाः परे यस्मात्' यह बहुव्रीहि माना जाता है। किन्तु 'षण्णवतिः, षण्णगरी' आदि स्थलों में डकार से भी परवर्ती 'n' को 'ण' आदेश अभीष्ट है । अतः तदर्थ तत्पुरुष भी व्याख्याकारों को अभीष्ट है । 'त्वं यासि, त्वं रमसे' इत्यादि में पदान्तवर्ती 'm' को अनुस्वार आदेश होता है । "मोऽनुस्वारं व्यञ्जने" (1 / 4 / 15) में अनुस्वारविधि का निर्देश संज्ञापूर्वक होने के कारण 'सम्राट' में अनुस्वारादेश प्रवृत्त नहीं होता है । 'त्वङ्करोषि, त्वञ्चरसि' इत्यादि में किसी भी वर्गीय वर्ण के परवर्ती होने पर पदान्त अनुस्वार को उसी वर्ग का पञ्चम वर्णआदेश होता है । पाणिनीय व्याकरण में "मोऽनुस्वारः" (8 / 3 / 23) से अनुस्वारादेश तथा "वा पदान्तस्य" (8 / 4 / 59) से वैकल्पिक परसवणदिश होकर उक्त रूप सिद्ध होते हैं । सामान्यतया किसी भी वर्ग के पञ्चम वर्ण को जानने की अपेक्षा परसवर्णविधि से पञ्चम वर्ण जानना अत्यन्त प्रयत्न-साध्य है । अतः पाणिनीय निर्देश की अपेक्षा कातन्त्रीय निर्देश सरल है।
Page #49
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् पञ्चम पाद के 18 सूत्रों में प्रधानतया विसर्ग-सन्धि वर्णित है । जैसे विसर्ग को श-ष-स-जिह्वामूलीय-उपध्मानीय आदि आदेश किए गए हैं। 'कश्चरति, कश्छादयति' में विसर्ग को शकारादेश होता है । पाणिनि ने विसर्ग के स्थान में सकार तथा सकार के स्थान में श्चुत्वद्वारा शकारादेश करके उक्त प्रयोगों की सिद्धि दिखाई है । 'कष्टीकते - कष्ठकारेण' इत्यादि में विसर्ग को मूर्धन्य '' आदेश किया गया है, पाणिनीय प्रक्रिया के अनुसार विसर्ग के स्थान में सकार तथा उस सकार को षकारादेश होता है । 'कस्तरति - कस्थुडति' प्रयोगों को विसर्ग के स्थान में सकारादेश करके सिद्ध किया गया है । यहा~ की पाणिनीय एवं कातन्त्रीय प्रक्रिया समान है । 'कारस्कर' आदि शब्दों की सिद्धि के लिए कातन्त्रकार ने सूत्र नहीं बनाया है । उनकी सिद्धि अन्य लोकप्रसिद्ध संज्ञाशब्दों की तरह समझ लेनी चाहिए । पाणिनि ने एतदर्थ 15 सूत्र (6 / 1 / 143-57) बनाए हैं । 'क x करोति, क x खनति' इत्यादि में विसर्ग को जिह्वामूलीय आदेश होता है । कातन्त्र- व्याकरण में जिह्वामूलीय की आकृति वज्र की तरह होती है (dra0 - कात0 1 / 1 / 17) / पाणिनि ने न तो जिह्वामूलीय संज्ञा ही की है और न विधिसूत्र "कुप्वो kaX पौ च" (8 / 3 / 37) में उसका पाठ ही किया है । उन्होंने इस स्थल में अर्ध विसर्गसदृश आकृतिवाले वर्ण का विधान किया है । व्याख्याकारों ने उस अर्धविसर्गसदृश वर्ण को जिह्वामूलीय नाम दिया है । इससे स्पष्ट है कि पाणिनीय निर्देश विशेष व्याख्यागम्य है, जबकि कातन्त्रीय निर्देश अत्यन्त सरल है । 'क 7 पचति, क 7 फलति' इत्यादि में विसर्ग को उपध्मानीय आदेश होता है। कातन्त्रव्याकरण में उपध्मानीय की आकृति गजकुम्भ की तरह बताई गई है । गजकुम्भ की आकृतिया~ अनेक देखी जाती हैं -, M , . ,7,00 / पाणिनीय व्याख्याकारों ने उपध्मानीय को अर्धविसर्ग के सदृश आकृतिवाला बताया है । पाणिनि ने उपध्मानीय शब्द का प्रयोग नहीं किया है और न ही इसका पाठ वर्णसमाम्नाय में देखा जाता है, परन्तु व्यवहार किए जाने के कारण अनुस्वार-विसर्ग के साथ जिह्वामूलीय-उपध्मानीय को भी अयोगवाह माना जाता है । 'कश्शेते, कष्षण्डः, कस्साधुः' में विसर्ग को पररूप आदेश निर्दिष्ट है । पाणिनि ने पहले विसर्ग को सकारादेश करके तब श्चुत्व-ष्टुत्व किया है । इस प्रकार कातन्त्रकार का निर्देश लाघवबोधक है । कातन्त्र के प्रकृत सूत्र "शे षे सेवा वा पररूपम्" (1 / 5 / 6) को लक्ष्य करके एक प्रश्नोत्तर - संवाद भी प्रचलित है -
Page #50
--------------------------------------------------------------------------
________________ प्रास्ताविक क्व हरिः शेते ? का च निकृष्टा ? को बहुलार्थः ? किं रमणीयम् ? षे सेवा वा पररूपम् ॥ " वद कातन्त्रे कीदृक् सूत्रम् ? शे अर्थात् सूत्र है - "शे षे से वा वा पररूपम् " (1 / 5 / 6 ) | श्लोकोक्त 4 प्रश्नों के उत्तर सूत्र में इस प्रकार दिए गए हैं - 1. क्व हरिः शेते ? शेषे । सेवा । वा । 2. का च निकृष्टा ? 3. को बहुलार्थः ? किं रमणीयम् ? 4. 919 पररूपम् । 'कोऽत्र, कोऽर्थः ' में दो अकारों के मध्यवर्ती विसर्ग को उकारादेश किया गया है - " उभकारयोर्मध्ये" (1 / 5 / 7) / पाणिनि ने 's' को 'रु' तथा 'रु' को 'उ' आदेश करके ऐसे प्रयोगों की सिद्धि दिखाई है । प्रकृत सूत्रपठित 'मध्ये' पद व्यर्थ होकर ज्ञापित करता है कि क्वचित् आकार के रहने पर भी उक्त कार्य सम्पन्न हो जाए । इसी के फलस्वरूप 'कुरवः + आत्महितम्' इस स्थिति में विसर्ग को उकारादेश होकर 'कुरवोत्महितम्' रूप निष्पन्न होता है। टीकाकार दुर्गसिंह के अनुसार ऋषिवचन को प्रामाणिक मानकर इसे साधु माना जाता है या फिर युगभेद से व्याकरण भी भिन्न होते हैं । अतः उस युग के व्याकरण में उक्त की व्यवस्था की गई होगी । 'को गच्छति, को धावति' इत्यादि में अकार तथा घोषवान् वर्णों के मध्यवर्ती विसर्ग को उकारादेश होता है । यहा~ भी पाणिनि ने 's' को 'रु' तथा 'रु' को 'उ' आदेश किया है । 'क इह - कयिह, क उपरि कयुपरि' इत्यादि प्रयोगों की सिद्धि के लिए विसर्ग का लोप अथवा यकारादेश किया गया है । पाणिनि के अनुसार 's' को 'रु', 'रु को 'y' तथा उसका वैकल्पिक लोप करके उक्त प्रयोग सिद्ध किए जाते हैं। अतः पाणिनीय निर्देश में अनेक सूत्र तथा कार्य होने से गौरव स्पष्ट है । कातन्त्रप्रक्रिया के अनुसार 'देवाय' की तरह 'कयिह' में भी दीर्घ आदेश प्राप्त होता है, परन्तु व्याख्याकारों ने उसे एक पद में ही माना है, भिन्न पदों में नहीं । आचार्य उमापति ने कहा भी है । - देवायेति कृते दीर्घे कहेइति कथं नहि ? सत्यमेकपदे दीर्घो न तु भिन्नपदाश्रितः ॥
Page #51
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् आकार तथा भो-शब्द से परवर्ती विसर्ग के स्थान में यकारादेश तथा उसका प किया है। जैसे- 'देवा आहु:- देवायाहुः । भो अत्र - भोयत्र' / पाणिनि ने यहा~ 'तू' को 'रु', 'रु' को 'y' तथा 'y' का वैकल्पिक लोप किया है, जिससे उनकी या में गौरव स्पष्ट है । 'देवा गताः, भो यासि' इत्यादि में विसर्ग का लोप होता । प्राणिति के अनुसार 'सु' को 'न', 'रु' को 'y' तथा उसका लोप किया जाता । 'सुपी, सुतू:' इत्यादि में विसर्ग को रकारादेश का विधान किया जाता है सुविसु इस अवस्था में " व्यञ्जनाच्च" (2 / 1 / 49) से सि दोप, "रेफसोर्विसर्जनीयः " ( 2 । 3 | 63) से 's' को विसर्ग, "नामिपरो रम्" (2 / 12) से विसर्ग को रेफ, "इरुरोरीरूरौ" (2। 3 |52 ) से ऽईर् ' आदेश एवं सोर्तिसर्वनीयः" (2 / 3 / 13) ने पुनः विसर्ग होने पर 'सुपीः, सुतूः' प्रयोग सिद्ध न है। पाणिति के अनुसार यहा~ सुलोप, रेफ, उपधादीर्घ तथा विसर्ग आदेश होते ! इस प्रकार एक कार्य की न्यूनता होने से पाणिनीय प्रक्रिया संक्षिप्त कही जा सकती है । 'अग्निर्गच्छति, अग्निरत्र' इत्यादि की सिद्धि के लिए विसर्ग को रेफ आदेश 14 गया है । पाणिनि ने एतदर्ध 'सू' को 'रु' आदेश किया है । 'गीर्पतिः, धूर्पतिः, पितरत्र, पितर्यातः' आदि की सिद्धि के लिए भी विसर्ग को रेफ आदेश विहित है । गणिनि ने अष्टाध्यायी में एतदर्थ कोई सूत्र नहीं बनाया है । इसकी पूर्ति वार्त्तिककार ने की है - " अहरादीनां पत्यादिषूपसंख्यानं कर्तव्यम्" (kA0 vR0 8।2।70-vA0 ) / कातन्त्र के व्याख्याकारों ने कहीं इस रकारादेश को नित्य और कहीं पर अनित्य दिखाया है । जैसे - "स्वरघोषवतोर्नित्यम्" (1 । 5 | 14 - vA0 ) - पितरत्र, पितर्यातः । 'गीपतिः - गीः पतिः' इत्यादि में रेफादेश विकल्प से निर्दिष्ट है । व्याख्याकारों द्वारा इस विषय में अन्य व्याकरणवचनों पर किया गया विचार द्रष्टव्य है । 'एष चरति, न पचति' इत्यादि में विसर्ग का लोप होता है । पाणिनि ने यहा~ 'सु' प्रत्यय का लोप किया है - " एतत्तदोः सुलोपोऽकोरनञ् समासे हलि" ( pA0 6 । 1 | 132) / 'रप्रकृतिरनामिपरोऽपि " ( 915114) सूत्रपठित 'अपि' शब्द का अधिकार यहा~ भी माना जाता है। जिसके फलस्वरूप 'एषक: करोति, सकः करोति, अनेषो गच्छति, अनी गच्छति' रूपों में विसर्ग का लोप नहीं होता है । 15 सूत्रों में विसर्ग के स्थान में जो अनेक आदेश बताए गए ऽइल, देवा आहु:' आदि स्थलों में गुण- दीर्घ आदेश प्राप्त होते हैं । उनके समाधानार्थ कातन्त्रकार ने परिभाषासूत्र बनाया है - " न विसर्जनीयलोपे पुनः तव
Page #52
--------------------------------------------------------------------------
________________ प्रास्ताविकम् 19 सन्धिः " (1 / 5 / 16) / पाणिनीय व्याकरण में पठित "पूर्वत्रासिद्धम्" (pra0 8 / 2 / 1) सूत्र की असिद्ध-विधि के अनुसार यहा~ सन्धि नहीं होती है । पाणिनीय प्रक्रिया में सूत्रों के पौर्वापर्य का परिज्ञान करना आवश्यक होने से ज्ञान-गौरव विद्यमान है । ___'अग्नी रथेन, पुना रात्रिः' इत्यादि की सिद्धि के लिए रेफ के परवर्ती होने पर पूर्ववर्ती रकार का लोप तथा उस लुप्त रकार से पूर्ववर्ती स्वर को दीघदिश होता है । कातन्त्रकार ने यहा~ एक ही सूत्र द्वारा रेफलोप तथा दीर्घ का विधान किया है । पाणिनि ने रेफलोप के लिए "रो रि" (8 / 3 / 14) तथा दीर्घ के लिए "द्रलोपे पूर्वस्य दीर्घोऽणः" (6 / 3 / 111) सूत्र बनाया है । इस प्रकार पाणिनीय प्रक्रिया को गौरवाधायक ही माना जाएगा । "रो रे लोपं स्वरश्च पूर्वो दीर्घः" (1 / 5 / 17) इस प्रकृत सूत्र में पठित चकार को अन्वाचयशिष्ट मानने के फलस्वरूप 'उच्चै रौति' आदि स्थलों में केवल रेफ का लोप ही प्रवृत्त होता है , दीर्घ नहीं । क्योंकि 'एऐ-o-औ' ये चार सन्ध्यक्षरसंज्ञक वर्ण सदैव दीर्घ होते हैं, उन्हें दीर्घ करने की कोई आवश्यकता नहीं होती है - 'नित्यं सन्ध्यक्षराणि गुरून्नि'| इस पञ्चम पाद के तथा सन्धिप्रकरण के अन्तिम सूत्र से छकार को द्वित्व होता है । जैसे - 'वृक्षच्छाया, इच्छति, गच्छति' / कातन्त्र में प्रकृतसूत्र से 'ch' को द्वित्व होने के बाद "अधोषे प्रथमः" (2 / 3 / 61) सूत्र से 'ch' को 'च' आदेश होकर उक्त शब्दरूप सिद्ध होते हैं । पाणिनि के अनुसार यहा~ संहिताधिकार म "छे च" (a0 6 / 1 / 73) से तुगागम, "स्तोः श्चुना श्चुः" (a0 8 / 4|40) से प्राप्त श्चुत्व के असिद्ध होने के कारण "झलां जशोऽन्ते" (8 / 2 / 39) से 't' को 'd' , इस 'd' को "खरि च" (8 / 4 / 55) सूत्र से प्राप्त चर्च के असिद्ध होने से श्चुत्व 'j' तथा 'j' को 'c' आदेश होकर 'शिवच्छाया, स्वच्छाया' आदि शब्दरूप सिद्ध होते हैं । इस प्रकार पाणिनीय प्रक्रिया में गौरव स्पष्ट है । प्रकृत सूत्र में अपि' शब्द का अधिकार होने के कारण 'कुटीच्छाया-कुटीछाया' में वैकल्पिक तथा 'आच्छाया-माच्छिदत्' में नित्य द्विर्भाव होता है । व्याख्याकारों ने इस द्विर्भावविधान को संहिता में ही विधेय माना है । अत: 'हे छात्र ! छत्रं पश्य' में इसकी प्रवृत्ति नहीं होती है। आचार्य शर्ववर्मकृत विषयविभाजन 'मोदकं देहि' वचन के अनुसार आचार्य शर्ववर्मा ने सर्वप्रथम 'मा + उदकम्' को आधार मानकर सन्धिप्रकरण की रचना की है । इस अध्याय के pA~ca पादों
Page #53
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् स्था 79 सूत्रों में स्वर-व्यञ्जन-प्रकृतिभाव-अनुस्वार तथा विसर्गसन्धिविषयक नियम दताए गए हैं । 'मोदकम्' स्याद्यन्त पद है, तदनुसार यहा~ द्वितीय अध्याय में नामचतुष्टय की रचना की गई है । इसके प्रारम्भिक तीन पादों में षड्लिङ्गवाले शब्दों की सिद्धि दिलाई गई है । चतुर्थ पाद में कारकों का विवेचन है । पञ्चम पाद में तद्धित तथा पर पाद समास का वर्णन किया गया है । कारक शब्द का न तो प्रयोग हुआ 5 और न ही उसकी कोई परिभाषा ही की गई है । एतदर्थ 'विभक्ति' शब्द का है। संभवतः इसी आधार पर तिब्बतीभाषा के भी व्याकरण में विभक्ति का मिलता है । तद्धित और समास पादों के सूत्र श्लोकबद्ध हैं । इस नामचतुष्टय मक अध्याय के 6 पादों में कुल 77+65+64+52+29+50=337 व हैं । मायाकारों के अनुसार चतुर्थी- विधायक "तादर्थे" (2 / 4 / 27) सूत्र तह न वन्द्रव्याकरण से लेकर इसमें समाविष्ट कर दिया है। उक्त वचन में 'देहि' क्रियापद (आख्यात) है, इस अभिप्राय से नामचतुष्टय के बाद शर्यवर्मा ने आख्यात नामक तृतीय अध्याय की रचना की है, जिसमें 8 पाद तथा 34+4+42+93+48+102+38+35=439 सूत्र हैं । प्रथम पाद में परस्मैपद आदि आख्यात-प्रकरणोपयोगिनी कुछ संज्ञाए~, द्वितीय पाद में वे प्रत्यय, जिनले नामधातुए~ निष्पन्न होती हैं, तृतीय पाद में द्विर्वचनविधि, चतुर्थ में संप्रसारणादि विधिया~, पञ्चम में गुण आदि आदेश, षष्ठ में अनुषङ्गलोपादि, सप्तम में इडागमादि नया अष्टम में प्रथम वर्ण आदि आदेश निर्दिष्ट हैं । इस प्रकार आचार्य शर्ववर्मा - कारा रचित सूत्रों की कुल संख्या 79+337+439 = 855 है । इसमें दुर्गसिंहद्वारा योजित किया गया भी एक सूत्र सम्मिलित है । वृक्ष' आदि शब्दों की तरह कृत्प्रत्ययसाधित अन्य शब्दों को भी आचार्य शर्ववर्मा रुट मानते थे । अतः उन्होंने कत - सूत्र नहीं बनाए । उनकी रचना वररुचि कात्यायन ने की है। इन सूत्रों की वृत्ति के प्रारम्भ में दुर्गसिंह ने कहा है वृक्षादिवदमी रूढाः कृतिना न कृताः कृत्ः। कात्यायनेन ते सृष्टा विबुद्धिप्रतिबुद्धये ॥ इस चतुर्थ कृत् नामक अध्याय में 6 पाद तथा 84+66+95+72+ 13-16= 546 सूत्र हैं । इन दोनों आचार्यों द्वारा रचित कुल 855+546=1401 त्र कातकव्याकरण के मूल सूत्र माने जाते हैं। कातन्त्रव्याकरण के इन सूत्रों
Page #54
--------------------------------------------------------------------------
________________ प्रास्ताविकम् में 25 आगमों, 143 प्रत्ययों ( ति तस् आदि 180 प्रत्यय इनसे भिन्न हैं), आदेशों तथा सूत्र-धातुपाठ आदि में 1100-1200 अर्थों का विनियोग किया गया है । शी 200 श्रीपतिदत्त ने कातन्त्रपरिशिष्ट तथा चन्द्रकान्ततर्कालिंकार ने छन्दःसूत्रों की रचन इसे सर्वाङ्गपूर्ण बनाने के लिए की है । सम्प्रति इसके धातुपाठ में 1347 धातुसूत्र तथा लगभग 1800 धातुए~ प्राप्त हैं । गणपाठ केवल वृत्ति आदि ग्रन्थों में ही मिलता है । उणादिसूत्रों की रचना दुर्गसिंह ने की है। इसमें 6 पाद तथा 399 सूत्र हैं । उणादिसूत्रों का तिब्बती-अनुवाद के साथ एक उत्कृष्ट अध्ययन डओं0 धर्मदत्त चतुर्वेदी तथा A0 लोसङ् नोर्बू शास्त्री ने किया है । यह ग्रन्थ 1993 में मुद्रित हो चुका है । 87 कारिकाओं में निबद्ध इसका लिङ्गानुशासन आचार्य दुर्गसिंहरचित प्राप्त होता है । परिभाषापाठ पर दुर्गसिंह तथा भावशर्मा ने वृत्तिया~ लिखी हैं। शिक्षासूत्र तथा उपसर्गसूत्र भी प्राप्त हो जाते हैं ( dra0, कलापव्याकरणम् - तिब्बतीसंस्थानम्, 1988) / इस व्याकरण के आधार पर बालशिक्षाव्याकरण तथा गान्धर्वकलापव्याकरण की रचना की गई है । इसका वाङ्मय अत्यन्त समृद्ध है, परन्तु अधिकांश अद्यावधि मुद्रित नहीं हुआ है । मुद्रित ग्रन्थ ba~galA तथा देवनागरी लिपियों में प्राप्त होते हैं। अमुद्रित अंश ba~galA - शारदा - उत्कल - देवनागरी-मैथिली तथा नेवारी लिपियों वाले हस्तलेखों में सुरक्षित है । भोटलिपि में इसके अनेक ग्रन्थों का अनुवाद किया गया है तथा भोटभाषा में 23 से भी अधिक टीकाए~ लिखी गई हैं । इसकी शब्दसाधनप्रक्रिया अत्यन्त संक्षिप्त तथा सरल है । संभवतः इसी कारण तिब्बतीय विद्वान् आनन्दध्वज (कुङ्-गा- ग्यल्छन) ने अपने तिब्बती-ग्रन्थ अहमष्टक की व्याख्या में इसे संस्कृतव्याकरणों में शिखामणि के समान कहा hai - [ dra0, The Complete works of Pandit Kund Ga-rGyal -m Tshan. The Toyo Bunko, Tokyo, 1968; Vol, 5; p. 146, Gr. Nos 3-4 ] कातन्त्रव्याकरण का इतिहास संस्कृत - वाङ्मय में 8-9 प्रकार के व्याकरणों का उल्लेख मिलता है । उनमें भी दो धाराए~ प्रमुख रूप से प्रचलित रही हैं - माहेश्वर तथा ऐन्द्र व्याकरण की ।
Page #55
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् माहेश्वर व्याकरण की परम्परा में पाणिनीय-चान्द्र-सारस्वत आदि अनेक व्याकरणों की गणना की जा सकती है, जबकि ऐन्द्रपरम्परा का निर्वाह करने वाला केवल कातन्त्रव्याकरण ही माना जाता है । कुछ विद्वान् इसका सम्बन्ध बौद्ध तन्त्रों तथा श्रीविद्या के भी साथ jor3अने का प्रयत्न करते हैं । पाणिनीय-परवर्ती लगभग 4045 व्याकरणों में से कातन्त्रव्याकरण न केवल कालक्रम की ही दृष्टि से प्रथम माना जाता है , किन्तु सरलता-संक्षेप आदि की भी दृष्टि से इसे प्रथम कोटि में रखा जा सकता है । इसकी शब्दसाधन-प्रक्रिया सरल तथा संक्षिप्त है । इसके नामों की तरह रचना-प्रयोजन भी अनेक माने जाते हैं । इसका अध्ययन - अध्यापन अङ्गवङ्ग-कलिङ्ग-कश्मीर-राजस्थान आदि प्रदेशों में तथा तिब्बत-श्रीलङ्का आदि देशों में भी प्रचलित रहा है । सम्प्रति यह आसाम-कलकत्ता-रीवा~ (ma0 pra0) में अंशतः par3हाया जाता है । जैनसमाज इसे जैनव्याकरण मानता रहा है, जब कि बौद्ध व्याकरण माने जाने के भी पक्ष में कुछ आधार प्राप्त होते हैं । इसके रचनाकार आदि का परिचय यहा~ प्रस्तुत किया जा रहा है - कातन्त्रकार का देश-काल विद्वानों ने कातन्त्ररचनाकार के काल-विषयक विविध मत व्यक्त किए हैं । अतः सर्वसम्मत काल अद्यावधि निश्चित नहीं हो सका है । युधिष्ठिर मीमांसक के अनुसार यदि कातन्त्रकार शर्ववर्मा का काल vi0 pU0 2000 वर्ष मान लिया जाए और सामान्य धारणा के अनुसार यीशवीय प्रथम शताब्दी, तो यहा~ दो सहस्राब्दियों का अन्तर आता है । यह अन्तर इतना अधिक है कि अनुमान से भी निश्चय के समीप pahu~ca पाना अत्यन्त कठिन कार्य है । इस प्रकार काल की निश्चित संख्या देना संभव न होने पर भी कुछ आधार ऐसे अवश्य मिलते हैं, जिनका विवेचन करने पर महाभाष्यकार पतञ्जलि से पूर्ववर्ती कातन्त्रकार को माना जा सकता है । जैसे - 1. कथासरित्सागर (la01, ta0 6-7) के अनुसार शर्ववर्मा ने राजा सातवाहन को व्याकरण का शीघ्र बोध कराने के लिए कातन्त्रव्याकरण की रचना की थी । सुषेण विद्याभूषण ने कलापचन्द्र नामक व्याख्या में राजा का नाम शालिवाहन तथा Areader on the sanskrit grammarians (pp.22) meM J. F. stall ne समलवाहन लिखा है, जो उचित प्रतीत नहीं होता । सातवाहन को आन्ध्र का राजा माना जाता
Page #56
--------------------------------------------------------------------------
________________ प्रास्ताविकम् है । कुछ विद्वान् इन्हें विक्रम के बाद में तथा भगत एवं विक्रम से पूर्व रखते हैं । 2. शूद्रक ने अपने पद्मप्राभृतक भाग में कातन्त्रव्याकरण जान चली चर्चा की है । उन पर आक्षेप करते हुए कहा गया है कि वे वैयाकरण-पार हैं । अतः उनमें मेरी आस्था नहीं हो सकती - " एषोऽस्मि बलिभुग्भिरिव संघातवलिभिः कातन्त्रिकैरवस्कन्दितः इति । हन्त ! प्रवृत्तं काकोलूकम् । सखे ! दिष्ट्या त्वामलूनपक्षं पश्यामि । किं ब्रवीषि ? का चेदानीं मम पइयाकरणपारशवेषु कातन्त्रिकेष्वास्था" (pR018) अस्तु, शूद्रक और हाल नामक आन्ध्रदेशीय राजा सातवाहन समकालिक थे, जिन्हें युधिष्ठिर मीमांसक 400 से 500 वर्ष विक्रमपूर्व रखते हैं । 3. राजा सातवाहन का सम्बन्ध नागार्जुन से भी रहा है। कहा जाता है कि. नागार्जुन की रसायनविद्या के बल पर सातवाहन की मृत्यु नहीं हो पा रही थी, इस कारण राजकुमार को राजा बनने का अवसर नहीं मिल पा रहा था । इस प्रसङ्ग नागार्जुन से वार्ता की गी। उन्होंने अपनी मृत्यु का उपाय ब्ताया। उनकी मृत्यु हो जाने पर सातवाहन का भी प्राणान्त हो गया और इस प्रकार राजकुमार को अभीष्टलाभ हुआ । इस सन्दर्भ से कातन्त्रकार का भी लगभग वही समय होना चाहिए, जो आचार्य नागार्जुन का माना जाता है । 4. पाणिनीय व्याकरण के द्वितीय मुनि कात्यायन ने वार्त्तिकों में तथा तृतीय मुनि पतञ्जलि ने महाभाष्य में पूर्वाचार्यों की अनेक संज्ञाए~ उद्धृत की हैं। जैसेअद्यतनी, श्वस्तनी, भविष्यन्ती, परोक्षा, कारित, विकरण और समानाक्षर आदि । ये सभी संज्ञाए~ कलापव्याकरण में प्रयुक्त हैं । ह्यस्तनी, वर्तमाना तथा चेक्रीयित आदि अन्य भी प्राचीन संज्ञाए~ कातन्त्रव्याकरण में मिलती हैं । इससे कातन्त्रव्याकरण की पर्याप्त प्राचीनता सिद्ध होती है । 5. प्रदीपकार कैयट ने सिद्ध किया है कि पूर्वाचार्य स्थानी कार्यका निर्देश प्रथमान्त करते थे, जबकि पाणिनि ने षष्ठ्यन्त किया है । कलापव्याकरण में अधिकांश स्थानी प्रथमान्त ही पठित हैं । यद्यपि कुछ निर्देश पाणिनीय व्याकरण में भी प्रथमान्त ही प्राप्त हैं, तथापि व्याख्याकार उन्हें अविभक्तिक निर्देश स्वीकार करते हैं । जैसे- 'अल्लोपोऽनः " ( 6 ।4। 134) का अत् और " ति विंशतेर्डिति " ( 6 / 4 / 142) का ति । कलापव्याकरण के कुछ स्थानी इस प्रकार हैं - " समानः "" =
Page #57
--------------------------------------------------------------------------
________________ 24 कातन्त्रव्याकरणम् सवर्णे दीर्घाभवति परश्च लोपम्, अवर्ण इवणे e, ए अय्, वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा, विसर्जनीयश्चे छ वा शम्, भिसइस वा, डेर्यः" (कात0 vyA0 1 / 2 / 1,2, 12; 4 / 3; 5 / 1; 2 / 1 / 18, 24) आदि । इससे इसकी रचना-शैली पर्याप्त प्राचीन ही सिद्ध होती है। 6. कातन्त्रव्याकरण में कुछ ऐसे भी शब्दों का प्रयोग हुआ है , अर्थात् उनका साधुत्व बताया गया है, जिन्हें महाभाष्यकार पतञ्जलि आदि केवल वेद में ही प्रयुक्त मानते हैं । जैसे - 'देवेभिः, अर्वन्तौ, अर्वन्तः, मघवन्तौ , मघवन्तः' इत्यादि । इसी प्रकार 'दीघी, वेवी, इन्धि, श्रन्थि, ग्रन्थि तथा दम्भि' धातुओं को भी कातन्त्रव्याकरण में स्वीकार किया गया है । जब कि पाणिनीय व्याख्याकार इन्हें केवल वैदिक धातुए~ ही मानते हैं । मूल कातन्त्रव्याकरण केवल लौकिक शब्दों का ही साधुत्व बतलाता है । अतः उसमें उक्त शब्दों तथा धातुओं का उल्लेख होने से उसकी प्राचीनता ही सिद्ध होती है। 7. "सूत्राच्च कोपधात्" (pA0 4 / 2 / 65) सूत्रद्वारा संख्याप्रकृतिक, सूत्रवाची तथा ककारोपध शब्द से अध्येतृ-अर्ध में होने वाले प्रत्यय का लुक होता है । इसके अनुसार 'अष्टौ अध्यायाः परिमाणम् अस्य' इस व्युत्पत्ति से निष्पन्न जो 'अष्टक' शब्द, उससे 'अध्येतृ - वेदितृ' अर्थ (अप्टकम् अधीयते विदन्ति वा) में प्राप्त 'अण्' प्रत्यय का लुक् हो जाने पर 'अष्टकाः पाणिनीयाः' शब्दरूप सिद्ध होता है । इसी प्रकार 'त्रयोऽध्यायाः परिमाणमस्येति त्रिकं काशकृत्स्नम्, तदधीयते विदन्ति वा त्रिकाः काशकृत्स्नाः ' का साधुत्व उपपन्न होता है । यहा~ 'अष्टक, त्रिक' शब्द संख्याप्रकृतिक, सूत्रवाची तथा कोपध हैं । अर्थात् "सूत्राच्च कोपधात्" (pA0 4 / 2 / 65) इस सूत्र में तथा कात्यायन के 'संख्याप्रकृतेरिति वक्तव्यम्' इस वार्त्तिक में जो लक्षण निर्दिष्ट हैं, वे सभी यहा~ प्राप्त होते हैं । फलतः सूत्रनिर्दिष्ट कार्य भी प्रवृत्त हो जाता है, उसी प्रकार 'दशका वैयाघ्रपद्याः' भी निष्पन्न होगा । महाभाष्य में पतञ्जलि ने 'संख्याप्रकृतेरिति वक्तव्यम्' इस वार्तिक के दो प्रत्युदाहरण भी दिए हैं - माहावार्त्तिकः, कालापकः । इनके मूल शब्द (प्रातिपदिक) हैं - महावार्त्तिक और कलापक । इनमें 'महावार्तिक' शब्द सूत्रवाची और कोपध तो है, परन्तु संख्याप्रकृतिक नहीं है । इसीलिए यहा~ 'अध्येतृ'-प्रत्यय 'अण्' का लुक् नहीं होता । ___'कलापक' शब्द को भी इसी प्रकार सूत्रवाची तथा कोपध मानना ही par3एगा । केवल संख्या प्रकृतिक न होने के कारण उससे होने वाले अध्येतृ-प्रत्यय का लुक्
Page #58
--------------------------------------------------------------------------
________________ प्रास्ताविकम् कार्य प्रवृत्त नहीं होगा और 'कालापकः' प्रयोग बनेगा । कलाप या कलापक शब्द कातन्त्र का ही एक नामान्तर है । महर्षि पतञ्जलि द्वारा दर्शित होने से इनका रचनाकाल पतञ्जलि से पूर्व ही मानना par3एगा । युधिष्ठिर मीमांसक का अभिमत है कि पतञ्जलि का काल विक्रम से 2000 वर्ष पूर्व है । यह काल यदि वस्तुतः सिद्ध हो जाए तो कातन्त्र के रचयिता शर्ववर्मा का काल विक्रमपूर्व 2000 वर्षों से भी पूर्ववर्ती मानना par3एगा । यदि अधिक प्रचलित काल = यीशुपूर्व 150 वर्ष भी मान्य हो तो भी कम से कम शर्ववर्मा का काल यीशुपूर्व लगभग 200 वर्ष तो मानना ही होगा । सामान्य धारणा के अनुसार कातन्त्र का रचनाकाल यीशवीय सन् के प्रारम्भिक वर्षों में दिखाया जाता है । 25 आन्ध्रदेशीय राजा सातवाहन के सभापण्डित होने के कारण शर्ववर्मा का देश आन्ध्र (या महाराष्ट्र) कहा जा सकता है । इस विषय में विशेष विवरण प्राप्त न होने से यथार्थ जन्मस्थान और उनके द्वारा किए गए अन्य कार्यों के सम्बन्ध में निश्चयेन कुछ भी कहना संभव नहीं है । कृत् सूत्रों की रचना और आचार्य वररुचि वररुचि कात्यायन ने कातन्त्र के अनुसार कृत्सूत्रों की रचना की थी । आचार्य शर्ववर्मा ने इनकी रचना इसलिए नहीं की थी कि उनके मत में 'वृक्ष' आदि शब्दों की ही तरह कृत्प्रत्ययान्त अन्य शब्द भी रूढ थे । इसका स्पष्ट निर्देश दुर्गसिंह ने अपनी कृत्प्रकरणवृत्ति के प्रारम्भ में किया है वृक्षादिवदमी रूढाः कृतिना न कृताः कृतः । 'कात्यायनेन ते सृष्टा विबुद्धिप्रतिबुद्धये ॥ कात्यायन नाम के अनेक आचार्य संस्कृतसाहित्य में उपलब्ध होते हैं । पाणिनीय व्याकरण के वार्त्तिककार तथा शुक्लयजुः प्रातिशाख्यकार भी कात्यायन ही थे । कविराज सुषेणविद्याभूषण ने कातन्त्र के एकदेशीय आचार्य को वररुचि कहा है । अतः कृत्सूत्रों के रचयिता वररुचि कात्यायन कहे जा सकते हैं । कविराज ने ऽकैश्चित् ' शब्द की व्याख्या में कहा है कि कातन्त्र - व्याकरण को जानने वाले सभी विद्वान् 'कातन्त्र' शब्द से ग्राह्य हैं। उसके एकदेशीय आचार्य वररुचि माने जाते हैं- " कैश्चित् कातन्त्रैकदेशीयैरिति पञ्जी । कातन्त्र शब्दोऽत्र सकलवैयाकरणपरः । कातन्त्रं ये विदन्ति सूरय इत्यर्थेऽण् - प्रत्ययविधानात् तदेकदेशीयैर्वररुचिप्रभृतिभिरित्यर्थः " (ka0 ca0 2 / 1 / 41) /
Page #59
--------------------------------------------------------------------------
________________ 26 कातन्त्रव्याकरणम् एक अन्य स्थान में कलापचन्द्रकार ने 'तृन्' आदि कृत्प्रत्ययों के रचयिता का नाम स्पष्ट रूप में 'वररुचि' ही लिया है और यह भी कहा है कि 'तृन्' आदि प्रत्ययों (विधिसूत्रों) के रचयिता वररुचि को तथा शर्ववर्मा को एक मानकर दुर्गसिंह ने उनकी व्याख्या की है । यहा~ 'एकबुद्धि' शब्द का तात्पर्य प्रक्रियानिर्देशों की समानता से है - "वररुचिना तृनादिकं पृथगेवोक्तम्, ततश्च वररुचिशर्ववर्मणोरेकबुद्ध्या दुर्गसिंहेनोक्तम् इति" (ka0 ca0 2 / 1 / 68) / युधिष्ठिर मीमांसक ने संभावना की है कि महाराज विक्रम के पुरोहित कात्यायनगोत्रज वररुचि ने कृदन्त भाग की रचना की होगी । वररुचि नामक एक अन्य विद्वान् ने कृत्सूत्रों की वृत्ति लिखी है । इस ग्रन्थ का हस्तलेख लालभाई-दलपतभाई भारतीसंस्कृतिविद्यामन्दिर, अहमदाबाद में उपलब्ध है । इस वृत्ति के अन्त में पाठ है - "इति पण्डितवररुचिविरचितायां कृवृत्तौ षष्ठः पादः समाप्तः" / कृत्सूत्रकार वररुचि से इनका भिन्न होना इसलिए भी प्रमाणित होता है कि उन्होंने दुर्गसिंह की तरह वृत्ति के प्रारम्भ में 'वृक्षादिवदमी' आदि श्लोक को भी उद्धृत किया है। कातन्त्रपरिशिष्ट और आचार्य श्रीपतिदत्त लाघव अभिप्रेत होने के कारण शर्ववर्मा ने जिन शब्दों का साधुत्व नहीं दिखाया, परन्तु दुर्गसिंह ने अपनी वृत्ति में तथा टीका में 'च-बा-तु-अपि' शब्दों के व्याख्यानबल से उन्हें सिद्ध किया है । उन शब्दों के तथा उनसे भिन्न भी कुछ शब्दों के साधनार्थ श्रीपतिदत्त ने जो सूत्र बनाए, उन्हें कातन्त्रपरिशिष्ट के नाम से जाना जाता है । इन सूत्रों पर ग्रन्थकार ने वृत्ति भी लिखी है । इसके प्रारम्भ में उन्होंने महेश विष्णु को नमस्कार किया है, जिससे उन्हें वैष्णवमतानुयायी कहना उचित होगा - संसारतिमिरमिहिरं महेशमजमक्षरं हरिं न्त्वा। विविधमुनितन्त्रदृष्टं ब्रूमः कातन्त्रपरिशिष्टम् ॥ इस ग्रन्थ में केवल 7 प्रकरण और 730 सूत्र हैं - (1) सन्धिप्रकरण में 142, (2) नामप्रकरण में 101, (3) कारकप्रकरण में 112, (4) षत्वप्रकरण में 51, (5) णत्वप्रकरण में 37, (6) स्त्रीत्वप्रकरण में 105 तथा (7) समासप्रकरण में 182 / ऐसी मान्यता है कि समासप्रकरण की रचना करने के बाद श्रीपतिदत्त का निधन हो गया, जिससे अग्रिम प्रकरणों की रचना नहीं हो सकी ।
Page #60
--------------------------------------------------------------------------
________________ प्रास्ताविकम् कातन्त्रपरिशिष्ट के सम्पादक श्रीगुरुनाथ विद्यानिधि भट्टाचार्य के अनुसार श्रीपतिदत्त के संबन्ध में एक किंवदन्ती प्रचलित है कि किसी समय श्रीपतिदत्त ने कलापतन्त्र के परमज्ञाता दुर्गसिंह के समीप जाकर अध्यापनार्थ उनसे आग्रह किया । दुर्गसिंह ने अब्राह्मण समझकर उनकी प्रार्थना स्वीकार नहीं की । फिर भी गुरुभक्त श्रीपतिदत्त ने दुर्गसिंह की मृत्तिकामयी मूर्ति बनाकर प्रतिदिन एकान्त में उनका पूजन और उनके समक्ष अध्ययन करना प्रारम्भ कर दिया। जब उन्होंने इस प्रकार कलापव्याकरण के रहस्य को समझ लिया तो इसकी सूचना दुर्गसिंह को दी । प्रसन्न होकर दुर्गसिंह ने कहा कि तुम अपने ग्रन्थ में कभी मेरे मत का खण्डन मत करना, नहीं तो व्याघ्र तुम्हें खा जायगा । श्रीपतिदत्त ने एक स्थान में ' इति दुर्गमतं निरस्तम्' लिखा, इसके फलस्वरूप उन्हें व्याघ्र खा गया । इसके विपरीत जो विद्वान् श्रीपतिदत्त को ब्राह्मण मानते हैं, उनके अनुसार उक्त किंवदन्ती निराधार है ( dra0 - कात0 परि0 - भूमिका, pR0 2 ) / 27 यदि दुर्गसिंह के साथ कातन्त्र परिशिष्टकार का कोई घनिष्ठ सम्बन्ध प्रमाणित हो जाए तो इन्हें दुर्गसिंह का समकालिक कहना होगा । दुर्गसिंह का समय 6-7 वीं शताब्दी माना जाता है ( dra0, संस्कृत के बौद्ध वैयाकरण, pR0 159-66) / कातन्त्र परिशिष्ट की टीकाए~ परिशिष्ट- सूत्रों पर श्रीपतिदत्त के अतिरिक्त भी कुछ आचार्यों ने वृत्तिग्रन्थ लिखे हैं । इनमें गोपीनाथ की प्रबोधनाम्नी वृत्ति मुद्रित है । रामचन्द्र ने कलापतन्त्रतत्त्वबोधिनी, शिवराम चक्रवर्ती ने परिशेषसिद्धान्तरत्नाङ्कुर, गोविन्द पण्डित ने परिशिष्टटीका तथा विद्यासागर ने भी कोई व्याख्यान लिखा था । रामचन्द्र ने अपनी व्याख्या विकृत = विरुद्ध या विरल मतिवालों के बोधनार्थ लिखी थी । अतः उसका नाम तत्त्वबोधिनी रखा था । उन्होंने कहा भी है प्रणम्य श्रीनाथपदारविन्दम् अज्ञानसंमोहतमोभिदापहम् । कलापतन्त्रस्य च तत्त्वबोधिनीं कुर्वे कृती shriidvijraamcndrH|| विद्यासागर ने कातन्त्रपरिशिष्ट के पूर्ववर्ती व्याख्यानों को तारागण तथा अपने व्याख्यान को चन्द्र बताया है। अर्थात् उनका अभिमत है कि अन्धकार से व्याप्त आकाश में अगणित तारागणों के रहने पर भी चन्द्रमा को ही देखकर जैसे चकोर आनन्दित होता है, वैसे ही विद्वज्जन मेरे व्याख्यान से सन्तुष्ट होंगे -
Page #61
--------------------------------------------------------------------------
________________ 28 कातन्त्रव्याकरणम् कात बहवो निबन्धनिवहाः सन्त्येव किं तैर्यतो मवाक्यामृतमन्तरेण विलसन्त्यस्मिन् न विद्व्ज्ज्ञाः। ताराः किं शतशो न सन्ति गगने दोषान्धकारावली - व्याकीर्णे तदपीन्दुनैव लभते मोदं चकोरावली ॥ कातन्त्रोत्तरपरिशिष्ट और आचार्य विजयानन्द ( विद्यानन्द ) आचाय विजयानन्द अथवा विद्यानन्द ने कातन्त्रोत्तर या कातन्त्रोत्तरपरिशिष्ट नामक ग्रन्थ की रचना की थी। इसका दूसरा नाम लेखक के नाम पर विद्यानन्द भी था, कातन्त्रीय परिभाषाओं के व्याख्याकार भावशर्मा ने विद्यानन्द को प्रकीर्णकर्ता कहा है । चर्करीतरहस्य में कवि कण्ठहार ने त्रिलोचन को कातन्त्रोत्तरपरिशिष्ट का कर्ता लिखा है और संभवत: इसी आधार पर डओं0 belvalkara ne Systems of Sanskrit grammar, pp. 69 में त्रिलोचन को ही कातन्त्रोत्तरपरिशिष्ट का कर्ता बताया है । ग्रन्थकार ने अन्त में कहा है - इसकी रचना से मुझे जो पुण्य मिला हो, उससे मनुष्यों के त्रिविध दुःख नष्ट हो जाए~ और उनकी भावना शिव= कल्याणमयी हो जाए - सहेतुकमिहाशेषं लिखितं साधुसङ्गतम् । अतः शृण्वन्तु धीमन्तः कौतुकोत्तालमानसाः ॥ कातन्त्रोत्तरनामायं विद्यानन्दापराह्वयः । मानं चास्य सहस्राणि स्वर्वैद्यगुणिता रसाः ॥ निर्माय सद्ग्रन्थमिमं प्रयासादासादितः पुण्यलवो मया यः । तेन त्रिदुःखापहरो नराणां कुर्याद् विवेकं शिवभावनायाम् ॥ पाटनस्थ जैन ग्रन्थागारों के हस्तलिखित ग्रन्थों के चीपत्र, pR0 261 पर कातन्त्रोत्तर का उल्लेख है । इसकी प्रतिलिपि saM0 1208, पोषषष्ठी, शनिवार को जल्हण नामक वणिक् ने अपने पुत्र के अध्ययनार्थ की थी । इससे कातन्त्रोत्तरकार का समय उससे पूर्व ही होना चाहिए । कातन्त्र-धातुपाठ तृतीय आख्यात अध्याय में आचार्य शर्ववर्मा के कुछ सूत्र इस प्रकार haiM"divAderyan, नुः ष्वादेः, तनादेरुः, ना क्र्यादेः, कर्तरि रुचादिङानुबन्धेभ्यः, in- J
Page #62
--------------------------------------------------------------------------
________________ 21 प्रास्ताविकम् यजादेरुभयम्" (3 / 2 / 33, 34, 37, 38, 42, 45) / इनमें दिवादि-प्रभृति धातुगणों का तथा 'G-J' अनुबन्धवाली धातुओं का निर्देश है। इससे यह कहा जा सकता है कि शर्ववर्मा ने धातुपाठ की रचना अवश्य ही की होगी और उसमें गणों तथा अनुबन्धों का निर्धारण भी अवश्य ही किया होगा । अपने धातुपाठ के अभाव में सूत्रपठित उक्त निर्देश सङ्गत नहीं हो सकते । पाणिनीय या काशकृत्स्नव्याकरण के धातुपाठ को आधार मानकर उक्त निर्देशों की सङ्गति नहीं लगाई जा सकती, क्योंकि उपलब्ध कातन्त्र-धातुपाठ की अपेक्षा पाणिनीय -काशकृत्स्न के धातुपाठ पर्याप्त भिन्न हैं । New Catalogus Catalogorum, Vol. IX में शर्ववर्मरचित धातुकोश नामक ग्रन्थ उद्धृत है, जिससे यह संभावना की जा सकती है कि दुर्गसिंह-द्वारा परिष्कृत धातुपाठ का यह आधार रहा होगा । धातुकोश का विवरण इस प्रकार है ___ "धातुकोश, by sarvavarman (C.P.B), catalogue of sanskrit & Prakrit mss. in the Central provinces and Berar Rayabahadura Hiralala, Nagpur 1926, No 7469". धातुविषयक अनेक मत 'दुर्ग-दौर्ग' नामों से उद्धृत मिलते हैं । जैसे क्षीरस्वामी ने 'क्लेश' धातु पर कहा है कि 'क्लेश भाषणे इति चान्द्रं सूत्रम्, क्लेश बाधने इति दौर्गम्' (क्षीरत0 1 / 637-38) / 'मन्थ विलोडने' धातु को दुर्ग के मतानुसार स्वीकार्य कहा गया है - "अत्रायं धातुर्ययपि क्षीरस्वाम्यादिभिर्न पठ्यते, तथापि मैत्रेयचन्द्र-दुर्गः पठितत्वात् 'शमीगर्भादग्निं मन्थति' इत्यादिदर्शनाच्चास्त्येव" (mA0 dhA0 vR0 1 / 37) / इस प्रकार के अनेक उद्धरणों से दुर्गसिंह-द्वारा कलापधातुपाठ को परिष्कृत किया जाना प्रमाणित होता है । इसमें 1347 धातुसूत्र तथा लगभग 1800 धातुए~ हैं। धातुपाठ पर स्वयं आचार्य शर्ववर्मा ने कोई वृत्ति भी लिखी थी, इसमें कोई प्रामाणिक वचन प्राप्त नहीं होता । कातन्त्रैकदेशीय आचार्य वररुचि ने अवश्य ही इसका कोई व्याख्यान किया था । यह मनोरमाटीकाकार रमानाथ के एक वचन से ज्ञात होता है - "हस्ववान् अयम्, उतोऽयुरुनु0 (3 / 7 / 15) इत्यत्रास्यापि ग्रहणमिति कात्यायनव्याख्यानात्" (मनोरमा, णु स्तवने-tu0 104) / शर्ववर्मा ने 'ज्वलादि, रधादि, ल्वादि' गणों का निर्देश सूत्रों में नहीं किया है, किन्तु कात्यायन ने इन्हें कृत्सूत्रों
Page #63
--------------------------------------------------------------------------
________________ 30 कातन्त्रव्याकरणम् में par3हा है । सम्प्रति उपलब्ध धातुपाठ में इन गणों की समाप्ति के अवबोधार्थ जो "वृत्" पाठ किया गया है, वह कात्यायन ने ही किया होगा । ___मनोरमा टीका के अनेक वचनों से यह भी सिद्ध होता है कि दुर्गसिंह ने शार्ववर्मिक धातुपाठ का परिष्कार किया था तथा अपनी वृत्ति भी लिखी थी । जैसे - "दुर्गसिंहस्त्वमूनेकयोगं कृत्वा वैक्लव्ये पठति, नाह्वानरोदनयोः" ('कद-क्रद आह्वाने रोदने च' 1 / 499) / "दन्दशनमिह दन्तशूककर्तृका क्रियाऽभिधीयते इति दुर्गसिंह-व्याख्यानाद् दन्दशन इति पाठोऽनुमीयते" (मनोरमा, खर्द दशने 1 / 20) / तिब्बती विद्वान् इसे कलापधातुसूत्र और धातुकाय कहते हैं । इस धातुपाठ पर दुर्गसिंहद्वारा रचित वृत्ति को 'गणवृत्ति' भी नाम दिया गया है । आचार्य त्रिलोचन ने भी इस पर कोई वृत्ति लिखी थी (dra0, मनोरमा 1 / 60, 180, 522; 2 / 35) / त्रिलोचनकृत वृत्ति को धातुपारायण कहते हैं । इसे कातन्त्रगणमाला भी नाम दिया गया है। रमानाथ शर्मा ने मनोरमा नामक वृत्ति लिखी है, परन्तु यह शर्ववर्मकृत धातुपाठ पर आधारित नहीं है, ऐसा रमानाथ के अनेक वचनों से ज्ञात होता है । जैसे - "चुरादेश्च" (3 / 2 / 11) सूत्र पर टीकाकार ने युजादिगण में 'युज्' से लेकर 'प्री' तक 42 धातुए~ मानी हैं, जबकि वर्तमान धातुपाठ में 'दृभ' सन्दर्भे यह एक धातु अधिक प्राप्त होती है। इससे प्रतीत होता है कि शार्ववर्मिक धातुपाठ में 42 ही धातुए~ रही होंगी । उपलब्ध धातुपाठ में कुछ वचन ऐसे भी प्राप्त होते हैं, जिनसे यह कहा जा सकता है कि इसमें दुर्गसिंह के सभी मतों का वधार्थ पालन नहीं किया गया है । संभवतः परवर्ती व्याख्याकारों ने इसमें कुछ अपने निवेश-प्रवेश किए होण्गे। रमानाथ के कथन से यह जाना जाता है कि उनसे पूर्व अनेक आचार्यों ने कलापधातुपाठ के व्याख्यान किए थे, परन्तु उनके व्याख्यानों में धातुओं का निश्चय नहीं किया जा स्का। अतः उनके निश्चयार्थ मैनें इस पर टीका लिखी है प्रायेण धातुवैषम्यात् सर्वेषां घूर्णते shirH। या तक्रियायै प्रभवेत् सैव वृत्तिर्मनोरमा ॥ भूरि सूरिकृता वृत्तिर्भूयसी युक्तयुक्तिका । निश्चेतुं धातवस्तस्यां न शक्यास्तेन मे shrmH।
Page #64
--------------------------------------------------------------------------
________________ प्रास्ताविकम् 31 इस धातुपाठ के हस्तलेख जम्मू-श्रीनगर तथा वाराणसी में सुरक्षित हैं । इस धातुपाठ के अन्तर्गत अदादिगण में ह्वादि धातुओं को par3ह दिए जाने से 9 ही धातुगण माने गए हैं। इन 9 गणों में 29 अन्तर्गण और 20 अनुबन्ध हैं । मनोरमा टीका में लगभग 76 विशेषताए~ देखी जाती हैं। विशेषताओं का विवरण कातन्त्रव्याकरणविमर्शः (pR0 109-22) में द्रष्टव्य है । कातन्त्रगणपाठ प्रातिपदिक (लिङ्ग-) पाठ के रूप में कलापव्याकरण का गणपाठ स्वतन्त्ररूप में उपलब्ध नहीं होता, तथापि "स्वस्रादीनां च, त्यदादीनाम विभक्तौ, मुहादीनां वा, बाहादेश्च विधीयते" (2 / 1 / 69,3 / 29,49; 6 / 6) आदि सूत्रों में जिन गणों का नाम लिया गया है, उनके शब्द-समूह का विना निश्चय किए कोई भी आचार्य सूत्रों में निर्देश नहीं कर सकता । फलतः शर्ववर्मा ने जिन गणों का सूत्रों में निर्देश किया है, उनके शब्दसमूह का भी निश्चय अवश्य ही किया होगा । उनका निश्चय करने के बाद ही सूत्ररचना की होगी । वृत्ति-टीका आदि व्याख्यानों में गणपाठ दिया गया है। किन्हीं गणों की शब्दसंख्या में पर्याप्त विषमता है। मैनें जो संग्रह किया है, उसमें अधिकतम शब्द आ गए हैं, जिन्हें परवर्ती आचार्यों ने अपनी ओर से भी jor3a दिया है । गणों की कुल संख्या 29 है । कलापव्याकरण के गणों का निर्देश केवल 'आदि' शब्द को jor3अकर किया गया है, जब कि पाणिनीयव्याकरण में आदि-प्रभृति और बहुवचनान्त शब्दों द्वारा । 'कपिलकादि-शिवादि-हरीतक्यादि' गणों को व्याख्याकारों ने दिखाया है, सूत्रकार ने नहीं । अतः उन गणों का संग्रह नहीं किया गया है, परन्तु कृत्प्रकरण के गणों का संग्रह इसलिए कर लिया गया है कि वररुचि कात्यायन-द्वारा प्रणीत कृद्भाग को दुर्गसिंह कातन्त्रव्याकरण से अभिन्न ही मानते हैं । गणों की यह संख्या शर्ववर्मा और आचार्य कात्यायन-द्वारा प्रणीत सूत्रों के अन्तर्गत समझनी चाहिए । उणादिसूत्र उणादिसूत्रों से निष्पन्न होने वाले शब्द प्रायः संज्ञाशब्द होते हैं और वे प्रायः रूढ भी माने जाते हैं । अतः उणादि-प्रत्ययान्त शब्दों को व्युत्पन्न और अव्युत्पन्न दोनों प्रकार का माना जाता है । महर्षि शाकटायन सभी शब्दों को व्युत्पन्न मानते थे, जबकि गार्ग्य किन्हीं शब्दों को अव्युत्पन्न भी स्वीकार करते थे । उणादि प्रत्यय
Page #65
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् यद्यपि कृत्प्रकरण के ही अन्तर्गत माने जाते हैं, तथापि उक्त वैशिष्ट्य के कारण उन्हें पृथक् par3हा जाता है । आचार्य शर्ववर्मा ने कृत्सूत्र नहीं बनाए, कृत्प्रत्ययान्त शब्दों को वृक्षादि शब्दवत् रूढ मानकर उनकी रचना वररुचि कात्यायन ने की है । इससे यह भी कहा जा सकता है कि शर्ववर्मा ने उणादिसूत्र भी नहीं बनाए थे । सम्प्रति दुर्गसिंहविरचित उणादिसूत्र प्राप्त होते हैं। इन सूत्रों पर उनकी स्वोपज्ञ वृत्ति भी है । मद्रास से प्रकाशित पुस्तक में 6 पाद तथा 399 सूत्र हैं और वङ्गसंस्करण में 5 पाद तथा केवल 267 सूत्र । सम्पूर्णानन्द संस्कृत विश्वविद्यालयीय सरस्वतीभवन वाले हस्तलेख में तो 4 ही पाद एवं 253 सूत्र हैं । 32 'विमल सरस्वती के वचनानुसार उणादिसूत्रों के रचयिता वररुचि हैं, परन्तु यह कथन प्रामाणिक प्रतीत नहीं होता, क्योंकि दुर्गसिंह ने ग्रन्थारम्भ में किसी दूसरे कर्ता का नामोल्लेख नहीं किया है। उन्होंने केवल उणादि के अभिधान की ही बात कही है - नमस्कृत्य गिरं ( शिवम् ) भूरि शब्दसन्तानकारणम् । उणादयोऽभिधास्यन्ते बालव्युत्पत्तिहेतवे ॥ 1988 I0 में प्रकाशित कलापव्याकरणम् में मद्रास - संस्करण का ही अधिक उपयोग किया गया है, लेकिन कुछ पाठ ba~galA - संस्करण से भी लिए गए हैं। इन सूत्रों में आए 255 प्रत्यय तथा प्रत्येक का एक-एक उदाहरण भी कातन्त्रव्याकरणविमर्शः तथा कलापव्याकरणम् ( pR0 147-54) में संकलित किया गया है। इसके अनेक हस्तलेख भी प्राप्त होते हैं । 'कुलटा - तस्कर छात्र -मुख' आदि शब्दों की असाधारण साधनप्रक्रिया द्रष्टव्य है । 255 प्रत्ययों में 12 अनुबन्ध तथा 25 लिङ्गगणों की योजना की गई है । 11 सौत्र धातुए~ भी प्रयुक्त हुई हैं । उणादि के विस्तृत अध्ययन के लिए डओं0 धर्मदत्त चतुर्वेदी तथा आचार्य लोसङ् नोर्बू शास्त्री द्वारा सम्पादित कातन्त्रोणादिसूत्र द्रष्टव्य है । कातन्त्र-लिङ्गानुशासन जिससे पुंस्त्व-स्त्रीत्व और नपुंसकत्व धर्म जाना जाए, उसे लिङ्ग कहते हैं । प्रत्येक शब्द के साथ पुंस्त्व आदि लिङ्ग का नान्तरीयक संबन्ध होता है । अतः 1. उणादिस्फुटीकरणाय वररुचिना पृथगेव सूत्राणि प्रणीतानि ( रूपमाला - कृदन्तमाला 3 / 4 / 75) /
Page #66
--------------------------------------------------------------------------
________________ प्रास्ताविकम् लिङ्गविचार को शब्दानुशासनरूप व्याकरण का एक अवयव स्वीकार किया गया है । जैसे प्रकरण, देश और काल से किसी भी शब्द के अर्थ निश्चित करने में सहायता मिलती है, वैसे लिङ्ग से भी अर्थनिर्धारण में सुविधा होती है । कहा भी है अर्थात् प्रकरणाल्लिङ्गादौचित्याद् deshkaaltH। शब्दार्थास्तु विभज्यन्ते न रूपादेव केवलात् ॥ (कवि0, kRt0 - मङ्गलाचरण) / (वाक्यात् प्रकरणादर्थात् - पाठा0 - vA0 pa0 2 / 314) / इस लिङ्ग का अनुशासन (बोधन, विचार) जिसमें या जिससे किया जाता है, उसे लिङ्गानुशासन कहते हैं । कलापव्याकरण में लिङ्गानुशासन की रचना आचार्य दुर्गसिंह ने की है । बीकानेर तथा अहमदाबाद के हस्तलेखों में इस लिङ्गानुशासन की केवल 86 कारिकाए~ मिलती हैं, उनमें वृत्ति नहीं है । पुण्यपत्तन (पूना) से 1952 I0 में जो कातन्त्रलिङ्गानुशासन प्रकाशित हुआ है, उसमें 87 कारिकाए~ तथा दुर्गसिंह की वृत्ति भी है । इस लिङ्गानुशासन में 7 प्रमुख प्रकरण हैं - 1. स्त्रीलिङ्गप्रकरण । 2. पुण्ल्लिन्ग्ग्प्र्क्र्न्न्। 3. नपुंसकलिङ्गप्रकरण । 4. उभयलिङ्गप्रकरण । 5. स्त्री-नरलिङ्गप्रकरण । 6. स्त्री-नपुंसकलिङ्गप्रकरण तथा 7. सर्वलिङ्गप्रकरण । गुरुपद हालदार के लेखानुसार इस लिङ्गानुशासन का उल्लेख कश्मीर के ग्रन्थों में पाया जाता है (dra0, vyA0 da0 iti0, pR0 426-27) / आचार्य शर्ववर्मा या कात्यायन ने लिङ्गानुशासन लिखा था- इसमें कोई प्रमाण प्राप्त नहीं होता । कलापपञ्जिकाकार त्रिलोचन ने श्वशुर शब्द पर दुर्गसिंह का जो अभिमत लिखा है, उससे दुर्गसिंह-द्वारा लिङ्गानुशासन का बनाया जाना अवश्य ही प्रमाणित होता है । मुद्रित लिङ्गानुशासन के अन्त में एक श्लोक है - दुर्गसिंहोऽथ दुर्गात्मा दुर्गो दुर्गप इत्यपि । यस्य नामानि तेनैव लिगवृत्तिरियं कृता॥ (पाठा0 - तेनेदं चक्रे लिङ्गानुशासनम्) / इस आधार पर लिङ्गानुशासन तथा उसकी वृत्ति के रचयिता दुर्गसिंह माने जाते हैं । गुरुपद हालदार ने तीन दुर्गसिंह माने हैं - (1) वृत्तिकार । (2) टीकाकार
Page #67
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् कार । कुछ विद्वान् इन्हें अभिन्न भी मानते हैं । इनका समय ---- कता । इनका देश-कालादि-विस्तृत परिचय वृत्तिकारप्रकरण - इसके अतिरिक्त संस्कृत के बौद्ध वैयाकरण (pR0 159 - के कातन्त्रव्याकरण के वृत्तिकार मदार मानते हैं कि शर्बवर्मा ने ही सर्वप्रथम अपने व्याकरण की - (dra0 - vyA0 da0 iti0, pR0 437) / इसमें अन्य प्रमाण प्राप्त र करमच का दायन ने दुर्घट नामक वृत्ति की रचना की थी। लोक ग जाता है, जिसे दुर्गसिंह ने अपनी वृत्ति के देवदेवं प्रणम्पादो सर्वशं सर्वदर्शिनम् । कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम् ॥ मार ने व्याख्यासार नामक व्याख्या में इसका स्पष्टीकरण किया है (vyA0 ---- लचरण) / कविराज सुषेण विद्याभूषण ने भी कलापचन्द्र में उक्त श्लोक को बचत ही माना है । कविराज ने वररुचिवृत्ति के नाम से उसके अनेक अभिमत उद्धृत किए हैं, जिनसे असन्दिग्धरूप में यही कहा जा सकता है कि अर्बवर्म-चित सूत्रों पर वररुचि ने वृत्ति अवश्य ही बनाई थी । एक अभिमत इस प्रकार है -- "अर्थः पदमैन्द्राः, विभक्त्यन्तं पदमाहुरापिशलीयाः, सुप्तिङन्तं पदं पाणिनीयाः, इहार्थोपलब्धौ पदम् इति वररुचिः" (1 / 1 / 20) / अन्य अभिमतों के लिए द्रष्टव्य और इस प्रकार है - 111 / 9, 23; 3 / 2 / 38; 5 / 8 / सम्प्रति ये दोनों ही वृत्तिया~ व वृत्तियों में प्राचीन और प्रौढ दुर्गसिंहकृत वृत्ति है । वररुचि एवं दुर्गसिंह - मयकाल में भी अनेक वृत्तियों की रचना हुई होगी । दुर्गवृत्ति में ब्दों से उद्धृत आचार्यमतों के बल पर ऐसा कहा जा सकता है । कार ने कहा है कि दुर्गवृत्ति की रचना वररुचिवृत्ति की रचना से 300 I थी - 'वाररुचिक वृत्तिर प्राय 300 वत्सर परे दौगवृत्ति एवं काश्मीरे पनि रचित हैयाछे । वर्धमानेर कातन्त्रविस्तरवृत्ति चिच्छुवृत्तिर परवर्ती' iti0, pR0 395) /
Page #68
--------------------------------------------------------------------------
________________ प्रास्ताविकम् वृत्तिकार दुर्गसिंह का परिचय कातन्त्र-वाङ्मय में दुर्गसिंह का योगदान महान् और अविस्मरणीय है । कहा जाता है कि कातन्त्ररूपी दुर्ग में सिंह की तरह निर्भय होकर विचरण करने के कारण ही इन्हें दुर्गसिंह कहते थे । कातन्त्रलिङ्गानुशासन के अन्त में दुर्गसिंह के तीन नाम बताए गए हैं - 'दुर्गात्मा दुर्ग, दुर्गप' / संस्कृतवाङ्मय में दुर्ग अथवा दुर्गसिंह-द्वारा रचित अनेक ग्रन्थ प्रसिद्ध हैं। गुरुपद हालदार ने कातन्त्रवृत्तिकार को नवम-दशम शताब्दी का माना है । युधिष्ठिर मीमांसक अनेक प्रमाण देकर निरुक्तवृत्तिकार तथा कातन्त्रवृत्तिकार को एक ही व्यक्ति तथा उनका समय vi0 saM0 600 से 680 के मध्य सिद्ध करते हैं । जैसे उन्होंने कहा है कि दुर्गाचार्यविरचित निरुक्तवृत्ति के अनेक हस्तलेखों के अन्त में दुर्गसिंह अथवा दुर्गसिम नाम उपलब्ध होता है । दोनों ग्रन्थकारों ने अपने ग्रन्थ को वृत्ति कहा है । दोनों ग्रन्थों के रचयिताओं के लिए 'भगवत्' शब्द का व्यवहार मिलता है । हरिस्वामी ने saM0 695 में शतपथ ब्राह्मण के प्रथम काण्ड का भाष्य लिखा था । उनके गुरु स्कन्दस्वामी ने अपनी निरुक्तटीका में दुर्गाचार्य का उल्लेख किया है । इस प्रकार निरुक्तवृत्तिकार से कातन्त्रवृत्तिकार अभिन्न व्यक्ति सिद्ध होते हैं । दुर्गसिंह का कोई निश्चित देश अभी तक ज्ञात नहीं है । "सिद्धो वर्णसमाम्नायः" (कात0 1 / 1 / 1) सूत्र की व्याख्या में दुर्गसिंह ने तीन अर्थों के उदाहरण दिए हैं - 'सिद्धमाकाशम्, सिद्ध ओदनः, सिद्धः काम्पिल्लः' / ज्ञातव्य है कि 'सिद्ध' शब्द के नित्य, निष्पन्न और प्रसिद्ध ये तीन अर्थ होते हैं । इन्हीं अर्थों के क्रमानुसार उदाहरण भी दिए गए हैं। प्रसिद्ध अर्थ का उदाहरण है - काम्पिल्लः । इस शब्द की दो व्याख्याए~ मिलती हैं- 1. उत्तर देश में बहने वाली कम्पिला नदी के समीपवर्ती देश को काम्पिल्ल कहते हैं । 2. विक्रमादित्य के मङ्गल हाथी का नाम काम्पिल्ल था । प्रथम व्याख्या को प्रामाणिक मान लेने पर दुर्गसिंह को उत्तरभारतीय काम्पिल्ल देश से सम्बद्ध मानना par3एगा, क्योंकि साक्षात् उसी देश में या उसके समीप विना निवास किए काम्पिल्ल की प्रसिद्धि से वे सुपरिचित नहीं हो सकते और ऐसा न होने पर प्रसिद्ध अर्थ का वे यह उदाहरण भी नहीं देते । दूसरी व्याख्या के अनुसार दुर्गसिंह को उज्जयिनी-निवासी कहा जा सकता है । pro0 ke0 vI0 अभ्यङ्कर ने
Page #69
--------------------------------------------------------------------------
________________ kAtantravyAkaraNam Dictionary of sanskrit grammar में कहा है कि कुछ विद्वान् अमरसिंह तथा दुर्गसिंह को अभिन्न मानते हैं । कलापव्याकरण (vaM0 saM0 1296 = शक saM0 1811= 1889 I0) के इतिवृत्त ( pR06) में संपादक ने भी जो लिखा है, उससे उक्त का समर्थन होता है । उनके अनुसार पाणिनीय व्याकरण में असाधारण वैदुष्य प्राप्त कर दुर्गसिंह ने नामलिङ्गानुशासन की रचना की, इससे प्रसन्न होकर विक्रमादित्य ने उन्हें अमरसिंह की उपाधि दी थी । अतः दुर्गसिंह का ही परवर्ती नाम अमरसिंह हुआ था और वे विक्रमादित्य के नव रत्नों में भी अन्यतम रत्न थे - दुर्गसिंहप्रचारिते नामलिङ्गानुशासने । लभते ह्यमरोपाधिं राजेन्द्रविक्रमेण सः ॥ वद्याकीर्तिप्रभावेणामरत्वं लभते 36 नरः । स रत्नं नवरत्नानां तद्गुणेन सुशोभितः ॥ कलाप के वङ्गलिपिवाले ग्रन्थों में एक प्राचीन श्लोक उद्धृत मिलता है, जिसमें कहा गया है - शबरस्वामी की शूद्रजातीया पत्नी से अमरसिंह का जन्म हुआ था । ये विक्रमादित्य के भाई थे । यह इतिहास से प्रमाणित न भी हो सके तो भी दुर्गसिंह और अमरसिंह को अभिन्न मानकर उनका देश उज्जयिनी कहा जा सकता है, क्योंकि अमरसिंह विक्रमादित्य के अन्यतम सभारन थे और विक्रमादित्य की राजधानी उज्जयिनी अत्यन्त प्रसिद्ध है । इनके नामैकदेश 'सिंह' के स्थान पर कहीं-कहीं 'सिम' पाठ मिलता है, जो कश्मीरीभाषा के अनुसार माना जाता है । इसलिए कुछ विद्वान् दुर्गसिंह को कश्मीर-देशीय मानना चाहते हैं । इन्हें बौद्ध और शैव दोनों ही सिद्ध किया जाता है । सीतानाथ सिद्धान्तवागीश के मतानुसार ये शैव थे (dra0, नमस्कारसञ्जीवनी, pR0 242-43) / युधिष्ठिर मीमांसक के विवेचनानुसार इन्हें वैदिक भी कहा जा सकता है । इसके अतिरिक्त निम्नाङ्कित कुछ वचन ऐसे हैं, जो इन्हें बौद्ध सिद्ध करते हैं । जैसे 'देवदेवं प्रणम्यादौ सर्वज्ञं सर्वदर्शिनम्' में 'सर्वज्ञ' पद तथा " भग्नं मारबलं येन निर्जितं भवपञ्जरम् । निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहम् ॥ स्वयम्भुवम् । शिवमेकमजं बुद्धमर्हदक्रयं कातन्त्रवृत्तिटीकेयं नत्वा दुर्गेण रच्यते ॥ " में 'बुद्ध' पद ।
Page #70
--------------------------------------------------------------------------
________________ प्रास्ताविकम् निरुक्तवृत्तिकार आदि को अभिन्न मान लेने पर इनकी दश रचनाए~ कही जा सकती हैं - 1. निरुक्तवृत्ति या निरुक्तभाष्य । 2. कातन्त्रवृत्ति (नामान्तर सिद्धान्तकौमुदी) / 3. कातन्त्रवृत्तिटीका । 4. कातन्त्रधातुपाठ । 5. कातन्त्रोणादिवृत्ति । 6. कातन्त्र - लिङ्गानुशासन । 7. कातन्त्रपरिभाषावृत्ति । 8. षट्कारककारिका । 9. कारकरत्न या षट्कारकरत्न तथा 10. कलापरत्न । वैदिक शब्दकोशात्मक निघण्टु में आए वैदिक शब्दों का महर्षि यास्क ने अपने निरुक्त में जो निर्वचन आदि किया है, वह संक्षिप्त होने के कारण सद्यः बोधगम्य नहीं हो पाता, दुर्गसिंह ने उस पर भाष्य या वृत्ति लिखकर उसे बोधगम्य बनाने का प्रयत्न किया है । प्रसङ्गतः विविध प्रकार की महत्त्वपूर्ण बातें भी कही हैं । कातन्त्रदुर्गवृत्ति का परिचय आचार्य शर्ववर्मा एवं वररुचि द्वारा रचित कातन्त्र के 1400 सूत्रों की यह प्रौढ व्याख्या है । इसमें पूर्ववर्ती अनेक शाब्दिक आचार्यों के मत उद्धृत हैं। चान्द्रव्याकरण का एक सूत्र "तादर्थ्य" (cA0 2 / 179) भी दुर्गसिंह ने कातन्त्रव्याकरण में स्वीकार कर लिया है, जिससे कातन्त्रव्याकरण में सूत्रसंख्या 1401 हो जाती है । व्याकरण की उपलब्ध अनेक वृत्तियों में से यही वृत्ति प्राचीनतम है । इसके प्रारम्भ में जो मङ्गलश्लोक दिया गया है, उसे वररुचि ने अपनी दुर्घटवृत्ति में पहले ही कहा है देवदेवं प्रणम्यादौ सर्वज्ञं सर्वदर्शिनम् । कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं shaavrmikm॥ किसी-किसी हस्तलेख में एक दूसरा भी श्लोक उपलब्ध होता है, जिसमें ओङ्काररूप देवविशेष को नमस्कार किया गया है OMkAra बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिन्ः। कामदं मोक्षदं देवमोकाराय नमो न्म्ः॥ यह श्लोक दुर्गसिंहकर्तृक कहा जा सकता है । इस वृत्ति का अपर नाम सिद्धान्तकौमुदी भी मिलता hai । (dra0, A descriptive Catalogue of sanskrit manuscripts; Gujarata Vidyasabha, Ahmedabad, part II, 1964, pp. 734, Sr. No 2391) / isa वृत्ति पर अनेक आचार्यों ने टीकाए~ लिखी हैं ।
Page #71
--------------------------------------------------------------------------
________________ कातन्त्र व्याकरणम् दुर्गसिंह ने इसमें अनेक पूर्ववर्ती आचार्यों तथा ग्रन्थों के मतों की व्याख्या की है । कहीं-कहीं पूर्ववर्ती व्याख्याओं में दिए गए आक्षेपों का समाधान भी किया गया है । सूत्रों में अपठित परन्तु अपेक्षित कुछ अंशों की पूर्ति की है । उन्होंने अद्यतन की व्याख्या करते हुए कहा है कि गत रात्रि का अवशिष्ट प्रहर, आगामिनी रात्रि का प्रथम प्रहर तथा दिन के चार प्रहर, कुल मिलाकर 6 प्रहरों के काल को अद्यतन कहते हैं - 38 शेषो गतायाः प्रहरो निशाया आगामिनी या प्रहरश्च तस्याः । दिनस्य चत्वार इमे च यामाः कालं बुधा ह्ययतनं वदन्ति ॥ (3 / 1 / 22) / इसकी कुछ अन्य विशेषताओं के लिए व्याकरणदर्शनेर इतिहास pR0 259, 264, 306, 332, 344, 376, 398, 407, 410, 521, 522, 563, 569, 570 भी देखना चाहिए । स्वरचित कृत्सूत्रों पर भी स्वयं वररुचि कात्यायन ने चैत्रकूटी नामक वृत्ति बनाई थी । कविराज सुषेण विद्याभूषण ने "बृंहे: स्वरेऽनिटि बा" (कात0 4 । 1 |68) सूत्र की व्याख्या में वररुचि का एक मत प्रस्तुत किया है- " तथा च वररुचिः, बृंहबृह्योरमी साध्या बृंहबर्हादयो यदि । तदा सूत्रेण वैयर्थ्यं न बर्हा भावके स्त्रियाम् ॥ " गुरुपद हालदार ने व्याकरण दर्शनेर इतिहास ( pR0 579) में कृत्सूत्रों पर वररुचिविरचित टीका का नाम चैत्रकूटी लिखा है । संभवतः किसी हस्तलेख में टीका का नाम भी दिया गया हो । पण्डित वररुचिविरचित कृत्सूत्रवृत्ति का एक हस्तलेख 'लालभाई दलपतभाई भारतीय संस्कृतिविद्यामन्दिर, अहमदाबाद' में सुरक्षित है । परन्तु यह वृत्ति चैत्रकूटी वृत्ति से भिन्न प्रतीत होती है । इस प्रकार कातन्त्रसूत्रों के प्रमुख और प्राचीन वृत्तिकार शर्ववर्मा, वररुचि और दुर्गसिंह हैं, परन्तु वर्तमान में शर्ववर्मा और वररुचि की वृत्तिया~ प्राप्त नहीं होतीं, केवल दुर्गसिंह की ही वृत्ति देवनागरी तथा वङ्गलिपि में मुद्रित प्राप्त है । इसके अतिरिक्त कुछ अन्य वृत्तिया~ भी प्राप्त होती हैं । जैसे - कातन्त्रविस्तर । इसके रचयिता कर्णदेवोपाध्याय श्रीवर्धमान हैं और यह वङ्ग उत्कललिपियों में प्राप्त
Page #72
--------------------------------------------------------------------------
________________ प्रास्ताविकम् । है । अद्यावधि इसका मुद्रण नहीं हुआ है, केवल कारकप्रकरण .. मञ्जूषापत्रिका (va0 12, aM0 9) में छपा है । प्रतिज्ञावचन के अनुसार काव्यशास्त्र आदि में शिष्टजनों द्वारा प्रयुक्त सभी शब्दों का साधुत्व बताने के लिए दुनिया ने प्रयत्न किया है । उनका वचन इस प्रकार है - महेश्वरं नमस्कृत्य कुमारं तदनन्तरम् । सुगमः क्रियतेऽस्माभिरयं कातन्त्रविस्तरः ॥ अभियोगपराः पूर्वे भाषायां यद् बभाषिरे । प्रायेण तदिहास्माभिः परित्यक्तं न किञ्चन ॥ इसके तात्पर्यार्थ को प्रकाशित करने के लिए वामदेव ने मनोरमा टीका लिखी थी । कातन्त्रविस्तर में टीकाकारों द्वारा किए गए आक्षेपों का समाधान रघुनाथदास ने वर्धमानप्रकाश नामक टीका में किया है । ग्रन्थारम्भ में नृसिंह से वाणी की सफलता चाहते हुए उन्होंने प्रतिज्ञा की है - कातन्त्रविस्तराक्षेपनिगूढार्थ - प्रकाशनम् । कुरुते रघुनाथः श्रीवासुदेवाम्बिकासुतः ॥ वर्धमान के मतों और विचारों का एक व्याख्यान वर्धमानसंग्रह नामक श्रीकृष्ण आचार्य ने लिखा था । वर्धमान का अनुसारी एक ऐसा भी प्रक्रियाग्रन्थ प्राप्त होता है, जिसमें ग्रन्थकार का नामोल्लेख नहीं किया गया है । संभवतः इसी प्रक्रियाग्रन्थ के सार का संग्रह श्रीगोविन्ददास ने वर्धमानसारव्याकरण में किया है । इसके अन्त में कहा गया है - उधृत्य वर्धमानस्य प्रक्रियायाः प्रयत्नतः । रचितं प्रक्रियासारं सर्वशास्त्रप्रयोगवत् ॥ 2. व्याख्यासार इस वृत्तिग्रन्थ की रचना हरिराम आचार्य ने की है । इसका चन्द्रिका भी नामान्तर मिलता है । यद्यपि यह वृत्ति सम्प्रति कारक - समास - तद्धित प्रकरणों पर उपलब्ध नहीं होती, तथापि अग्रिम आख्यात - कृत् प्रकरणों पर प्राप्त होने के कारण इन प्रकरणों पर भी उसे अवश्य ही लिखा गया होगा । इसमें कुछ सूत्रों की गई है। वचन इस प्रकार है -
Page #73
--------------------------------------------------------------------------
________________ 40 कातन्त्रव्याकरणम् विश्वनाथपदद्वन्द्वं नत्वा गुरुपदं मया । तन्यते हरिरामेण व्याख्यासारः समासतः ॥ 3. बालबोधिनी स्तुतिकुसुमाञ्जलिकार जगधरभट्ट ने अपने पुत्र यशोधर के अध्ययनार्थ कातन्त्रसूत्रों पर इस वृत्ति-ग्रन्थ को लिखा था । यह वृत्ति कश्मीर में प्रचलित रही है तथा सरल और संक्षिप्त भी है । अन्त में कहा गया है - इति मितमतिबालबोधनार्थं परिहृतवक्रपथैर्मया वचोभिः । लघुललितपदा व्यधायि वृत्तिर्मृदु सरला खलु बालबोधिनीयम् ॥ जगद्धरभट्ट का लघुललितवृत्ति नामक एक अन्य ग्रन्थ भी प्राप्त होता है, जो उक्त बालबोधिनी वृत्ति से भिन्न है । बालबोधिनी पर राजानक शितिकण्ठ ने 1478 I0 में न्यास की रचना की थी । 4. कातन्त्रलघुवृत्ति इसके रचयिता छुच्छुकभट्ट हैं । इसका 378 पत्रों का एक देवनागरीलिपिबद्ध हस्तलेख दिल्ली के प्राचीनग्रन्थ संग्रहालय में सुरक्षित है । 19 वीं शताब्दी के अन्त तक कश्मीर की प्रत्येक पाठशाला में इसका अध्ययन होता था । 5. कातन्त्रकौमुदी कृपालु कोकिल गुरु नामक आचार्य ने इसे लिखा था । सुकुमारमति - बालकों को सरलता से व्याकरणज्ञानार्थ इसकी रचना की गई थी । कुछ अन्य वृत्तियों के नाम इस प्रकार हैं 1. बालावबोधवृत्ति (मेरुतुङ्गसूरि ) / 2. कालापप्रक्रिया (आचार्य ब्ल्देव्)| 4. चतुष्कव्यवहारदुण्डिका ( धनप्रभसूरि ) / 6. बालावबोधवृत्ति (हरिकलशोपाध्याय) / 3. कातन्त्रमन्त्रप्रकाश ( कर्मधर ) / 5. कातन्त्रदीपक (मुनि श्रीहर्ष ) / 7. क्रियाकलाप (विजयानन्द) / 8. क्रियाकलाप (जिनदेवसूरि) / 9. कातन्त्ररूपमाला (वादिपर्वतवज्र भावसेन) / 10. कातन्त्रवाक्यविस्तर (आचार्य राम) / 11. कातन्त्रप्रदीप ( पुण्डरीकाक्ष विद्यासागर ) /
Page #74
--------------------------------------------------------------------------
________________ प्रास्ताविकम् कातन्त्रवृत्तिटीका इसके भी रचयिता दुर्ग या दुर्गसिंह ही हैं । प्रतिज्ञावचन में कहा गया है - शिवमेकमजं बुद्धमर्हदयं स्वयम्भुवम् । कातन्त्रवृत्तिटीकेयं नत्वा दुर्गेण र्च्य्ते॥ इससे इनका बौद्धमतावलम्बी होना सिद्ध होता है । सामान्यतया वृत्तिकार और टीकाकार दुर्गसिंह को अभिन्न व्यक्ति नहीं माना जाता, क्योंकि टीकाकार दुर्गसिंह ने वृत्तिकार के लिए 'भगवान्' विशेषण का प्रयोग किया है - "इति भगवान् वृत्तिकारः श्लोकमेकं कृतवान् - देव्देव्मित्यादि"| "देवदेवम्" इत्यादि श्लोक दुर्गसिंहद्वारा वृत्ति के प्रारम्भ में दिया गया है । अतः यहा~ वृत्तिकार पद से दुर्गसिंह का ग्रहण करने के कारण वृत्तिकार और टीकाकार में भेद माना जाता है, क्योंकि टीकाकार अपने ही लिए 'भगवान्' शब्द का व्यवहार कैसे करते ? ऐसा विचार वर्तमान समीक्षकों का है, परन्तु वस्तुस्थिति यह है कि उक्त श्लोक दुर्गसिंह का नहीं, किं च उसे दुर्घटवृत्ति के प्रारम्भ में वररुचि ने कहा है । अतः वररुचि के लिए 'भगवान्' शब्द का व्यवहार मान लेने पर वृत्तिकार और टीकाकार में एकत्व स्थापित किया जा सकता है। टीका में वृत्ति के गूढ और प्रौढ अंशों को स्पष्ट किया गया है । विस्तार के लिए 'कातन्त्रव्याकरणविमर्शः' तथा 'संस्कृत के बौद्ध वैयाकरण' ग्रन्थ द्रष्टव्य हैं । श्रीगौतम पण्डित ने दुर्गसिंहवृत्ति पर कलापदीपिका, कुलचन्द्र ने दुर्गवाक्यप्रबोध, रामदासचक्रवर्ती ने कातन्त्रचन्द्रिका, गोवर्धन ने वृत्तिटिप्पणी, रामकिशोर ने मङ्गला, प्रबोधमूर्तिगणि ने दुर्गपदप्रबोध तथा गोल्हण ने दुर्गवृत्तिटिप्पणी की रचना की है। इस टीका पर विजयानन्द ने एक कातन्त्रोत्तर (विद्यानन्द) नामक तथा विद्यासागर ने आख्यातमञ्जरी व्याख्या लिखी है । कृत्सूत्रों पर शिवराम शर्मा ने एक मञ्जरी नामक टीका, रघुनन्दन भट्टाचार्य शिरोमणि ने कलापतत्त्वार्णव तथा कृत्शिरोमणि की रचना की है। ___ कातन्त्रवृत्तिपञ्जिका दुर्गवृत्तिगत शब्दों के तात्पर्यार्थ का स्पष्टीकरण करने के लिए त्रिलोचनदास ने इसकी रचना की है । ग्रन्थारम्भ में मङ्गलाचरण करते हुए उन्होंने प्रतिज्ञा की है
Page #75
--------------------------------------------------------------------------
________________ 42 कातन्त्रव्याकरणम् प्रणम्य सर्वकर्तारं सर्वदं स्र्व्वेदिन्म्। सर्वीयं सर्वगं सर्वं सर्वदेवनमस्कृतम् ॥ दुर्गसिंहोक्तकातन्त्रवृत्तिदुर्गपदान्यहम् । विवृणोमि य्थाप्र्ज्ञ्य्म्ज्ञ्य्स्ण्ज्ञ्यान्हेतुना॥ एक त्रिलोचन ने कातन्त्रोत्तरपरिशिष्ट की रचना की थी । इन दोनों की एकता या भिन्नता के विषय में निश्चयेन कुछ नहीं कहा जा सकता । इस पर किए गए आक्षेपों का समाधान करने के लिए कविराज सुषेण विद्याभूषण ने कलापचन्द्र नामक एक विस्तृत व्याख्या लिखी है। इसमें 'वृत्तिकार-टीकाकार-हेमकर-कुलचन्द्र' आदि के भी मत दिखाए गए हैं। जिस अंश पर कलापचन्द्र उपलब्ध नहीं होता, उस पर आचार्य बिल्वेश्वर की टीका मुद्रित रूप में प्राप्त होती है । इसकी अनेक व्याख्याए~ उपलब्ध हैं । जैसे - कर्णोपाध्याय की उद्योत व्याख्या, मणिकण्ठ भट्टाचार्य की त्रिलोचनचन्द्रिका, सीतानाथ सिद्धान्तवागीश की सञ्जीवनी टीका, पीताम्बर विद्याभूषण की पत्रिका, प्रबोधमूर्तिगणि की दुर्गपदप्रबोध और देशल की पञ्जिकाप्रदीप । अन्य उपयोगी ग्रन्थ 1. किसी अज्ञातनामा ग्रन्थकार ने कातन्त्रविभ्रम नामक एक ग्रन्थ की रचना की थी । इसकी व्याख्या क्षेमेन्द्र, चारित्रसिंह तथा गोपालाचार्य ने लिखी है । क्षेमेन्द्रकृत व्याख्या की टीका मण्डन ने बनाई थी । कातन्त्रविभ्रम पर अवचूरि नामक टीका का उल्लेख प्राप्त होता है, परन्तु उसका रचयिता ज्ञात नहीं है । कातन्त्रविभ्रम में मूल 21 कारिकाए~ तथा 150 शब्द हैं। जो शब्द किन्हीं काव्यशास्त्रों में अर्थविशेष में प्रयुक्त रहे होंगे, परन्तु आज वे उन अर्थों में प्रसिद्ध नहीं रहे । ऐसे ही शब्दों को यहा~ प्रश्नोत्तररूप में प्रस्तुत किया गया है । श्रीजिनप्रभसूरि द्वारा रचित कातन्त्रविभ्रम नामक ग्रन्थ इससे भिन्न प्रतीत होता है । 2. यङ्लुक् की एक संज्ञा है - 'चर्करीत' / चर्करीतान्त प्रयोगों की सिद्धि चर्करीतरहस्य की 20 कारिकाओं में कविकण्ठहार ने दिखाई है । इस पर उनकी स्वोपज्ञ टीका भी है । मङ्गलश्लोक इस प्रकार है प्रणनम्य महादेवं चर्करीतरहस्यकम् । श्रीकविकण्ठहारोऽहं वावधि वदतां vrH॥
Page #76
--------------------------------------------------------------------------
________________ प्रास्ताविकम् 43 3. परिभाषासूत्रों से अतिरिक्त कातन्त्रव्याकरण में कुछ परिभाषाए~ भी हैं । 65 परिभाषाओं की व्याख्या दुर्गसिंह ने तथा 62 परिभाषाओं की भावशर्मा ने की है। कवीन्दु जयदेव ने भी 55 परिभाषाओं की व्याख्या करने का संकल्प किया था । प्रतापरुद्रीयपुर की यात्रा करते हुए उन्होंने इस संकल्प को पूरा भी कर लिया । परिभाषासंग्रह में 67 कातन्त्रपरिभाषासूत्र,29 बलाबलसूत्र तथा 118 कालापपरिभाषासूत्र भी दिए गए हैं। इनके रचयिता का नाम उल्लिखित नहीं है । 4. हस्तलेखों में 11 कातन्त्रशिक्षासूत्र मिलते हैं । रचयिता का नाम नहीं दिया गया है । इसमें अवर्ण का केवल कण्ठस्थान ही नहीं, किन्तु मुखस्थित सभी स्थान बताए गए हैं - "अवर्णः स्र्व्मुख्स्थान्मित्येके"| 5. कातन्त्र के सन्धिप्रकरण में 5 पाद तथा 79 सूत्र हैं। इनके विकृतरूप राजस्थान की प्रारम्भिक पाठशालाओं में par3हाए जाते रहे हैं । इन्हें सीदी पाटी कहा जाता है। जिसका मूलरूप सिद्धपाठ है । इनके अतिरिक्त विदित ग्रन्थ इस प्रकार हैं 1.कातन्त्रोपसर्गसूत्र (पुरुस्सोत्त्म्देव्)|2. कलापव्याकरणोत्पत्तिप्रस्ताव (व्न्माली)| 3. पादप्रकरणसङ्गति (जोग्राज्)| 4. दशबलकारिका (दुर्ग्)| 5. बालशिक्षाव्याकरण (ठक्कुर स्ण्ग्राम्सिण्ह्)| 6. शब्दरत्न (jnaardnshrmaa)| 7. गान्धर्वकलापव्याकरण (सौरीन्द्रमोहन त्थाकुर्)| 8. कलापदीपिका = कलापव्याकरणानुसारिणी भट्टिकाव्यटीका (पुण्डरीकाक्ष विद्यासाग्र्)| शब्दरूप कल्पद्रुम, रत्नबोध आदि कुछ ग्रन्थ कलापव्याकरणानुसारी रचे गए हैं । The Aindra School of sanskrit Grammarians में भी कातन्त्रव्याकरण पर विस्तार से चर्चा है । तिब्बतीभाषा में इस पर कम से कम 23 टीकाए~ अवश्य लिखी गई haiN। "Sanskrit hand Schriften Aus Den Turfanbunden" Wiesbaden, West Germany, ke 1-5 खण्डों में प्रकाशित जर्मनी में विद्यमान तुर्फान-हस्तलेखों के विवरण में निम्नाङ्कित प्रविष्टिया~ कातन्त्र से संबद्ध हैं - 1. Grammar related to the katantra 1.633; 2. Katantra 1.64, 246, 489, 534, 644; 3. Katantra Kat. Gr. 1.208.
Page #77
--------------------------------------------------------------------------
________________ 44 कातन्त्रव्याकरणम् भोटभाषा में अनूदित कातन्त्रग्रन्थों का परिचय 1. कलापसूत्रम् ग्रन्थसंख्या 4282, पत्र-saM0 ळे. I. b1-20a'. रचयिता = राजदेव (rGyalPohi ळ्ह). अनुवादक = sthiramati (bLo-Gros br Tan - Pa) तिब्बतदेशीय विद्वान् । 2. कलापसूत्रवृत्तिः ग्रन्थसंख्या 4283, पत्र - saM0 ळे. 21 b1-31b5. रचयिता = दर्गसिंह । अनुवादक = कीर्तिध्वज ( Grags - Pa rGyal - mTshan ) तिब्बतदेशीय आचार्य । 3. कलापलघुवृत्तिः शिष्यहिता gra0 saM0 4284, पत्र saM0 ळे. 31 b1-63a'. रचयिता = मुक्तेश्वर (rGrolBahi d Ban Phyug). अनुवादक = शान्तिप्रभ ( Shi-Ba Hod). 4. शिष्यहिता कलापव्याकरणसूत्रवृत्तिः gra0 saM0 4286, पत्र saM0 ळे. 75b1-317a'. रचयिता = रुद्रभूति या उग्रभूति (ञो-Bo ड्रग् - h Byor) . अनुवादक = bodhizekhara (Byan - Chub - rTse - Mo)| 5. कलापसूत्रवृत्तिः स्यादिविभक्तिप्रक्रिया gra0 saM0 4288, पत्र - saM0 षे. 54 b1-97a'. रचयिता = ंअम्-hiKaWi (?). अनुवादक - 1. sthiramati (bLo-Gros br Tan-pa). 2.dharmakIrtizrIbhadra ( Chos-Grags-dpal-bZan -Po). 6. स्यायन्तप्रक्रिया gra0 saM0 4287, पत्र-saM0 षे. 1b1-54a'. रचयिता = मञ्जुश्रीकीर्ति (ब्ञम्-d Pal -Grags - Pa). anuvAdaka = sthiramati ( bLo - Gros - br Tan -Pa). 7. त्यायन्तप्रक्रियाविचारितम् gra0 saM0 4289, पत्र - saM0 षे. 97b1 - 235a". रचयिता = सर्वधर । अनुवादक = वज्रध्वज ( र्डो -र्ञे-र्ङ्यल् - mTshan). 8. त्यायन्तक्रियापदरोहणम् gra0 saM0 4452, पत्र-saM0 Po.1b6 -70a'. रचयिता = नन्दकीर्ति (DgahBah-Grags-Pa).anuvAdaka - 1.(bu-stona) ratnasiddha (Bu-sTon Rin-Chen-Grub). 2. dharmapAlazrIbhadra /
Page #78
--------------------------------------------------------------------------
________________ प्रास्ताविकम् 9. कलापधातुसूत्रम् gra0 saM0 4422, पत्र-saM0 णो. 1b1 -10a'. रचयिता = अनुल्लिखित । अनुवादक - 1. bodhizekhara (Byan - Chub - TTse-Mo). 2. ma ghoSa khaDga ( bJam- d Byan - Ral - Gri). 10. धातुकायः gra0 saM0 4285, पत्र - saM0 ळे. 63a3-75a'. रचयिता = दुर्गसिंह (b Grod - d Kah - Sen - Ge). anuvAdaka (bu-stona) ratnasiddha ( Bu - s Ton Rin - Chen - Grub ). 11. कलापोणादिसूत्राणि gra0 saM0 4425, पत्र - saM0 णो. 31b4 - 34b1. रचयिता = दुर्गसिंह । अनुवादक = गगनभद्र या आकाशभद्र । 12. उणादिवृत्तिः gra0 saM0 4426, पत्र - saM0 णो. 34b1 - 67 b5 रचयिता = दुर्गसिंह । अनुवादक - 1. श्रीमणिक (भारतीय विद्वान्). 2. श्रीमान् पुण्यभद्र (d Pal-Danb Sod - Nams - b Zan - PO, तिब्बतदेशीय आचार्य), 3. वज्रध्वज ( र्डो - र्ञे r ङ्यल् - m Tshan ). भोटभाषा में लिखित टीकाए~ 1. कलापसूत्रवृत्ति- (s-sng-mti-pnn-chen)| 2. कलापपञ्चसन्धिटीका(बु - तोन्)| 3. कलापटीका - (बुतोन) / 4. कलाप-सोदाहरणाख्यातसिद्धिटीका - (बुतोन्)| 5. कलापसोदाहरणकृत्सिद्धिटीका - (बुतोन्)| 6. कलापसन्धिभाष्य - (लोद्दोस्-तेन्पा)|7. कलापटीका - (लोडोस् - तेनपा) / 8. कलापसूत्रवृत्ति - (लोडोस्तेन्पा) / 9. कलापसूत्रवृत्ति - (लोडोस्-तेनपा) / 10. कलापवृत्ति- (ध्र्म्पाल्भ्द्र्)| 11. कलापबृहट्टीका - (kun. khyen-'jam- byngs-shd-p)| 12. कलापपञ्चसन्धिटीका - (नरथङ् sngghshrii)| 13. कलापसूत्रभाष्य - (लोसङ् gylchn)| 14. कलापपञ्चसन्धिप्रयोग - (सेछेन-जमयङ्-लोडोस्) / 15. ससङ्मति पण्छेनकृत कलापसूत्रवृत्ति-भाष्य - (शलु लोचावा)|16. कलापपञ्चसन्धिवृत्ति - (लोचावा शेरब् रिनछेन ग्यलछन्) / 17. कलापसन्धिनामटीका - (तेनजिन ग्यल्छन्) / 18. कलाप
Page #79
--------------------------------------------------------------------------
________________ kAtantravyAkaraNam dhAtusUtravyAkhyA - (bodoGchogla-namgyala) | 19. कलापसूत्रव्याख्या - सन्धिप्रकरण - (बोदोछोग्ल नम्ग्यल) / 20. कलापसूत्र - उत्तरार्ध (पाद 2-6)- (bodoG chogla nmgyl)|29. kalApoNAdisUtravyAkhyA - (bodoGchogla nmgyl)|22. कलापसन्धिसूत्रव्याख्या - (तेनजिन ग्यल्छन) / 23. कलापनामसूत्रव्याख्या - (tenajina gylchn)| मुद्रितग्रन्थपरिचयः 1. आख्यातमञ्जरी - vaM0 a0 1317, गोवर्धनयन्त्र, कलकत्ता । 2. कलापतत्त्वार्णवः- vaM0 a0 1332, संस्कृतविद्यालय, कलकत्ता । 3. कलापतत्त्वार्णवः- vaM0 a0 1332, संस्कृतविद्यालय, कलकत्ता । 4. कलापतन्त्रतत्त्वबोधिनी - vaM0 a0 1332, संस्कृतविद्यालय, कलकत्ता । 5.कलापव्याकरणम् - 1988 I0, ke0u0ti0zi0saM0, सारनाथ, वाराणसी । 6. कातन्त्रगणमाला - वङ्गाक्षरों में मुद्रित, कलकत्ता । 7. कातन्त्रच्छन्द प्रक्रिया - 1896 I0, पीपुल्स प्रेस, कलकत्ता । 8. कातन्त्रदुर्गपरिभाषावृत्तिः- 1967 I0, bha0 o0 ri0 i0, पूना । (परिभाषासंग्रहः) 9. कातन्त्रधातुपाठः- 1835 I0, वङ्गाक्षरों में मुद्रित । 10. कातन्त्रपरिभाषासूत्रम् - 1967 I0, bha0 o0 ri0 i0, पूना । 11. कातन्त्रपरिशिष्टप्रबोध:- za0 a0 1833, संस्कृतविद्यालय, कलकत्ता । 12. कातन्त्रपरिशिष्टम् - za0 a0 1833, संस्कृतविद्यालय, कलकत्ता । 13. कातन्त्रप्रदीप:- कारकप्रकरण का कुछ भाग वङ्गाक्षरों में मुद्रित । 14. कातन्त्ररूपमाला 1. vi0 a0 1952, निर्णयसागरयन्त्रालय, बम्बई । 2. वीरनिर्वाण saM0 2481, वीर प्रेस, मनिहारों का रास्ता, जयपुर । 3. 1987 I0, हस्तिनापुर, मेरठ । 4. दिसम्बर 1981 I0, सदर बाजार, दिल्ली - 6
Page #80
--------------------------------------------------------------------------
________________ प्रास्ताविकम् 15. कातन्त्रलिङ्गानुशासनम् - 1952 I0, डक्कन कालेज, पूना । 16. कातन्त्रविभ्रमः- vi0 a0 1984, जैनबन्धुयन्त्रालय, इन्दौर । 17. कातन्त्रविभ्रमावचूर्णि :- vi0 a0 1984, जैनबन्धुयन्त्रालय, इन्दौर । 18. कातन्त्रवृत्तिः- वङ्गाक्षरों में मुद्रित, कलकत्ता । 19. कातन्त्रवृत्तिटीका वङ्गाक्षरों में मुद्रित, कलकत्ता । 20. कातन्त्रवृत्तिपञ्जिका - vaM0 a0 1317, गोवर्धनयन्त्र, कलकत्ता । 21. कातन्त्रव्याकरणम् - 1876 vi0 a0, एशियाटिक सोसाइटी ओण्फ बङ्गाल, कलकत्ता । 22. कातन्त्रव्याकरणविमर्श :- 1975 I, saM0 saM0 vi0 vi0, वाराणसी । 23. कातन्त्रशिक्षासूत्राणि - za0 a0 1844, वङ्गाक्षरों में मुद्रित । 24. कातन्त्रोणादिवृत्तिः - vi0 a0 1934, मद्रास vi0 vi0, मद्रास । 25. कातन्त्रोणादिसूत्रवृत्तिः - 1992 I0, तिब्बती - संस्थान, सारनाथ । 26. कातन्त्रोणादिसूत्राणि - za0 a0 1844, वङ्गाक्षरों में मुद्रित । 27. कृन्मञ्जरी - vaM0 a0 1332, संस्कृतविद्यालय, कलकत्ता । 28. कौमुदी - vaM0 a0 1319, रामेन्द्रयन्त्र, नोयाखाली । 29. गणप्रदीपः- 1835, वङ्गाक्षरों में मुद्रित । 30. चर्करीतरहस्यम् - vaM0 a0 1332, संस्कृतविद्यालय, कलकत्ता । 31. दुर्गवाक्यप्रबोधः - वङ्गाक्षरों में कुछ अंश मुद्रित । - 47 32. पञ्जी - वङ्गाक्षरों में मुद्रित, कलकत्ता । 33. पत्रिका - वङ्गाक्षरों में मुद्रित । 34. पादप्रकरणसङ्गतिः - 1914 I0, Systems of Sanskrit grammar ( pR0 118-20 ) grantha में प्रकाशित । 35. बिल्वेश्वरटीका - vaM0 a0 1317, गोवर्धनयन्त्र, कलकत्ता । 36. मङ्गला टीका - za0 a0 1832, गोवर्धनयन्त्र, कलकत्ता ।
Page #81
--------------------------------------------------------------------------
________________ Y कातन्त्रव्याकरणम् 37. मनोरमा टीका - कातन्त्रधातुटीका, वङ्गाक्षरों में मुद्रित । 38. राजादिवृत्तिः - देवनागरी तथा वङ्ग अक्षरों में मुद्रित । 39. व्याख्यासारः- za0 a0 1832 आदि, वङ्गाक्षरों में मुद्रित । 40. शिष्यहितान्यासः- 1991 I0, मौजपुर-दिल्ली । 41. संजीवनी टीका - 1912, आर्यविद्यालय, कलकत्ता । 42. सन्धिचन्द्रिका- वङ्गाक्षरों में मुद्रित । इनके अतिरिक्त भी लगभग 76 ग्रन्थों की कम से कम 298 हस्तलिखित प्रतिया~ विविध संस्थाओं में सुरक्षित हैं, परन्तु वे ग्रन्थ अद्यावधि मुद्रित नहीं हैं। पाणिनीयेतर मान्यताए~ (अपाणिनीय वर्ण) - (A-I-U-R-लू , (अनुस्वार); : (विसर्ग); x (जिह्वामूलीय); ंउ,9,0 (उपध्मानीय); क्ष् (k + S), (द्विमात्रिक दीर्घरूप प्लुत व्र्न्न्)| (अपाणिनीय साधुशब्द) - अतिजरस्य (Sa0 e0 va0), उदघिष्य (Sa0 e0 va0), पितरः (dvi0 ba0 va0), भिक्षुष्य (Sa0 e0 va0), वातोऽपि तापपरितो सिञ्चति (ukaaraadesh)| (अपाणिनीय धातुए~)ढुढि अन्वेषणे (cu0)| मृग अन्वेषणे (di0)| (अपाणिनीय गण) - दृगादि, धेन्वनडुहादि, नदादि, यजादि, राजादि, सद्य आदि, रुचादि । (अपाणिनीय प्रातिपदिक )अनड्वाः (अनडुङ्), चत्वार् (catur), pumanas (pums), bhavant (bhvt)| (अपाणिनीय प्रत्यय) आयि (क्यङ्), इच् (चिण), in (Nic), yaN (yak), yin (kyac), saNa (ksa), si (su), ti (tip), si (sip) Adi /
Page #82
--------------------------------------------------------------------------
________________ प्रास्ताविकम् (अपाणिनीय विकरण)अन् (शप्), न (श्नम्), ना (श्ना), nu (znu), yan (zyan), in (Nic) / (अपाणिनीय संज्ञाए~) अग्नि (घि), अघोष, अद्यतनी (लुङ्), अनुबन्ध (इत्), अनुषङ्ग, अन्तस्था (यण्), आशीः (लिङ्-लोट्), ऊष्मन् (शल्), क्रियातिपत्ति (लुङ्), घुट् (सि आदि), घोषवत्, चेक्रीयित (यङ्प्रत्यय), जिह्वामूलीय, धुट् (झल्), नामी, पञ्चमी (लोट्), परोक्षा लिट्), भविष्यन्ती (ऌट्), लिङ्ग (प्रातिपदिक), वर्ग, वर्तमाना (लट्), विकरण, व्यञ्जन (हल्), शिट्, श्रद्धा, श्वस्तनी (लुट्), सन्ध्यक्षर, सप्तमी (लिङ्), समान, स्वर (अच्), ह्यस्तनी (ल्न्ग्)| कातन्त्रव्याकरणीय चार अध्यायों के 25 पादों की सूत्र -संख्या इस प्रकार हैअध्याय पाद पादनाम सूत्रसंख्या 1. सन्धि प्रथम संज्ञापाद सन्धि द्वितीय समानपाद सन्धि ओदन्तपाद सन्धि वर्गपाद सन्धि विसर्जनीयपाद (प्रक्षिप्त षष्ठ निपातपाद में 8 सूत्र हैं) नामचतुष्टय लिङ्गपाद नामचतुष्टय द्वितीय सखिपाद नामचतुष्टय तृतीय युष्मत्पाद नामचतुष्टय चतुर्थ कारकपाद नामचतुष्टय समासपाद नामचतुष्टय तद्धितपाद (प्रक्षिप्त सप्तम स्त्रीप्रत्ययपाद में 63 सूत्र हैं) तृतीय चतुर्थ पञ्चम प्रथम पञ्चम
Page #83
--------------------------------------------------------------------------
________________ आख्यात आख्यात प्रथम द्वितीय तृतीय चतुर्थ पञ्चम परस्मैपाद प्रत्ययपाद द्विवचनपाद संप्रसारणपाद आख्यात आख्यात आख्यात गुणपाद अनुषङ्गपाद आख्यात षष्ठ आख्यात सप्तम इडागमपाद आख्यात अष्टम धुट्पाद सिद्धिपाद कृप्रकरण प्रथम कृप्रकरण द्वितीय तृतीय चतुर्थ कृप्रकरण कृप्रकरण कृप्रकरण कृप्रकरण धातुपाद कर्मपाद क्वन्सुपाद उणादिपाद धातुसंबन्धपाद पञ्चम 113 षष्ठ 116 योग 4 25 1401 उक्त के परिप्रेक्ष्य में कातन्त्रव्याकरण की कुछ प्रमुख विशेषताओं का परिगणन इस प्रकार किया जा सकता है 1. विविधनामकृत वैशिष्ट्य 1. कातन्त्र । 2. कलाप, कालाप, कलापक । 3. कौमार । 4. शार्ववर्मिक । 5. दौर्गसिंह, दुर्ग्सिण्हीय्। 2. रचनाप्रयोजनवैशिष्ट्य 1. राजा सातवाहन को अल्प समय में व्याकरण का ज्ञान क्राना।
Page #84
--------------------------------------------------------------------------
________________ प्रास्ताविकम् 2. वैदिक, अन्यशास्त्रनिरत, वणिक्, धनिक वर्ग आदि को सरलता से शब्दसाधुत्व का बोध कराना आदि । 3. वेदाङ्गत्वाङ्गीकार-वैशिष्ट्य वैदिक शब्दों के साधुत्वहेतु नियम न बनाने मात्र से अर्थात् लौकिक शब्दों के ही साधनार्थ सूत्र बनाने से उस व्याकरण को वेदाङ्ग - बहिर्भूत नहीं कहा जा सकता, क्योंकि वैदिक शब्द अत्यन्त अल्प हैं, उनका ज्ञान तो शिष्ट जनों द्वारा किया जा सकता है, परन्तु लौकिक शब्द असंख्य हैं, उनके साधुत्वहेतु लक्षण बनाना अत्यन्त आवश्यक होता है । दूसरी बात यह कि वेदों में भी तो अधिकांश लौकिक शब्दों का ही प्रयोग हुआ है, ऐसे शब्दों की संख्या अत्यन्त न्यून है, जो केवल वेद में ही प्रयुक्त हुए हैं। इस प्रकार केवल लौकिक शब्दों का भी साधुत्व बताने वाले व्याकरण को वेदाङ्ग कहा ही जा सकता है । 4. सूत्रशैली - वैशिष्ट्य 1. पूर्वाचार्यों की तरह कातन्त्रकार ने भी कार्यों का निर्देश प्रथमान्त, कार्य का द्वितीयान्त तथा निमित्त का सप्तम्यन्त किया है - " अकारो दीर्घं घोषवति" (2 / 1 / 14) / 2. अर्थकृत लाघव को ध्यान में रखते हुए स्पष्ट निर्देश किए गए हैं - "अवर्ण इवर्णे e, उवर्णे o, ऋवर्णे अर्, ॡवर्णे अल्" (3 / 2 / 2-5) / 3. प्रत्याहारों के अभाव में स्वर- व्यञ्जन जैसे लोकप्रचलित शब्दों का प्रयोग किया गया है - "स्वरेऽक्षरविपर्ययः, व्यञ्जने चैषां निः" (2 / 5 / 23; 2 / 38) / 4. शप्-तिप्-सिप्-मिप् इत्यादि प्रत्ययों में पाणिनि ने p अनुबन्ध पित्स्वरार्थ किया है । कातन्त्रकार ने स्वरार्थ अनुबन्धों की योजना नहीं की है । 5. वर्णसमाम्नाय तथा लोकव्यवहार - प्रयुक्त वैशिष्ट्य क्योंकि कातन्त्रकार 1. पाणिनि ने 9 स्वर माने हैं, जबकि कातन्त्रकार ने 14, ने A-I-U-RR ॡ इन दीर्घ वर्णों को भी वर्णसमाम्नाय में par3हा है । 'अनुस्वार - विसर्ग
Page #85
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् जिह्वामूलीय-उपध्मानीय-s' को भी वर्ण माना है । अतः कातन्त्रीय वर्णसमाम्नाय में 52 वर्ण हैं, जबकि पाणिनि ने केवल 42 ही वर्ण माने हैं । पाणिनीय वर्णसमाम्नाय में 'ए-o-ऐ-औ-य-v-र-l' तथा 'kh-ph-ch' आदि वर्गों का स्वैच्छिक क्रम से तथा हकार का दो बार पाठ किया गया है, इसके विपरीत कातन्त्रकार ने लोकव्यवहार के ही अनुसार सभी वर्गों के पाठ का क्रम अपनाया है । वर्ण-समाम्नाय के लिए सूत्र है- "सिद्धो वर्णसमाम्नायः" (1 / 1 / 1) / __2. जिन शब्दों की सिद्धि के लिए सूत्र नहीं बनाए गए हैं, उनके साधुत्व का बोध लोक-व्यवहार से कर लेने का निर्देश है - "लोकोपचाराद् ग्रहणसिद्धिः" (1 / 1 / 23) / पाणिनि ने इसके लिए सूत्र बनाया है - "पृषोदरादीनि यथोपदिष्टम्" (pA0 6 / 3 / 109) / 3. सूत्र-पठित 'वा-अपि' शब्दों के बल पर तथा कहीं-कहीं अनुवृत्ति से अनेक शब्दों की सिद्धि दिखाई गई है । इस प्रक्रिया से भी जो शब्द सिद्ध नहीं हो पाते, उन्हें शिष्टव्यवहार के अनुसार साधु मान लेने का व्याख्याकारों ने निर्देश किया है वाशब्देश्यापिशब्दैर्वा शब्दानां (सूत्राणाम्) चाल्नैस्त्था। एभिर्येऽत्र न सिध्यन्ति ते साध्या लोक स्म्म्ताः॥ (ka0 ca0 1 / 1 / 23) 6. लाघवप्रयुक्त वैशिष्ट्य लाघव दो प्रकार का होता है - शब्दकृत तथा अर्थकृत । शब्दकृत लाघव में अर्थबोध प्रायः विलम्ब से होता है, जबकि अर्थकृत लाघव में शीघ्र हो जाता है । शब्दकृत लाघव में अल्प शब्दों का तथा अर्थकृत लाघव में अर्थबोध की सुगमता को ध्यान में रखकर अपेक्षाकृत अधिक शब्दों का प्रयोग होता है । कातन्त्र- व्याकरण में अर्थलाघव विद्यमान है और पाणिनीय व्याकरण में शब्दकृत लाघव । कातन्त्रव्याकरण में प्रयुक्त स्वर-व्यञ्जन-वर्तमाना-श्वस्तनी-भविष्यन्ती जैसी संज्ञाओं से अर्थलाघव तथा पाणिनीय व्याकरण में अच्-हल्-लट्-लुट्-ऌट् जैसे प्रयोगों से शब्दलाघव का अनुमान किया जा सकता है।
Page #86
--------------------------------------------------------------------------
________________ प्रास्ताविकम् 5 7. शब्दसाधनप्रक्रिया का वैशिष्ट्य (सवर्णदीर्घविधि) 'देव+अरिः, भानु+उदयः' आदि स्थलों में कातन्त्र के अनुसार वकारोत्तरवर्ती अकार तथा नकारोत्तरवर्ती उकार को दीर्घ आदेश एवं उत्तरवर्ती वर्णों का लोप होकर 'देवारिः, भानूदयः' प्रयोग सिद्ध होते हैं । पाणिनि यहा~ दो वर्णों के स्थान में दीर्घ आदेश करते हैं । कातन्त्र का सूत्र है- "समानः सवर्णे दीर्घीभवति परश्च लोपम्" (1 / 2 / 1) / (पूर्वरूप) - 'ते+अत्र, पटो+अत्र' इस अवस्था में पाणिनि दो वर्णों के स्थान में पूर्वरूप एकादेश करते हैं, जबकि कातन्त्रकार पदान्तस्थ एकार- ओकार के अनन्तर विद्यमान अकार का लोप करते हैं - " एदोत्परः पदान्ते लोपमकारः" (1 / 2 / 17) / इस प्रक्रिया से ऽतेऽत्र, पटोऽत्र' रूप सरलता से सिद्ध होते हैं । (शकारादेश) - 'भवान्+चरति, भवान् + छादयति' इस स्थिति पाणिनीय प्रक्रिया के अनुसार 'नू' को 'रु','रु' को विसर्ग, सकारादेश, श्चुत्व से शकार, अनुनासिक तथा अनुस्वार होकर 'भवांश्चरति, भवांश्छादयति' रूप सिद्ध होते हैं । कातन्त्रकार ne to 'nU' ke स्थान में अनुस्वारपूर्वक शकारादेश करके उक्त प्रयोग सिद्ध किए हैं - "नोऽन्तश्चछयोः शकारमनुस्वारपूर्वम्" (1।4।8) | (स्वरादिधातुओं में आदिवृद्धि ) - 'ऐत् - ऐधत्' आदि प्रयोगों में पाणिनि के अनुसार AT आगम तथा पूर्वपर के स्थान में वृद्धिरूप एकादेश होता है । कातन्त्रकार ने ऐसे स्थलों में धात्वादिस्थ स्वर को वृद्धि करने का निर्देश किया है - " स्वरादीनां वृद्धिरादेः " ( 3 / 8 / 17) / 8. व्यापक प्रचार-प्रसार - गत वैशिष्ट्य कातन्त्रव्याकरण का प्रचार-प्रसार भारत के सीमावर्ती प्रदेशों में अधिक हुआ । वङ्ग और कश्मीर में कभी यही व्याकरण पठन-पाठन में प्रचलित
Page #87
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् था । इसके अतिरिक्त अङ्ग-कलिङ्ग-उत्कल-राजस्थान-आन्ध्र आदि प्रदेश भी इसके प्रयोगस्थल रहे हैं। भारत से बाहर तिब्बत-नेपाल-श्रीलङ्का आदि देशों में भी इसके प्रयोग के अनेक प्रमाण देखे जाते हैं। 9. विपुल वाङ्मय-लक्षित वैशिष्ट्य इसका वाङ्मय शारदा-वङ्ग-उत्कल-ग्रन्थ-देवनागरी लिपियों में उपलब्ध होता है । वङ्ग तथा देवनागरी लिपियों में अनेक ग्रन्थ मुद्रित हुए हैं । दुर्गवृत्ति - कातन्त्ररूपमाला आदि 40 से भी अधिक मुद्रित ग्रन्थ प्राप्त होते हैं । अहमदाबादजयपुर-जोधपुर-उज्जैन-बीकानेर-वाराणसी आदि में तीन सौ से भी अधिक हस्तलेख सुरक्षित हैं । 12 ग्रन्थों का तिब्बतीभाषा में अनुवाद प्राप्त है एवं 23 से भी अधिक टीकाए~ तिब्बतीभाषा में लिखी गई हैं । मूल अंशों की पूर्ति के लिए आचार्यों ने कातन्त्रपरिशिष्ट-कातन्त्रोत्तर-कातन्त्रच्छन्द प्रक्रिया आदि ग्रन्थों की बाद में रचना की है।
Page #88
--------------------------------------------------------------------------
________________ // श्रीः ॥ 'कातन्त्रव्याकरणम् अथ प्रथमे सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः [du0 vR0] [du0 TI0] 3. देवदेवं प्रणम्यादौ सर्वज्ञं सर्वदर्शिनम् । कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम् ॥ शिवमेकमजं बुद्धमर्हदयं स्वयम्भुवम् । कातन्त्रवृत्तिटीकेयं नत्वा दुर्गेण रच्यते ॥ प्रथमं तावदभिमतवस्तु चिकीर्षता सता विघ्नोपशमनाय धर्माय इष्टदेवतानमस्कारः करणीयः । स च त्रिविधः 3 कायिको वाचनिको मानसिकश्चेति । मनसा निर्वृत्तो यथा - संकल्परूपः क्रियानिरोधो वा समतालक्षणः । तत्र शास्त्रप्रस्तावाद् वाचनिक एव नमस्कारो न्याय्य इति भगवान् वृत्तिकारः श्लोकमेकं कृतवान् - 'देवदेवम्' इत्यादि । श्लोकपरार्धेन चाभिधानाभिधेयलक्षणः सम्बन्धः प्रतिपाद्यते । दीव्यन्तीति देवाः प्रतिनियतजगद्व्यापाराः प्राप्तमाहात्म्याः शक्रादयः । यः पुनरनियतविश्वव्यापारो नित्योदितमाहाल्यस्तानपि निर्माय स्वधर्मानुष्ठानविधानेन प्रतिनियतेषु जगद्व्यापारेषु नियुङ्क्ते स देवानां देवः । संबन्धलक्षणा षष्ठी समस्यते । 9. कातन्त्रस्य 'कलाप - कौमार- शार्ववमिक दौर्ग' इत्येतान्यपि नामान्तराणि सन्ति । 'बुद्धमर्हन्तं तम्' इति 'बुद्धमाग्रयन्तम्' इति च पाठान्तरम् । 2. साहित्यशास्त्रीयलक्षणानुसारेण महाकाव्यस्यादौ तु आशीर्नमस्क्रियावस्तुनिर्देशात्मकं त्रिविधं मङ्गलमुपादीयते । dra0 kA0 A0 1/14; sA0 da0, परि0 6 / 319 - " आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा " / 7
Page #89
--------------------------------------------------------------------------
________________ कातन्वयाकरणम् स यदा करणाधिरूढस्तदा प्रत्यक्षादिभिरेव प्रमाणैः सर्वं जानातीति । न हि तस्य भगवतः प्रत्यक्षादीनि प्रमाणानि क्वचिदपि व्याहन्यन्ते । यदा punarastamitasamastendriyavRttiraparAdhIna'jyotirbhavati, तदा सर्वमव्यवस्थितमपरोक्षमीक्षते । तमेवं देवानामपि देवं सर्वज्ञ सर्वदर्शिनं शास्त्रादौ प्रकर्षेण नत्वा । संक्षिप्तं व्याकरणं कातन्त्रम् । ईषदर्थे कुशब्दस्य कादेश उच्यते । तन्त्र्यन्ते व्युत्पाद्यन्तेऽनेन शब्दा इति तन्त्रं सूत्रम् । ____ कथन्तर्हि कातन्त्रस्य सूत्रम् ? नहि सूत्रस्य सूत्रं संभवति, येन षष्ठ्युपपद्येत । नैवम्, सूत्रवृत्त्युदाहरणसमुदायेऽपि कातन्त्रं व्यवहत्य लोकः प्रयुङ्क्ते, व्यपदेशिवद्भावाद् वा। शर्ववर्मणा कृतं शावर्मिकमिति । कातन्त्रस्य शर्ववर्मकृतं व्याख्यानं प्रवक्ष्यामि । तत्र च कातन्त्रस्याभिधेयाः शब्दाः, शब्दव्युत्पत्तिः फलम्, संबन्धोऽप्यभिधानाभिधेयनियोगलक्षणः । अस्य पुनर्वक्ष्यमाणस्य व्याख्येयं कातन्त्रमिति । इदं तु व्याख्यानमनयोरपि स एव संबन्धः । कातन्त्रार्थनिर्णयः फलम् । परमार्थतस्तु शब्दव्युत्पत्तिः फलम्, कातन्त्रार्थनिर्णयेन हि शब्दा एव निर्णीयन्ते । अथ पुनस्ते शब्दाः' ? ये साधवः । अथ किमिदं साधुत्वं नार्थप्रतिपादकत्वम् ? न ह्यपशब्दा अर्थं गमयन्ति । अथापशब्दाः श्रुताः सन्तः साधुशब्दान् गमयन्ति, ततोऽर्थप्रतिपत्तिरिति । तन्न । तुल्यत्वात् शब्दा हि श्रुताः सन्तोऽपशब्दान् गमयन्ति । ततोऽर्थप्रतिपत्तिरिति किन्नेष्यते ? अथ शब्दानामर्थेषु सङ्केतवशाद् अर्थस्यावबोधनम् अपशब्दानामपि समानम् । न हि तानशब्देषु नियुञ्जते जनाः । यदि च शब्देष्वेवापशब्दानां नियोगस्तदा त एव तेषामर्था इति कथं नार्थं गमयन्ति ? 3 1. 'वृत्तिरनुपाधिज्योति0' इति पाठान्तरम् । 2. "का त्वीषदर्थेऽक्षे" (कात0 2 / 5 / 25) / लक्ष्यलक्षणे व्याकरणम् । लक्ष्यं च लक्षणं चैतत् समुदितं व्याकरणं भवति । किं पुनर्लक्ष्यम्, किं वा लक्षणम् ? शब्दो लक्ष्यः, सूत्रं लक्षणम् । ..... नैष दोषः, व्यपदेशिवद्भावेन भविष्यति । ...... उदाहरणं प्रत्युदाहरणं वाक्याध्याहार इत्येतत्समुदितं व्याख्यानं भवति (ma0 bhA0 - पस्पशा0, pR0 62, 63) / किं शब्दोपदेशः कर्तव्यः, आहोस्विदपशब्दोपदेशः ?......लघीयाञ्छब्दोपदेशः । griiyaanpshbdopdeshH| एकैकस्य शब्दस्य बहवोऽपभ्रंशाः (ma0 bhA0 - पस्पशा0, pR0 32, 33) /
Page #90
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सजापादः न चायं क्रमः प्रतीयते, अनुभयवेदिनां च स्त्रीशूद्राणां का वार्ता ? न हि तेषां शब्दव्यवहारो न सम्भवति । धर्महेतुत्वमिति ब्रूमः । कथम्, यदि ज्ञानाद् धर्मोऽपि स्यात् । यो हि शब्दाजानाति सोऽपशब्दानपि । न चायं नियमः, शब्दज्ञानाद् धर्मो नापशब्दज्ञानादधर्म इति । अथ प्रयोगात्, तथाऽधर्मोऽपि । नहि शब्दप्रयोक्तृभिरपशब्दा न प्रयुज्यन्ते,शब्दप्रयोगस्य प्रतिपत्रपेक्षत्वात् । न हि सर्वे प्रतिपत्तारः साधुशब्दाजानन्ति । न चायं नियमः । शब्दानां प्रयोगाद् धर्मो नापशब्दानामधर्म इत्युभयथाऽप्यदोषः । शब्दानां ज्ञानात् प्रयोगाच्च' धर्म एव पठ्यते नापशब्दानामधर्म' इति । कथम्, यदि सत्यार्थानामसाधूनामपि शब्दानां सोऽस्तीति, अनर्थकोऽयं नियमः । अथ मिथ्यार्थानाम्, न तर्हि तस्यागमभावः । न ह्यागमान्तरेण बाध्यमानं वचनम् आगमः, 'आगमो विचक्षणवतीं वाचं वदेत्' इति श्रुतेः । सत्यार्थानामेव धर्मसाधनत्वम् आगमः शास्ति, नैतदेवम् । धर्मनियमस्य विवक्षितत्वाद् असाधूनामपि सत्यार्थानामस्ति धर्मः । स पुनरनियतः । अन्तर्वाण्या (अन्तर्वेद्याम्) न म्लेच्छितव्यम्, नापभाषितव्यमिति श्रुतेः । न पुनरेवं साधूनामधर्मसाधनत्वं क्वचिदपि श्रूयते च । तेऽपि द्विविधाः- लौकिका वैदिकाश्च । तत्र वैदिका आम्नायत एव सिद्धाः । नहि तेषां सम्प्रदायो युगमन्वन्तरादिष्वपि विच्छिद्यते । न च ते शक्या व्युत्पादयितुम्, 'अनन्तत्वाद् वेदशाखानाम् । न ह्यग्दिर्शिनो वेदशाखान्तं गन्तुमर्हन्ति । लौकिकानां शब्दानां पुन पर एव सम्प्रदायो व्याकरणाद् ऋते । व्याकरणेन हि प्रतिनियतार्थप्रतिपादनसामर्थ्यमेषां बुद्ध्वा प्रतिनियतान् शब्दान् प्रयुञ्जते ज्ञाः। न महाभाष्यानुसार याज्ञे कर्मण्यपशब्दानां प्रयोगादधर्मो भवतीत्युच्यते - "ज्ञाने धर्म इति चेत् त्थाऽध्र्म्ः। ........यो हि शब्दाजानाति अपशब्दानप्यसौ जानाति । यथैव शब्दज्ञाने धर्म evmpshbdjnyaane'pydhrmH| अथवा भूयानधर्मः प्राप्नोति । भूयांसो ह्यपशब्दा अल्पीयांसः shbdaaH। .......आचारे नियमः । .......शास्त्रपूर्वक प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देन । ..... यदप्युच्यते आचारे नियम इति । याज्ञे कर्मणि स नियमोऽन्यत्रानियमः । ..... तैः पुनरसुरैर्याज्ञे कर्मण्यपभाषितम्, ततस्ते पराभूताः (ma0 bhA0- पस्पशा0, pR0 53-58) / 2. dra0- ma0 bhA0 पस्पशा0 - प्रारम्भे । 3. महाभाष्ये 1131 शाखा निर्दिष्टाः सन्ति - "एकशतमध्वर्युशाखाः, सहस्रवा सामवेदः, एकविंशतिधा बाहृच्यम्, नवधा आथर्वणो वेदः" (ma0 bhA0 - पस्पशा0, pR0 52) /
Page #91
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् चैषामुदात्तादिनियमेनार्थप्रतिपादनम् । न हि स्वरविशेषमजानन्तः शब्दार्थतया स्वार्थ (शब्दानुपलभमानानर्थम्) प्रतिपद्यन्ते । ____ कः पुनः शब्दः' ? प्रतिनियतो वर्णानां व्यूहः । नियतव्यूहा हि वर्णाः श्रूयमाणा अर्थं गमयन्ति । ननु कालभेदाद् वर्णानां समुदायानुपपत्तिः ? सत्यम्, पूर्ववर्णकृतोऽतिशयोऽन्त्यवर्णेन सह सदृशं सङ्गच्छते, सोऽयं समूहार्थं प्रतिपादयति । कः पुनरसावतिशयः ? पूर्व्व्र्न्न्स्मृतिकृतोऽन्त्य्व्र्न्न्विस्स्यानुस्न्धिप्र्त्य्य्ः। नन्वन्त्यवर्णोपालम्भात् कथं पूर्ववर्णस्मृतिः ? न ह्यमीषां कश्चित् प्रतिबन्धोऽस्ति । नैतदेवम्, एकपदनिबन्धनो हि वर्णानां प्रतिबन्धः । यथैकग्रन्थनिबन्धनोऽर्थानाम् । न पुनर्वर्णव्यतिरिक्तं पदमस्ति, न हि वर्णोच्चारणमन्तरेण तदुपलभ्यते । अथ वर्णैः पदं व्यज्यते, न तावदेते समुदिताः पदं व्यञ्जयितुमर्हन्ति । नहि भिन्नकालानां समुदाय उपलभ्यते । अथैकशः पदव्यक्तिस्तर्हि वर्णान्तरेण वैयर्थ्यम् । अथ पदैकदेशा विद्यन्ते (व्यज्यन्ते) ते यदि पदात्मानः, प्रत्यक्षरमर्थव्यक्तिप्रसङ्गः । अथ विपरीताः, कथं पदैकदेशाः, न ह्यपदानां समूहः पदं भवितुमर्हति । भवतु वा, न हि तेषां यौगपद्यम्, न च तदन्तरेण पदोत्पत्तिः । अथ तेभ्योऽन्यत् पदम्, तर्हि किमात्मानस्ते, किं च कुर्वते । नहि एकदेशतः (एकशः) समुदायतो वा पदममी व्यञ्जयितुं क्षमाः । यदि पुनरस्मत्परिकल्पनया वर्णेभ्यः पदव्यक्तिरङ्गीक्रियते, अर्थव्यक्तिरेव किं नाङ्गीक्रियते ? अथ व्यक्तिरेवाङ्गीक्रियते । नहि तत्रात्र वा कश्चिद् विशेषोऽस्ति । किञ्च विभक्त्यन्तं हि पदमिष्यते । न ह्यवर्णात्मनो वर्णलक्षणा विभक्तिरन्तोऽवयवविशेषो भवितुमर्हतीति स्थितम् । किं शब्दोपदेशेन शब्दानां व्युत्पत्तिराहोस्विद् अपशब्दोपदेशेन ? उभयथापि न दोषः । यदि शब्दा उपदिश्यन्ते, गम्यते एतदतोऽन्येऽपशब्दा इति । यथा भक्षणीयमेव इदम् । गम्यते-एतदयेऽन्यदभक्ष्यमिति । अथापशब्दा उपदिश्यन्ते, गम्यते एतदतोऽन्ये शब्दा इति । यथा अभक्ष्यप्रतिषेधेन 1. शब्दलक्षणं द्विविधं महाभाष्ये द्रष्टव्यम् (pspshaa0)| '2. विभक्त्यन्तं पदमाहुरापिशलीयाः (ka0 ca0 1 / 1 / 20) / 3. dra0, ma0 bhA0 - पस्पशा0, pR0 32
Page #92
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः गम्यते एतदतोऽन्यद् भक्ष्यमिति । लघुत्वात् शब्दोपदेशो लघीयान्, गुरुत्वादपशब्दोपदेशो गरीयान् (नापशब्दोपदेशः ) / एकैकस्यापि शब्दस्य बहवोऽपभ्रंशाः । तद् यथा गौरित्यस्य गावी-गोणी-गोता (गोमी) - गोपुत्तलिकेति । इष्टत्वाच्चतुष्टयं खलु शब्दानामन्वाख्यानम् । न चान्यमुखेनेष्टं क्रियते, तत् किं प्रतिपदमुतान्यः कल्प इति ? अन्य इति ब्रूमः । * कः पुनर अनभ्युपायः खल्वेष शब्दानां प्रतिपत्तौ प्रतिपदपाठः । सावुत्सर्गापवादविधि: ? सामान्यलक्षणमुत्सर्ग, विशेषलक्षणमपवादः । सोऽयमेवं प्रवृत्तसामान्यविशेषविधिरल्पीयानपि भूयसां शब्दानां प्रतिपत्तिहेतुर्भवतीति । स किं वर्णलक्षणः शब्दो नित्य उतानित्य इति वा ? नित्य इति ब्रूमः । सिद्धो वर्णसमाम्नायः । वर्णानां नियतव्यूहः समाम्नायोऽर्थः प्रसिद्धो नित्यो वेदितव्यः । नहि नित्ये सङ्केतकालोपलब्धः शब्दः पुनरुपलभ्यते । न चान्यः शब्दोऽर्थं गमयितुमर्हति नहि प्रथमोपलब्धः शब्दोऽर्थं गमयति, स एवायमिति सङ्केतकालोपलब्धं शब्दं प्रत्यभिजानन्तोऽर्थं प्रतिपद्यन्ते । , अथवा सिद्धो निष्पन्नः कृतको वर्णानां समाम्नायो नियतव्यूहोऽर्थप्रतिबन्धो गौरश्वः पुरुष इति वेदितव्यः । नहि नित्यः कारणव्यापारपदात्मानं लब्धुमर्हति । प्रयत्नादीरितो हि वायुः कण्ठादिभिरभिहतो वर्णान् निष्पादयति । नहि वाय्वभिघातः कण्ठादीनां शब्दं व्यनक्ति । व्यक्तिर्हि शब्दोपलब्धिः, न च श्रोत्रमन्तरेण शब्दप्रतिपत्तिर्भवितुमर्हति । नहि कण्ठादिदेशे श्रोत्रसम्भवो न च श्रोत्रदेशे शब्दव्यक्तिरभिघातासम्भवात् । न श्रोत्रदेशे कण्ठाद्यभिघातः शब्दव्यञ्जकः सम्भवति । वायुसंयोग इति चेद् अथ मन्यसे कण्ठादिभिरभिहतो वायुर्बहिर्निःसृतो बाह्यानि वाय्वन्तराणि प्रतिबाधमानः श्रोत्रैः सह संयुज्यते । स संयोगः शब्दं व्यनक्तीति, तन्न । केवलस्यासामर्थ्यात् कण्ठादिभिरभिहतो हि वायुर्विभागान्निवृत्तः न च तत्कृतोऽतिशयो वायोरस्ति । कथं केवलो वायुः प्रतिनियतवर्णव्यञ्जनसमर्थो भवति, कथं च वक्तृभिः प्रेरितो वायुर्बहिर्निस्सरति, श्रोत्रदेशं वा कथं गच्छति ? ते हि कण्ठाद्यभिघातानुसारेण वर्णव्यक्तिमवलोक्य कण्ठादीन् प्रति वायुं प्रेरयन्ति । ततो हि शब्द उत्पन्नः सर्वतो दिक्कान् शब्दान् आरभते, ते च नियतदेशानेव शब्दानारभन्ते तावदेव यावच्छ्रोत्र
Page #93
--------------------------------------------------------------------------
________________ कातन्वयाकरणम् देशसमवायः । 'एवं च शब्दस्य व्यक्तिर्भवति, न च शब्दानां वितत्यावस्थितिरस्तीति । नहि वितत्यावस्थितानां शब्दानां प्रतिनियतदेशसम्बन्धितयोपलम्भः सम्भवति । सामान्यवदिति चेत्, अथ मन्यसे सामान्यमनियतमपि नियतमेवोपलभ्यते, एवं शब्द इति । नैतदेवम्, आधारनियमाभावात् । नहि शब्दस्य नानादेशात्मान आधाराः सन्ति, नापि तदुपालम्भनियमेनोपलब्धिः, तस्मात् स्वभावत एव कुम्भादीनामिव prdeshniymH। ननु प्रत्यभिज्ञया तद्भागे गृह्यते कथं प्रदेशनियमः ? नैवम्, भिन्नेष्वपि शरीरादिषु प्रत्यभिज्ञोपलम्भात् । ननु तत्र विशेषः प्रत्यक्षः, कथं प्रत्यभिज्ञा, किमिह विशेषो न प्रत्यक्षो येन प्रत्यभिज्ञा । तथाहि, उदात्तानुदात्तस्वरिततया षड्जादिस्वभावतया च परस्परविभक्तात्मानो वर्णाः श्रूयन्ते । न चासीमध्वनिधर्माणः, नहि वर्णव्यतिरिक्तो ध्वनिरस्ति । वर्णा एव हि नानास्वभावतयोपलभ्यन्ते । तदेवं नित्यानित्ययोरुभयोरपि न्यायो दर्शितो न पुनर्बलाबलालोचनया तत्त्वमवस्थापितम् |किन्तु एतेन विचारणेनोभयथापि लक्षणं प्रवर्तते इति । [vi0 pa0] प्रणम्य सर्वकर्तारं सर्वदं सर्ववेदिनम् । सर्वीयं सर्वगं सर्वं srvdevnmskRtm॥ दुर्गसिंहोक्तकातन्त्रवृत्तिदुर्गपदान्यहम् । विवृणोमि य्थाप्र्ज्ञ्य्म्ज्ञ्य्स्ण्ज्ञ्यान्हेतुना॥ तत्रादौ तावदिष्टदेवतानमस्कारप्रतिपादनार्थं शास्त्रस्य सम्बन्धप्रयोजनाभिधानार्थं च वृत्तिकारः श्लोकमेकं चकार-देवदेवमित्यादि । ननु च विप्रतिषिद्धमेतत् । दुर्गसिंहः खल्वेष वृत्तिकरणे कृताभिनिवेशस्तत् कथम् अप्रस्तुत एवेष्टदेवतास्तवे प्रवृत्तः ? न चैतद् वक्तव्यम्, अभिमतदेवतानमस्कारसमुद्भूतधर्मान्निर्विघ्नाभिप्रेतसिद्धिरिति कथं 1. dra0 - तपरस्तत्कालस्य (ma0 bhA0 111 / 70); vA0 pa0 11102-11 / वाक्यपदीये (1 / 75, 76) प्राकृत - वैकृतध्वनिभेदो द्रष्टव्यः; कैश्चिद् ध्वनिरसंवेद्यः स्वतन्त्रोऽन्यैः प्रकाशितः (vA0 pa0 1 / 89) / 2.
Page #94
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः व्यभिचारोपलब्धिः । तथाहि ' कादम्बर्यादौ सकलदेवतानमस्कारसंभवेऽप्यभिप्रेतस्यासिद्धिरुपलभ्यते, क्वचित्तु शिशुपालवधादौ नमस्कारमन्तरेणापि साध्यस्य सिद्धिरुपलब्धेति । तथा च अप्रस्तुताभिधायी कणादः कैश्चिदुपालब्धः धर्म व्याख्यातुकामस्य षट्पदार्थोपवर्णनम् । सागरं गन्तुकामस्य हिमवद्गमनोपमम् ॥ इति । यदप्युक्तम्- शास्त्रस्य सम्बन्धप्रयोजनाभिधानार्थं चेति, तदप्यनुचितम्, तस्याप्यप्रस्तुतत्वात् । न चैतच्छक्यते वचनशतेनापि प्रतिपादयितुमनधीतशास्त्रस्य । समधिगतसकलशास्त्रार्थो हि सम्बन्धं प्रयोजनं च स्वयमेव प्रतिपत्तुं क्षमत इति । तदेतत् सर्वम् अनुचितम्, अभिमतवस्तुचिकीर्षवो हि प्रेक्षापूर्व कारिणोऽभीष्टदेवतानमस्कारपुरःसरमेव कार्यं समारभन्ते, तथा च सति शिष्टसमाचारः परिपालितो भवति । नमस्कारप्रसूतधर्मद्वारेण साध्यस्य सिद्धिरविघ्नितप्रसवा समर्थिता च भवति । यदप्युक्तं 'कादम्बर्यादौ व्यभिचारादनुचितमिति । तत्रेदं चिन्त्यते, किमनेन दृष्टान्तावष्टम्भेनाचष्टे भवान् किं धर्म एव नमस्कारसाध्यो न विद्यते ? उतस्वित् सन्नपि नोपकारसमर्थः ? यदि तावत् पूर्वः पक्षः, सोऽप्यनुचितः - धर्माभावपक्षस्य शास्त्रान्तरप्रसिद्धैः प्रमाणैः प्रत्याख्यातत्वात् । अथोत्तरोऽङ्गीक्रियते ? सत्यमेतद् । धर्मस्य तावदभिप्रेतसिद्धौ सामर्थ्यमन्यत्र प्रमाणेनोपलब्धम्, यत्र च नोपलभ्यते तत्राधर्मस्यैव प्राचुर्यात् कार्यस्य सिद्धिर्न भवतीत्यनुमीयते । तेन कादम्बयदिः कर्तुरभिप्रेतासिद्धेरनुमितमधर्मराशिं भूयांसं कथमिव नमस्कारमात्रसाध्यो धर्मः प्रतिबधुं क्षमत इति । तस्यैतदेव फलम्, यदुत कार्यस्य कियती निर्वृत्तिरिति । यदपीदमुच्यते - नमस्कारमन्तरेणापि साध्यस्य सिद्धिरुपलब्धेति, तदप्यनुचितम् - न हि नमस्कारमात्रसाध्याम् अभिप्रेतसिद्धिं मन्यामहे, अपि तु धर्मसाध्याम् । धर्मश्चानेकसाधनसाध्यः । 1. 2. मङ्गलाचरणविषये एवं मन्यते यत्र विघ्नाभावस्तत्र मङ्गलाभादेऽपि कार्यसिद्धिः । विघ्नसत्त्वे मङ्गलाभावेऽपि कार्यसिद्धौ सत्यां जन्मान्तरीयं मङ्गलमुद्भाव्यते । कादम्बर्यादौ तु अपेक्षितमङ्गलाभाव एव कार्यसिद्ध्यभावे हेतुरुच्यते ( dra0- nyA0 si0 mu0, pR0 5-9 इत्यादौ) / - महाकविबाणभट्टप्रणीता कथा ' कादम्बरी' / ग्रन्थस्यास्योत्तरार्धभागो बाणभट्टपुत्रेण भूषणभट्टेन विरचितः ।
Page #95
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् क्वचिन्नमस्कारसाध्यः, क्वचिद् यागादिसाध्यः । यत्र च नमस्कारो नास्ति तत्रान्यसाधनसाध्यो भविष्यति । कथं चैतद् व्यज्ञासीद् भवान् ? यदुत 'शिशुपालवधादौ नमस्कारो नास्तीति । अश्रूयमाणत्वादिति चेद्, न । तस्य मनःकायाभ्यामपि सम्भवात् । यच्चोक्तम् - सम्बन्धाद्यभिधानमवद्यमप्रस्तुतत्वाद् इति, तदेवानवद्यं तस्यैव प्रस्तुतत्वात् । शास्त्रं हि परार्थं प्रणीयते । परश्च शास्त्रे क्वचित् कर्मणि वा प्रवर्तमानो विदितसंबन्धप्रयोजन एव प्रवर्तते न तु व्यसनितया । तथा चोक्तम् - सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्य्ताम्॥ (zlo0 vA0- प्रतिज्ञासूत्रीयः श्लोकः 12) इति । न चैतन्न शक्यते वचनशतेनापि प्रतिपादयितुमनधीतशास्त्रस्य, वचनादर्थाधिगतेः । वचनाद्धि प्रयोजनादिकमवधार्य प्रवर्तते, प्रवृत्तस्य च साक्षात् प्रतिपत्तिर्भवति, तस्मादादौ प्रवृत्त्यङ्गत्वात् प्रयोजनादिकं वक्तव्यम् । तदुक्तम् - सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्र्व्र्त्ते। शास्त्रादौ तेन वक्तव्यः संबन्धः स्प्र्योज्ञ्ः॥ (zlo0 vA0 - प्रतिज्ञासूत्रीयः zlo0 17) इति । ननु च काय-वाङ्-मनोव्यापारजन्मा नमस्कारस्त्रिधा सम्भवति, पुनश्चतुर्धा, मानसिकस्य द्वैविध्यात् । एकः संकल्पवशादनपास्तेतरव्यापारस्यापि पुरुषस्य तदेकाग्रतालक्षणः, अन्यश्च व्यावृत्तसकलेन्द्रियवृत्तिः केवलमनोव्यवलोक्यमानतत्त्वैकरूपः समतालक्षणः । तत् 'केनाभिप्रायेण वाचनिकमेव नमस्कारम् अकार्षीद् वृत्तिकारः' इति न देश्यम्, कायमनोव्यापारजन्मनोऽपि नमस्कारस्यासत्त्वप्रतिपादने प्रमाणाभावेनावधारणस्यानुपपत्तेः । अथवा वाचनिकशास्त्रप्रस्तावाद् नमस्कारोऽपि वाचनिक एव युज्यते, किमत्र नमस्कारान्तरपरिकल्पनयेति स्थितम् । 1. महाकविमाघेन 'शिशुपालवध' नामकं महाकाव्यं प्रणीतम् । 2. संस्कृतवाङ्मये सामान्यतया आशीर्वादात्मको नमस्कारात्मको वस्तुनिर्देशात्मकश्चेत्येतत्रिविधो मङ्गलविधिरङ्गीक्रियते, न तु कायवाङ्मनोव्यापाररूपः |ग्र्न्थेस्सु शब्दानां वाङ्मात्रविषयत्वात् ।
Page #96
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः तत्र दीव्यन्तीति देवाः, "अच् पचादिभ्यश्च" (4 / 2 / 48) इत्यच् । न चात्र नाम्युपधत्वाद् बाधकस्य कप्रत्ययस्य प्रसङ्गः । तत्राविधौ पचादिग्रहणं बाधक - बाधनार्थमिति व्क्स्स्य्ति। एवमपरोऽपि देवशब्दो व्युत्पाद्यः । प्रणम्येतिप्रपूर्वान्नमः (ण्णमः) "एककर्तृकयोः 0" ( 4 / 6 / 3) इत्यादिना कृतस्य क्त्वाप्रत्ययस्य " समासे भाविनि" (4 / 6 / 55) इत्यादिना यबादेशः । आदावित्याङ्पूर्वाद् ददातेः "उपसर्गे दः किः " ( 4 । 5 | 70 ) इति भावे किप्रत्ययः । सर्वज्ञम् इति । सर्वं जानातीति " आतोऽनुपसर्गात् कः" (4 / 3 / 4) इति कप्रत्ययः । सर्वदर्शिनम् इति । सर्वं द्रष्टुं शीलमस्येति "नाम्न्यजातौ णिनिस्ताच्छील्ये" ( 4 । 3 |76) इति णिनिः । तत्रायमर्थः - दीव्यतीति देवाः प्रतिनियतविश्वव्यापारास्तपोविधानादिना लब्धमाहात्म्याः पुरन्दरादयः । यः पुनरनियतविश्वव्यापारः सदा समुदितमाहात्म्यः पुरन्दरादीनपि निर्माय स्वधर्मानुविधानेन प्रतिनियतेषु विश्वव्यापारेषु नियुङ्क्ते, स देवानां देवो भगवानीश्वरः । सम्बन्धलक्षणा चेयं षष्ठी समस्यते । स हि भगवांस्तेषामाराध्यतया सम्बन्धीभवति । न तु निर्धारणे, तत्र षष्ठीसमासप्रतिषेधात् । ( dra0, कात0 परि0 सूत्रम् - "निर्धार्यपूरणाभ्याम्" saM0 93) / तमित्थम्भूतं देवानामपि देवं सर्वज्ञं सर्वदर्शिनं शास्त्रादौ प्रणम्य कातन्त्रस्य व्याख्यानं प्रवक्ष्यामीति सम्बन्धः । प्रणम्येति प्रशब्देन प्रकर्षार्थो द्योत्यते, अन्यथा प्रियतमादावुपहासपरोऽपि नमस्कारः संभवतीति । अथात्र सर्वज्ञं सर्वदर्शिनमिति द्वयोः पदयोरुपादानं किमर्थम् ? न ह्यनयोरर्थभेदमुपलभामहे, दृशेरपि ज्ञानंवचनत्वात् । - अथ सर्वं द्रष्टुं शीलमस्येति ताच्छील्यार्थो भिद्यते इति चेत्, नैवम् । ताच्छील्यं हि फलनिरपेक्षा प्रवृत्तिः । सा सर्वज्ञपदेनाप्यर्थतः कथ्यते, न हि सर्वं जानन् किमप्यभिलषति, अपि तु शीलमिदमस्य भगवतः, यदुत सर्वं जानातीति नार्थो भिद्यते । नैतदेवम् । पदद्वयोपादानद्वारेणावस्थाद्वयेऽपि तस्य भगवतो नमस्कार इति दर्शयति । तथा ह्यर्वाचीनं पदमध्यासीनः खल्वसौ भगवान् अधिष्ठितकरणग्रामः = करणाधीनज्ञानः प्रत्यक्षादिभिरेव प्रमाणैः सर्वं जानातीति न तदा ताच्छील्यम् । प्रत्यक्षादिप्रमाणायत्तप्रकाशकत्वात्तस्येति । यद्येवम्, कथमस्मदादिभ्यो विशिष्यते ऽभगवानिति चेद् ? नैवम् । अव्याहतप्रमाणत्वाद् भगवतः । नहि तस्य प्रत्यक्षादीनि प्रमाणानि क्वचिदपि व्याहन्यन्ते । यदा 1. उत्पत्तिं च स्थितिं चैव लोकानामगतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ ( dra0, u0rA0ca0 - चन्द्रकला टीका 119, , pR016)|
Page #97
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् पुनरपगतसकलकरणवृत्तिरपराधीनज्योतिः करतलकलितकुवलयफलवदखिलमिदमनवरतमवलोकयति, तदा ताच्छील्यात् सर्वदर्शी भवति । कातन्त्रस्येति |त्त्रि कुटुम्बधारणे (9 / 101) चुरादाविनन्तः । तन्त्र्यन्ते व्युत्पाद्यन्ते शब्दा अनेनेति "स्वरवृदृगमिग्रहामल्" (4 / 5 / 41) इति करणेऽल्प्रत्ययः । स चायमनेकार्थत्वाद् धातूनां व्युत्पादनेऽपि वर्तते, तेन तन्त्रमिह सूत्रम् उच्यते । ईषत् तन्त्रं कातन्त्रम् । कुशब्दस्य तन्त्रशब्दे परे "का त्वीषदर्थेऽक्षे" (2 / 5 / 25) इति ईषदर्थे कादेशः । व्याख्यानम् इति । विशेषेणाख्यायतेऽनेनेति करणे युट् (4 / 5 / 95) / व्याख्यानं वृत्तिग्रन्थ इति, तेन हि सूत्रं व्याख्यायते । नन्वीषत् तन्त्रं जयदेवादिप्रोक्तमप्यस्ति इत्याह - शार्ववर्मिकम् इति । शर्ववर्मणाचार्येण यत् कृतं तत् शार्ववर्मिकम् इति । कीतादित्वा इकण (2 / 6 / 8) / ननु यदि व्याख्यानं वृत्तिग्रन्थस्तत् कथं शार्ववर्मिकमिति, इदानीं दुर्गसिंहेन क्रियमाणत्वात् ? सत्यमेतत्, किन्तु शर्ववर्मकृतसूत्रसम्बन्धाद् व्याख्यानमपि शार्ववर्मिकमित्युच्यते । तथाहि कातन्त्रशब्देन वृत्त्यादिकमपि तत्सम्बन्धाल्लोको व्यपदिशतीति । अत एव कातन्त्रसूत्रमिति षष्ठीसमासोऽपि सिद्ध इति । एतेन श्लोकार्द्धनाभिधानाभिधेयलक्षणः सम्बन्धोऽभिहित इति दर्शितम् । तथाहि कातन्त्रमभिधानम्, अभिधेयः शब्दः इत्यभिधानाभिधेयलक्षणः सम्बन्धः । प्रयोजनं च शब्दव्युत्पत्तिरेव । वृत्तिकातन्त्रयोरपि व्याख्यानव्याख्येयलक्षणः संबन्ध इति । अत एव व्याख्यानशब्दःकरणसाधनो न भावसाधन इति |प्रयोजनंच कातन्त्रार्थविनिश्चयः । परमार्यतस्तु शब्दव्युत्पत्तिरेव प्रयोजनम् । यस्मात् कातन्त्रार्थविनिश्चयेनापि शब्दा एव व्युत्पाद्यन्त इति स्थितम् । [ka0 ca0] नत्वा शिवं कृतिकृताप्तनिबद्धसिन्धुमुन्मथ्य सूक्तिमयचारुपयःप्रबन्धम् । ज्ञात्वा गुरोविबुधवृन्दविनोदनाय कामं तनोति विकलकलापचन्द्रम् ॥ श्रीमत्रिलोचनकृताखिलपञिकायां दोषान्धकारनिकरं प्रतिपक्षदत्तम् । निःसार्य सत्पथगतेरपि दर्शकोऽयं कामं भविष्यति म्दीय्क्लाप्च्न्द्र्ः॥ श्रीवियाभूषणाचार्यसुषेणेन विनिर्मित्ः। आस्तां कलापचन्द्रोऽयं कालापानां मनोमुदे ॥
Page #98
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः सूचीकटाहन्यायेन पूर्व स्न्धिर्निग्द्य्ते। ततश्चतुष्टयः पश्चादाख्यातमिति स्न्ग्ग्तिः॥ यद् वा - सन्ध्यादिक्रममादाय यत् कलापं विनिर्मितम् । 'मोदकं देहि देवेति वचनं तन्निदर्शनम् ॥ ग्रन्थारम्भे विशिष्टशिष्टाचारपरिप्राप्ततया कृतम् इष्टदेवतानमस्कारं शिष्यान् शिक्षयितुमादौ निबध्नाति- प्रणम्येति । तथा च - 'सर्वत्रेप्सितकार्येषु नतिरादौ प्रशस्यते' इति । ____ अय्म्र्थ्ः। सर्वं महादेवं ग्रन्थादौ प्रणम्य दुर्गसिंहोक्तायाः कातन्त्रवृत्ते1र्गपदान्यहं विवृणोमि । विवृणोमीति भविष्यत्सामीप्ये वर्तमाना (वर्तमानसामीप्ये वर्तमानवद् वा pA0 3 / 3 / 131), विवरिष्यामीत्यर्थः । प्रलयकाले यः सर्वान् हन्ति स सर्व उच्यते । आत्मनो न्यूनतां प्रतिपादयन्नाह - यथाप्रज्ञमिति । यद् वा भवतो दुर्गपदविवरणे का शक्तिरित्याह - यथाप्रज्ञम् इति । प्रज्ञा बुद्धिस्तस्या अनतिक्रमेणेत्यव्ययीभावे "वा तृतीयासप्तम्योः" (2 / 4 / 2) इति TA-स्थाने अम्भावः । विवरणक्रियाविशेषणमिति कश्चित् । ननु 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति, तत् कथं दुर्गपदविवरणम् इत्याह - 'अज्ञ' इत्यादि । अज्ञानां सम्यग् ज्ञानं तदेव हेतुः कारणं तेनेत्यर्थः । अथ कथमसौ नमस्क्रियते इत्याह - सर्वकर्तारम् इति । ननु कथमत्र सर्वेषां कर्तेति षष्ठीसमासः ? "तृचा च" (कात0 परि0 sa0 90) इत्यनेन श्रीपतिना निषिद्धत्वात् । तथा च 'ग्रामस्य गन्ता, कटस्य कर्ता' इति न समासः । न च तृन्प्रत्यये सति "न निष्ठादिषु" (2 / 4 / 42) इत्यनेन षष्ठ्यां प्रतिषिद्धायां द्वितीयातत्पुरुषेण सिध्यतीति 'मोदकं देहि' इति वचने 'मोदकम्' इत्यत्र 'मा+उदकम्' इति सन्धिः , पुनश्च 'मोदकम्' इति स्याद्यन्तपदम् । तदनु 'देहि' इति क्रियापदम् । तदनुसारमेव कातन्त्रे सन्धि-नामचतुष्टय - आख्यात' इत्येतत्प्रकरणत्रयमुपनिबद्धमाचार्येण शर्ववर्मणा । _ 'मोदकं देहि' इति क्वत्यः पाठ इति नाहं वेद्मि । कथासरित्सागरे तु 'मोदकैर्देव! परिताडय' (1 / 6 / 114) इति पाठ उपलभ्यते । 2. प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते (mI0zlo0 vA0-सम्बन्धाक्षेपपरिहार - zlo0 55) /
Page #99
--------------------------------------------------------------------------
________________ 12 वाच्यम्, द्वितीयातत्पुरुषस्य नियतविषयत्वात् । यथा - " द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः" (pA0 2 / 1 / 24 ) इति । नापि सप्तमीसमासेन भवितव्यमिति वाच्यम्, षष्ठीसमासनिषेधस्य व्यर्थत्वात् ? सत्यम् । " तृचा च" (कात0 परि0 sa0 90) इत्यनेन कर्मणि षष्ठ्या एव समासो निषिध्यते । नात्र कर्मणि षष्ठी, किन्त्वत्र कार्यकारणसम्बन्धे षष्ठीति तस्याः समासे को विरोध इति । तथा च श्रीपतिः 'भीष्मः कुरूणां भयशोकहर्ता' (कात0 परि0- समास0 90 ) इति शैषिक्याः षष्ठ्याः समासः । यद् वा "जनिकर्तुः प्रकृतिः" (pA0 1।4 | 30) इत्यादिदर्शनात् " तृचा च" (कात 0 परि0-sa0 90) इत्यस्य भाषाभिन्नविषयत्वं बोध्यम् । श्रीपतिनापि तस्मिन् सूत्रे इदमेवोक्तमिति संक्षेपः । कातन्त्रव्याकरणम् ननु तथापि कथं सर्वकर्तृत्वं घटते, यावता वर्तमान घटादिषु कुलालादेः कर्तृत्वं दृश्यते ? सत्यम्, कुलालादेर्यत् कर्तृत्वं दृश्यते, तत्रापि तच्छक्तिरेव साधिका । अत एव तस्ः भगवतः कुलालादिव्यपदेशः श्रूयते । तथा च - " " नमोऽस्तु कर्तृभ्यो रथकारेभ्यश्च वो नमः । नमोऽस्तु कुलालेभ्यः कर्मकारेभ्यश्च वो नमः" इति । तस्मान्मदीयग्रन्थकरणे तच्छक्तिरेव साधिकेति भगवान् नमस्य इति तात्पर्यम् । ननु तथापि दिगादीनां नित्यत्वात् कथं तस्य सर्वकर्तृत्वम् ? सत्यम्, भगवतः सूर्यादिरूपेण दिगादिप्रकाशकत्वात् तत्कर्तृत्वम् अविरुद्धम् । यद्वा सर्वपदेनात्र कार्यत्वेनाभिमतवस्त्वेवोच्येत । यथा - 'सर्वशुक्ला सरस्वती' / अत्र केशादिभिन्नस्य शुक्लत्वमवगम्यत इति । यद्वा - 'पद्भ्यां भूमिर्दिशः श्रोत्रात्','नाभ्या आसीदन्तरिक्षम्' (zu0 ya0 31 / 13) इति श्रुतिः । ननु तथापि कथमसौ नमस्क्रियत इत्याह - 'सर्वदम्' इति । ग्रन्थसमाप्त्यर्थं विमलां बुद्धिं दास्यतीति भावः । ननु यदि सर्वदो भगवांस्तदा कुबुद्धिरपि कथं न दीयते इत्याह - 'सर्वीयम्' इति । हितार्थे ईयः । ननु यदि सर्वीयस्तदा कथमसुरास्ताड्यन्ते तेन, कथं वा केचिद् दोलारूढाः केचिद् वाहकाः ? इति सत्यम् । ताडनादिदुःखद्वारेण 1 9. 2. nama'stava'bhyo rayArebhya'zca वो नमो नमः । कुलालेभ्यः कर्मारैभ्यश्च वो नमो नमः ॥ चतुर्मुखमुखाम्भोजवनहंसवधूर्मम I मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ ( काव्यादर्शः 1 / 1 ) | ( zu0 ya0 - रुद्राष्टाध्यायी 5 | 27 ) /
Page #100
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः तेषाम् (असुराणाम्) पापानि नाशयन् तेषामपि हितायैव भवति । ननु ग्रन्थकरणे प्रवृत्तेन भवता स नमस्क्रियते इति कथं तेन देवेन ज्ञातव्यम्, येन शक्तिं dAsyatItyAha'sarvavedinam' इति । ननु तथापि भगवतः कैलासवासित्वात् कथं dAsyatItyAha'sarvagam' इति । ___ नन्वन्येऽपि देवा वरदाः सन्ति, तान् विहाय कथम् असावेव नमस्क्रियते इत्याह - 'सर्वदेवनमस्कृतम्' इति । दुर्गे विषमे पदे, सिंह इव सिंहः, कातन्त्रस्य कौमारसूत्रस्य वृत्तिः । दन्त्यादिसर्वशब्देनापि महादेव उच्यते - 'सर्वः शर्वश्च शङ्करः' इति कोषदर्शनात् 'शृ s' हिंसायाम् (8 / 15) इति गणपाठदर्शनाच्च युक्तो दन्त्यादिपाठ इति । अत एव वासवदत्तायां श्लेष:- 'गौरी सर्वान्तःपुरचारिणी' इत्यपि संगच्छते । "सर्तेर्वः" (कात0 u0 3 / 61) इत्युणादिसूत्रे दन्त्यादिस्तालव्यादिश्च पाठः । ___अज्ञसंज्ञानहेतुना इति । ननु कथं 'हेतुना' इति तृतीया, "षष्ठी हेतुप्रयोगे" (2 / 4 / 37) इति तृतीयाबाधिका षष्ठ्येव प्राप्नोति ? नैवम्, "षष्ठी हेतुप्रयोगे" (2 / 4 / 37) इत्यनेन हेतुशब्दस्य प्रयोगे हेत्वर्थे वर्तमानाल्लिङ्गात् हेतुशब्दभिन्नात् षष्ठी विधीयते, न तु हेतुशब्दात् । यत्तु 'अन्नस्य हेतोर्वसति' इत्यत्र हेतुशब्दात् षष्ठी दृश्यते, तत्तु अन्नशब्दस्य सामानाधिकरण्यादिति । अतो हेत्वर्थे तृतीया इति सम्प्रदायः । तन्न । "षष्टी हेतुप्रयोगे'' (2 / 4 / 37) इत्यत्र हेत्वर्थे द्योत्ये हेत्वर्थसमानाधिकरणा षष्टी भवन्ती अर्थाद् हेतुशब्दाद् अपीति टीकायामुक्तत्वात् । तस्माद् युक्तमिदं "कर्तृकर्मणो कृति नित्यम्'' (2 / 4 / 41) इत्यत्र नित्यग्रहणेन तस्मिन् प्रकरणे विकल्पो लभ्यते । तथा च तत्रोक्तम् - "उत्तरत्र नित्यग्रहणादनित्यमपि प्रकरणेऽस्मिन्" इति । तेन षष्ठीविकल्पपक्षे हेत्वर्थे तृतीया प्रवर्तते । तथा च पुरुषेण संबन्धाद् हेतोरिति नदादिसूत्रे (2 / 4 / 50) टीकाप्रयोगः- 'स्युर्ब्रह्मचरणाद्धेतोः' इति वृत्तिः । 'उमापतिस्तु योग्यतायाः साधकतम्यविवक्षया करणे तृतीयामाह । तथाहि "अत्राज्ञसंज्ञानकहेतुनेति कृता तृतीया करणे, न हेतौ। न योग्यतासाधकतम्यमत्र विवक्षितं सत्यपि तत्र स्स्स्स्त्थी॥" 1. श्लोकबद्धस्य कातन्त्रव्याख्यानस्य कस्यचित् प्रणेता संभाव्यते ।
Page #101
--------------------------------------------------------------------------
________________ कातन्वव्याकरणम् ननु करणत्वं कथं संगच्छते,करणं हि साधकतमं भवति,तत्र च नियतपूर्ववर्तित्वमेव । अत्र तु अज्ञसंज्ञानस्योत्पत्स्यमानत्वाद् नियतपूर्ववर्तित्वं नास्ति ? सत्यम् । भाविनो ज्ञानस्य बुद्धौ करणत्वविवक्षेति । यद्वा अज्ञसंज्ञानहेतुः पञ्जीग्रन्थस्तस्य नियतपूर्ववर्तित्वाद् अज्ञसंज्ञानस्यापि नियतपूर्ववर्तित्वमुपचर्यते । तथा च - "अत्राज्ञसंज्ञानपदेन लक्ष्यं तज्ज्ञानमेवेति वयं प्र्तीम्ः। हेतुत्वमस्येति यथा विवाहज्ञानं निमित्तं किल वृद्धिकार्ये ॥ " वस्तुतस्तु 'यथाप्रज्ञम्' इत्यस्यैव विशेषणम् । तथाहि यथाप्रज्ञं कीदृशेन अज्ञसंज्ञानहेतुना ? अज्ञानां सम्यग् ज्ञानं तदेव हेतुः कारणं यस्य तेन तथा । प्र्योज्ञाभिधानार्थ्मिति। यद्यपीह साक्षात् प्रयोजनं नोक्तम्, तथापि कातन्त्रपदव्युत्पत्त्यनुसारेण शब्दव्युत्पत्तिरूपप्रयोजनलाभः । ननु 'श्लोकं चकार' इत्युक्ते एकमिति गम्यते, किमेकग्रहणेन ? सत्यम्, इष्टदेवतानमस्कारप्रतिपादनार्थं संबन्धप्रयोजनाभिधानार्थं च । 'श्लोकं चकार' इत्युक्ते श्लोकद्वयमपि संभाव्यते, तन्निरासार्थम् एकग्रहणम् । यद् वा नमस्कारसम्बन्धप्रयोजनानां त्रयाणामेकेनैव श्लोकेन निर्वाहः कृत इति प्रौढिप्रतिपादनार्थमेकग्रहणमिति । ननु 'वररुचेः श्लोकोऽयं तत् कथं चकारेत्युक्तम् ? सत्यम्, कृधातुरिहार्पणार्थः । यथा भित्तौ चित्रं (त्तम्) चकार । ननु तथापि दुर्गस्याशक्तिः प्रतीयते, यतोऽन्यदीयश्लोको लिख्यते इति, नैवम् । अन्यत्र ग्रन्थान्तरेऽस्य श्लोकस्य फलसिद्धौ सामर्थ्यदर्शनादत्रापि स एवार्पित इति न शक्तिविरहः । वस्तुतस्तु शब्दानामनित्यत्वपक्षे वररुचिवाक्यादन्यदेवेदं दुर्गसिंहजनितं वाक्यम्, किन्तु समानवर्णोच्चारणे न दोष इति । न हि समानवर्णकरणे कृधातोः शक्तिर्नास्ति । नित्यत्वपक्षेऽपि आनुपूर्वीविशेषविशिष्टतया चकारेति न व्याहन्यते । यथा स्मृतिवेदयोरनादित्वेऽपि स्मृतिकारा वेदकारा इति शिष्टप्रयोगः । 'कृ विक्षेपे' (5 / 21) इत्यस्य प्रयोग इति कश्चित्, तन्न । टीकायां कृतवान् इत्युक्तिविरोधात् । 'कृ विक्षेपे' इत्यस्य क्तवन्तौ कीर्णवान् इति वक्तुं युज्यते । देवदेवम् इत्यादीति । ननु श्लोकशब्दस्य पुंलिङ्गत्वात् तद्विशेषणस्यापि पुंस्त्वं युक्तम्, तत् कथं देवदेवमित्यादिनपुंसकनिर्देशः ? सत्यम्, नपुंसकलिङ्गोऽपि श्लोकशब्दो 1. कातन्त्रसूत्राणां दुर्घटवृत्तेः, स्वकृतकातन्त्रीयकृत्सूत्राणां चैत्रकूटी-वृत्तेश्च प्रणेता (dra0 - कात0 vyA0 vi0, pR0 7,8) /
Page #102
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः दृश्यते । यथा - ' श्लोकान्यमूनि दश पर्वतराजपुत्र्या' इति । अपरं आह- 'ग्रामो दग्धः, पटो दग्धः' इतिवत् श्लोकार्थे श्लोकशब्दो वर्तते । एवञ्चउपचारिकाः शब्दाः क्वचित् स्वलिङ्गं परित्यजन्तीति । अन्ये तु सामान्योपक्रमम् इत्याहुः । यथा ' शक्यं श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्' (ma0 bhA0- पस्पशा0, pR0 46, 47 ) इति । केचित्तु 'देवदेवम्' इत्यादिर्यत्र श्लोककरणे इति क्रियाविशेषणमाहुः । अपरे तु गम्यमानेनेतिशब्देनोक्तार्थत्वाद् विभक्तिरेव न विहिता । यथा काल इति । तत् कथमंत्र लिङ्गविचारः ? ननु चेत्यादि । अथ ननु च शब्दविप्रतिषिद्धशब्दयोरेकार्थत्वाद् युगपत् कथमुभयशब्दप्रयोगः ? तथा च 'ननु च स्याद् विरोधोक्तौ' (अमर0 3 । 4|14) इति कोषः ? सत्यम् । 'ननु च' शब्दोऽयं विरोधसूचको न तु वाचकः । वाचकत्वे हि विप्रतिषिद्धं कर्म कृतम् इत्यर्थे, ननु च कर्म कृतम् इत्यपप्रयोगः स्यात् । यद् वा " ननु च प्रश्नदुष्ययो:' ( dra0, अमर0 3 / 3 / 248) इति विश्वप्रकाशदर्शनात् 'ननु च' शब्दः प्रश्नसूचक इति । यद् वा एकार्थशब्दद्वयोपादानादतिशयविप्रतिषेध उच्यते इति न दोषः । यद् वा चकारोऽत्रावधारणे, ननु प्रश्ने विप्रतिषिद्धमेवेत्यर्थः । एष इति । दुर्गसिंहस्यातीतत्वेऽपि तस्य ग्रन्थदर्शनात् तं बुद्धावारोप्य वर्तमानता । कथमित्यादि । गुणकथनं स्तवः, नमस्कारश्च तदुद्दिश्य स्वापकर्षबोधानुकूलव्यापारविशेष:, तथापि नमस्कारस्य गुणाधिक्यसूचकत्वात् स्तवत्वं न व्यभिचरतीति । यद्वा सर्वज्ञादिस्तुतिपद- सम्बन्धित्वाद् नमस्कारस्यापि स्तवत्वमुच्यते । तथाहि कादम्बर्यादाविति - एकद्वित्रिदेवतानमस्कारसम्भवेऽपि तावन्न भवतीत्यपेरर्थः । 15 कादम्बर्यादाविति यदा बहुव्रीहिस्तदायमर्थः कुत्रचिद् वाचनिकः कुत्रचिच्च कायिकः । अपिशब्दः पुनरर्थे । ननु यथा कारणीभूते दण्डे विद्यमाने कुलालादेरभावाद् घटानुत्पत्तावपि दण्डस्य कारणत्वं न व्यभिचरति । तद्वदत्रापि, इत्याह- क्वचिद् इत्यादि । क्वचिद् ग्रन्थे इत्यर्थः । कुत्र नास्ति नमस्काराभिधानम् इत्याह- शिशुपाल इत्यादि । अथ भवतु नामाप्रस्तुतत्वम्, तथापि क्रियते इति चेत् - अप्रस्तुताभिधायी स्यात् । ततः किमिति चेत् - य एवाप्रस्तुताभिधायी स एवोपालभ्यत इति दर्शयितुमाह - तथा चेत्यादि । ननु " एकदा तूभयप्राप्तौ कर्मण्येव न कर्तरि' इति नियमाद् व्याख्यातुकामस्येति कथं कर्तरि षष्ठी ? कथं वा 'षट्पदार्थोपवर्णनम्' इति षष्ठी 1. dra0 - उभयप्राप्तौ कर्मणि ( pA0 2 / 3 / 8 ) /
Page #103
--------------------------------------------------------------------------
________________ कातन्वव्याकरणम् समासः "कर्तृप्रयोगे नियमार्थायाः' (कात0 pa0, sa0 91) इति परिशिष्टवचनेन निषिद्धत्वात् ? सत्यम् । व्याख्यातुकामस्य इत्यत्र सम्बन्धे षष्ठी, न कर्तरि । एवं चोभयप्राप्तेरभावात् कर्मण्येव न कर्तरीति नियमाभावात् समासो भवत्येव । ननु 'षट्पदार्थोपवर्णनम्' इति कः समासः ? न तावत् कर्मधारयः, "दिक्संख्ये संज्ञायाम्" (pA0 2 / 1 / 50) इति नियमात् । समाहारे च ईप्रत्ययप्रसङ्गान्न समाहारः । सत्यम्, समाहारद्विगुरयं समासान्तविधेरनित्यत्वादीप्रत्ययाभावः । यद् वा द्रव्यगुणादीनामियं संज्ञेति कर्मधारय एव । अथवा षण्णां पदार्थानामुपवर्णनं यत्र ग्रन्थे इति भिन्नाधिकरणबहुव्रीहिरिति । "आगामिवर्तमानाहर्युक्तायाम्" इतिवत् त्रिपदतत्पुरुषो वेति । ननु किमर्थं सम्बन्धप्रयोजनाभिधानम् ? न चादौ संबन्धं प्रयोजनं च ज्ञात्वा विगतशङ्कः सन् प्रवर्तते इति वाच्यम्, इतरेतराश्रयदोषात् । तथाहि - प्रवृत्तो हि संबन्धादिकं जानाति, ज्ञातसम्बन्धप्रयोजनश्च प्रवर्तते इति । एतदेव मनसि कृत्वा आह - न चेत्यादि । ननु अनधीतशास्त्रं पुरुषं सम्बन्धप्रयोजनप्रतिपादकेन वचनशतेनाप्येतत् सम्बन्धप्रयोजनं प्रतिपादयितुं शक्यते, न चेति वस्त्वर्थ : / तर्हि कथमनधीतशास्त्रशब्दात् कर्मणि षष्ठी ? तुम्-प्रयोगे "न निष्ठादिषु' (2।4।42) इत्यनेन निषिद्धत्वाद् द्वितीयैव युज्यते । सत्यम्, तादर्थ्यसम्बन्धविवक्षायां षष्ठी । यत एतच्छब्दोक्तस्य सम्बन्धप्रयोजनस्यैवानिनन्तकर्तृत्वम्, न त्वनधीतशास्त्रस्य । अन्यथा सम्बन्धप्रयोजनं प्रतिपद्यमानं पुरुषं यदि तत् प्रतिपादयितुं न शक्नोति, तदा प्रतिपादयितुरेव दूषणं स्यात्, न तु सम्बन्धाद्यभिधानस्य । एतदेवोमापतिराह - तादर्थ्यसम्बन्धभवैव षष्ठी नात्र द्वितीया त्वनधीतशास्त्रात् । यस्मादशक्या प्रतिपत्तिरेषा न प्रेषणं त्द्विस्स्य्स्त्विन्र्थ्ः॥ एतदसङ्गतमिव लक्ष्यते |त्थाहि शक्यते' इत्यनेनोक्तार्थत्वाद् अनधीतशास्त्रशब्दात् कथं द्वितीया, अपि तु प्रथमैव । अतो नात्र प्रथमेति वक्तुं युज्यते । अपि च प्रतिपत्तिं विना प्रतिपादना न घटते, तत् कथं प्रतिपत्तिविषयः कारितार्थः शक्य इति, न हि कर्तृद्वारा क्रियामनिष्पादयतामपि हेतुकर्तृत्वं घटते । अपरे अनधीतं च तत् शास्त्रं चेति अनधीतशास्त्रम्, तस्य वचनशतेन कर्तृभूतेन एतत् सम्बन्धप्रयोजनं प्रतिपादयितुं शक्यते न चेत्याहुः । अनधीतशास्त्रस्य सम्बन्धप्रयोजनमिति वा । तन्न शोभनम्, परपङ्क्तौ समधिगतसकलशास्त्रार्थशब्देन
Page #104
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः पुरुषस्यैवोक्तत्वात् प्रक्रमाशुद्धेः । अन्ये तु अनधीतशास्त्रस्य पुरुषस्य स्थाने एतत् सम्बन्धप्रयोजनादिकं प्रतिपादयितुं शक्यते न चेत्यर्थ इत्याहुः । अथ अधीतशास्त्रार्थं भविष्यतीत्याशङ्क्याह - समधिगत इति । हिशब्दो यस्मादर्थेऽवधारणे वा । तदेतद् इति । तद्भगवद्वृत्तिकर्तुः श्लोकपूर्वार्द्ध यन्नमस्कारवैफल्यभाषणम्, तत् सर्वमनुचितमित्यर्थः । (तत् पूर्वार्द्धम्, एतच्च परार्द्धमित्यपि पाठो दृश्यते) / वाक्यभेदात् च्कारोऽत्राध्याहार्य्य्ः। एतदेव व्यक्तीकुर्वन्नाह - अभिमत इति । प्रेक्षेति - यस्यामुत्पद्यमानायामविद्या नाशमर्हति । 17 विवेककारिणी बुद्धिः सा प्रेक्षेत्यभिधीयते ॥ ( dra0, vyA0 da0 iti0, pR0 313 ) प्रेक्षैव पूर्वं यस्मिन् करणे, तत् कर्तुं शीलं येषां ते तथा । अभीष्टेत्यादि । पुरः सरमिति कार्यविशेषणं क्रियाविशेषणं वा । ननु तेऽपि पण्डिताः कथमेवं कुर्वन्तीत्याह - तथा चेति । ननु निष्फले कर्मणि शिष्टा एव कथं प्रवर्तन्ते इत्याह- नमस्कारेत्यादि । अविघ्नितेत्यादि । अविघ्नः संजातोऽस्या इति तारकादित्वादितच् । प्रसरतीति प्रसरा विश्वव्यापिनी, पचादित्वाद् अच् । अविघ्निता चासौ प्रसरा चेति कर्मधारयः । समर्थिता परैरनभिभवनीया (परैरनिन्दितेत्यर्थः) / अवष्टम्भ आश्रयः । " अवादौर्जित्यनिकटा श्रयेषु " ( कात0 परि0Sa0 27) इति षत्वम् । सोऽप्यनुचित इति । अपिशब्दः पुनरर्थे नतु समुच्चये, समुच्चीयमानपरपक्षस्याङ्गीकारात् । शास्त्रान्तरेत्यादि । nyaayshaastrprsiddhairnumaanairityrthH| अनुमानं चैतत्, नमस्कारो धर्मजनकोऽविगीतालौकिकशिष्टक्रियमाणत्वात् । यद् यद् अविगीतालौकिकशिष्टक्रियमाणं तत् तत् कर्मजनकं दर्शवत् प्रमाणेनोपलब्धमिति । तथा च नमस्कारसाध्यो धर्म उपकारसमर्थः प्रेक्षावत् साधनसाध्यत्वात् । यद् यत् प्रेक्षावत् साधनसाध्यं तत्तदुपकारसमर्थं यागधर्मवत् । ननु यदि नमस्कारः सफलः, कथं तर्हि कादम्बर्यादौ व्यभिचार इत्याह - यत्रेति । ननु तत्रैव कुतोऽधर्मस्य प्राचुर्यं ज्ञातमित्याह - कार्यस्य इत्यादि । कार्यस्य सिद्धिर्न भवतीति हेतोरनुमीयते इत्यर्थः । उपसंहरन्नाह - तेनेत्यादि । इवशब्दोऽत्रासम्भावनायाम्, मात्रशब्दोऽवधारणे । प्रतिबन्धुम् = दूरीकर्तुम् इत्यर्थः । भूयांसम् इति ।
Page #105
--------------------------------------------------------------------------
________________ कातन्वव्याकरणम् बहुशब्दादीयन्सुप्रत्ययः । "बहोर्यादिभूश्च'' इति बहुशब्दस्य भूरादेशः, ईकारस्य ca lopH। nanu yadi नमस्कारसाध्यो धर्मोऽधर्मप्रतिबन्धनाय न क्षमस्तर्हि नमस्कारेण किं कृतम् इत्याह - तस्य इति । यदुत इति । यत् पुनरित्यर्थः । धर्मश्चानेकसाधनसाध्य इति । तथा चोक्तम् - इज्याध्ययनदानानि तपः सत्यं धृतिः क्स्स्मा। अलोभ इति मार्गोऽयं धर्मश्चाष्टविधः स्मृत्ः॥इति। यद्येवं नमस्कारपुरःसरमेव कार्यं समारभन्ते इति यदुक्तम्, तदसङ्गतमित्याह - कथं चैतद् इत्यादि । इदानीं शास्त्रादौ सम्बन्धप्रयोजनाभिधाने हेतुमुक्त्वा न चैतदित्यादिना कृतदेश्यसिद्धान्तमाह - न चैतन्न शक्यते इत्यादि । अथेतरेतराश्रयरूपं दूषणं यदुक्तं तन्नोचितम्, यतो यलपूर्वकप्रवृत्तौ हि पुरुषः प्रयोजनादिकमपेक्षते, न त्वनुभवकृतायाम् । घनगर्जितेष्टवियोगादिवदनपेक्षितस्यापि मनसि कृत्वा I- वचनाद् इत्यादि । अन्यैरन्यथैव व्याख्यायते |अर्थ्स्याधिग्तिर्ध्र्माद् वचनादिति वचनविशेषणेऽपि "नामिनः स्वरे" (2 / 2 / 12) इति न नुरागमः, "भाषितपुंस्कम्" (2 / 2 / 14) इत्यादिना पुंवद्भावात् । वचनाद् याऽर्थाधिगतिस्तत्सकाशाद् इति व्यधिकरणेऽपि न दोषः । अर्थस्याधिगतिर्यस्माद् गुवदिस्तस्य वचनादिति वा । ननु यस्मिन् पक्षेऽनधीतशास्त्रशब्देन पुरुष उच्यते, तस्मिन् पक्षे तस्य पुरुषस्य कर्तृकर्मज्ञानमेव नास्ति, तस्य घनगर्जितवद्ग्रहणेनापि कथमर्थबोधः, येन तत्र प्रवर्तिष्यते (प्रवृत्तिरिष्यते) |स्त्य्म्, अनधीतशास्त्रशब्देनात्रानधीतशास्त्रं पुरुषं प्रति मम यलोऽयमिति । एतदेवोपसंहरति-वचनाद्धि इति । ननु च इत्यादि । ननु कायादिव्यापार एव नमस्कारः कथं तज्जन्मेत्युच्यते ? सत्यम् । कायव्यापारशब्देनात्र हस्तादिपरिस्पन्दनलक्षणः प्रथमव्यापार उच्यते, तद्व्यापारजन्यस्य करशिरःसंयोगादिरूपस्य शेषव्यापारस्य नायव्यापारजन्यत्वम् इति । तथा च साङ्ख्यमते वाक्शब्देन वागिन्द्रियमुच्यते, उच्यतेऽनया इति व्युत्पत्त्या । तद्व्यापारो वाय्वभिघातस्तज्जन्मा वाचनिकनमस्कार इत्यर्थः । एवं मनोव्यापारशब्देन 1. 2. बहोर्लोपो भू च बहोः (paa06।3।158)| dra0, pA0zi0-zlo0 6,9
Page #106
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सजापादः आत्ममनःसंयोग उच्यते, तदनन्तरं य आराध्यसम्बन्धः स एव मानसिकनमस्कार इति । तथा च - "आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियम् अर्थेन" इति क्रमः । सङ्कल्पेत्यादि । मानसक्रियास्वरूपाधीनत्वादित्यर्थः । तस्मिन् ध्येये, एकाग्रता = तत्परता, सैव लक्षणं चिह्नं यस्य स तथा । गच्छतस्तृणादिस्पर्शज्ञानवद् अन्यस्मिन्नपि कर्मणि ध्येयगतरूपादिग्रहणेऽपि मनोव्यापारो भवतीति भावः । ध्येयगतरूपादिदर्शनादन्यदितरव्यापारशब्देनोच्यते । समतालक्षण एकतास्वरूपः, तत्र हि तदात्मलयवशाद् ध्येयमभेदे जानन्, तेन सहैकता, सोऽहमिति, ममायं ध्येय इत्यपि ज्ञानं न भवति । ग्रन्थादौ निबन्धनान्नमस्कारस्य वाचनिकत्वमेव संभवतीत्यङ्गीकृत्य आह - तत् केन इत्यादि । अवधारणस्यानुपपत्तेरिति । कायिकमानसिकयोरकृतत्वे प्रमाणाभावाद् वाचनिक एव नमस्कारः कृतः, न तु कायिकमानसिकाविति स्वरूपनिश्चयस्यानुपपत्तेरित्यर्थः । ननु यथा असत्त्वे प्रमाणं नास्ति तथा सत्त्वेऽपि प्रमाणं नास्तीत्याह -- अथवा इति । सत्त्वप्रतिनेति पाठे द्विधा देश्यार्थः । तथाहि कथं वाचा निबन्धं ग्रन्थादौ लिखितमकार्षीत्, नमस्कारनिबन्धो ग्रन्थादौ कर्तव्य इति नियमाभावादित्येकं देश्यम् । अन्यच्च वाचनिकं वाग्व्यापाररूपमेव न कायादिव्यापाररूपमिति । अत्राचे सिद्धान्तयति - न देश्यम् इति । कायमनोव्यापारजन्मनोऽपीत्यपिशब्दाद् वाचनिकस्यापि नमस्कारस्य निबन्धं विना शिष्यं प्रति सत्त्वज्ञापने प्रमाणाभावात् । अत्र नमस्कारः कृत इत्यवधारणानुपपत्तेः । अतो नमस्कारनिबन्धो युक्त इत्यभिप्रायः । अन्तपक्षे सिद्धान्तयति - अथवेति । अवश्यं शिष्यशिक्षार्थं नमस्काराणां युक्तत्वम् । वाचनिकस्य शास्त्रस्य प्रस्तावात् स वाचनिक एव लाघवादौचित्याच्च न्याय्य इति । ननु वाचनिकमेव शास्त्रम्, न त्ववाचनिकमिति व्यर्थं वाचनिकपदम्, व्यावृत्तेरभावात् ? सत्यम् । उच्यतेऽर्थोऽनेनेति वचनं शब्दः, करणे युट्; "तेन दीव्यति" (2 / 6 / 8) इतीकण् । तेनायमर्थः शब्द एव प्रयोजनमस्येति वाच्निक्म्। ततो वाचनिकपदेन शाब्दिकमुच्यते । अत एव शाब्दिकशास्त्रप्रस्तावान्नमस्कारोऽपि शाब्दिक एव युज्यते, व्याकरणस्य शब्दप्रधानत्वाद् इति भावः । वाचनिकपदं स्वरूपविशेषणमिति कश्चित् । तन्मते मेरुमहीधरादिवद् व्यवच्छेद्याभावेऽपि कर्मधारयः । अन्ये तु यदा शास्त्रशब्दस्य केषांचित् सङ्केतादिनाऽर्थान्तरशड्का,तदा वाचनिकस्यार्थान्तरव्यवच्छेदकस्य कर्मधारय इत्याहुः । मूर्खास्तु अवाचनिकमपि गारुडादिशास्त्रमस्ति, तद्व्यवच्छेदार्थं वाचनिकपदम् इत्याहुः ।
Page #107
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् ननु कथं नमस्कारस्य वाचनिकत्वं निश्चितम्, यावता कायिकमानसिकावपि कृत्वा शिष्यशिक्षार्थं लिखितुं शक्यत इति चेत्, शिष्यशिक्षार्थमवश्यं लेखनं कर्तव्यम् । लेखनञ्च पाठपूर्वकमेव भवति, तस्माल्लाघवात् स एव पाठो नमस्कारत्वेन कल्प्यत इत्यालोच्याह - किमत्र इति । ननु तथापि न्यूनता, यावता नमःकारान्तरापेक्षयाऽस्या महत्त्वं पौराणिकैरुक्तमिति ? सत्यम् । यावता नमस्कारान्तरावपि संभवतस्तथापि वचनगतकुशलतामभिसंधाय वाचनिक एव कृत इति । किञ्च - स्वकृतश्च परोक्तश्च पुराणोक्तश्च स विधा। वाग्रूपोऽपि नमस्कार उत्त्माध्म्म्ध्य्माः॥ इति । तत्र इत्यादि । दिधातोरुकारः "उदनुबन्धपूक्लिशाम्" (4 / 6 / 84) इत्यस्य विशेषणार्थः । अमङ्गलार्थकत्वाद् 'देवृ देवने' (1 / 421) इत्यस्य न ग्रहणम् । तथा च 'भट्टमल्लः - देवनं रोदनमिति केचिदाहुः । प्रणम्य इति । "प्रपूर्वाण्णमेओ नः" (3 / 8 / 25) इति मूर्धन्यस्य दन्त्यः,"2उपसर्गादसमासे णोपदे "स्य" (pA0 8 / 4 / 64) इति पुनर्णत्वम् । ननु कथमत्र समासाश्रितो यबादेशः . प्रादीनां नामत्वाभावेन "नाम्नां समासो युक्तार्थः" (2 / 5 / 1) इत्यस्याविषयत्वात्, नामानि वस्तुवाचीन्येव, उपसर्गाणां तु धातुवाच्यार्थद्योतकतया वस्तुवाचित्वं नास्ति । तथा च "नाम्नि वदः क्यप् च" (4 / 2 / 20) इत्यत्र नाम्नीति किम् ? अनुवाद्यमिति प्रत्युदाहृतम् । ननु वस्तुवाचित्वात् पचतीत्यादीनामपि नामत्वे 'देवदत्तः पचति' इत्यादावपि समास * स्यादिति न वाच्यम्, "आख्याताच्च त्माद्य्ः"(2।6।40) इत्यत्र आख्यातग्रहणादाख्यातभिन्नस्यैव नामत्वमिति ज्ञापितत्वात् |अन्य्था नामद्वारेणैवाख्यातादपि तमादयः सिद्धाः, पिम् आख्यातग्रहणेनेति । अत्र हेमकरः- "प्रादीनां नामत्वमस्तीति समासः" / "यस्मात् स्यादयस्तन्नाम" इति 1. भट्टमल्लः कश्चिद् धातुव्याख्याकार इति स्मर्यते रमानाथेन स्वकीयकातन्त्रधातुवृत्तौ - क्षुणाति च क्षुणीते च क्षुणोत्याप्लवनेऽपि च । क्षन्दते सुन्दते वापि स्स्द्दाप्ल्व्न्वाचिन्ः॥ इति भट्टमल्लः (कात0dhA0vR0', भू0297)| 2. उपसर्गाण्णोपदेशस्य (कात0 परि0 - Na0 16) / हेमकरः कश्चित् कातन्त्रसूत्रध्याख्याकार आसीदिति व्याख्यासारादिवचनैर्विज्ञायते । dra0कात0 vyA0 vi0, pR0 17 /
Page #108
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः नामलक्षणम् । तथाहि नामप्रकरणं लिङ्गप्रकरणं चोच्यते । वस्तुवाचीनीति यदुक्तं तस्यायमभिप्रायः- ननु वर्णमयानि घटपटादीनि नामानि तानि कीदृशानि येन युक्तार्थः समास इत्याह - वस्तुवाचीनि इति । 1 यद्येवम् 'अनुवाद्यम्' इत्यत्र " नाम्नि वदः क्यप् च (4 / 2 / 20 ) इति क्यप् स्यात्, नैवम् । प्रत्ययविधानं प्रति उपसर्गाणां नामत्वं नास्ति " उपसर्गे त्वातो: " (4 / 2 / 52) इति ज्ञापकात् । अन्यथा " नाम्नि स्थश्च " ( 4 । 3 | 5) इति कप्रत्यये ऽसुग्लः, सुम्ल:' इति सिध्यति । न च तर्हि 'प्रज्यः, प्रह्वः' इत्यत्र कप्रत्यये सम्प्रसारणे इयुवादेशस्य विषयत्वान्न सिध्यतीति वाच्यम्, "अन्यतोऽपि च " ( 4 । 3 | 49) इति डप्रत्ययेनैव सिद्धत्वात् । यथा 'मित्रह्वः, ब्रह्मज्यः' इत्यत्र " आतोऽनुपसर्गात् " ( 4 । 3 | 4) को न भवतीति प्राह । तन्न, नामत्वेऽपि युक्तार्थत्वाभावात् कथं समासः स्यात् । तथाहि - टीकायां नामपदानां युक्तार्थः समासाख्यो भवति, शब्दार्थयोर्वाच्यवाचकलक्षणः संबन्ध इति शब्द एव समाससंज्ञाफलं लभते तस्मात् प्रादीनां वाचकत्वाभावाद् युक्तार्थतैव नास्तीति । अत्र सिद्धान्त उच्यते, नात्र "नाम्नां समासो युक्तार्थः " ( 2 / 5 / 1 ) इति समासः, किन्तु "" अनुकरणं च कृता" इति वचनात् । " " - अस्यायमर्थः - अनुकरणं समस्यते कृता कृदन्तेन सह । चकारात् प्रादपः समस्यन्ते । ननु "उपसर्गादसमासेऽपि गोपदेशस्य " ( pA0 8 / 4 / 14) इत्यत्रासमासग्रहणात् कथं णत्वम् ? सत्यम्, समासपदेनात्र "नाम्नां समासो युक्तार्थः ' (2 / 5 / 1 ) इत्यनेन विहितस्य समासस्य ग्रहणम्, मुख्यत्वात् । अतोऽत्र " " अनुकरणं च कृता " इत्यनेन समासस्य विहितत्वाद् णत्वं भवत्येव । यद् वा यदत्र असमासग्रहणं तद् यत्रोपसर्गता नास्ति तद्व्यावर्तनार्थं बोध्यम् । 'उवृत्तो हि ग्रन्थः समधिकं फलमाचष्टे' इति न्यायात् । तेन प्रगतो नायको यस्मात् स 'प्रनायको देशः' इत्यत्र णत्वं न भवति । अथात्र उपसर्गता कथं नास्तीति चेदुच्यते - यत्क्रियायुक्ताः प्रादयस्तं प्रत्युपसर्गाः' इति न्यायात् । अत्र गतिक्रियासम्बन्धिनः प्रशब्दस्य नयतिं प्रत्युपसर्गत्वं नास्त्येव । 1. 2. 21 3. dra0- अनुकरणं चानितिपरम् (pA0 1 / 4 / 62), कुगतिप्रादयः (pA0 2 / 2 / 18 ) / इङ्गितेनोन्मिषितेन महता वा सूत्रप्रबन्धेनाचार्याणामभिप्रायो लक्ष्यते (kA0 vR0 न्यास0 1 / 1 / 7) / प्रादयः, उपसर्गाः क्रियायोगे ( pA0 1 / 4 / 58, 59); यतक्रियायुक्तस्तं प्रति गितिसंज्ञको भवति (jai0 परि0 vR0, परि0 99 ) /
Page #109
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् यद्येवम्, उपसर्गत्वाभावादेव न भवति किमसमासग्रहणेन ? प्रशब्दोऽयं गतिक्रियां प्रत्युपसर्गत्वेन दृष्टः, अतो भूतपूर्वगत्या कदाचिदिहाप्युपसर्गत्वाशङ्का स्यात्, अतोऽसमासग्रहणमिति । ननु षष्ठी त्रिविधा सम्भवति - कृल्लक्षणा, सम्बन्धलक्षणा, निर्धारणलक्षणा च । तदत्र कस्या ग्रहणमित्याह - सम्बन्ध इत्यादि । च पुनरर्थे । ननु कथमत्र षष्ठीसमासो व्यवच्छेद्याभावात् ? तथाहि यत्रोभयोर्व्यवच्छेद्यव्यवच्छेदकभावस्तत्र षष्ठीसमास इति । अत्र तु स एव देवो देवानां स्वामी, नान्य इति । यथा देवेन देवाः स्वाम्यन्तराद् व्यवच्छिद्यन्ते, न तथा स देवो देवानामेव आराध्य इत्याराधकान्तराद् व्यवच्छिद्यते । मादृशानामपि तदाराधकत्वाद् अनाराधकत्वे नमस्कारोऽयुक्तः स्यात् ? सत्यम्, एकतरव्यवच्छेदेऽपि षष्ठीसमासो दृश्यते । यथा 'कर्णकुण्डलं करिकरभः' इति । अथ कर्णादिपदमप्रयुक्तम् इति चेत्, न । स्वरूपविशेषणस्यापीष्टत्वादिति कुलचन्द्रः । महान्तस्तु 'अहो रे गरीयान् कालः समागतः, यदश्रुतं श्रावयति अदृष्टमपि दर्शयति, न हि पाणिनिकातन्त्रादितन्त्रे उभयोर्व्यवच्छेद्यव्यवच्छेदकभाव एव षष्ठीसमास आदृतः, कर्णकुण्डलादिपददर्शनात् । अथ कदाचित् कुण्डलाधारं करादिकं व्यावर्त्य कर्णारूढत्वप्रतिपादनाय यदि कर्णादिशब्दप्रयोगस्तदा संभवतीति चेद्, भवतु । भूष्यभूषकभावसंबन्धे कः समाधिः ? अपप्रयोग इति चेत्, दृष्टस्त्वमपरो भगवान् ईश्वरः, यतः साधुत्वासाधुत्वे स्वयमेव नियमयसि । एवं प्रमेयाधारः सर्वेश्वर इत्यादयः शिष्टप्रयोगा दृश्यन्ते इत्याहुः । तर्हि यत्रोभयोर्व्यवच्छेद्यव्यवच्छेदकभावस्तत्र षष्ठी समस्यते इति यदुक्तं तत् कथं संगच्छते इति चेत्, कटी शृणोति, न तु मादृशः । ___ अन्ये तु- अत्रोभयोर्व्यवच्छेद्यव्यवच्छेदकभावो घटत एव । यतः 'सामान्ये विशेषबुद्धिजनकत्वं व्यवच्छेदकत्वम्' इति जयादित्यादिभिर्ग्रन्थकृभिरुक्तम्, तच्चोभयोरेव परस्परं विद्यते । तथाहि - देवा देवस्याराध्यत्वेन बुद्धिं जनयन्ति । अन्यथा केवलं 'देव' इत्युक्ते तस्याराध्यत्वं न प्रतीयते, किन्तु दिविस्थत्वमेव प्रतीयते । एतेन विशेषबुद्धिजनकत्वाद् देवा व्यवच्छेदकाः । दिविस्थत्वमात्रादाराध्यत्वेन देवो व्यवच्छिद्यते इति देवस्य व्यवच्छेद्यत्वम्, तथा इन्द्रादयो देवा ममैवाराधका इति देवोऽपि देवानामेवाराधकत्वेन विशेषबुद्धिं जनयति, अन्यथा केवलं देवानामित्युक्ते सामान्यसम्बन्धः प्रतीयते । एतेन सामान्ये विशेषबुद्धिजनकत्वाद्देवस्य व्यवच्छेदकत्वम्, सामान्यसंबन्धिभ्यो देवा व्यवच्छिद्यन्ते इति देवानां व्यवच्छेद्यत्वम् । वस्तुतस्तु यथा 'राज्ञः पुरुषः' इति
Page #110
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः वाक्ये राजा स्वाम्यन्तराद् व्यवच्छिद्यते, पुरुषश्च स्वान्तरात्, तथा देवदेवम् इत्यत्र बोध्यम् । तथाहि - 'देवानां देवः' इति वाक्ये आराधकैर्देवैरन्येभ्य आराधकेभ्य आत्मानो व्यवच्छिद्यन्ते । अतो देवानां व्यवच्छेदकत्वं व्यवच्छेद्यत्वं च । ___ अयं भावः - देवा वदन्ति अस्माकमेवाराध्योऽयं देवो नान्येषाम्, भगवदाराधकत्वमन्याराधकेभ्यो व्यवच्छिद्य देवा आत्मनि स्थापयन्ति, तथा आराध्येन देवेन अन्यस्मादाराध्यादात्मा व्यवच्छिद्यते । अतो देवस्य व्यवच्छेद्यत्वं व्यवच्छेदकत्वं च । ___अयं भावः- देवो वदति 'एते देवा ममैवाराधका नान्यस्य इत्याराध्यत्वमन्यस्मादाराध्याद् व्यवच्छिद्य आत्मनि देवः स्थापयति । एतप्रकारस्य समासमात्रौपयिकत्वाद् देवानामेवाराध्योऽयं कथमसौ शास्त्रका नमस्क्रियते इति नास्ति देश्यावतार इति । नहि नरपतेरश्वादिपतित्वं नास्तीति । अत एव 'देवानामपि देवः' इत्यत्र 'त्रिलोचनोऽपिशब्दं दत्तवान्, किन्त्वस्मिन् पक्षे ऽकुलचन्द्रेण यदुक्तम् "यथा देवेन देवाः स्वाम्यन्तराद् व्यवच्छिद्यन्ते न तथा स देवदेवः" इति । तच्चिन्त्यम्, टीकाविरोधात् । वस्तुतस्तु समासराशेर्नित्यत्वादखण्ड एवायं शब्दः । तथाहि - "देवदेवो महादेवो लेलिहानो वृषध्वजः" इति । ननु आराध्याराधकसम्बन्धस्योभयनिष्ठत्वात् परदेवशब्दान्न कथं षष्ठी ? नैवम् । तत्र द्वितीयैवास्ति बाधिकेति, किन्तु भेदकादेव षष्ठी, न तु भेद्यात् । तदुक्तम् - भेयभेदकयोः श्लिष्टः स्म्ब्न्धोऽन्योऽन्य्मिस्स्य्ते। द्विष्ठो ययपि संबन्धः षष्ठ्युत्पत्तिस्तु भेदकात् ॥ इति । भेदकं विशेषणम्, भेद्यो विशेष्यः, न तु निर्धारणे इति । अत्र कुलचन्द्रः आक्षिपति पञ्जिकाम् । तथाहि - नात्र निर्धारणप्रसङ्गो जात्यादेरभावात् । तथाहिजातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणम् । यथा जाती-पुरुषाणां 1. कातन्त्रवृत्तिपञ्जिकाकारस्त्रिलोचनः । 2. दुर्गवाक्यप्रबोधनामकव्याख्यायाः प्रणेता । साम्प्रतं तद्व्याख्यांशो धातुसूत्रीयः कारकपादीयश्च संप्राप्यते । 3. काशिका 2 / 2 / 10 /
Page #111
--------------------------------------------------------------------------
________________ 24 कातन्त्रव्याकरणम् क्षत्रियः शूरः । गुणे - गवां कृष्णा सम्पन्नक्षीरा । क्रियायाम् - गच्छतां धावन्तः शीघ्राः इति । तत्कथम् एकतमस्याभावे देवदेवमित्यत्र स्यादिति । अत्र केचिद् देवानां मध्ये यो देवो महान् इति महत्त्वगुणेन निर्धार्यते इति वदन्ति, तन्न । शूरादिपदवद् महच्छब्दस्यानुपात्तत्वात्, अध्याहारेऽपि प्रमाणाभावात् । ___अपरे त्वाहुः- बहुषु घटेषु मध्ये घटमानयेत्यादिवद् इहाप्येकवचनेन एकत्वाभिधानम्, बहूनां देवानां मध्ये देवमित्येकत्वगुणेन निर्धार्यते इति । तदप्यसङ्गतम्, बहूनां मध्ये सर्वेषामेव प्रत्येकमेकत्वस्य विश्रान्तत्वात् कृष्णादिपदवत् शब्दानुपात्तत्वाच्च । महान्तस्तु - 'क्रियाप्रधानसर्वज्ञादिपदसान्निध्याद् बहूनां देवानां मध्ये सर्वज्ञं देवं प्रणम्येत्यर्थे 'गच्छतां धावन्तः शीघ्राः' इत्यादिवन्निर्धारणं निर्विवादमेव घटते' इति प्राहुः । तन्न, यावता 'पुरुषाणां मध्ये क्षत्रियः शूरः' इत्यादिषु यथा समुदायस्य पुरुषशब्दस्य निर्धारणेन क्षत्रियपदेन समासयोग्यताऽस्ति, न तथा प्रथमदेवशब्दस्य निर्धारणेन सर्वज्ञपदेनेति, किन्तु परदेवशब्देन सहास्ति । ___ अथात्र यथा निर्धार्येण परदेवशब्देन समासप्राप्तिविचारः, तथा अत्रापि निर्पिण शूरपदेनेति न वाच्यम्, यावता निर्धारणे या षष्ठी तस्याः शूरादिपदापेक्षया निर्धारणप्रत्ययात् न समास इति टीकायामुक्तत्वात् । तस्मादेवमुच्यते-देवानां मध्ये यो देवः सर्वनियोजकः स सर्वज्ञ इति निर्धार्यते । एवं सति समासयोग्यताऽस्ति । परमार्थतस्तु जातिक्रियागुणाभावेऽपि यथा केनचिद् विशेषणेन पुरुषोत्तम इति समस्यते, तद्वदत्रापि समासप्राप्तिः । तथा च शङ्कराचार्यचरणाः सहस्र' नामभाष्ये (vi0 sa0 nA0-zlo0 16) "पुरुषोत्तम इति निर्धारणषष्ठ्याः समासः "न निर्धारणे" (pA0 2 / 2 / 10) इति प्रतिषेधो न भवति जात्याद्यनपेक्षया समर्थत्वात् । यत्र च जातिगुणक्रियापेक्षया पृथक् क्रियते तत्रासमासः' इति । अत एव उमापतिना यदुक्तम् - 'षष्ठ्या अयुक्तार्थतयाऽसमासोऽत्राभावमात्रे प्रतिषेधशब्दः' इति, तदसङ्गतमेव । पुरुषोत्तमशब्दवदत्रापि युक्तार्थाभावस्य विद्यमानत्वादिति । तस्मात् 1. अथवा पञ्चमीसमासः, तथा च भगवद्वचनम् - यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्त्म्ः। अतोऽस्मि लोके वेदे च प्रथितः पुरुस्सोत्त्म्ः॥ (गीता 15 / 18) /
Page #112
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः लक्षणेन प्रसक्तस्य समासस्यानभिधानेन निराकृतत्वात् पञ्जिकायां यत् प्रतिषेधोपादानं तद् युक्तमेव, अभिधानस्य प्रयोगानुसारित्वात् 'पुरुषोत्तमः' इत्यत्र समासः स्यादिति ब्रूमः । तमित्त्थमित्यादि । ननु क्रीडतामाराध्यं क्रीडन्तमित्यर्थे को विशेषः प्रतीयते इत्याह - सर्वज्ञम् इति । यद्यपि नमतिरयमकर्मकः, यथा 'नमन्ति फलिनो वृक्षाः' इति, 'इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य' (रघु0 13 / 70) इति, तथापि नमिरयं पूजार्थे सकर्मकः, अवनतिमात्रार्थे त्व्क्र्म्क्ः। वस्तुतस्तु यदुद्दिश्य स्वापकर्षबोधानुकूलव्यापारविशेषः स तस्य नमस्कार इति नमस्कारलक्षणे सति उद्देशक्रियान्तर्भावात् सकर्मकता । ननु तथापि 'नमः शिवाय' इतिवत् 'देवदेवं प्रणम्य' इति स्वरूप एव वाचनिकनमस्कारो नमेरर्थः । ततश्च देवदेवम् इति कथं कर्मत्वम् ? न ह्यात्मनो व्याप्य आत्मा भवितुमर्हति, नैवम् । 'प्रणम्य' इति पदमात्रं वाचनिकनमस्कारः । अतो व्याप्यताऽस्ति, किन्तु नमस्कारप्रधानत्वाद् वाक्यस्यापि वाचनिकनमस्कारत्वमित्यदोषः । ननु आदिशब्दस्य कतमोऽर्थः ? न तावत् सामीप्यार्थः, तदा ग्रन्थसमीपे नमस्कृत्य व्याख्यानं प्रवक्ष्यामीत्युक्ते उपलक्षणत्वान्नमस्कारस्य ग्रन्थानिविष्टत्वाद् ग्रन्थावयवत्वं न स्यात् । अथ न स्यादेवेति चेत्, प्रतीतिविरोधः स्यादिति अवयवार्थोऽपि न घटते । तथाहि - ग्रन्थादौ ग्रन्थावयवे इत्यर्थे सति वाचनिकनमस्कारस्यैवाद्यावयवरूपत्वाद् देवदेवं प्रणम्यादाविति आधाराधेयभावो न घटते भेदाभावादिति नैवम्, भ्रान्तोऽसि । आदिशब्दस्य धर्मवचनत्वादाद्यवयवत्वे वर्तते । ततश्च धर्मधर्मिणोः सुतरामेवाधाराधेयभावो घटते । एवञ्चायमर्थः स्यात् - ग्रन्थादौ तदाद्यावयवीभूतं देवदेवकर्मकं नमस्कार कृत्वा व्याख्यानं वृत्तिग्रन्थं प्रवक्ष्यामीति । ननु तथापि नमस्कारादिसमुदायस्यैव वृत्तिग्रन्थत्वेन व्यवहारात् प्रवक्ष्यामीत्यपेक्षया पूर्वकालानुपपत्तौ क्त्वाप्रत्ययो न स्यात् । नमस्कारपुरस्सरमेव कार्यं समारभन्त इति शिष्टाचारविरोधश्च स्यात् । तस्माद् दुरुत्तर एवायं पूर्वपक्षः । नैवं भ्रान्तोऽसि, न ह्यत्र व्याख्यानशब्देन समुदायग्रन्थ उच्यते, किन्तर्हि विशेषेणाख्यायतेऽनेनेति व्युत्पत्तिमहिम्ना विवरणग्रन्थ एवोच्यते । अतो विवरणापेक्षया आदिशब्दस्य 1. भगवत्पादशङ्करविरचितस्य शिवपञ्चाक्षरस्तोत्रस्य प्रतिश्लोकमन्ते 'नमः शिवाय' इति पठ्यते ।
Page #113
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् सामीप्यार्थोऽपि घटते, समुदायापेक्षया सूत्रे वक्तव्यादिवन्नमस्कारस्य ग्रन्थत्वमस्तीति न दोषः । एवञ्चावयवपक्षेऽपि नमस्कारस्य ग्रन्थत्वे विवरणापेक्षया तस्य पूर्वकालत्वमिति क्त्वाप्रत्ययः । नमस्कारपुरस्सरमेव कार्य समारभन्त इत्यत्र कार्यशब्देन उद्देश्यकार्यमेवोच्यते, अन्यथाऽनवस्था स्यात् । ननु तथापि किमादिग्रहणेन ? क्त्वाप्रत्ययेनैव तदर्थस्योक्तत्वादिति । सामीप्यप्रतिपादनायेति चेन्न, नमस्कारवृत्तिग्रन्थयोः सुतरामेव समीपत्वात् । अत्र अजवः- 'परकालेऽपि क्त्वाप्रत्ययो दृश्यते, यथा 'ठात्कृत्वा भग्नो दण्डः' इति । नैवम्, अत्रापि ठाच्छब्दपूर्वको दण्डो भग्न इति लौकिकविवक्षया पूर्वकाल' एव क्त्वाप्रत्यय इति । अथ 'मुखं मादाय स्वपिति' इत्यत्र परकालेऽपि क्त्वाप्रत्ययो दृश्यते । अत्र हि स्वपनानन्तरमेव मुखव्यादानमिति, तस्मात् पूर्वकालताबोधनार्थमादिग्रहणं कर्तव्यमेव । सत्यम्, अत्रापि व्यादानोत्तरमपि स्वपनमित्यभिप्रायेण प्रयोगोऽयमिति केचित् । अतः पूर्वकाल एव क्त्वाप्रत्यय इति चेत्, सुखबोधार्थमादिग्रहणम् । यथा - प्रणम्य हेतुमीश्वरं मुनि क्न्नाद्म्न्व्त्ः। पदार्थधर्मसंग्रहः प्रवक्ष्यते म्होद्य्ः॥ (pra0 pA0 bhA0 - मङ्ग0) इत्यत्र स्पष्टार्थोऽनुशब्दः इत्याहुः । अपरे तु आदौ सार्ववर्मिकं व्याख्यानं पश्चाद् वाररुचिकम् इति प्रतिपादनार्थम् आदिग्रहणमित्याहुः । तन्न, टीकापज्योरस्वरसात् । कुलचन्द्रस्त्वाह - सामीप्यप्रतिपादनार्थमादिग्रहणमिति चेन्न, नमस्कार-वृत्तिग्रन्थयोः सुतरामेव समीपत्वात् । तस्मात् प्रयोगाविर्भावार्थम् इति । महान्तस्तु - नतिवृत्त्योरतिसन्निकृष्टत्वप्रतिपादनार्थमादिग्रहणम् । अन्यथा शतवर्षानन्तरकृतग्रन्थेऽपि (वर्षशतोपस्थितनमस्कारस्य) पूर्वकालता सम्भवतीत्याहुः । एतच्च न चारुतरम्, यतः प्रतीतिबलेनाव्यवधान एव शक्तिग्रहः । नहि भुक्त्वा व्रजंतीत्यत्र प्रातर्भोजन - सायंगमनयोः प्रतीतिरस्ति, अपि तु अविलम्ब एव भोजनपूर्वकं ग्म्न्प्र्तीतिः। --- वयं तु ब्रूमः- आदिशब्दं विना केवलं प्रणम्येत्युक्ते प्रतिसूत्रादौ नमस्कारबोधः स्यात् । आदिग्रहणे तु आदावेवेत्यर्थे ग्रन्थसमुदायस्यादाविति लभ्यते । प्रशब्देन इति । प्रशब्दोऽयं नोपहासनिरासार्थः । उपहासनिरासस्य भक्तेर्वा नमस्कार्यतो वा प्रतीतेः । 1. एककर्तृकयोः पूर्वकाले (कात0 4 / 6 / 3) /
Page #114
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः 27 "तन्वङ्गि ! प्रणमामि सत्यवचसा यत् पाण्डवो निर्जितः" इत्यादौ सत्यपि प्रशब्दे उपहासावगमात् । "नत्वा शङ्करवचनं ज्ञात्वा शास्त्राण्यनेकशी विदुषाम्' इत्यादौ प्रशब्दाभावेऽपि भक्तिश्रद्धातिशयेन प्रकर्षदर्शनादिति कुलचन्द्रो हसितवान् । अत्रेदमालोचयामः- भक्तिश्रद्धातिशयलक्षणं प्रकर्षं द्योतयता प्रशब्देन प्रकृष्टे (तादृश) एव नमस्कारो विघ्नविघाताय समर्थ इति सूच्यते, तेन शिष्या व्युत्पाद्यन्ते । अन्यथा भक्तिपूर्वकमुपहासपूर्वकं वा नमस्कारमात्रमेव फलसाधकमिति शिष्याः संभावयेयुः । अत्र च नमस्कार्ये भगवति नोपहासः संभवतीति को दोषः, निबन्धनस्य शिष्यशिक्षार्थत्वात् । योजना पुनरीदृशी । प्रशब्देन प्रकर्षार्थो द्योत्यते, अन्यथा प्रकर्षार्थद्योतकं प्रशब्दं विना प्रियतमादावुपहासपरोऽपि नमस्कारः संभवतीति हेतोर्नमस्कारमात्रमपि फलसाधकमिति शिष्याः सम्भावयेयुरिति भावः । अथवा प्रशब्देन प्रकर्षार्थो द्योत्यते, न तूच्यते । वाचकत्वे किं दूषणमित्याह - अन्यथा इति । प्रियतमादावन्यथाप्रकारोऽपि नमस्कारः संभवतीति, स एव क इत्याह-उपहास इत्यादि । एतदुक्तं भवति - यदि भक्तिश्रद्धातिशयलक्षणप्रकर्षार्थस्य वाचकः प्रशब्दः स्यात्तदा 'तन्वङ्गि ! प्रणमामि' इत्यादावपि भक्तिश्रद्धातिशयलक्षणप्रकर्षस्यावगमः स्यात् । द्योतकत्वे पुनर्यत्र यादृशो भक्तिश्रद्धातिशयलक्षणप्रकर्षो वा उपहासलक्षणप्रकर्षो वा तत्र तादृश एव द्योत्यते इति नास्ति kulcndraakssepH| ____ apare tu प्रकृते प्रशब्देन प्रकर्षार्थो द्योत्यते, प्रियतमादावन्यथोपहासो द्योत्यते इत्यर्थः । कुत इत्याह - उपहास इत्यादि, इति हेतोरित्याहुः । ताच्छील्यम् इत्यादि । ननु फलनिरपेक्षा प्रवृत्तिस्ताच्छील्यम्' इति ताच्छील्यलक्षणं तस्य भगवतस्तु कर्मणि प्रवृत्तौ फलमेव नास्तीति सद्भिर्निश्चितम्, तत् कथं तस्य फलस्य सापेक्षत्वं निरपेक्षत्वं वा संभवतीति । सत्यम्, फलाभावेऽपि फलनिरपेक्षत्वं संभवतीति । तथाहि - फलं भवतु, न भवतु वा, तन्नापेक्षत एवेति न दोषः । अन्ये तु हेतुरहितत्वमपि ताच्छील्यमिति, हेतवश्च दर्शनक्रियासाधकनेत्रादीनीति । अर्वाचीनमाधुनिकमित्यर्थः । इदानीं कातन्त्रपदव्युत्पत्तिरूपप्रयोजनप्रतिपादनार्थं दर्शयन्नाह - तन्त्र्यन्ते इति । "आमन्त्रिते सिः संबुद्धिः' (2 / 1 / 5) इति ज्ञापकाद् व्यञ्जनद्वयपूर्वमप्यनुषङ्गो "ताच्छील्यं तत्स्वभावता । पुष्पाहरः । पुष्पाघाहरणे स्वाभाविकी फलानपेक्षा प्रवृत्तिरस्येत्यर्थः" (काशिका 3 / 2 / 11) / तच्छीलो यः स्वभावतः फलनिरपेक्षस्तत्र प्रवर्तते (काशिका 3 / 2 / 134) /
Page #115
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् नकार इति कातन्त्रपदसिद्धिः । प्रवक्ष्यामीति "पचिवचिसिचि0" (3 / 7 / 18) इत्यादिनाऽनिट् । करणे युडिति । अत्र कुलचन्द्रः - "सूत्रविधायकत्वात् तस्मिन् कातन्त्रे सर्ववर्मविहितं यद् व्याख्यानं तदहं वक्ष्यमाणग्रन्थेन प्रवक्ष्यामि इति ग्रन्थकारस्य किल प्रतिज्ञासीत् । अतोऽस्य वृत्तिकरणं युक्तम्, अन्यैः कृतासु वृत्तिषु सूत्रमात्रव्याख्यानात् । ये तु करणसाधनं व्याख्यानं वृत्तिग्रन्थः, सर्ववर्मकृतसूत्रसंबन्धात् सार्ववर्मिकम् इत्याहुः, तेषां मते सर्ववर्मविहितं व्याख्यानं प्रवक्ष्यामीति भावसाधनं दर्शयता टीकाकृता सह विरोधः । अन्यवृत्तितुल्या प्रतिज्ञा, लक्षणया शब्दप्रयोगः, उपचारकातन्त्रपदयोरेकतरपौनरुक्त्यम् । ये पुनः कातन्त्रशब्दस्य नानार्थकल्पनायां संशयमुत्पाद्य सार्ववर्मिकपदेन व्याख्यानं विशेषयन्तस्तत् त एव बुध्यन्ते, न तु मादृशाः" इति पञ्जिकाम् आक्षिपति । अत एव केचित् पठन्ति त्रिलोचनो ह्यत्र समाधिलोचनो न दौर्गसिंहीयपदे मनो ददौ । यतस्तु मुख्यार्थ इहोपपयते ततः कथं स्याद् उपचारचातुरी ॥इति। अत्रोच्यते - भावसाधनं दर्शयता टीकाकृता सह विरोध इति यदुक्तं तदकिञ्चित्करमेव । न हि भावसाधनपक्ष एव कश्चिद् विशेषोऽस्ति करणसाधनपक्षे वा दोष इति, उक्तदोषाणामुद्धरिष्यमाणत्वात् । यत्तु न भावसाधन इति पञ्जीकृद् वक्ष्यति, तत्रापि शिरश्चालने नञ् प्रतिपत्तव्यः । नाप्यन्यवृत्तितुल्या प्रतिज्ञा, यावता सार्ववर्मिकसूत्रसम्बन्धाद् व्याख्यानम् अपि सार्ववर्मिकमिति यदुक्तं तदपि सूत्रकृत्तात्पर्यसम्बन्ध्यपीति प्रकटीकृतमिति । लक्षणया शब्दप्रयोगस्त्ववश्यं कर्तव्यः, लक्षणया यथा सूत्रकृत्तात्पर्यं प्रतीयते, न तथा मुख्यया वृत्त्या । तथा च आलङ्कारिकाः - "गङ्गायां घोषः इत्यत्र गङ्गापदेन 'तीराभिधाने यथा शैत्यपावनत्वादिकं प्रतीयते न तथा 'गङ्गातीरे घोषः' इत्यनेन । अन्यथा मुख्यवृत्त्यैव प्रयोगस्य प्रशस्तत्वाद् गौणवृत्तिकल्पना विफलैव" इति प्राहुः । 1. लक्षणावृत्तिबलेन । नागेशभट्टस्तु परमलघुमञ्जूषायां शक्तरेव प्रसिद्धाप्रसिद्धरूपं भेदद्वयं मनुते । तदनुसारमप्रसिद्धशक्तिबलेनैव गङ्गापदेन तीराभिधानम् । 2. व्यञ्जनावृत्तिबलेन ।
Page #116
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः 29. एवं च सति न भावसाधन इति नजो निषेधार्थ एव । किञ्च भावसाधनपक्षेऽपि उपचारस्यानिवार्यत्वम्, तथाहि - व्याख्यानशब्देन स्वशिष्यबोधानुकूलव्यापारविशेष उच्यते - न ह्येकस्य सर्ववर्मजनितत्वं दुर्गसिंहजनितत्वं च संभवति |अतोऽन्य्थानुप्प्त्त्या सार्ववर्मिकपदेन तत्समानतात्पर्यकत्वं तत्समानजातीयत्वं वा लक्ष्यते इत्यवश्यं वाच्यम् । यच्चोपचारकातन्त्रपदयोरेकतर-पौनरुक्त्यमित्युक्तं तदप्यसङ्गतम्, सूत्रसंबन्धेनोपचारस्य सूत्रकृत्तात्पर्यविशेषोपलाभायोपादानात् कातन्त्रपदव्युत्पत्तिमहिम्ना प्रयोजनाभिधानार्थत्वाच्च । यच्च संशयम् उत्पाद्य व्याख्यानं विशेषयन्त इत्युक्तम्, तदप्यसङ्गतम् । कातन्त्रपदं हि आधुनिकसकेतितं तत्कथमस्य 'कौमार-व्याकरणे रूढित्वम् ? व्युत्पत्तिमहिम्ना जयदेवादिप्रोक्तस्यापि वाचकत्वात् । यच्चोक्तं त एव बुध्यन्ते न तु मादृशा इति, तेन काऽस्माकं हानिः ? रेन ह्ययं दर्पणस्यापराधो यदेनम् अन्धो न पश्यतीति जितं त्रिलोचनेन । ननु सार्ववर्मिकसूत्रसम्बन्धाद् व्याख्यानमपि सार्ववर्मिकम् इत्युक्तमस्ति । कोऽसौ संबन्ध इत्याह- वृत्तिकातन्त्रयोः इत्यादि । ननु कातन्त्रार्थविनिश्चयस्य पुरुषार्थत्वाभावात् कस्यचिदिह प्रवृत्तिर्न स्यादित्याह - परमार्थतः इत्यादि । [समीक्षा] 1. संस्कृतग्रन्थों में आशीर्वादात्मक, नमस्कारात्मक तथा वस्तुनिर्देशात्मक मङ्गलाचरण प्रसिद्ध हैं - "आशीर्नमस्क्रिया वस्तुनिर्देशो वापि मङ्गलम्" (kA0 A0 1 / 14) / यहा~ टीकाकार आदि ने इनसे भिन्न तीन प्रकार के मङ्गल माने हैंकायिक-वाचनिक- मानसिक और प्रकृत ग्रन्थ में वाचनिक नमस्कार को ही उचित सिद्ध किया है । शिशुपालवध ग्रन्थ की निर्विघ्न परिसमाप्ति में यज्ञ - यागादि धर्म को कारण माना गया है, क्योंकि इसमें मङ्गलाचरण नहीं किया गया है । 2. ग्रन्थ का विषय = शब्द, प्रयोजन या फल = शब्दव्युत्पत्ति या अर्थनिर्णय तथा सम्बन्ध = अभिधानाभिधेयभाव स्वीकार किया गया है। . 3. व्याख्याकारों ने प्रसङ्गतः महाभाष्य, श्लोकवार्तिक, कादम्बरी, शिशुपालवध तथा वासवदत्ता आदि ग्रन्थों के कुछ वचन उद्धृत किए हैं। 1. भगवतः कुमारस्यानुग्रहेण प्राप्तत्वात्, कुमार्या सरस्वत्या सहास्य सम्बन्धसत्त्वाच्च कौमारम् । 2. नैष स्थाणोरपराधो यदेनमन्धो न पश्यति । पुरुषापराधः स भवति । (ni0-a01 paa05)|
Page #117
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 4. श्रीपति, उमापति, भट्टमल्ल, कुलचन्द्र, जयादित्य तथा शङ्कराचार्य आदि के भी मतों का स्मरण किया गया है । 5. महान्, मूर्ख, आलङ्कारिक, केचित्, अन्ये, अपरे तथा साङ्ख्यमत आदि प्रतीकों द्वारा कुछ मतों की चर्चा की गई है। 6. 'अस्यायमर्थः, अयं भावः, वस्तुतस्तु, परमार्थतस्तु' आदि वचनों द्वारा कुछ विषयों का स्पष्टीकरण किया गया है । 7. 'वाक्, देव, ताच्छील्य, सर्वज्ञ, तन्त्र, कातन्त्र' प्रभृति कुछ शब्दों की व्युत्पत्तिया~ दिखाई गई हैं। 8. कलापचन्द्रकार ने प्रसङ्गतः शब्द के अनित्यत्व की चर्चा की है तथा दुर्गसिंह से पूर्ववर्ती कातन्त्रवृत्तियों को केवल सूत्रव्याख्यानपरक माना है। 9. कलापचन्द्रकार सुषेण विद्याभूषण के अनुसार वृत्तिकार दुर्गसिंह को शैवमतानुयायी मानना होगा, जबकि वृत्तिकार-टीकाकार के अभेद से उन्हें बौद्धमतानुयायी तथा कुछ अन्य प्रमाणों के आधार पर वैदिकमतानुयायी भी माना जाता है (dra0, संस्कृत के बौद्ध वैयाकरण, pR0 159-66) / किंवदन्ती के अनुसार यदि दुर्गसिंह की ही उपाधि अमरसिंह मान ली जाए तो दुर्गसिंह तथा अमरसिंह को अभिन्न व्यक्ति स्वीकार किया जा सकेगा और उस स्थिति में इन्हें तिब्बती-वाङ्मय के अनुसार 'बौद्ध' तथा जैन-मान्यता के अनुसार 'जैन' भी कहना उचित होगा (dra0, संस्कृत के बौद्ध वैयाकरण, pR0 137-54) / 10. कातन्त्रलिङ्गानुशासन के अन्तिम वचन के आधार पर दुर्गसिंह के अन्य भी तीन नाम हैं- दुर्गात्मा, दुर्ग, दुर्गप । 'दुर्गसिंहोऽथ दुर्गात्मा दुर्गो दुर्गप इत्यपि' / 11. कलापचन्द्रकार ने दुर्गसिंह के मङ्गलवचन "देवदेवं प्रणम्यादौ" को वररुचिकृत माना है। 1. सिद्धो वर्णसमाम्नायः (1 / 1 / 1) [सूत्रार्थ] कलापव्याकरण (शास्त्र) में अकारादि वर्गों का पाठक्रम लोकव्यवहार के ही अनुसार समझना चाहिए, स्वकल्पित नहीं । / 1 /
Page #118
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः समापहः [du0 vR0] सिद्धः खलु वर्णानां समाम्नायो वेदितव्यः । न पुनरन्यथोपदेष्टव्य इत्यर्थः । 'सिद्धशब्दोऽत्र नित्यार्थी निष्पन्नार्थः प्रसिद्धार्थो वा । यथा-सिद्धमाकाशम्, सिद्धमन्नम्, काम्पिल्यः सिद्ध इति । वर्णा अकारादयः, तेषां समाम्नायः पाठक्रमः ॥ 1 / [du0 TI0] सिद्ध्ः। सिद्धः प्रज्ञातश्च । वर्णा अकारादयो न तु ब्राह्मणशुक्लादयः, शब्दानुशासनत्वात् । सम्यग् आम्नायन्ते ज्ञायन्तेऽस्मिन्निति समाम्नायः वर्णानां व्यूहो लोकत एव सिद्धो न पुन्र्न्य्थोप्देस्स्त्त्व्य्ः। तत्रैव हि स्वरादिव्यवहारोऽनादिप्रवृत्तस्तेनैव व्यवहारेण प्रकृति-प्रत्यय-लोप-आगम-वर्णविकारैः शब्दा व्युत्पाद्यन्ते । यदि पुनर्व्यवहारोऽपि साध्यते, शब्दाश्च व्युत्पाद्यन्ते, तदा यलगौरवं प्रसज्येत । ननु "तत्र चतुर्दशादौ स्वराः, कादीनि व्यञ्जनानि" (1 / 1 / 2, 9) इति संज्ञाविधिरस्ति, नास्तीति ब्रूम्ः। नायं सज्ञाविधिः, अपि तु वर्णानामन्यथोपदेशप्रतिषेधः । अन्यथोपदेशेन हि वर्णानां सञ्ज्ञा विधीयन्ते, ताः पुनरिहैव वर्णसमाम्नाये लोकप्रवृत्ताः, किमन्यथोपदेशेनेति प्रतिषेध एव साध्यत्वेन परिणत इति । किमर्थं पुनरिह दीर्घोपदेशः संवृतविवृतोदात्तानुदात्तसमाहारभेदभिन्नानामकारादीनां यथा ग्र्ह्न्न्मेव्मिकारादीनाम्पि। नहि तेष्वत्वादिसामान्यं न सम्भवति, कथमिकारादिषु तर्हि तदत्वं नास्ति ? श्रुतिभेदादिति चेत्, अथ मन्यसेऽकारोऽन्यथा श्रूयते अन्यथा चेकारः, न हि भिन्नस्वभावतया श्रूयमाणयोरेव जातिरुपलभ्यते |किम्काराकार्योरेका श्रुतिः |n ह्यकारमुच्चरन्तमाकारतया आकारं वा अकारतया प्रतिपद्यते लोकः |न्हि आनेतव्या गावः' इति गवामानयनमानेतव्या गाव इति च गवानयनप्रतिषेधं प्रतिपद्यते । यद्येवं प्लुतोपदेशप्रसङ्गो नहि ते भिन्नश्रुतयो न भवन्ति । नैतदेवम्, स्वराः (दीर्घाः) एवानवच्छिन्नसन्ततयो बहुशोऽभिधीयमानाः प्लुतव्यपदेशं लभन्ते । दीर्घोपदेशाद् वा अकारादिजातयः प्लुता अपि निर्दिष्टा वेदित्व्याः। नहि दीर्घप्लुतयोः 1. "सिद्धे शब्दार्थसंबन्धे" (ma0 bhA0 - पस्पशा0) इति वार्तिकसूत्रस्य महाभाष्ये नित्यानित्य रूपमर्थद्वयमेव सिद्धशब्दस्य दर्शितम् ।
Page #119
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् श्रुतिभेदः संभवति, येनानयोर्जातिभेदं प्रतिपद्यामहे । कथं पुनर्हस्वदीर्घयोरवर्णादिव्यपदेशः, नहि तत्रात्वादिसामान्यमस्तीति ? सत्यम् । नायं वर्णशब्दो जातिमाह, अपि तु यस्य वर्णस्य येन वर्णेन सवर्णसञ्ज्ञा, तयोः समुदायोऽवर्णादिव्यपदेशं लभते । यदि पुनर्वर्णशब्दो जातिमभिधत्ते, सन्ध्यक्षरेष्वपि समुदायमभिदधीत । विसर्जनीयोपदेशात् तदादेशयोरपि जिह्वामूलीयोपध्मानीययोरुपदेशो वेदित्व्य्ः। कस्मात् पुनर्तृकार उपदिश्यते ? नहि धात्वादिषु लुकारः प्रयुज्यते । ननु लुकारम् उच्चारयतीति किमिदं नाम न भवतीति । तथा च - smaalmbitkaupiinstkrnnddkshobhinaa| लुकाराकारदण्डेन ध्र्मावास्मुपाग्त्ः॥ इति सकललोकप्रसिद्धश्चायम् । वर्णसमाम्नाये ऽलकारस्य प्रयोजनं चिन्त्यम्, न पुनरपह्नवो विधेय इति । सिद्ध इति अकर्मकलक्षण एव कर्तरि क्तप्रत्ययः, तदन्तश्च मङ्गलमप्याविष्करोति । यथा दधि, दूर्वा इति । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते । तथा च "अथ परस्मैपदानि" (3 / 1 / 1) इति मध्ये अथशब्दो मङ्गलार्थः, "आरुत्तरे च वृद्धिः" (3 / 8 / 35) इति अन्ते च वृद्धिशब्दः । / 1 / [vi0 pa0] सिद्धः । सिद्ध इत्यादि । अस्यैव तात्पर्यार्थमाह - न पुनरन्यथोपदेष्टव्य इति । अयमर्थः- पूर्वाचार्यप्रसिद्धां स्वरव्यञ्जनादिसञ्ज्ञामपनीय केचिदपूर्वामेव अज्झलादिसंज्ञां प्रणीतवन्तस्तत्प्रतिषेधार्थमिदमुच्यते । कुतः ? यतः शब्दाः खल्विह साध्यत्वेनाभिमताः । ते च लोकप्रसिद्धाभिरेव संज्ञाभिः साध्यमानाः सुबोधा भवन्ति, नाप्रसिद्धाभिरिति । अथ संज्ञापि कथन्न साध्यते इति चेत्, नैवम् । प्रथमतः सञ्ज्ञा साध्या साधितया च पश्चात् तया शब्दा व्युत्पाद्या इति यत्नगौरवम् आपद्येत । एतेन प्रतिषेध एव साध्यत्वेन परिणत इति । यथा 'दक्षिणेन चक्षुषा पश्यति' इत्युक्ते वामेन न पश्यतीत्यवगम्यते । ननु "तत्र चतुर्दश0" (1 / 112) इत्यादिभिर्योगैः स्वरादिसंज्ञा 1. ऌकारोपदेशो यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थः (ma0bhA0 - प्रत्याहारा0, ऋ लुक् - vA0 1) / 2. पाणिनिस्तदनुसारिणोऽन्ये चन्द्रजिनेन्द्रप्रभृतयः शाब्दिकाचार्याः ।
Page #120
--------------------------------------------------------------------------
________________ 33 सन्धिप्रकरणे प्रथमः सज्ञापादः विधीयमाना दृश्यन्ते इत्ययुक्तम्,पूर्वाचार्यप्रसिद्धसज्ञान्वाख्यानद्वारेणेतरप्रणीतसञ्ज्ञान्तरप्रतिषेध एव तैरपि साध्यः, अन्यथा स्वरादिसञ्ज्ञा हि प्रसिद्धाः किमर्थं विधीयन्त इति । सिद्धशब्द इत्यादि । 'सर्वपारिषदत्वाद् व्याकरणस्यार्थत्रयं घटते । तत्र नित्या वर्णा इति दर्शने नित्यार्थः । अनित्यवादिनां च मते निष्पन्नार्थः । ये तु मन्यन्ते - नामी वर्णा नित्यास्त्ल्ल्क्स्स्न्नायोगात्। तथाहि - सदकारणवन्नित्यमिति नित्यलक्षणम् । वर्णाश्च कण्ठताल्वादिकारणक्रमानुविधायिजन्मानः कथं नित्या भवितुमर्हन्तीति, व्योमादिष्वनुपलब्धेः । नाप्यनित्याः । स एवायं शब्दो यः पूर्वमुपलब्ध इति प्रत्यभिज्ञानादर्थप्रतिपत्त्यन्यथानुपपत्तेश्च । शब्दा हि संकेतवशादर्थे धियम् आविर्भावयन्ति । ते यद्यनित्याः स्युस्तर्हि गृहीतसङ्केतस्य शब्दस्य प्रध्वंसे सत्यगृहीत इदानीमन्य एव प्रतिपत्तिकाले शब्द उपलभ्यते, तत्कथमर्थप्रत्ययः स्यात्, न चासौ न भवतीति । तस्मान्नामी वर्णा नित्याः, नाप्य्नित्याः। किं तर्हि वृद्धपरम्परयाऽनवच्छिन्नसन्तानाः प्रसिद्धा एव । न खल्वसौ कालोऽस्ति यत्रामी प्राणिनो गोशब्दादिव्यवहारविकला इति । तस्मात् प्रसिद्धार्थ एव सिद्धशब्द इति । स चायं 'षिधू शास्त्रे माङ्गल्ये च' (1 / 9) इत्यस्माद् "गत्यर्थाकर्मक0" (4 / 6 / 49) अकर्मकलक्षणेन कर्तरि क्तप्रत्ययेन सिद्धः । तदन्तश्च मङ्गलमप्याविष्करोति । ततश्च मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राण्यव्याहतप्रसराण्यायुष्मद्व्याख्यातृश्रोतृकाणि च भवन्ति । तथा च "अथ परस्मैपदानि" (3 / 1 / 1) इति मध्येऽथशब्दो मङ्गलार्थः, "आर् उत्तरे च वृद्धिः" (3 / 8 / 35) इत्यन्ते वृद्धिशब्दो मङ्गलार्थः । अथ वर्णशब्दो यदप्यनेकार्थः, यदाह - वर्णा गुणाक्षरयशःप्रकाराः स्युः, तथापि शास्त्रप्रस्तावाद् अकारादय एव वर्णा इत्याह - वर्णा अकारादयः इति । तेषाम 1. 2. सर्ववेदपारिषदं हीदं शास्त्रम् (ma0 bhA0 2 / 1 / 58) / dra0, ma0 bhA0- पस्पशा0, pR0 41; 111 / 1; "भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते । माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वकारमागमं प्रयुङ्क्ते । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च मङ्गलयुक्ता यथा स्युरिति" (ma0 bhA0 113 / 1) /
Page #121
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् कारादीनाम् । सम्यग् आम्नायन्ते ज्ञायन्तेऽस्मिन्निति समाम्नायः । "इङाभ्यां च" (4 / 5 / 6) इत्यधिकरणे घञ्, "आयिरिच्यादन्तानाम्" (3 / 6 / 20) इत्यायिरादेशः । पाठक्रमो नियतव्यूह इत्यर्थः । / 1 / [ka0 ca0] सिद्ध्ः। 'राजा कश्चिन्महिष्या सह सलिलगतः खेलयन् पाणितोयैः सिञ्चस्तां व्याहृतोऽसावतिसलिलतया मोदकं देहि देव्। मूर्खत्वात् तन्न बुद्ध्वा स्वरघटितपदं मोदकस्तेन दत्तो राज्ञी प्राज्ञी ततः सा नृपतिमपि पति मूर्खमेनं जगई ॥ पुरा किल श्रीशालि (सालि) वाहनाभिधानं वसुधाधिपं झटिति व्युत्पादयितुं प्रतिश्रुतवता भगवता सर्ववर्माचार्येण कुमाराभिधानो भगवान् भवानीसुतस्तपसा समाराधितः, स च तदाराधनाधीनतामुपगतः सन् निजव्याकरणज्ञानमाविर्भावयितुं पद्यपादरूपं सूत्रमिदमादिदेश- सिद्ध इत्यादि । अल्पाक्षरमसन्दिग्धं सारवद् गूढनिर्णयम् । निर्दोषं हेतुमत्तुल्यं सूत्रमित्युच्यते बुः॥ इति व्र्रुचिः। तत्र साम्प्रदायिकमिदं व्याख्यायते - उपोद्घातः पदं चैव पदार्थः pdvigrhH। चालना प्रत्यवस्था च व्याख्या तन्त्रस्य षड्विधा ॥ अस्यायमर्थः - तत्र व्याख्यानार्थं गुरोः समीपोच्चारणम् उपोद्घातः, विभक्त्या परिच्छेदः पदम्, प्रकृतिविभक्त्योरन्वाख्यानं पदार्थः, समासपदस्य विभागकथनं पदविग्रहः, प्रकृतिप्रत्ययाभ्यां लब्धस्यार्थस्यादेशश्चालना, चालितपदस्य प्रयोजनोपन्यासपूर्वकं स्थापनं प्रत्यवस्था । एतत्तु यथासम्भावनमूहनीयम् । षड्विधा इति । न्यूनाधिकत्वनिराकरणाय षड्-ग्रहणम् । ननु कथमस्मिन् डत्वप्रसङ्गः,"अनव्यय0" (2 / 5 / 29) 1. कथासरित्सागरे (1 / 6 / 14) कथेयं विस्तरेणोपलभ्यते ।
Page #122
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सजापादः इत्यादिना सत्वविषयत्वात् । न हि वर्णशब्दीयवकारस्य पवर्गत्वं नास्तीति वाच्यम्, क्तान्तस्य वृञ्धातोर्वर्ण इति निपातनात् । तथा च -ओष्ठ्यत्वाद् उरोष्ठ्योपधस्य च (3 / 5 / 43) इत्यनेन प्रावुवूर्षतीत्यादिकं सिद्धमिति । यदि पुनर्वर्ण 'वर्णक्रियायामिति (9 / 243) वर्णधातोरेवेदं रूपम्, तथापि उदूटोरभावात् पवर्गीयत्वं बोध्यम् । तथा हि - उदूटो यत्रेत्यादि । नैवं प्रायिकमेतत् । किञ्च तत्राव्ययप्रकृतिविसर्गवर्जनादनव्ययस्यापि प्रकृतिविसर्गस्यायं विधिः, न प्रत्ययविसर्गस्य । "नञिवयुक्त0" (कात0 परि0 51; काला0 परि0 64) इति यादृग्जातीयस्येति न्यायात् । किञ्च कखपफेष्वेव सकारस्य विषयः । तथा च तत्रैव टीकायामुक्तम् - "घोषवति घोषवत् कार्यमेव ग्म्य्ते'| यथा अयोघोषः, पयोघोषः, पयोभोजनमित्यादीति केचित् । केचित्तु- तस्य सकारस्य समासविषयत्वाद् असमासे कथं स्यादित्याहुः। तन्न । अव्ययादन्यदनव्ययं लिङ्गमुच्यते, तस्य विसृष्ट इति विभक्तेर्न स्यात् तदा कः पठति, कः फलति इति दर्शयता टीकाकृता सह विरोधः । तर्हि कथं 'भ्रातुष्पुत्रः, शुनस्कर्णः' इत्यादौ प्रत्ययस्थस्य सकारो दृश्यते ? सत्यम्, क्वचिदधिकारादित्युक्तम् । यद् वा यथा 'अयोधनः, पयोवसनम्, पयोभावः' इत्यादौ घोषवति न भवति, तथात्रापीति । तत्रैव कथं न स्यादिति चेत्, तत्र टीकाकृतोक्तं घोषवत्युत्त्वमेव । तर्हि 'कखपफेषु' इति वक्तुमुचितम्, किं वर्गग्रहणेन ? सत्यम्, अनुष्टुप्पूरणार्थमेव । ननु तथापि कथमोत्वप्रसङ्गः ? असिद्धं बहिरङ्गमन्तरङ्गे' (कात0 परि0 35; काला0 परि0 42) इति न्यायादिति चेत् ? न, स्वरानन्तर्ये तस्यानित्यताभ्युपगमात् । ननु किमिदं सूत्रम् ? तल्लक्षणं चोक्तम् - अधिकारो विधिः संज्ञा निषेधो निय्म्स्त्था। परिभाषा च शास्त्रस्य लक्षणं षड्विधं विदुः॥ 1. 2. वर्ण क्रियाविस्तारगुणवचनेषु (कात0 dhA0 pA0 9 / 243) / गोयीचन्द्रस्तु अतिदेशभेदं पृथक्त्वेन परिगणयति, न च निषेधम् - संज्ञा च परिभाषा च विधिनियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ॥ (संक्षिप्तसार - विवरणटीका 1) /
Page #123
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् तत्र नायमधिकारः- वर्णसमाम्नायो वेदितव्य इति वाक्यार्थसमाप्तावधिक्रियते इत्यनन्वयापत्तेः । नापि विधिः - वर्णसमाम्नायस्य प्रसिद्धत्वादत्यन्ताप्राप्तेरभावात् । तथा च "विधिरत्यन्तमप्राप्तौ" (dra0, vyA0 da0 i0, pR0 379) इति । नापि संज्ञा - प्रयोजनाभावात् । नापि निषेधः- नञोऽनुपात्तत्वात् । यदि तात्पर्यार्थमादाय निषेधो भविष्यति, तदा तत्र चतुर्दश इत्यादिभिरपि निषेधः स्यात् । तेषामपि अच्संज्ञानिषेधार्थत्वात् । स्यादिति चेत्, न । व्यवहाराभावात् । नापि नियमः- वर्णसमाम्नायः सिद्ध एव । नापि सिद्ध इति नियमः- सिद्धस्यापि वर्णसमाम्नायस्य 'अ-i-u-R-~-k' इत्यादिप्रत्याहाररूपेणाप्रसिद्धीकृतस्यापि वर्णसमाम्नायवाच्यत्वात् । नापि परिभाषासिद्धान्तरम् अनूद्य नियमकारित्वाभावात् । अतः कुलचन्द्र उद्देशसूत्रमिदमित्याह । तदुक्तम् - उद्देशोऽथ विभागश्च लक्षणं च त्रिधा मतम् । परीक्षा च चतुर्दा च क्वचित् केचित् प्रचक्षते ॥ प्रतिपादयितुमिष्टस्य विभागाद्यर्थस्य नाममात्रेण सङ्कीर्तनमुद्देशः । उद्देशस्य संज्ञाभिर्विभजनं विभागः । इतरव्यावृत्त्या येन स्वरूपं लक्ष्यते तल्लक्षणम् । संशये स्वरूपं परीक्ष्यते यया सा परीक्षा । एषा च क्वचिदेव, सर्वत्र संशयाभावात् । तन्न, व्याकरणसम्प्रदायसिद्धषड्विधभिन्नत्वात् । अपरस्त्वाह - विधिनिषेधसूत्रम् इदम्, तदप्यसङ्गतम्, वक्ष्यमाणवचनानामपि संज्ञानिषेधत्वापत्तेः । वयं तु नियम इति ब्रूमः । तथाहि ज्ञेयत्वेन द्वयमेव समुपस्थितम् - प्रसिद्धोऽप्रसिद्धश्चेति । अत्र नियमयति - सिद्ध एव वर्णसमाम्नायो ज्ञातव्यो न तु 'अ इ उण, ऋ लुक्' (mA0 sU0 1,2) इत्यादिप्रत्याहाररूपेणाप्रसिद्ध इति । यद्येवम् अजादिसंज्ञा स्वरादिसंज्ञा च द्वयमेव समुपस्थितम्, तत्र स्वरादिसंज्ञाभिरेव व्यवहर्तव्यं नाजादिभिरिति वक्ष्यमाणवचनमपि नियमार्थं स्यात् ? सत्यम् । किन्त्वेवं मन्यते - सर्वेषां वाक्यानामवधारणफलकत्वान्नियम एवेति । यद्येवमनेनैव न्यायेन वक्ष्यमाणानामपि सर्वेषां नियमत्वं स्यादिति चेत्, न । तेषां साक्षात् संज्ञादिभिविशेषवचनैरेवाघ्रातत्वात् । यद्यपि नियमेन निषेध एव साध्यते, यथा "जसशसौ नपुंसके" (2 / 1 / 4) इति, तथापि यत्र साक्षान्निषेधोऽवगम्यते तत्र निषेधः । यत्र तु तात्पर्यवशादेव गम्यते तत्र नियम इत्यनयोर्भेदः । यद्यपि परिभाषापि नियम एव, यथा "प्रत्ययः परः"
Page #124
--------------------------------------------------------------------------
________________ 37 सन्धिप्रकरणे प्रथमः सज्ञापादः (3 / 2 / 1) / तदुक्तम् - "अनियमे नियमकारिणी या सा परिभाषा'' इति, तथापि विधीनां पाक्षिकप्रवृत्तौ सत्यां यया नियम्यते सा परिभाषा । तथाहि - "गुप्तिक्किद्भ्यः सन्" (3 / 2 / 2) इत्यादिना विहितः सन्नादिः कदाचिद् गुपादेः पार्श्वतः पृष्ठतो वा प्राप्तस्तदा "प्रत्ययः परः" (3 / 2 / 1) इत्यनेन परत्वं नियम्यते । एवं "युगपद्वचने परः पुरुषाणाम्' (3 / 1 / 4) इत्यादिष्वपि बोद्धव्यम् । अन्ये तु येन विध्यन्तरमनूद्य किञ्चिन्नियम्यते तस्य परिभाषात्वमिति भेदः । तथाहि- "प्रत्ययः परः" (3 / 2 / 1) इत्यनेन "गुप्तिक्किद्भ्यः सन्" (3 / 2 / 2) इत्यादिकमनूद्य परत्वं नियम्यते । "अनि च विकरणे" (3 / 5 / 3) इत्यादौ तु न तथा । नैवम्, तदैकवाक्यतापक्षे "शेषाः कर्मकरण0" (2 / 4 / 19) इत्यादिसूत्रस्यापि परिभाषात्वप्रसङ्गः स्यात्, तस्यापि "तस्मात् परा विभक्तयः" (2 / 1 / 2) इत्यनूद्य प्रवर्तमानत्वात् । ___ तस्मादिदमालोचयामः- विधीनां नित्यप्रवृत्तौ सत्यां येन नियम्यते स नियमः । तथाहि - "पञ्चादौ घुट्" (2 / 1 / 3) इत्यनेन नित्यं सर्वस्मिन्नेव लिङ्गे घुट्त्व प्राप्तौ "जस्शसौ0" (2 / 1 / 4) इत्यनेन नियम्यते । एवं "शेषाः कर्मकरण0" (2 / 4 / 19) इत्यादीनामपि बोद्धव्यम् । यच्च "विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति" इति श्रूयते, तत्तु नाम्नो विपर्ययमात्रम्, न तु वस्तुनः । तदुक्तम् - "श्लिष आलिङ्गने" (di0 29) इति सूत्रे अर्थन्यासकृता अस्मिन् व्याकरणे नियम एव परिसंख्यायते इति परिसंख्या परिभाषा इत्यर्थ इति (टीकायां विधौ नियमकारिणीति विधिपदस्वरसादिदं व्याख्यात्म्)| इदानीं प्रकृतमनुसरामः- यद्यपीह 'वेदितव्यः' इति पदं शब्दानुपात्तम्, तथापि भगवतः कुमारस्याप्तत्वात् तद्वचनान्यथानुपपत्तिभयादिदं व्याख्यायते, तद् यथा - खलु भोः शर्ववर्मन् ! तव शिष्यैः 'अ A' इत्यादिरूपः सिद्धो वर्णसमाम्नायो वेदितव्य इति, न पुनर्भवता तेभ्यः पाणिनिवदन्यथाप्रकारम् 'अ इ उण, ऋ टुक्' इत्येवं प्रत्याहाररूप उपदेष्टव्य इति । ननु पाणिनीयैरप्येतादृशवर्णसमाम्नायः पठ्यते, तत्कथमन्यथात्वं तस्येति चेत्, न । तादृशं पठित्वापि प्रत्याहाररूपेण यदन्यथात्वं परिकल्प्यते, तदेवात्र निषिध्यते इति भावः । ननु सूत्रे नञोऽनुपात्तत्वात् कथं वृत्तौ न पुनरित्यादिकं विवृतमित्याह - अस्यैवेति सूत्र्स्यार्थ्ः। तात्पर्यार्थो यस्मिन् वाक्ये तद् वाक्यमाह । तदेव किमित्याह - न पुनरन्यथोपदेष्टव्य iti । sht।
Page #125
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् यद् वा तात्पर्यार्थमाह- केन पुनरित्यादि इत्यनेन इत्यर्थः । अस्मिन् पक्षे न पुनरन्यथोपदेष्टव्य इति कश्चित् पञ्जिकापाठोऽपि संगच्छते, तव्प्रतिषेधार्थमिदमिति । यद्यपि सूत्रेण प्रत्याहाररूपस्यैव निषेधः क्रियते, तथापि प्रत्याहारस्याजादीनां संज्ञाकारणीभूतत्वात् कारणनिषेधेनैव कार्यनिषेधः सुतरामेव संगच्छते इत्यजादिसंज्ञानिषेधो युक्त इति न दोषः । 38 1 अथ अप्रसिद्धाभिः संज्ञाभिः साध्यमानाः कथं सुबोधा न भवन्तीति अज्ञातार्थत्वादिति चेत्, तदा आदौ संज्ञां विधाय ज्ञातार्थायां सत्यां पश्चाद् विधिसूत्रतयैव व्यवहारः क्रियतामिति मनसि कृत्वा आह - अथ संज्ञा इति । साधितया प्रसिद्धार्थतया ज्ञानार्थतयेति यावत् तात्पर्यार्थं विविच्य समुदायार्थं सङ्कलयन्नाह - तेन इत्यादि । परिषीदन्ति अस्यामिति परिषत् सभा, सम्पदादित्वादधिकरणे क्विप् । सर्वेषां परिषत् सर्वपरिषत् तत्रोपस्थितं व्याकरणं सर्वपारिषदम्', तस्य भावस्तस्मात् स्र्व्स्भायामुप्स्थित्त्वादित्य्र्थ्ः। अर्थत्रयं घटते इति, सिद्धशब्दस्येति शेषः । त एव के इति शिष्यजिज्ञासायामाह - ये तु इति । किं तर्हि प्रसिद्धा इति शेषः । नित्या एव कथन्न भवन्तीत्याह - तल्लक्षणायोगादिति । सदकारणवन्नित्यमित्यस्यायमर्थः- सत् सत्ताशालि, अकारणवत् कारणरहितं यत् तन्नित्यमिति । केवलं सदित्युक्ते घटादीनामपि नित्यत्वप्रसङ्गः । केवलमकारणवदित्युक्ते प्रागभावस्यापि स्यात् । नहि तस्य किमपि कारणमस्ति । अनादित्वाद् इत्युक्तं पदद्वयोपादानम् । नाप्यन्योऽन्याभावात्यन्ताभावयोरव्याप्तिः, सत्पदेन महाप्रलयकालीनस्य विवक्षितत्वात् । तर्हि प्रागभावेऽप्यव्याप्तिरिति चेत्, न । महाप्रलये सति पुनः सृष्ट्यभावात् तस्य प्रतियोगिजनकत्वाभावेऽपि सत्यभावात् । एवं सत्यकारणवद्ग्रहणं व्यर्थमिति चेत्, न । ध्वंसाभावव्यावर्तनार्थत्वात् । ताल्वादि इति । विधायो विधानं तदस्यास्तीति विधायि । ताल्वादिकारणक्रमेणानुविधायि कण्ठदेशसंयोगस्य पश्चाद्भावि जन्म येषां ते तथा इत्यर्थः । कारणवत्तोपपत्तौ नित्यत्वाभावे किं प्रमाणमित्याह - व्योमादिषु इति । नित्यस्य सर्वसम्मतम् उदाहरणमिदम्, अत्र तथानुपपत्तेः कारणवत्तोपपत्तेरभावादित्यर्थः । अनुभूतस्यानुभूयमाने अभेदबुद्धिः प्रत्यभिज्ञा, यथा 'सैवेयं प्रदीपज्वाला, स एवायं रवेरातपः' इत्यादि । 1. सर्ववेदपारिषदं हीदं शास्त्रम् (ma0 bhA0 2।1 | 58 ) /
Page #126
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः ननु प्रत्यभिज्ञानं भ्रमज्ञानमित्याह - अर्थप्रतिपत्ति0 इति । अन्यथा अन्येन प्रकारेण अर्थ्प्र्तिप्त्तेर्नुप्प्त्तेः। ननु शब्दस्यानित्यत्वे कथमर्थप्रतिपत्त्यन्यथानुपपत्तिरित्याह - शब्दा हि इति । न चासाविति । असावर्थप्रत्ययो न च न भवति, अपि तु भवत्येवेत्यर्थः, शब्दानां नित्यत्वाद् इति । उपसंहरन्नाह - तस्मादिति । नामी वर्णा इति नित्यत्वा - नित्यत्वेन निश्चेतुमशक्या इत्यर्थः । अनवच्छिन्नसन्तानाः अनवच्छिन्नसन्ततयः इत्यर्थः । ननु यदि अनवच्छिन्नसन्ताना वर्णास्तर्हि कथं संज्ञा भवतीत्याह - न खलु इत्यादि । प्राणिनो लोका गोशब्दव्यवहारशून्या इत्यर्थः । स चायम् इत्यादि । अनित्यपक्षे कथं कर्तरि क्तः, धातोः सकर्मकत्वात् । यो हि अनित्यभावः सोऽन्यसाध्य इति नियमात् ततःस्वयं कर्तृत्वाभावात् । वर्णसमाम्नायो यः सिद्धोऽन्येन साधित इत्यर्थे कथमकर्मकत्वम् ? सत्यम् । अनित्यपक्षेऽपि धातोर्निष्पत्त्यर्थविवक्षया स्वयं कर्तृता विवक्षणीया । यथा विक्लित्तिवचने ओदनः पचतीति उमापतेर्दुर्बुद्धिः । तन्न । सिद्धशब्दस्य उत्पन्नत्वाभिधायकत्वात् । उत्पत्तिश्चाद्यक्षणसम्बन्धस्तस्य वर्ण एव कर्ता, नहि तत्साधकः कश्चित् । न चास्य धातोर्व्याप्यः सम्भवतीति । 39 धात्वर्थतावच्छेदकक्रियाफलाभावादिति कुतः सकर्मकत्वसम्भावनामात्रमपि कुतो वा स्वयं कर्तृत्वविवक्षा, अन्यथा भूप्रभृतीनामपि सकर्मकत्वं कथं न ब्रूयाः । तदन्तश्च मङ्गलमप्याविष्करोतीति, यथा दध्यानीयतां दूर्वा चेति अन्यार्थमुक्तं कार्येषु प्रवर्तमानानामपि मङ्गलाय तद् भवतीति, अत एवादौ प्रयुक्तः । अन्यथा प्रतिपाद्यत्वाद् वर्णसमाम्नायस्यादौ निर्देशो युक्त इति । एतदेव मनसि कृत्वाह- मङ्गलादीनीति । ननु अत्र 'सिद्धशब्दस्य मङ्गलार्थत्वाद् मङ्गलवाचकादीनि इत्येव वक्तुं युज्यते, न तु म्न्ग्ग्लादीनीति। यदि तु सिद्धशब्द एव मङ्गलं तदा मङ्गलमप्याविष्करोतीति वचनमनुपपन्नम् । न चोद्यमेवम्, यतो मङ्गलशब्दः प्रारीप्सितप्रतिबन्धकविघ्नध्वंसेऽपि तदसाधारणकारणेऽपि दृश्यते । एवं सति मङ्गलमप्याविष्करोतीति विघ्नध्वंसं जनयतीत्यर्थः । तथा विघ्नध्वंसकारणं मङ्गलं सिद्धशब्दः, स एवादौ येषां तानीति न दोषः । अस्मिन् पक्षे सिद्धशब्दो 1. सिद्धे शब्दार्थसम्बन्धे (ma0 bhA0- पस्पशा0, pR0 41 ) - "माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं सिद्धशब्दम् आदितः प्रयुङ्क्ते" /
Page #127
--------------------------------------------------------------------------
________________ 40 कातन्त्रव्याकरणम् मङ्गलार्थाभिधायी न भवति, किन्तु स्वयमेव मङ्गलम् । यत्तु 'षिधू शास्त्रे माङ्गल्ये च' (1 / 9) इति गणे पाठः, तस्यायमर्थः- मङ्गले कार्ये कर्तव्ये षिधधातुः प्रयुज्यते । यथा वै पादपूरणे । पादपूरणे कर्तव्ये वैशब्दः प्रयुज्यते, न तु तस्यार्थ इति । / 1 / [समीक्षा (कलापीय वर्णसमाम्नाय, 52 वर्ण) - अ A, इ I, उ U, ऋ R, लू लू, ए ऐ, ओ औ, - - - (अनुस्वार), : (विसर्ग), x (जिह्वामूलीय), M - 9 - 0 - 0 (उपध्मानीय), k kh g gh G, c ch j jh J, T Th D d Na, t th d dh n, p ph b bh m, ya ra l v, z S s h, kS / (पाणिनीय वर्णसमाम्नाय - 14 माहेश्वर सूत्र, 42 वर्ण) - 1. अ इ उण । 2. ऋ लुक् । 3. ए ओङ् । 4. ऐ औच । 5. ह य व रट् । 6. लण् । 7. ञ म ङ ण नम् । 8. झ भञ् । 9. घ ढ धष् । 10. ja ba ga Da daz / 11. kha pha cha Tha tha ca Ta ta / 12. ka pay / 13. za Sa sar | 14. hal | ___कलापव्याकरण के कश्मीरी संस्करण में जिह्वामूलीय, उपध्मानीय तथा क्ष् वर्ण प्रायः नहीं देखे जाते । जिनमें जिह्वामूलीय तथा उपध्मानीय वर्गों की अनुपलब्धि प्रामादिक हो सकती है, क्योंकि मूल सूत्रों में इनका उल्लेख हुआ है । इस प्रकार इस संस्करण में 49 या 51 वर्ण ही पठित हैं, जबकि वङ्गीय संस्करण में '' वर्ण भी समादृत है । इसे संयोगसंज्ञक वर्गों से मिलकर बनने वाले वर्गों के निदर्शनार्थ यहा~ प्रस्तुत किया गया है । अतः इस संस्करण के अनुसार 52 वर्ण मान्य हैं । ये सभी वर्ण लोकव्यवहार में प्रसिद्ध पाठक्रम के ही अनुसार par3हे गए हैं । इनमें 14 स्वर, 34 व्यञ्जन तथा अनुस्वार - विसर्ग-जिह्वामूलीय-उपध्मानीय (4) प्रायः उभयविध माने जाते हैं। पाणिनीय व्याकरण में वर्गों का पाठ लोकव्यवहारानुसारी नहीं है। इसके वर्णक्रम में भी भिन्नता है । तथा 'ह' को दो बार par3हा गया है । पाणिनि ने इस कृत्रिमता का आश्रयण प्रत्याहारप्रक्रिया के निर्वाह-हेतु ही किया है । इनके वर्णसमाम्नाय में 9 अच् (स्वर) तथा 33 हल् (व्यञ्जन) देखे जाते हैं । अनुस्वार- विसर्गजिह्वामूलीय-उपध्मानीय को वर्णसमाम्नाय में पठित न होने के कारण अयोगवाह कहा जाता है । कलाप में ये योगवाह haiN।
Page #128
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः कातन्त्ररूपमालाकार भावसेन अ से ह तक 47 वर्ण ही स्वीकार करते हैं" अकारादि हान्तं सप्तचत्वारिंशद् वर्णाः" (कात0 rU0 mA0 1 / 1 / 1 ) | परन्तु सम्पादकीय टिप्पणी में 53 वर्णों का परिगणन किया गया है - अ से औ तक = 14 स्वर क्से क्ष्तक 34 व्यञ्जन अनुस्वार - विसर्ग - जिह्वामूलीय उपध्मानीय प्लुत । योग - 53 = व्यञ्जनानि चतुस्त्रिंशत् स्वराश्चैव चतुर्दश । अनुस्वारो विसर्गश्च जिह्वामूलीय एव च ॥ 1 ॥ गजकुम्भाकृतिर्वर्णः प्लुतश्च परिकीर्तितः । एवं वर्णास्त्रिपञ्चाशन्मातृकाया उदाहृताः ॥ 2 ॥ 41 (कात0 rU0 mA0 1 / 1 / 1) अस्तु, कलापव्याकरण के 47, 49, 51, 52 या 53 वर्णों वाले पाठक्रम में अर्थकृत लाघव तथा पाणिनीय व्याकरण के 42 वर्णों वाले पाठक्रम में शब्दकृत लाघव माना जा सकता है । यद्यपि ये दोनों ही वर्णसमाम्नाय बुधजनों द्वारा समादृत हैं, तथापि कलापीय वर्णसमाम्नाय शास्त्र तथा लोक दोनों में ही उपादेय है, जबकि पाणिनीय वर्णसमाम्नाय केवल पाणिनीय शास्त्र के लिए ही उपयोगी है । अतः उपयोगिता - बाहुल्य की दृष्टि से कलापव्याकरण के वर्णसमाम्नाय को ही प्रशस्त कहा जा सकता है । व्याख्याकारों के अनुसार यह सूत्र सञ्ज्ञासूत्र या नियमसूत्र है । कलाप के वर्णसमाम्नाय से यह स्पष्ट है कि इसमें प्रत्याहारप्रक्रिया नहीं अपनाई गई है, जिससे कहीं-कहीं सूत्रों में शब्दावली bar3I हो गई है या एक से अधिक सूत्र बनाने par3e हैं, परन्तु प्रत्याहारप्रक्रिया के ज्ञानार्थ प्राप्त क्लेश का अनावश्यक सामना भी नहीं करना par3अता है ।
Page #129
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् सूत्रपठित 'सिद्ध' शब्द के यद्यपि व्याख्याकार 3 अर्थ करते हैं - नित्य, निष्पन्न तथा प्रसिद्ध, परन्तु वर्णसमाम्नाय के सम्बन्ध में उन्हें प्रसिद्ध अर्थ ही मुख्यतः मान्य है, जबकि "सिद्ध शब्दार्थसम्बन्धे" (vA0 sU0 1) इस वार्त्तिक में पठित 'सिद्ध' शब्द के अर्थ महाभाष्यकार आदि नित्य-कार्य स्वीकार करते हैं (dra0, ma0 bhA0, pspshaahnik)| पञ्जिकाकार त्रिलोचन के अनुसार सिद्ध शब्द के उल्लिखित तीन अर्थों का आधार है - व्याकरणशास्त्र का सर्वपारिषदरूप होना - 'सर्वपारिषदत्वाद् व्याकरणस्यार्थत्रयं घटते' / ज्ञातव्य है कि तैत्तिरीय प्रातिशाख्यकार आदि वर्गों को अनित्य मानते रहे हैं - "विनाशो लोपः" (tai0 प्रा01|58)| परन्तु वाजसनेयिप्रातिशाख्यकार - पाणिनि आदि वर्णनित्यतावादी हैं - "वर्णस्यादर्शनं लोपः" (vA0 prA0 1 / 141); "अदर्शनं लोपः" (pA0 1 / 1 / 60) / इनके अतिरिक्त वर्णविषयक तृतीय पक्ष रहा है - 'उनका लोकव्यवहार में प्रचलित तथा प्रसिद्ध होना । ' इन्हीं तीन दृष्टियों से 'सिद्ध' शब्द के उक्त तीन अर्थ किए जाते हैं। व्याख्याकारों ने "सिद्धो वर्णसमाम्नायः"- सूत्रपठित 'सिद्ध' शब्द को ग्रन्थारम्भ में मङ्गलार्थक माना है । पञ्जिकाकार के विचार से कातन्त्रसूत्रकार ने "अथ परस्मैपदानि" (3 / 1 / 1) सूत्रस्थ 'अथ' शब्द से मध्यमङ्गल तथा "आरुत्तरे च वृद्धिः" (3 / 8 / 35) सूत्रस्थ 'वृद्धि' शब्द से अन्तिम मङ्गल किया है । पाणिनीय व्याकरण में भी 'वृद्धि' शब्द से आदि मङ्गल (11111), वकारागम (1 / 3 / 1) से मध्यमङ्गल तथा उदय या अकार से (8 / 4 / 67, 68) अन्तमङ्गल किया गया है। कलापचन्द्र के अनुसार विदुषी रानी-द्वारा किया गया राजा सातवाहन का उपहास ही कातन्त्रव्याकरण की रचना का प्रेरणासूत्र है और स्वामिकार्तिकेय के अनुग्रह से आचार्य शर्ववर्मा ने इसकी रचना की थी। प्रसङ्गतः व्याख्याओं में सूत्रों के 4 तथा 6 भेद, प्रत्येक सूत्र की व्याख्या के छह प्रकार, परिभाषा-नियम की व्याख्या एवं 'समाम्नाय-सिद्ध-विधायि' प्रभृति शब्दों की व्युत्पत्ति भी दी गई है। वर्णसमाम्नाय को अक्षरसमाम्नाय तथा वाक्समाम्नाय भी कहते हैं । ऋक्तन्त्र के अनुसार इसकी उपदेशपरम्परा इस प्रकार है- 'ब्रह्मा-बृहस्पति इन्द्र-भरद्वाजऋषिवृन्द-ब्राह्मण' / -
Page #130
--------------------------------------------------------------------------
________________ 43 सन्धिप्रकरणे प्रथमः सनापादः "ब्रह्मा बृहस्पतये प्रोवाच, बृहस्पतिरिन्द्राय, इन्द्रो भरद्वाजाय, भरद्वाज ऋषिभ्यः, ऋषयो ब्राह्मणेभ्यस्तं खल्विममक्षरसमाम्नायमित्याचक्षते" (R0 ta0 1 / 4) / पतञ्जलि के अनुसार यह वाक्समाम्नाय शब्दज्ञान से पुष्पित तथा शब्दों के समुचित प्रयोग से फलित होता है । अनादिकाल से सिद्ध चन्द्र-तारों के समान सुशोभित यह ब्रह्मराशि है । इसके ज्ञान से सभी वेदों के अध्ययन का पुण्य प्राप्त होता है और ज्ञानसम्पन्न व्यक्ति के माता-पिता स्वर्गलोक में पूजनीय होते haiM___"सोऽयमक्षरसमाम्नायो वाक्समाम्नायः पुष्पितः फलितश्चन्द्रतारकवत् प्रतिमण्डितो वेदितव्यो brhmraashiH। सर्ववेदपुण्यफलावाप्तिश्चास्य ज्ञाने भवति । मातापितरौ चास्य स्वर्गे लोके महीयेते" (ma0 bhA0, A0 2 - अन्ते)| ज्ञातव्य है कि शास्त्रकारों ने वर्गों की संख्या भिन्न-भिन्न रूप में स्वीकार की है। जैसे - अहिर्बुध्यसंहिता - a0 16 = 14 स्वर + 34 व्यञ्जन = 48 अहिर्बुध्यसंहिता - a0 17 = 17 स्वर + 34 व्यञ्जन = 51 यजुःप्रातिशाख्य - = 23 स्वर + 42 व्यञ्जन = 65 पाणिनीयशिक्षा - = 63, 64 वैदिकाभरण - = 59 ... वशिष्ठशिक्षा = 68 नन्दिकेश्वर ने 27 कारिकाओं में 42 वर्गों का क्रम तथा उनके अर्थ पर विशेष विचार किया है । वर्गों के उच्चारणस्थान, प्रयत्न तथा करणों का विचार शिक्षाग्रन्थों में उपलब्ध होता है । / 1 / 2. तत्र चतुर्दशादौ स्वराः (11112) [सूत्रार्थ] वर्णसमाम्नाय के 52 वर्गों में प्रारम्भिक 14 वर्गों की स्वरसञ्ज्ञा होती है॥2। [du0 vR0] तस्मिन् वर्णसमाम्नायविषये आदौ ये चतुर्दश वर्णास्ते स्वरसञ्ज्ञा भवन्ति । अ A, इ I, उ U, ऋ R, ल लू, ए ऐ, ओ औ । यथाऽनुकरणे ह्रस्वलकारोऽस्ति
Page #131
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् तथा दीर्घोऽप्यस्तीति मतम् । स्वरप्रदेशाः - "स्वरोऽवर्णवर्जी नामी " (1 / 1 / 7) इत्येवमादयः । / 2 / [du0 TI0] तत्र । तत्रेत्यनेन विषयो निर्दिश्यते । अर्थवशाद् विभक्तिविपरिणामो हि गरीयान् । चत्वारश्च दश चेति, चतुर्भिः सह दश, चतुर्भिरधिका दशेति विग्रहः सम्भवति । तत्राद्ये त्वपेक्षया आदावित्यनेन सह सम्बन्धः स्यात् । द्वितीयेऽपि सहार्थतृतीयायाः समासस्यानभिधानात् । तृतीयस्तु पक्षो न्याय्य एव, सद्य आद्यत्वाद् ( 2 । 6 |37) अध्यारूढस्योत्तरपदलोपः कश्चान्तो निपात्यते । स पुनरिह कर्मसाधनः समासे गत्यर्थ इति न प्रयुज्यते, तेन सम्बन्धाच्चतुर्भिरिति कर्तरि तृतीया । आदिशब्दादिह तु भेदवृत्तेर्विषयलक्षणैव सप्तमी । 44 स्वयं राजन्त इति स्वराः, एकाकिनोऽप्यर्थप्रतिपादने समर्था इत्येवं पदानि सिद्धानि । लोके ह्यर्थवन्त्यनर्थकानि च वाक्यानि दृश्यन्ते । यथा - देवदत्तो गामभ्याज शुक्लां दण्डेन । अनर्थकानि च - नदीतीरे दश दाडिमानि षट् प्रपा इति । तत्र भगवत्कुमारसूत्रानन्तरं तदाज्ञयैव श्रीशर्ववर्मणा प्रणीतं सूत्रं कथमनर्थकं भवतीति । अर्थान् सूत्रयति, सूते, सूचयति वा सूत्रम् । तच्च भिद्यते - 1 सञ्ज्ञा च परिभाषा च विधिर्नियम एव च । प्रतिषेधोऽधिकारश्च षड्विधं सूत्रलक्षणम् ॥ इति । तत्र परिभाषा द्विविधा - लिङ्गवती, विध्यङ्गशेषभूता च । विधौ नियमकारिणी । विधिरपि भिद्यते प्रत्ययागमादेशपूर्व परनिपाततया । संज्ञानियमप्रतिषेधभेदा विधेरेव भिदा । अधिकारोऽपि गङ्गास्रोतोमण्डूकप्लुत्यादिभेदभिन्नः पदार्थ इति । तथा च यथास्थानमेते निगदिष्यन्ते - संज्ञाधिकारमन्तरेणापि संज्ञासूत्रमिदं परिशिष्यते । प्रसिद्धा हि स्वरादिसञ्ज्ञा आवर्जनीयाः "स्वरोऽवर्णवर्जी नामी " ( 1।1।7) इत्यादिषु । साकाराः सञ्ज्ञिनो निराकाराश्च संज्ञा इति । सम्यग् ज्ञायतेऽनयेति संज्ञा, संज्ञेयश्च संज्ञी, सतोऽपि भेदस्याविवक्षितत्वात् प्रथमा । यथा ' पुरुषोऽयं देवदत्तः' इति । अथ किमर्थं 'लवर्णस्य स्वरसंज्ञोपदिश्यते ? ऌकारः कॢपिस्थ एव युज्यते, तत्र न किञ्चित् फलम् । तर्हि यदशक्तिजमसाधुशब्दरूपं तदनुकरणस्यापि साधुत्वम् इष्यते, 1. . महाभाष्यकारेण द्वितीये प्रत्याहाराह्निके "R ऌक्" इति माहेश्वरसूत्रव्याख्यानप्रसङ्गे विषयोऽयं विस्तरेणोपन्यस्तः ।
Page #132
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः तत्रस्थस्य ऌकारस्य स्वरसंज्ञा यथा स्यात् । अतो ऋतक इति प्रयोक्तव्ये शक्तिवैकल्याद् अहो ॡतक इति केनचित् प्रयुक्तम्, तदन्योऽनुकरोति 'अहो कृतकः' इति स्वरे प्रकृतिर्भवति इत्याह - यथानुकरण इत्यादि । 45 एवम् 'अहो कृतकः' इति मतं मतान्तरमेव, तन्न वयं मन्यामहे । मुख्य एव ऌकारः सम्भवति । यथा अमू ऌकारं पश्यतोऽमी ऌकारं पश्यन्तीति । ऌच्छाया, लुच्छाया । स्वरात् परश्छकारो द्विर्भावमापद्यते । योषिद् ऌकारं पठति, विद्युद् ऌकारायते इति स्वरे तृतीयश्च । यदृच्छाशब्दश्चास्ति अहो कृतकाख्य इति । आदिग्रहणं मध्यान्तनिवर्तनेन सुखप्रतिपत्त्यर्थम् इति ॥2। [vi0 pa0 ] तत्र । तत्र इत्यनेन वर्णसमाम्नायो विषयतया निर्दिश्यते इत्याह- तस्मिन् इति । यदि पुनरर्थवशात् सप्तम्या विपरिणामो भविष्यति, किं तत्रेत्यनेन सप्तमीनिर्देशेनेति उच्यते, तदा सुखार्थं भवतीति । अथ कथमत्र समास :- किं चत्वारश्च दश चेति द्वन्द्वः ? उतस्वित् चतुर्भिः सह दश ? आहोस्वित् चतुर्भिरधिका दश चतुर्दश इति ? सत्यम्, न तावद् द्वन्द्वोऽयं यदुत्तरे दश गृह्यमाणाः किं पूर्वैश्चतुर्भिः सह गृहीतव्या उत भिन्ना एवेति सन्देहः स्यात् । अथ द्वन्द्वस्य स्वपदप्रधानत्वात् कथमेवमाशङ्केति चेत्, सत्यमेतत् । किन्त्वतिमन्दबुद्धयः सन्दिहीरन्निति । यद्येवमादौ चत्वारश्च पुनरादौ दश चेति आदिशब्दस्य प्रत्येकमभिसंबन्धः करिष्यते ? सत्यम्, तथापि प्रतिपत्तिगौरवं स्यात् । द्वितीयः पुनः पक्षः सहार्थतृतीयायाः समासस्यानभिधानान्निरस्तोऽयम् । यथा 'सहैव दशभिः पुत्रैर्भारं वहति गर्दभी' इत्यनभिधानादिति । तृतीयस्तु पक्षो न्याय्य एव, शाकपार्थिवादिदर्शनान्मध्यमपदलोपी समासः । नन्विह ऌकारस्य स्वरसंज्ञायाः किं प्रयोजनम् ? ऌकारः कॢप्तिस्थ एव प्रयोगी । यथा कॢप्तिरिति । न चेह स्वरत्वे फलमस्ति, तथा ऌकार इत्यादिप्रयोगे दीर्घस्यापीति ? सत्यम् । यद् अशक्तिजमसाधुशब्दरूपं तदनुकरणस्यापि साधुत्वमिष्यते । यथा 'अहो ऋतकमानय' इति प्रयोक्तव्ये शक्तिवैकल्याद् 'अहो ॡतकमानय' इति केनचित् प्रयुक्तम् । तत्समीपवर्ती किमयमाह इत्यपरेण पृष्टस्तत्र अहो कृतकमानय इत्याह इति कथयति । तत्र च ऌकारस्य स्वरसंज्ञया " ओदन्ता अ इ उ आ निपाताः " ( 1 / 3 / 1 ) इत्यादिना ओकारस्य स्वरे प्रकृतिर्भवतीति । तस्माद् येन प्रकारेण ह्रस्वऌकारः स्वरसंज्ञायां सप्रयोजनो विद्यते, तेनैव दीर्घोऽपीति । यथा 'अहो ॡतकः' इति वक्तुम् आह - यथानुकरण इत्यादि ।
Page #133
--------------------------------------------------------------------------
________________ 4 कातन्त्रव्याकरणम् ननु 'प्रकृतिवदनुकरणं भवति' (vyA0परि0sU0,परि086), तत् कथमसाधुशब्दस्यानुकरणं साधु भवितुमर्हतीति ? सत्यम्, प्रकृतिवदनुकरणमित्यत्र शास्त्रीया प्रकृतिराश्रिता, न चाशक्तिजमसाधुशब्दरूपं शास्त्रीया प्रकृतिः । किं च प्रकृतिवदिति कार्यातिदेशोऽयम्, कार्यं च शास्त्रीयमेवातिदिष्टमभिप्रेतमाचार्यैः । न चासाधुशब्दरूपं शास्त्रविहितं कार्यम्, शास्त्रस्य साधुशब्दसंस्कारायैव प्रवृत्तत्वात् । तस्मादर्थभेदेन शब्दान्तरत्वात् शिष्टप्रयुक्तत्वाच्चानुकरणं साधु, तदन्यदसाधुशब्दवदिति स्थितम् । मतमिति मतान्तरमित्यर्थः । अयं पुनर्मन्यते अकारादीनामिव लूवर्णस्यापि स्वरसंज्ञाया मुख्यमेव प्रयोजनमस्ति । यथा 'अमू ऌकारं पश्यतः, अमी ठुकारं पश्यन्ति' इति "द्विवचनमनौ, बहुवचनममी" (1 / 3 / 2, 3) इति स्वरे प्रकृतिर्भवतीति । 'लुच्छाया' इत्यादिषु स्वरपरत्वाच्छकारस्य द्विर्भावः सिद्ध्ः। तथा 'योषिद् ऌकारं पठति, विद्युद् टुकारायते' इत्यादिषु "वर्गप्रथमाः0" (1 / 4 / 1) इत्यादिना स्वरे तृतीयश्चेति, एवमन्यत्रापि । स्वर इति महतीयं संज्ञा अनुगतार्था सुखार्थमन्वाख्यायते । स्वयं राजन्ते इति स्वराः । एकाकिनोऽप्यर्थप्रतिपादने स्म्र्थाः। तथापि लिङ्गधातुनिपातानामसहायानामप्यर्थप्रतिपादने सामर्थ्यमुपलभ्यते, नैवं व्यञ्जनानामिति । / 2 / [ka0 ca0] तत्र । तत्रेति लुप्तप्रथमैकवचनम् इति सम्प्रदायः । वस्तुतस्तु लुप्तसप्तमीकं पदम् । तथाहि "अव्ययाच्च" (2 / 4 / 4) इति ज्ञापकात् पदसंज्ञार्थं विधीयमाना विभक्तिः स्वार्थ एव विधीयते, स्वार्थश्चात्र अधिक्र्न्न्रूप्ः। अत एव तदर्थप्रतिपादिका औचित्यात् सप्तम्येव प्रवर्तते, न तु प्रथमा । तथा च तत्रकृतं तत्रभुक्तमिति सप्तमीसमासप्रस्तावे दर्शितं टीकाकृता । अथ अनन्तरत्वाद् वर्णसमाम्नाय एवानुवतिष्यते किं तत्रेत्यनेनेत्याहतत्र इत्यादि । अन्ये तु आदिशब्दस्य सम्बन्धात् तस्य इति षष्ठी युज्यते इत्याह - तवेत्यादि । 'अथ कथमत्र समास इति, कः प्रकारः समास इत्य्र्थ्ः। सत्यमित्यादि । ननु चतुर्पु गृहीतेषु तेषामुत्तरे दश ग्रहीतव्या इत्युक्ते उकाराद्यौकारान्तानां ग्रहणं युक्तं तेषामेव 1.ननुतथापि तत्रेति न क्रियताम्, अनन्तरत्वाद् वर्णसमाम्नायोऽनुवर्तिष्यते यतस्तच्छब्दस्थितावपि विभक्तिविपरिणामस्यावश्यकता सप्तम्यन्तत्वेनान्वयार्थम् । अतोऽत्र तत्रशब्दमधिकृत्यार्थवशादित्याश्रयणे गौरवमित्याह - यदि पुनरिति । सप्तमीनिर्देशेनेति सप्तमीनिर्देशो येन अर्थवतस्तु समाम्नायात्तेन तत्र किमित्यर्थः । अस्याः पङ्क्तेः पूर्वोक्तक्रमेणैव ।
Page #134
--------------------------------------------------------------------------
________________ 47 सन्धिप्रकरणे प्रथमः सजापादः चतुर्दशत्वात् कुतः साहित्याशङ्का ? नैवम् । उत्तरशब्दोऽत्र चतुणा~ ग्रहणापेक्षया पश्चात्कालीनवचनः, तेन उत्तरे उत्तरकालीना ये ग्रहीतव्या इत्यर्थः । यद् वा किमिह वर्णसमाम्नायादिभूतेषु चतुर्पु गृहीतेषु उत्तरे उवर्णादयो गृह्यमाणास्तैरेव चतुर्भिः सह दशत्वसङ्ख्याविशिष्टा गृह्यन्ते, उत तद्भिन्ना इत्येतदेवाह - यदुत्तर इति । यद्येवम् उभयशब्दयोरेकार्थप्रतिपादकत्वाद् द्वन्द्व एव कथम् ? तथाहि नाम्नां युक्तार्थो हि द्वन्द्वः, स च भिन्नार्थानामेव भवति, एकार्थानामेकदा प्रयोगाभावात्, न हि भवति वृक्षद्रुमाविति ? सत्यम् । एकार्थानामपि प्रवृत्तिनिमित्तभिन्नानां यः समुच्चयः सोऽपि द्वन्द्वो भवेदिति । तथा चाभिधेयनिवृत्तिप्रयोजनधनेष्विति पञ्जी, कथमन्यथा निवृत्त्यादीनां सर्वेषामभिधेयवाच्यानां द्वन्द्वः स्यादिति । __अथ चतुर्ग्रहणोपादानवैयर्थ्यं स्यात् चेत्, न । अत्र चतुर्ग्रहणं दत्त्वा चतुर्दश इति विभागेन यदुपादानं तदुत्तरत्रैव चतूरहिता दश एवानुवर्तन्त इति ज्ञापनार्थम् । एतेनान्यूनातिरिक्तपदेनार्थद्वयस्य शास्त्रे एकस तयैव व्यवहारसिद्धेः पुनस्तेषामेव दशानां सर्वेषामभिधेयशब्दवाच्यानां समानसंज्ञोपादानमनर्थकमित्यपि चोद्यमपास्तम् । ___ अथ द्वन्द्वः स्वपदप्रधानः, अत्र मुख्यं धर्मिणमपेक्ष्य समुच्चयसंभवे गोणरूपं प्रवृत्तिनिमित्तसमुच्चयं परिकल्प्य कथं शङ्कावतार इत्याह - अथ इत्यादि । सन्देह एव कथमिति । तथाहि - "दश समानाः" (1 / 1 / 3) इत्यत्रायमेव दशशब्दः प्रवर्तते एकारमपेक्ष्य दशानामादित्वं प्रतिपादयन्, तद्वदत्रापि तदपेक्षया आदित्वम् बोधयेत्, ततश्च केवलानां दशानामेव स्यादिति शङ्काबीजम् । यद् वा आदिशब्दोऽयमेकत्वात्, यदकारावच्छेदेन चतुर्णामादित्वं बोधयति, तदकारावच्छेदेनैव दशानामपि आदित्वं बोधयतीति संमोहः । यद् वा आदौ चत्वारो दश चेति वाक्ये सकृदुच्चरितः शब्दः सकृदर्थं गमयतीति न्यायात् । यद्येवं चतुर्णामेवादित्वं बोधयेत्, तदा यत्र कुत्र स्थितानां दशानां ग्रहणं स्यादिति संमोहः स्यादिति तमेव निरसितुमाह- यद्येवम् इत्यादि |ctuHshbddshshbdyoraaditvaapeksstvaat समासो न स्यात्, तत्र वक्तव्यं सापेक्षेऽपि समास इति प्रतिपत्तिगौरवं स्यादिति कश्चित् । (चतुर्णां सर्वापेक्षयैवादित्वं दशानां तु किञ्चिदपेक्षया इत्युभयपृथगपेक्षया आदिशब्दान्वये वाक्यभेदेन प्रतिपत्तिगौरवं स्यादिति भ्त्त्त्त्ः)| वस्तुतस्तु आवृत्तिं परिकल्प्य प्रत्येकमभिसम्बन्ध एव प्रतिपत्तिगौरवं स्यादिति । सह दशभिरिति । ननु कथं दृष्टान्तदान्तियोः समता । तथाहि दृष्टान्तो बहुव्रीहिः,
Page #135
--------------------------------------------------------------------------
________________ 48 कातन्त्रव्याकरणम् दार्टान्तस्तत्पुरुषः ? सत्यम्, सहार्थे तृतीयायाः समासाभिधाने दृष्टान्तितं न तु समासे । 'लुकारः कॢप्तिस्थ एव प्रयोगीति एवशब्देन स्वरत्वप्रयोजनकर्तव्यतया शक्यमानम् - अनुकरणमेव व्यावर्तते, कॢप्तपदं स्वरसञ्ज्ञाप्रयोजनरहितस्थानोपलक्षणं स्वरत्वप्रयोजनरहितस्थान एव ऌकारः प्रयोगीति तात्पर्यार्थः । तेन कॢप्तिस्थ एव लकारः प्रयोगी नान्यत्रेति नियमे टुकार इति प्रयोगे कथमुच्चार्यते लुकार इति देश्यमपास्तम्, न चेह स्वरत्वे फलमस्तीति । ननु कथमिदमुच्यते यावता कॢप्त इत्यत्र स्वरत्वे सति "न व्यञ्जने स्वराः सन्धेयाः" (1 / 2 / 18) इत्यनेन "लम् लुवर्णः" (1 / 2 / 11) इत्यनेन विहितस्य लत्वस्य निषेध एव फलम् ? सत्यम्, अन्यत्र प्रयोजनाभावमाचक्षाणेन "लम् लवर्णः" (1 / 2 / 11) इति लत्वविधानमपि निरस्तम् । अस्य तु मते लनुबन्धो लाकृतिरिति प्रयोगोऽसम्मत एव । अथ कॢप्तिस्थ एव लकारः स्वरूपेण प्रयोगीति यन्मतं तन्मते लनुबन्धो लाकृतिरिति सिद्ध्यर्थं लत्वविधानं कर्तव्यमेव, तथापि रश्रुतेर्लश्रुतिरिति वचनान्न लत्वम् । तथाहि 'कृपे रो लः" (3 / 6 / 97) इत्यत्र प्रश्लेषेण पक्षान्तरं व्याख्यायते, तद् यथा ऋकारादकारमुच्चार्य 'र' इति पदम् । ततश्च ऋकारस्य टुकारो भवतीत्ययमर्थः प्राप्तः । एवं च सति यदि कॢप्तः, कॢप्तिरित्यत्र ऋकारस्य लुकारे कृते "लम् लुवर्णः" (1 / 2 / 11) इति लकारो भविष्यति, तदा किमर्थं प्रश्लेषव्याख्यायाम् ऋकारस्य टुकारविधानम्, 'र' इत्यत्र प्रश्लेषव्याख्यया ऋकारस्य यथाश्रुत एव लकारो विधीयताम्, एवं च प्रक्रियालाघवं च भवति तस्माद् अत एव टुकारविधानात् कॢप्त इत्यादौ "लम् लुवर्णः" (1 / 2 / 11) इति लकारो न वर्तते । अतो ऌकारस्य स्वरत्वेन न किञ्चित् फलमस्तीति युक्तमुक्तं पञ्जीकृता । ननु तथापि लुकार इत्यत्र लुकारशब्दे परे "न व्यञ्जने तृतीयः पुनः पक्ष इति । ननु बहुव्रीहिसूत्रे बहुग्रहणं बोधयति बहूनां बहुव्रीहिरेवेति नियमात् त्रिपदे कथं तत्पुरुषः ? सत्यम्, चतुर्भिरधिका इति समासे पश्चाद् दशशब्देन कर्मधारयः, ततोऽन्तर्वर्तिनीं विभक्तिमाश्रित्याधिकपदस्य लोपः पदलोपं प्रति कश्चिद् युक्तिमाह, तथाहि "तत्स्था लोप्याः" (2 / 5 / 2) इत्येकयोगः, "विभक्तयः" (2 / 5 / 2) इति द्वितीयः । ततश्च पूर्वविधेर्लक्ष्यानुसारित्वात् शाकपार्थिवादौ अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदस्यापि लोप इति । शकनं शाकः, स एव प्रधानं यस्य सः, शाकप्रधानश्चासौ पार्थिवश्चेति कर्मधारयः । शाकपार्थिवादौ चतुर्दशशब्दोऽपि द्रष्टव्य इति दिक् ।
Page #136
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः स्वराः सन्धेयाः" (1 / 2 / 18) इत्यनेन सन्धिप्रतिषेध एव फलं स्यादिति, नैवम् । कारशब्दस्य स्वरूपप्रतिपादनफलत्वाद् विकृतिर्न भवतीति हेम्क्र्ः। तन्न । तवल्कार इत्यत्र विकृतिविलोकनात् । सिद्धान्तस्तु "लम् लवर्णः" (1 / 2 / 11) इति ज्ञापकात् टुकारस्य व्यञ्जने सन्धिर्न भवतीति । अन्ये तु "न व्यञ्जने स्वराः सन्धेयाः' (1 / 2 / 18) इत्यत्र स्वरग्रहणमपनीय अव्यञ्जनग्रहणं कृत्वा अव्यञ्जनानि न सन्धेयानि इति वदन्ति । तथापि नातिपेशलम्, स्वरपदमपहाय अव्यञ्जनपदपक्षे प्रमाणाभावात् । प्रत्युत गौरवापत्तेः । ननु तथापि लकारस्य स्वरसंज्ञायाः प्रयोजनमस्त्येव, कथमन्यथा अचीकॢपद् इत्यादावेकस्वरत्वाभावे कॢपेर्दिवचनम् ? सत्यम्, इनन्तकॢपेर्द्विवचनेऽभ्यासलोपे ऋवर्णस्याकार इत्यत्र तु वर्णग्रहणसामर्थ्याद् लोकोपचाराद् ऋकारऌकारयोः स्वरसंज्ञत्वात् लकारस्यापि अकारे सति सन्वद्भावादित्वे "दी? लघोः" (3 / 3 / 36) इति दीर्घत्वे सति सिद्धम्, तर्हि कथं चकॢपिव इति ? सत्यम् । स्वरविधिः स्वरे (3 / 8 / 30) इति न्यायात् स्वरावस्थायामेव स्वराधैर्विचने pshcaallshrutiH| यद्येवं व्यञ्जनादौ का वार्ता ? यथा चिकॢप्सत इति ? सत्यम्, अत्रापि सना सह द्विर्वचनमिति संक्षेपः । तथेति । होतृकार इत्यादि प्रयोगे दीर्घस्यापीति स्वरत्वे फलं नास्तीति शेषः । यथा 'अहो तृतकः' इत्यत्रेति |itishbdo'nvyvshaadubhytr संबन्धनीयः । अथान्वयाश्रयणं कष्टमित्याह - किञ्च इति । तस्माद् अनुकार्यानुकरणयोर्भेदेन शब्दान्तरत्वादनुकार्यभिन्नत्वादित्यर्थः । ननु यावता अर्थभेदेन शब्दान्तरत्वं तावता शब्दसाम्येऽपि एकशब्दत्वं स्यादित्याह - शिष्टप्रयुक्तत्वाच्च इति । ननु अचकलाकद् इति कथं कॢप्धातोः सम्पदादित्वाद् भावे क्विपि कृते कलायाः कॢप् 'कलाकॢप्' इति स्थिते तामकार्षीदितीनि कृते ऌकारस्यास्वरत्वे अकारमादाय अन्त्यस्वरादिलोपः स्यादिति । न चान्त्यव्यञ्जनादेर्लोप इति कर्तव्यमिति वाच्यम्, गौरवापत्तेः । यत्र यत्र स्वरग्रहणं तत्र तत्राव्यञ्जनग्रहणेनैवार्थसिद्धौ संज्ञाविधानवैफल्याच्च । सत्यम्, अनुकरणवादिनो मते योषिद् लकारं पठति इत्यादिवदेतदपि दूषणान्तरमेव । नैवमित्यादि । यद्यपि अनुकरणयोरित्यादौ व्यञ्जनस्याप्यर्थप्रतिपादनेऽन्यापेक्षा नास्ति, तथापि उच्चारणेऽवश्यमन्यापेक्षयाऽर्थप्रतिपादनेऽपि तथोच्यते । अर्थपदं स्वरूपातिरिक्तपरमित्येके । ___ ननु चतुर्दशग्रहणं किमर्थम्, अन्वर्थबलाच्चतुर्दशानामेव भविष्यति । तथा च वररुचिः
Page #137
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् विश्लिष्टसन्धिभिन्नार्थों गुरुआहत एव c। पुनरुक्तपदार्थश्च पञ्च दोषाः प्र्कीर्तिताः॥ सत्यम्, अनुवादार्थमिदम् । अथ "औ यावत् स्वराः' इति कथं न कृतम् ? सत्यम् । यावच्छब्दोऽपि मर्यादायां वर्तते । मर्यादा सीमा, अत उक्तमुपलक्षणत्वादिति । उपलक्षणत्वादौकारस्य स्वरत्वं न स्यात् । द्विवचनमनावित्यादि ज्ञापकशरणं च गरीय इति |अण्-प्राक् स्वराः इति कर्तव्यम्, तथापि न बहुवीहिः, प्राक्शब्दस्य पूर्वनिपातप्रसङ्गात् । तस्माद् अं इत्यस्य प्राग् अं-प्रागिति तत्पुरुषो भविष्यति ? सत्यम्, अंप्राक् पश्चाद् येषाम् इति कृते तद्गुणे दूषणं स्यात् । नैवम्, "अं इत्यनुस्वारः" इत्यस्य विधानात्, सत्यम् । अयमपि पक्षो गरीयान् ! / 2 / [समीक्षा] 1. स्वरसंज्ञाविधायक यह सञ्ज्ञासूत्र है। इसके अनुसार वर्णसमाम्नाय के प्रारम्भिक 14 वर्गों की स्वरसंज्ञा कलापव्याकरण में होती है - 'अ A, इ I, उ U, ऋ R, लू लू, ए ऐ ओ औ' / 'स्वर' शब्द का अर्थ है - जो स्वयं उच्चरित या प्रकाशित होता है, जिसके उच्चारण में दूसरे की अपेक्षा नहीं होती- 'स्वयं राजन्ते इति स्वराः, एकाकिनोऽप्यर्थप्रतिपादने समर्थाः । ' (1 / 1 / 19) / लोक में इन वर्गों के लिए 'स्वर' संज्ञा का व्यवहार होता है । इस प्रकार कलापव्याकरण की यह संज्ञा अन्वर्थ है। पाणिनि ने इसके लिए 'अच्' संज्ञा का व्यवहार किया है और उनकी 'अच्' संज्ञा में केवल 9 ही वर्ण par3हे गए हैं - 'अ इ उ ऋ लु ए ओ ऐ औ' / दीर्घ का बोध सवर्णसंज्ञा के बल पर होता है । पाणिनि की यह 'अच्' संज्ञा उनकी यादृच्छिकी प्रवृत्ति की द्योतक है । यह संज्ञा किसी भी प्रकार अन्वर्थ नहीं कही जा सकती है। कलापव्याकरण में लु-वर्ण को दीर्घ भी माना गया है, जबकि पाणिनीय व्याकरण में यह दीर्घ नहीं है। 2. इन वर्गों के लिए अक्षर तथा वर्ण संज्ञा का भी व्यवहार किया जाता है । ऋप्रातिशाख्य (18 / 32) आदि में कहा गया है - "सव्यञ्जनः सानुस्वारः शुद्धो वापि स्वरोऽक्षरम्" / वाजसनेयिप्रातिशाख्य में (199-101)- "स्वरोऽक्षरम्, सहाद्यैर्व्यञ्जनैः, उत्तरैश्चावसितैः" |
Page #138
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः 3. दूसरों की अपेक्षा न रखने वाले सामर्थ्यसम्पन्न पुरुष भी स्वर कहे जाते हैं, परन्तु जो सामर्थ्यहीन होने के कारण दूसरों के साहाय्य की अपेक्षा रखते हैं, वे व्यञ्जनवत् आचरण करने के कारण व्यञ्जन कहे जाते हैं एकाकिनोऽपि राजन्ते सत्त्वसाराः स्वरा इव । व्यञ्जनानीव निःसत्त्वाः प्रेस्साम्नुयायिन्ः॥ (dra0 - Te0 Ta0 Te0, pR0 186) 4. इस संज्ञा के प्रदेश (प्रयोगसूत्र) हैं - "स्वरोऽवर्णव। नामी" (1 / 1 / 7) आदि । प्रदेश = जिसमें प्रयोजन कहे जाते हैं - "प्रदिश्यन्ते कथ्यन्ते प्रयोजनानि यत्र स prdeshH"| 5. स्वर के ह्रस्व-दीर्घ-प्लुत-उदात्त-अनुदात्त-स्वरित-अनुनासिक-निरनुनासिक भेद से 18 भेद माने जाते हैं । सन्ध्यक्षर वर्णों (e, ऐ, o, औ) का ह्रस्व भेद नहीं होता, अतः उनमें से प्रत्येक के 12 भेद होते हैं - अ = 18; इ = 18; ऋ = 18; ल = 18; ए = 12; ऐ = 12; ओ = 12; औ = 12 / 6. स्वरों का दीर्घ, गुण, वृद्धि, अयादि सन्धियों में विशेष उपयोग होता है । pA~ca सन्धियों में स्वरसन्धि का विशेष महत्त्व है स्वरसन्धिळजनसन्धिः प्रकृतिसन्धिस्तथैव c। अनुस्वारो विसर्गश्च सन्धिः स्यात् pnyclkssnnH॥ 7. कातन्त्रव्याकरण में स्वरसंज्ञक 14 वर्गों में से 'ए, ऐ, o, औ' इन चार वर्णों को छोर्3अकर शेष 10 वर्णों की समानसंज्ञा, समानसंज्ञक 10 वर्गों में से 2-2 वर्गों की सवर्णसंज्ञा, सवर्णसंज्ञक वर्गों में से पूर्ववर्ती वर्गों की ह्रस्व, उत्तरवर्ती वर्णों की दीर्घ, स्वरसंज्ञक 14 वर्गों में से a-A को छोर्3अकर शेष 12 वर्गों की नामी तथा 'ए-ऐ-o-औ' इन 4 वर्णों की सन्ध्यक्षरसंज्ञा की गई है । पाणिनि ने सवर्ण को छोर्3अकर अचों की अन्य कोई संज्ञा नहीं की है। 8. वैदिक शब्दों में जो उदात्त, अनुदात्त, स्वरित की योजना की गई है, उन्हें स्वर इसीलिए कहते हैं कि उनकी प्रवृत्ति स्वरसंज्ञक वर्गों में ही होती है, क्ख् आदि व्यञ्जनों में नहीं । / 2 /
Page #139
--------------------------------------------------------------------------
________________ 52 कातन्त्रव्याकरणम् 3. दश समानाः (1 / 1 / 3 ) [ सूत्रार्थ] वर्णसमाम्नाय के अन्तर्गत जिन प्रारम्भिक 14 वर्णों की स्वरसंज्ञा की गई है, उनमें प्राथमिक 10 वर्णों की समानसंज्ञा होती है ॥ 3 | [du0 vR0] तस्मिन् वर्णसमाम्नायविषये आदौ ये दश वर्णास्ते समानसंज्ञा भवन्ति । अ A, इ I उ U, R, R, ऌ ॡ । समानप्रदेशाः - "समानः सवर्णे दीर्घीभवति परश्च लोपम्" (1 / 2 / 1) इत्येवमादयः । / 3 / [du0 TI0] दश । उदात्तानुदात्तसमाहारसानुनासिकनिरनुनासिकभेदादष्टादशधा भिद्यतेऽवर्णः, तथा इवर्णादयोऽपीति । इवर्णः, उवर्णः, ऋवर्णः, ॡवर्णश्चेत्यतः समानं तुल्यं मानं परिमाणं येषामिति समानाः सिद्धाः । ऌकारस्य समानसंज्ञया किं प्रयोजनम् - कल्पनं कॢपू, सम्पदादित्वाद् भावे क्विप् । कलायाः कॢप् कलाकॢपू, तामकार्षीदिति इनि अन्त्यस्वरादिलोपे सत्युपधायाश्च ह्रस्वोऽभ्यासस्य सन्वद्भावो न भवति समानलोपत्वाद् अचकलाकदिति प्रयोगविवक्षायां पुनर्हृकारात् समानात् दीर्घात् परलोपः फलम् । 'कृकारः, कॢकारः' इति । समानानामेव हि द्वौ द्वौ सवर्णौ तयोश्च पूर्वो ह्रस्वः परो दीर्घ इति चोपपद्यते ॥3। [vi0 pa0 ] दश । ननु परस्परविलक्षणमाकारं बिभ्राणाः कथमकारादयः समानपरिमाणाः, येन समानं मानं तुल्यं परिमाणमेषाम् इत्यन्वर्थः कथ्यते ? सत्यम्, उदात्तानुदात्तसमाहारभेदात् त्रयस्तावदकारादयः, पुनश्च सानुनासिकनिरनुनासिकभेदादेव द्विप्रकारा भवन्ति । केचिद् उदात्तानुदात्तसमाहाराः सानुनासिकाः केचिन्निरनुनासिका इत्यकारः षोढा भिद्यते । एवं दीर्घप्लुतयोरपि प्रत्येकं भेदो वक्तव्यः । ततश्चाष्टादशधा भिद्यतेऽवर्णः, तथा इवर्णादयोऽपीति सिद्धोऽन्वर्थः ॥ 3 ॥ [ka0 ca0] दश । संख्यैवात्र मानं मतं न तु बृहत्त्वादि, असंभवात् । अत एव निर्देशात् समानस्य सभावो लोकोपचाराद् वा ।
Page #140
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः नन्वेवं दीर्घप्लुतयोरपि प्रत्येकं भेदो वक्तव्य इति किमुक्तम् ? अकारादीनामपि प्रत्येकं भेदो वक्तव्य इति वक्तुं युक्तम् । एवमाकारादीनामपि प्रत्येकं भेद इति वक्तुमुचितम् । एवं सति तथेवर्णादयोऽपीति न वक्तव्यं भवति ? सत्यम्, एतदुक्तिभङ्ग्याऽवर्णस्य अष्टादशभेदभिन्नतामापाद्य एतेषां सवर्णानामष्टादशभेदत्वं सूचयति । एतेन एकारादीनां न समानसंज्ञत्वम्, तेषां ह्रस्वत्वाभावेन दीर्घप्लुतत्व-निबन्धनाद् द्वादशप्रकारभेदभिन्नत्वादिति । दशग्रहणव्यावृत्त्या 'ए' - प्रभृतीनां समानसंज्ञा न स्यादिति कुसिद्धान्त एव, एतद्व्यावर्तनार्थकत्वादर्थनिर्वचनस्य वैफल्यात् । 53 -- यद्येवमकारस्याकारेण कथं साम्यम् अष्टादशप्रकारभेदभिन्नत्वरहितत्वात् । तथाहि अकारे षट्प्रकारादभिन्नत्वम्, आकारे च द्वादशप्रकारभेदभिन्नत्वमिति । अत एव वैद्यःअकारादिभिन्न एव आकारोऽत्रापि अवर्णत्वादिसामान्यस्य विद्यमानत्वादिति, तेनैतद् उक्तं भवति - अतोऽकार एवोक्तह्रस्वदीर्घप्लुतभेदभिन्नोऽष्टादशधा भिद्यते, एवमाकारोऽपि, तथैव इकारोऽपीति समानत्वं न विरुध्यते । यद् वा अवर्णादीनां सर्वेषामष्टादशधाभेदभिन्नत्वोपदर्शनेन प्रत्येकं सर्वेषां षड्भेदभिन्नत्वं सूचितमिति चेत्, तुष्यतु दुर्जनस्तथापि अकाराकारयोः साम्यं जातेर्व्यक्तेश्च अष्टादशभेदभिन्नत्वाभावात् । यद् वेति कृत्वा यत् सिद्धान्तितं यदा तु षड्भेदभिन्नत्वेन साम्यम् । एकारैकारयोरपि समाननिराकरणं दुरुत्तरमेव, किञ्च प्लुतस्य वर्णाभिन्नत्वादेतयोरेव षड्भेदभिन्नत्वोपदर्शनेन चरितार्थत्वात् अस्यापि प्रथमषड्भेदोपदेशनमन्याय्यम्, किञ्चाष्टादशत्वेन समानत्वाकल्पने ततश्चाष्टादशधा भिद्यतेऽवर्ण इति त्रिलोचनवचनं सुतरां विफलं स्यात्, प्राक् षड्भेदभिन्नत्वोपदर्शनेनैव चरितार्थत्वात् । अत्रोच्यते - विग्रहवाक्ये येषामिति समूहसम्बन्धे षष्ठी, स च समूहः सवर्णद्वयात्मकः । तथा च द्वादशसमुदायान्तरापेक्षया येषां सवर्णसमुदायेऽष्टादशत्वसंख्या तुल्या तेषां समानत्वमिति (द्विरुक्तवादिनः उभयमेव ) विवक्षितम्, तथा चाष्टादशभेदभिन्नसवर्णसमुदायान्तर्निविष्टतया सर्वे समाना इति न दोषः ॥ 3| [समीक्षा] समान परिमाणवाले 10 वर्णों की यह समानसंज्ञा अन्वर्थ है । ऋग्वेदप्रातिशाख्य में इसी अर्थ में आठ वर्णों की समानाक्षर संज्ञा की गई है - " अष्टौ समानाक्षराण्यादितः" (1 / 1) / इसमें लवर्ण को छोर्3a दिया गया है । तैत्तिरीय प्रातिशाख्य में 9 वर्णों की समानाक्षर संज्ञा की गई है - " अथ नवादितः समानाक्षराणि" (1 / 3) / यहा~ I
Page #141
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् ह्रस्व-दीर्घ-प्लुतसंज्ञक 'अ-i-u' ये तीन वर्ण ही अभिप्रेत हैं । ऋक्तन्त्र (1 / 2) तथा नाट्यशास्त्र (14 / 20) में उन्हीं 10 वर्णों की समानसंज्ञा निर्दिष्ट है, जिनकी कलापव्याकरण में व्याख्यात है । समान परिमाण का तात्पर्य है- उदात्त-अनुदात्तसमाहार (स्वरित)- सानुनासिक - निरनुनासिक भेदों से जो वर्ण 6 प्रकार के मान्य हैं । कलापव्याकरण के वर्णसमाम्नाय में 'अ A, इ I, उ U, ऋ ऋ , लू तथा ल ये 10 वर्ण ऐसे हैं, जिनमें से प्रत्येक के 6-6 भेद ही होते हैं । पाणिनीय व्याकरण में इन वर्गों के बोधार्थ 'अक्' प्रत्याहार का व्यवहार होता है, जो सर्वथा कृत्रिम है । / 3 / 4. तेषां द्वौ द्वावन्योऽन्यस्य सवर्णी (1 / 1 / 4) [सूत्रार्थ] समानसंज्ञक 10 वर्गों में से प्रति दो-दो वर्गों की परस्पर सवर्णसंज्ञा होती है । / 4 / [du0 vR0] तेषामेव दशानां यौ द्वौ द्वौ वर्णौ तावन्योऽन्यस्य सवर्णसंज्ञकौ भवतः । अ A, इ I, उ U, ऋ ऋ , लू लू । तेषां ग्रहणं व्यक्त्यर्थम् । तेन ह्रस्वयोर्द्वयोर्दीर्घयोश्च सवर्णसंज्ञा सिद्धेति । सवर्णप्रदेशा:- "समानः सवर्णे दीर्घाभवति परश्च लोपम्" (1 / 2 / 1) इत्येवमादयः । / 4 / [du0 TI0] तेषामिति निर्धारणे षष्ठी प्रतिपत्तव्या, निर्धारणं पुनरत्र द्वित्वगुणेनैव संभवति । यौ द्वाविति वीप्सायां द्विवचनं लोकतः सिद्धम्, नानाभिधायकानामभिधेयस्य क्रियागुणद्रव्यैर्युगपत् प्रयोक्तुआप्तुम् इच्छा वीप्सा उच्यते । सा पुनरिह सवर्णगुणेनैव सम्भवति । अन्योऽन्यस्येत्यन्यशब्दस्य क्रियाविनिमये द्विर्वचनं सश्चान्तः पूर्वस्यैकस्य पुंवद्भावश्च यथासम्भवं लोकत एव सिद्धः, यथा परस्परम् । योऽपि हि लक्षणं नावगच्छति सोऽपि शब्दोच्चारणात् क्रियाविनिमयं प्रतिपद्यते । समानो वर्णः सवर्णः, स पुनरस्मादेव वचनाद् भिन्नजात्योरपि ह्रस्वदीर्घयोरुपपद्यते । समानजात्योस्तु ह्रस्वयोर्द्वयोर्दीर्घयोश्च सावर्षं सिद्धमेव । कथमेकस्य पुनरनेकत्वं चेद् आदिमध्यान्तोदात्तादिभेदकृता व्यक्तिरस्तीति । यथा बाल्यादिभेदेनैकस्य देवदत्तस्यानेकत्वं सिद्धम् । नहि व्यक्तिमन्तरेण जातिरुपपद्यते, येन
Page #142
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्जापादः भावे तत्वौ प्रसज्येते । यथा देवदत्तत्वं तथा अत्वं कत्वमिति । अथ वर्णसमाम्नाये प्रस्तुतयोरेव ह्रस्वदीर्घयोः सवर्णत्वं तदा पारिभाषिकत्वाद् धान्याढकः इत्यादिष्वेव दीर्घ उपपद्यते, नतु दण्डाग्रम् इत्यादिष्विति ? सत्यम्, तदर्थमेव तेषां ग्रहणम् । अन्यथा अनन्तरत्वाद् द्वौ द्वौ समानौ वर्णौ भवन्तौ तेषां समानसंज्ञकानां मध्ये द्वौ द्वौ अव्यवहितावेव सवर्णौ भवत इत्याह - तेषां ग्रहणम् इत्यादि । / ननु बहूनामेकत्रानवस्थानाद् व्यञ्जनैर्व्यवहितत्वाच्च द्वौ द्वावेव सवर्णौ भवितुमर्हतः, किं द्वौ द्वावित्यनेन ? न च वक्तव्यम्, व्यवहितसम्बन्धः स्यादिति, तर्हि सत्यपि द्वौ-द्वौ ग्रहणे कथं न भवति वर्णसमाम्नायस्य क्रमसिद्धत्वादसत्यपि स एव न्याय्य इति । किञ्चासवर्णे यत्वादिकं विफलम् अवशिष्टत्वाच्च वीप्सार्थो गम्यते एव । नैवं प्रतिपत्तिरियं गरीयसी भवतीति । अन्योऽन्यस्येति क्रियाव्यतीहारार्थम्, अन्यथा द्वयोरेव सवर्णत्वं स्यात् । ततश्च सवर्णे दीर्घत्वं 'छात्र अ अपेहि, दधि i. इन्द्रं पश्य' इत्यादिष्वेव प्रकृतिः पुनरसवर्णे प्रयोजनवती, यथा-a इति । ननु समाने दीर्घाभवति इत्युक्ते 'क्व पुनरस्या आवर्तनम् अस्ति' इति चेत्, सवणपिक्षयाऽप्यसवर्णःप्रतिपत्तव्यः,स खलु लोकोपचारादिति चेत्, सवणपिक्षयाऽप्यसवर्णः प्रतिपत्तव्यः, स खलु लोकोपचारादिति चेत्, एवं ह्रस्वस्य दीर्पणासवर्णत्वमेवेत्युक्तं दधीहनम् इत्यादिषु यत्वादिकं स्यादिति । / 4 / __ [vi0 pa0] तेषाम् । अथ तेषां-ग्रहणं किमर्थम्, अनन्तरत्वात् समाना एवानुवर्तिष्यन्ते, ततो द्वौ द्वौ समानौ सवर्णों भवत इत्यर्थः । अथ वा निर्धारणार्थविवक्षायामर्थवशाद् विभक्तिविपरिणामे सति तेषां समानानां मध्ये यौ द्वौ द्वौ क्रमसिद्धौ, तावन्योऽन्यस्य सवर्णाविति सूत्रार्थ इत्याह - तेषाम् इत्यादि । ___ अयमर्थः - वर्णसमाम्नायस्य क्रमसिद्धत्वाद् ह्रस्वदीर्घयोरेव सवर्णसंज्ञा स्यात्, न तु हस्वयोर्द्वयोश्चेति ततो धान्याढकः इत्यादिष्वेव दीर्घः स्यान्न तु दण्डाग्रम् इत्यादिष्विति । ननु समानो वर्णः सवर्णः इत्यन्वर्थे सवर्णशब्दे सति कथं ह्रस्वदीर्घयोरेव सवर्णसंज्ञा स्यात्, असमानत्वादनयोरिति ? नैतदस्ति, वर्णसमाम्नायक्रमसिद्धत्वाद् वचनबलादेवासमानयोरपि स्यात् तेषां-ग्रहणे तु व्यक्तेः प्रतिपादितत्वात् क्रमाविवक्षायामपि व्यक्तिद्वारेण
Page #143
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् भिन्नयोर्हस्वयोर्द्वयोर्दीर्घयोश्च सवर्णसंज्ञा सिद्धेति भावः । व्यक्त्यर्थमिति । व्यक्तिरर्थः प्रयोजनमस्येति विग्रहः ॥ 4 | [ka0 ca0] I तेषाम् । द्वौ द्वाविति वीप्सायां द्विर्वचनन्, सा पुनरिह सवर्णगुणेनैव । ननु सङ्ख्याया गुणत्वाभावात् कथं सवर्णगुणेनैवोक्तम् इति ? सत्यम्, सञ्ज्ञात्र गुणः, तस्याः शास्त्रे गुणवदुपचारादिति कुलचन्द्रः । तन्न । सञ्ज्ञा हि अभिधायिकोच्यते, सा च शब्दरूपा, शब्दश्च गुण एव । द्वौ द्वौ वाच्यवाचकभावसम्बन्धेन सवर्णशब्दवाच्यौ भवतः । द्वौ द्वावित्येकपदमित्यादि शब्दवेदिनः । पदद्वयमिति द्विरुक्तिवादिनः, उभयमेव प्रमाणम् । 'श्वलिट्, श्वलिट्' इत्यत्र एकपदत्वे छकारादर्शनात् । "नवानधोऽधो बृहतः पयोधरान्" (शिशु0 1 / 4) इत्यत्रैकपदत्वाभावेऽकारलोपदर्शनात् । तेषां समानानां मध्ये यौ द्वौ द्वौ क्रमसिद्धौ तावन्योऽन्यस्य परस्परापेक्षिसवर्णशब्दवाच्यौ भवत इत्यर्थः । तेनाकारापेक्षयाऽऽकारस्य सवर्णत्वमाकारापेक्षया अकारस्येति, एवं सर्वत्र । 56 ननु तथापि वर्णसमाम्नायस्य क्रमसिद्धत्वात् क्रमस्थितयोरेव सवर्णत्वं न व्यतिक्रमस्थितयोरिति कथं न स्यात् ? ततश्च तवागमनम् इत्यत्रैव दीर्घः स्यान्न सात्रेति । नैवमक्रमव्यक्तिप्रतिपादकेन तेषां ग्रहणेनैव तदपि निराकृतम् । एतदेव ह्रस्वयोर्द्वयोर्दीर्घयोश्चेत्यत्र द्वयोरुपादानाद् वृत्तिकृतापि सूचितमिति केचित् । परमार्थतस्तु यदानुपूर्व्या संज्ञा विधीयते तदानुपूर्व्येव संज्ञाव्यवहार इति नियमो नास्त्येव, कथमन्यथा "पूर्वो ह्रस्वः" (1 / 1 / 5) इत्यनेन पूर्वत्वविशिष्टस्य संज्ञाविधानाद् यत्र कुत्रचित् स्थितस्यापि अकारादेर्हस्वत्वेन व्यवहार इति । ननु द्वौ द्वावित्युक्तेऽपि अकारेकारयोः सवर्णत्वं कथन्न स्यात् ? न च भवतु वा (यद् अवर्ण इवर्णे ए (1 / 2 / 2) इत्यनेन एत्वेनैव भाव्यं न तु समानदीर्घो भवतीति वाच्यम्) तथापि एत्वेन भवितव्यमिति ? सत्यम्, 'तव इयम्, सा ईहा' इत्यत्रैव चरितार्थत्वाद् नैवं वीप्सायाः (सामर्थ्यात्) स्वभावाद् द्वौ द्वाविति इतरानपेक्षत्वेन खण्डशः प्र्तीतेः। ननु तेषां ग्रहणाभावे 'विशेषातिदिष्टः प्रकृतं न बाधते' (कात0 परि0 vR0 19, 54) इति न्यायाद् वर्णसमाम्नायस्यानुवृत्तिः कथं न स्यात् ? नैवम् । एवं सति '"सिद्धो वर्ण0" (1 / 1 / 1) इत्यस्यानन्तरमेव विदध्यात् । अथ तर्हि तेषां ग्रहणाभावाद् व्यवहिताः स्वरा अनुवर्त्यन्ताम्, यथा " तस्माद् भिस् भिर्'" (2 / 3 / 38) इति, नैवम् । तदा '"परो दीर्घः" (1 / 1 / 6) इत्यस्यानन्तरं "दश समानाः" (1 / 1 / 3) "
Page #144
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः इति पठित्वा स्वरसंज्ञानन्तरमिदं क्रियताम्, एतदेव एवकारेण सूचयन्नाह तेषां दशानामेव इति वृत्तिः । 57 ननु 'समानाः' इति बहुवचनान्तम्, द्वौ द्वाविति द्विवचनान्तम्, अर्थवशाद् विभक्तीनामेव विपरिणामो दृश्यते (कात0 परि0 vR0 25, 13), न तु वचनानामिति । तस्मात् तेषां ग्रहणं विना कथमर्थसङ्गतिः स्यादित्याह-ह-अथवा इति । ( एतच्च न चारुतरम्, यतो निर्धारणमन्तरेणापि सूत्रार्थसम्भवात् तस्मादत्र पक्षे वचनव्यत्ययं दृष्ट्वा विभक्तिव्यत्ययेनैव वचनं यदुक्तं तदेव साधु । अत्र यद्यपि पूर्वश्रुतसङ्ख्याबाधो वा प्रथमाबाधो वा इत्यत्र विनिगमकाभाव:, तथापि यस्तु मन्यते अर्थवशाद् विभक्तिव्यत्ययमात्रम्, न तु वचनव्यत्ययस्तन्मतेऽयमेव पक्षः साधीयानित्यवधेयम् । तेषामित्यादीति । तेषां ग्रहणस्य यावद्व्यक्तिप्रतिपादकत्वाद् दश जात्यालिङ्गिता यावद्व्यक्तयः सम्भवन्ति तावत्य एव इह गृह्यन्त इति भावः ) / नन्वित्यादिना कृतं पूर्वपक्षं निरसितुमाह नैतदस्ति इति । एतत् पूर्वपक्षकृतं चोद्यं नास्तीति, किन्तु असमानयोरेव ह्रस्वदीर्घयोरन्वर्थाभावेऽपि स्यात् । कुत इत्याह - 1 वचनबलाद् इत्यन्वयः । तेषाम् इत्यादि । द्वौ द्वावित्यत्र क्रमविवक्षायां तावद् भवत्येव, तेषां-ग्रहणेन तु व्यक्तेः प्रतिपादितत्वात् क्रमाविवक्षायामपि भवतीत्यर्थः । ननु तथापि कथमेकस्याप्यनेकत्वमित्याह - व्यक्तिद्वारेण भिन्नयोः इति । ननु तेषां - ग्रहणस्य सामान्यव्यक्तिप्रतिपादकत्वेन क्रमाविवक्षायाः साधितत्वाद् अकारादिना इकारादेः सवर्णत्वं कथन्न स्यात् । एत्वादिभिराघ्रातत्वादिति चेत् तदा इकारादेरेकारादिना सवर्णसंज्ञा स्यात् ? सत्यम्, संज्ञायां दध्यत्रेत्यादिषु दीर्घः स्यात्, 'दध्येतद्' इत्यादिषु यत्व - विधेश्चरितार्थत्वम् । न च एकारैकारयोः पूर्वभागोऽकारः परभागश्चेकारः इति न्यायात् सन्ध्यक्षरेऽपि अकारभागस्य सत्त्वात्तत्रापि सवर्णत्वेन यत्वं न स्यादिति वाच्यम्, समानानुवृत्तिबलात्, संपृक्तसमानस्य ग्रहणात् । अन्यथा व्यावृत्तिरेव नास्ति ? सत्यम्, द्वौ द्वौ - ग्रहणसामर्थ्यात् खण्डशः एव प्रतीयमानौ यौ द्वौ द्वौ क्रमसिद्धौ तयोर्या व्यक्तयः श्रुतत्वात् तास्वेव क्रमचिन्ता नान्यत्र । अन्यथाऽविशेषात्ते सवर्णा इति क्रियतां किं द्वौ द्वाविति विशेषवचनेन । नच क्रमपठितानामेव व्यक्तिक्रमः सम्भवति, न चात्राकारो व्यक्त्यर्थक्रमेण पठित इति वाच्यम्, यतः क्रमाविवक्षायामित्यत्र क्रमाभावमात्रे तात्पर्यम् इति हेमकरस्य दुराशयः । तन्न, द्वौ द्वावित्यस्य सुखार्थत्वात् ।
Page #145
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् तथाहि, ननु द्वौ द्वाविति किमर्थम्, न चैषाम् अन्योऽन्यस्येत्यनेनान्वयात् सर्वेषामाकारादिऌकारपर्यन्तानां सवर्णसंज्ञेति वाच्यम्, बहूनामेकत्रानवस्थानात् । न च देवदत्तागमनम् इत्यत्र बहूनामेकतः सम्भवोऽस्ति । ततश्च सर्वेषां सवर्णत्वे सर्वेषामेव लोपः स्यादिति वाच्यम्, व्यञ्जनैर्व्यवधानात् सवर्णाविति द्विवचनाच्च । यद्येवं व्यवहितयोरपि स्यादिति ? सत्यम्, द्वौ द्वौ - ग्रहणसत्त्वेऽपि व्यवहितयोः कथन्न भवति ? वर्णसमाम्नायस्य क्रमसिद्धत्वादिति चेदत्रापि स एव न्याय्य इति । 58 यद्येवम्, तेषां-ग्रहणेन सामान्यव्यक्तिप्रतिपादकत्वेन क्रमाविवक्षायां द्वौ द्वावित्यत्र वीप्साबलात् खण्डशः प्रतीतिः । इकारोकारयोः सवर्णत्वं निराकृतम् । तत् कथमेतदभावे एतदर्थप्रतीतिः स्यादिति चेत्, न । असवर्णे यत्वादिविधानस्य विफलत्वात् । ननु कथं विफलत्वं दध्येतद् इत्यादिषु चरितार्थत्वादिति चेत्, न । मूर्ख ! भ्रान्तोऽसि । पश्य " उवर्णे o" (1।2। 3) इत्यादौ हि वर्णग्रहणे सवर्णग्रहणमिति वक्ष्यति, ततः सर्वेषामेव सवर्णत्वे सर्वेषामेव सवर्णादिति (सवर्णादित्वम्) वाच्यं स्यात्, ततो दध्येतद् इत्यादिषु यत्वादिविधायकानां सूत्राणामेकदैव प्रवृत्तिसम्भवे परस्परविरोधान्न कस्यापि प्रवृत्तिः स्यादिति, किञ्च एत्वादिभिराघ्रातत्वात् । कुत्र वा समानः सवर्णे दीर्घः स्यात्, कुत्र वा एत्वादिविधिरिवणदिरप्यवर्णत्वात् । न च सर्वत्र पक्षे सर्वविषयो भविष्यतीति वाच्यम्, असवर्ण इत्यादिविभागकल्पनावैयर्थ्यात् । यद्येवं द्वौ द्वावित्यस्याभावाद् वीप्सार्थः कुतो लभ्यत इति चेद्, अविशेषात् संज्ञिनां बहुत्वात् सापि लभ्यत एव । नैवम्, प्रतिपत्तिर्गरीयसीति । तस्मादुक्तस्यैवात्र हेमकरकृतपूर्वपक्षसिद्धान्तोऽनुसन्धेयः । यद्येवम्, तेषां ग्रहणेन नाक्रमक्रमव्यक्तौ प्रतिपादितायां सत्याम् अन्वर्थबलाद् हस्वयोर्द्वयोर्दीर्घयोरेव सवर्णसंज्ञा स्यात्, नासमानयोर्दीर्घह्रस्वयोरिति कथं न स्यात् ? सत्यम्, रूढेर्योगापहारितेति न्यायाद् रूढ्या योगार्थस्त्यज्यते मण्डपादिशब्दवत् । ननु अन्योऽन्यग्रहणं किमर्थम् ? सत्यम्, क्रियाव्यतीहारार्थम् । तथाहि, अन्योऽन्यस्येति पदात् पूर्वपिक्षया परः, परापेक्षया पूर्वः, न तु द्वावेव सवर्णस्तदभावे द्वावेव सवर्णौ स्यातामिति । ततश्च सवर्णे दीर्घो भवन् 'छात्र ! अ अपेहि, दधि इ इन्द्रं पश्य' इत्यादिष्वेव स्यात्, न दण्डाग्रम् इत्यादिषु एकतरस्यासवर्णत्वात् । अथ मिलितयोः सवर्णत्वे द्विवचनस्यानन्वयः । 'अग्नीषोमो देवता' इतिवत् सवर्ण एकवचनान्त एव निर्दिश्यताम्
Page #146
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः इति चेदहो रे पाण्डित्यम् । यस्मादुभयस्मिन् विधीयमानं सवर्णत्वं द्वयोरेव प्रवर्तते, द्वौ- द्वौ-ग्रहणं च विद्यत एव तथापि द्विवचनानुपपत्तेः प्रति भावना इति । यत्तु 'अग्नीषोमौ देवता' इत्यत्रैकवचनं तत् पुनर्बहुष्वेकवाक्यप्रतिपादनार्थम् । तेन अग्नीषोमाभ्यामाहुतिरेकेति ज्ञायते न तु पृथगिति । / 4 / [समीक्षा] कलाप और पाणिनीय दोनों ही व्याकरणों में सवर्ण संज्ञा की गई है, परन्तु कलापव्याकरण में समानसंज्ञक 10 वर्गों में से 2-2 वर्गों की सवर्ण संज्ञा की गई है । वर्णसमाम्नाय के क्रम से ह्रस्व की दीर्घ वर्ण के साथ तो सवर्ण संज्ञा होती ही है, इसके अतिरिक्त ह्रस्व की ह्रस्व के साथ, दीर्घ की दीर्घ के साथ तथा दीर्घ की ह्रस्व के भी साथ सवर्णसंज्ञा सम्पन्न होती है - हस्ते हस्वे ततो दीर्घे दीर्घ हस्वे परस्परम् । सवर्णत्वं विजानीयात् तेषां-ग्रहणहेतुना ॥ यह कार्य सूत्रपठित 'तेषाम्' पद से ज्ञापित किया गया है । पाणिनीय व्याकरण में सवर्णसंज्ञा करने वाला सूत्र है- "तुल्यास्यप्रयलं सवर्णम्" (1 / 1 / 9) / अर्थात् ताल्वादि स्थान तथा आभ्यन्तर प्रयल जिन वर्णों के तुल्य होते हैं, उनकी सवर्णसंज्ञा होती है । इसके अनुसार सवर्णसंज्ञा के ज्ञान के लिए स्थान-प्रयत्नों का जानना नितान्त आवश्यक है । केवल तुल्य स्थान वाले या केवल तुल्य प्रयत्न वाले वर्गों की सवर्ण संज्ञा नहीं होती । सवर्ण का अर्थ है सदृश । अतः सदृश = तुल्य स्थान - प्रयत्न वाले वर्गों की की गई यह संज्ञा अन्वर्थ मानी जाती है । जैसा कि तैत्तिरीयप्रातिशाख्य के त्रिभाष्यरत्न नामक भाष्य में कहा गया है - "इयमन्वर्थसंज्ञा । सवर्णत्वं नाम सादृश्यमुच्यते' (1 / 3) / ऋप्रातिशाख्य आदि ग्रन्थों में भी यह संज्ञा की गई है । यथा ऋक्प्रातिशाख्य - "स्थानप्रश्लेषोपदेशे स्वराणां ह्रस्वादेशे ह्रस्वदी? सवर्णी" (1 / 55) / तैत्तिरीयप्रातिशाख्य - "द्वे द्वे सवर्णे हस्वदीर्घ' (1 / 3) / वाजसनेयिप्रातिशाख्य - "समानस्थानकरणास्यप्रयत्नः सवर्णः" (1 / 43) / जैनेन्द्रव्याकरण - "सस्थानक्रियं स्वम्" (1 / 1 / 2) / शाकटायनव्याकरण - "स्वः स्थानास्यैक्ये' (1 / 1 / 6) / हेमचन्द्रव्याकरण - "तुल्यस्थानास्यप्रयत्नः स्वः"
Page #147
--------------------------------------------------------------------------
________________ 6 . कातन्त्रव्याकरणम् (1 / 1 / 17) / मुग्धबोधव्याकरण - "अपोऽक् समो र्ण ऋक् च, चपोदिताकानिता ":"(1 / 1 / 6, 7) / देवनन्दी, शाकटायन तथा हेमचन्द्र ने सवर्ण के लिए सादृश्यवाची स्वशब्द का एवं बोपदेव ने सवर्ण के एकदेश र्ण का ही व्यवहार किया है ॥ 4 / 5. पूर्वो हस्वः (1 / 1 / 5) [सूत्रार्थ] सवर्णसंज्ञक दो दो वर्गों में से पूर्ववर्ती वर्ण की ह्रस्व संज्ञा होती है॥5। [du0 vR0] द्वयोर्द्वयोः सवर्णसंज्ञयोर्यो यः पूर्वो वर्णः स स ह्रस्वसंज्ञो भवति । अ इ उ ऋ लू । ह्रस्वप्रदेशा:- "स्वरो हस्यो नपुंसके" (2 / 4 |52) इत्येवमादयः । / 5 / [du0 TI0] ___ पूर्वः । पूर्वादयो हि दिग्देशकालाभिधायिनः । अयं पुनरिह देशवृत्तिरेव । नन्वेकोऽयं पूर्वशब्दः कथमनेक पूर्वार्थमभिधत्ते । अथैकोऽपि शब्दोऽनेकार्थस्याभिधायको दृष्ट इति । यथा द्यावापृथिव्यो रोदसीशब्दः, एवं सति बहुवचनं प्रतिपद्येत । नैवम्, द्वौ द्वौ सवर्णी तयोर्मध्ये यः पूर्व इत्युक्तेऽगृहीतवीप्सोऽयं पूर्वशब्दो वीप्सार्थं गमयतीत्याह - यो यः पूर्व इति । लुकारस्य तु ह्रस्वत्वविवक्षायां हे क्लू !, ह्रस्वात् सम्बुद्धेः सेर्लोपो भवति । अचीकॢपद् इति । अत्र च लुकारे ह्रस्वे लघुसंज्ञे सत्यभ्यासस्येनि चण्परे सन्वत्कार्यं भवतीति । / 5 / [vi0 pa0] पूर्व0 / निरन्वयेयं संज्ञा तथा दीर्घसंज्ञापीति । अथ कथमिह वीप्सा गम्यते ? सत्यम्, तेषामित्यतो द्वौ द्वौ सवर्णावित्यनुवर्तते, तदनुवृत्तौ चानेकसंज्ञिनः प्रतीयन्ते । पूर्वशब्दश्चायमनेकार्थत्वाद् यद्येकं पूर्वमाचक्षीत तदा न सकलस्य संज्ञित्वमुक्तं स्यात् तस्माद् द्वौ द्वावित्यनुवृत्तिसामर्थ्याद् अनेकस्य संज्ञिनः सम्भवादेवागृहीतवीप्सोऽयं पूर्वशब्दो वीप्सां गमयतीत्याह - यो य इति । / 5 /
Page #148
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सजापादः [ka0 ca0] पूर्वः । अथ पूर्वशब्दोऽयं न तावद् दिक्कालवाचकः, वर्णस्य तद्भावासम्भवात्, नापि देशवाचकस्तस्यापि दिक्कालावच्छेदेनैव वाचकत्वात् । न हि भवति दक्षिणे पश्चिमे वाऽयं पूर्वदेशः इति, तस्मादत्र पूर्वशब्देन किमुक्तमिति विकला वैयाकरणाः । अत्र कुलचन्द्रः- नायं पूर्वशब्दो व्यवस्थावचनः, किन्तु क्रमावस्थितानां प्रथमपर्यायः, सोऽपि क्वचित् kaaldeshvRttiH। यथा कायस्य पूर्व इति । तन्न, पूर्वशब्दस्य पूर्वकालावच्छिन्नदेशवृत्तितयात्र व्यवस्थावाचित्वात् । व्यवस्था चात्र दिग्देशकालानामवधिनियमः । स चात्र व्यभिचारादेव घटते इति । तर्हि द्वयोरिति कथं षष्ठी, "दिगितरर्तेऽन्यैश्च" (214 / 21) इति पञ्चम्या विषयत्वात् । नैवम, सवर्णयोर्मध्ये यः पूर्व इत्यवधारणार्थत्वात् । अवधिविवक्षायां तु तविषय इति । अथ हसति अल्पं ध्वनतीति हस्वः । एवं मुखं दीर्य्यते इति दीर्घ इति कुलचन्द्रेणान्वर्थः कृतः । तन्न, औणादिकानामव्युत्पन्नत्वेन योगार्थाभावात् "गमादे?" (गमेझैः कात0 u0 2 / 28) प्रत्ययादिना साधितेषु गोशब्दादिषु योगार्थानङ्गीकारात्, स्वरादीनां यादृशोऽन्वयस्तादृशाभावाच्च ह्रस्वत्वयोगाद् ह्रस्व इत्यादिकन्तु वर्णानां धर्मकथनमात्रं नान्वय इत्याह - निरन्वयेयं संज्ञा इति । ननु सकृदुच्चरितः शब्दः सकृदर्थं गमयितुमर्हति न तु वीप्सार्थमित्याह - अप इति । तस्माद् इत्यादि । ननु तावदयमर्थो यदि द्वौ द्वावित्यनुवर्तते लाघवात् तेषां ग्रहणमेवानुवर्तते । लाघवं च यद् द्वयोरिति प्रथमार्थे षष्ठीविपरिणामो न क्रियते ततश्च तेषां समानानां मध्ये यः पूर्वः स ह्रस्व इत्यर्थः । स च पूर्वो वर्णोऽकार एव । नैवम्, अह्रस्व इत्यकरणात् तेषामिति नानुवर्तते । एतदर्थं न बुद्ध्वा हेमकरेण एकस्य पूर्वस्य संज्ञायाम् अह्रस्व इत्यादिकं करोतीति कुसिद्धान्तोऽयमिति यदुक्तं तत्तुच्छमेव । तेषां ग्रहणनिवृत्तावेतसिद्धान्तं विना द्वौ द्वावित्यनुवर्तनाभावाद् वीप्सार्थलाभो न स्यादेव । ____एतेन पूर्वसूत्रटीकायां यद् द्वौ द्वौ ग्रहणं प्रतिपत्तिगौरवनिरासार्थमुक्तं तत् पूर्वस्मिन्नेव, इह तु प्रयोजनार्थमिति सूचितम् । तस्माद् अहस्व इत्यकरणाद् हेतोः सर्वेषां संज्ञित्वमुक्तं त्स्मादित्य्र्थ्ः। द्वौ द्वावित्यनुवर्तनं सहायमासाद्य यत् सामर्थ्यग्राह्यं तेनेत्य्र्थ्ः। पूर्वशब्दः समर्थोऽभूदिति साभिप्रायवचनम् । अगृहीतवीप्स इति अकृतद्विर्वचन इत्यर्थः । सवर्णयोरिति यद् वृत्तौ विवृतं तद् यदृच्छयैव, न तु कार्यार्थम् ।
Page #149
--------------------------------------------------------------------------
________________ 62 कातन्त्रव्याकरणम् न च सवर्णयोः पौर्वापर्यनैयत्याभावाद् दीर्घस्य ह्रस्वसंज्ञा कथं न स्यादिति वाच्यम् इत्युभयसंज्ञावैयर्थ्यादेकसंज्ञयैव व्यवहारसिद्धेः । वस्तुतस्तु अत्र तेषां ग्रहणानुवर्तनाभावात् तत्कृतक्रमाविवक्षाया निरस्तत्वाद् वर्णसमाम्नायस्य क्रमापेक्षयैव पूर्वत्वं बोध्यम् ॥ 5 ॥ [समीक्षा] कोई भी स्वर न्यूनतः एकमात्रिक अवश्य होता है । इसी एकमात्रिक स्वर वर्ण की ह्रस्व संज्ञा की गई है। ह्रसति = अल्पीभवति दीर्घाद्यपेक्षया इति ह्रस्वः । अतः इसे अन्वर्थ माना जाता है । कलापव्याकरण में उसके वर्णसमाम्नाय के अनुसार सवर्णसंज्ञक दो-दो वर्णों (a-A, i-I, उ U, ऋ R, ऌ-लु) में से पूर्व वर्ण (a, i, u, R, ऌ ) की ह्रस्वसंज्ञा की गई है, जब कि पाणिनि का सूत्र है "ऊकालोऽज्झस्वदीर्घप्लुतः" (pA0 1 / 2 / 27) / अर्थात् एकमात्रिक वर्ण की ह्रस्वसंज्ञा होती है। इसके अनुसार शिक्षाशास्त्रीय वर्णोच्चारणसंबन्धी नियम जानने के बाद ही इस संज्ञा का ज्ञान हो सकता है । पूर्वाचार्यों ने भी इस संज्ञा का प्रयोग किया है । यथा - निरुक्त- अहिरयनादेत्यन्तरिक्षे । अयमपीतरोऽहिरेतस्मादेव निर्हसितोपसर्ग आहन्तीति (2 / 17 / 1) / अयं हन्तेर्निर्हसितोपसर्ग आहन्तीति ( 6 / 1111 ) / ni0 bhA0 - " आङ्पूर्वस्य हन्तेः स पुनरयमुपसर्गं निर्हस्य ह्रस्वं कृत्वा अहिरुच्यते" (2 / 17 / 1) / - काशकृत्स्नधातुव्याख्यान - ह्रस्वोऽभ्यासस्य, प्वादेर्हस्व : ( sU0 80, 113 ) / गोपपथब्राह्मण - ह्रस्वोदात्त एकाक्षर ओङ्कारोऽथर्ववेदे (1 / 1 / 25) / ऋक्प्रातिशाख्य - ओजा ह्रस्वाः सप्तमान्ताः स्वराणाम् (1 / 17 ) / वाजसनेयिप्रातिशाख्य - अमात्रस्वरो ह्रस्वः (1 / 55) / तैत्तिरीयप्रातिशाख्य - ऋकारऌकारौ ह्रस्वौ, अकारश्च, तेन च समानकालस्वरः, अनुस्वारश्च (1 / 31-34) / अथर्वप्रातिशाख्य - मतौ ह्रस्वः ( 3 । 1 | 9 ) / ऋक्तन्त्र - अकालो हस्वः ( 2 / 4 / 10 ) / इसके दो सूत्रों में हस्व के लिए एकदेश 'स्व' शब्द का भी प्रयोग किया गया है - " स्पर्शः स्वे, भे स्वे मान्तस्थी" ( 2 । 3 |5; 4।1|10) / नाट्यशास्त्र य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः । पूर्वो ह्रस्वस्तेषां परश्च दीर्घो विधातव्यः; एकमात्रं भवेद् ह्रस्वम् (14 / 20; 16 / 123) / -
Page #150
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सनापादः कलाप से परवर्ती अधिकांश व्याकरणों में एकमात्रिक अच् की ह्रस्व संज्ञा मानी गई है । जैसे, चान्द्रव्याकरण - अत्र चाव! ह्रस्वो दीर्घः प्लुत इति त्रिधा भिन्नः, एकमात्रिको हस्वः (वर्णसूत्र 36,41) / जैनेन्द्रव्याकरण - आकालोऽच् प्रदीपः (1 / 1 / 1) / हेमशब्दानुशासन - एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः (1 / 1 / 5) / मुग्धबोधव्याकरण - आवत् स्वर्घप्लु (sU0 5) / इसमें एकदेश 'स्व' शब्द का ही व्यवहार किया गया है । [विशेष] लोकव्यवहार में ऐसा देखा जाता है कि सज्जन पुरुषों का स्नेह प्रारम्भ में तो अल्प होता है तथा क्रमशः दीर्घ होता जाता है । इसके विपरीत असज्जन (दुष्ट) पुरुषों का स्नेह प्रारम्भ में तो अधिक होता है, परन्तु वह क्रमशः क्षीण (ह्रस्व) होता जाता है । किसी कवि ने कलापव्याकरण के इन ह्रस्व-दीर्घसंज्ञाविधायक सूत्रों को आधार मानकर ऐसा कहा भी है पूर्वो हस्वः परो दीर्घः सतां स्नेहो निरन्तरम् । असतां विपरीतस्तु पूर्वो दीर्घः परो ल्घुः॥ (dra0, Te0 Ta0 Te0, bhA01, pR0 192) tu0 - नीतिशतक, आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपराधभिन्ना छायेव मैत्री खलसज्जनानाम् ॥ (shlo060)।5। 6. परो दीर्घः (1 / 1 / 6) [सूत्रार्थ] सवर्णसंज्ञक दो-दो वर्गों में परवर्ती स्वर वर्णों की दीर्घ सञ्ज्ञा होती है । / 6 / [du0 vR0] द्वयोर्द्वयोः सवर्णसंज्ञयोर्यो यः परो वर्णः स स दीर्घसंज्ञो भवति । आ I ऊ ऋ लू । ह्रस्वो लघुर्दी। गुरुरित्युच्चारणवशाद् गम्यते । तथा संयोगे सति ह्रस्वोऽपि गुरुः "गुरुमतोऽनृच्छः" (3 / 2 / 19) इति वर्जनाच्च । दीर्घप्रदेशा:- "रो रे लोपं स्वरश्च पूर्वो दीर्घः' (1 / 5 / 17) इत्येवमादयः । / 6 /
Page #151
--------------------------------------------------------------------------
________________ 4 कातन्त्रव्याकरणम् [du0 TI0 ] प्रसङ्गः, परः । ननु " पूर्वो ह्रस्वः" (1 / 1 / 5 ) इत्युक्ते "परो दीर्घः" इति गम्यते, सम्बन्धिशब्दत्वात्, किं परवचनेन ? ह्रस्वदीर्घाविति च कृते यथासङ्ख्यं पूर्वग्रहणेनापि किं कृतम्, यत् कृतं तत् सुखप्रतिपत्त्यर्थमेव । लघुगुरुसंज्ञापि लोकोपचारादित्याह - ह्रस्वो लघुः इत्यादि । किञ्च यदि संयोगपरस्य ह्रस्वस्य गुरुसंज्ञा नास्तीति तदा "नाम्यादेर्गुरुमतोऽनृच्छः " ( 3 / 2 / 19) इत्यादिना विधीयमाने परोक्षायामृच्छेः कः येन प्रतिषिध्यते, तस्मादनुमीयते ऽसंयोगे सति पूर्वो ह्रस्वोऽपि गुरुः' इति । तेन 'कुण्डा, हुण्डा' इति "गुरोश्च निष्ठासेट : " ( 4 । 5 | 81 ) इति अप्रत्ययो भवति । ननु तर्हि ह्रस्वदीर्घावपि लोकत एव सिद्धौ ? सत्यम्, बालबुद्धिनिष्पत्त्यर्थावेव हि तौ, ततो हि लघुगुरुसंज्ञां प्रतिपद्यन्ते श्रोतारः । कथम्, नित्यं सन्ध्यक्षराणि दीर्घाणि तान्यपि द्वादशप्रभेदानि इत्याचक्षते । न च वचनमिह प्रयोजयति । यदि रैच्छाया, गोच्छाया, नौच्छाया' इति सन्ध्यक्षराद् इति पदान्ताद् द्विर्विभाष्यते, तदा येनाप्यधिकारेण दीर्घात् पदान्ताद् वा छस्य द्विर्भाव इष्यते, तेनैव सन्ध्यक्षरादपि । "दीर्घस्योपपदस्यानव्ययस्य ( 4।1 | 20 ) इत्यत्र मतं दर्शयिष्यामः ॥ 6 | [vi0 pa0] प्र्ः। पूर्ववदिहापि वीप्सार्थो मन्तव्यः । " ह्रस्वो लघुः, संयोगे परे ह्रस्वो गुरुः, गुरुर्दीर्घश्च" इति लघुगुरुसंज्ञार्थं सूत्रत्रयं केनचित् कृतम्, तदिह न वक्तव्यमित्याहह्रस्व इत्यादि । तथेत्युच्चारणवशादेवेति । किञ्च यदि ह्रस्वो वर्णः संयोगे गुरुसंज्ञो न भवेत् तदा '"नाम्यादेर्गुरुमतोऽनृच्छः" (3 / 2 / 19) इति ऋच्छेः प्रतिषेधो व्यर्थः स्यात् । तत्र हि गुरुमतो धातोर्विधीयमान आम्प्रत्ययः कथमृच्छेः प्रसज्येत, येन अर्थवानिति दर्शयति गुरुमत इत्यादि ॥ 6 | - [ka0 ca0] परः । इहापि परशब्दः पूर्वशब्दापेक्षया देशवृत्तिः । ननु परग्रहणं किमर्थं पूर्वादीनां सम्बन्धिशब्दत्वादेव पूर्व-परत्वलाभो भविष्यति । न च पूर्वशब्दोऽनुवर्तते इति वाच्यम्, पृथग् योगात् । ननु तत्र विभक्तिविपरिणामे कारणमुक्तम् । अत्र च कारणाभावात् सवर्णानुवृत्तौ सत्यां द्वौ द्वौ सवर्णौ दीर्घौ भवतः इत्यर्थः कथं न स्यात् ? नैवम् । लोके दीर्घभिन्नस्यैव ह्रस्वव्यवहारात् चेत्, अकिञ्चित्करमेव तत्संज्ञापरिभाषितत्वात् । तदयुक्तम्, तथाहि दीर्घाविति कृतं स्यात् तथा सवर्णाविति एकस्वरस्य द्विर्वचने सति अभ्यासे
Page #152
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः दीर्घस्य ह्रस्वत्वाच्च । तर्हि समान इत्यनुवर्तताम्, नैवम्, तत्रैव दीर्घग्रहणाकरणात् । सत्यम्, प्रतिपत्तिरियं गरीयसीति परग्रहणम् । एवं ह्रस्वदीर्घावित्यनुवृत्तौ यथासङ्ख्येन हस्वदीर्घवाच्यौ भवत इत्यर्थे परग्रहणं भिन्नयोगसुखार्थम् । दी? गुरुरिति वृत्तौ दीर्घग्रहणं द्विमात्रोपलक्षणार्थम् । तेन सन्ध्यक्षराणामपि गुरुत्वात् 'एधाञ्चक्रे, ओखाञ्चकार' इति सिद्धम् । ननु यन्मते गुरुसंज्ञायाः कार्यमेव क्रियते न तु उच्चार्यते, तन्मते कथमुच्चारणवशाद् गम्यत इत्याह किञ्च इति । यद् वा यो लघुरुच्चरति स कथं संयोगे गुरुर्भवतु संयोगोच्चारणकालावस्थानादित्याह किञ्च इति । सर्वोद्दिष्टमिदं तदा 'कुण्डा, हुण्डा' इत्यादौ "गुरोश्च निष्ठासेटः" (4 / 5 / 81) इति अप्रत्ययः । / 6 / [समीक्षा] दोनों ही व्याकरणों में यह संज्ञा की गई है । पाणिनि ने द्विमात्रिक अच् की तथा शर्ववर्मा ने सवर्णसंज्ञक दो-दो वर्गों में से परवर्ती वर्गों की दीर्घसंज्ञा की है । पाणिनि की दीर्घसंज्ञा ऊकालोऽज्यस्वदीर्घप्लुतः (1 / 2 / 27) का बोध तभी हो सकता है जब शिक्षाग्रन्थों के अनुसार वर्णोच्चारणविधि का सम्यक् ज्ञान हो, परन्तु कलाप-व्याकरण में ऐसी असुविधा नहीं है । 'द्राघृ आयामे' (bhU0 80, 81) धातु से निष्पन्न होने के कारण दीर्घसंज्ञा अन्वर्थ है । महर्षि यास्क ने भी कहा है - "दीर्घ द्रापतेः" (ni0 2 / 5) / पूर्वाचार्यों द्वारा प्रयुक्त होने के कारण यह संज्ञा प्राचीन है। जैसे, अक्मातिशाख्य- "अन्ये दीर्घाः" (1 / 18) / वाजसनेयिप्रातिशाख्य- "द्विस्तावान् दीर्घः' (1 / 57) / तैत्तिरीयप्रातिशाख्य - "विस्तावान् दीर्घः' (1 / 35) / अथर्ववेदप्रातिशाख्य- "उपसर्गस्योत्तरपदे दीर्घः, अभ्यासस्य दीर्घश्छन्दसि" (3 / 3 / 11,13) / ऋक्तन्त्र- "द्वे दीर्घम्" (2 / 5 / 3) / इसके अनेक सूत्रों में एकदेश 'घ' का ही प्रयोग किया गया है "घम्, रौ घम्, घाद् ग्रा, घे णः" (2 / 5 / 10, 3 / 4 / 3; 6 / 3, 4 / 1 / 8) / काशकृत्स्नधातुव्याख्यान - "गुहो दीर्घः, यनि दीर्घश्च, शमादेर्दी? यनि, नथादेरिनि दीर्घः' (sU0 64, 84, 87, 120) / गोपथब्राह्मण- "दीर्घप्लुतोदात्त एकाक्षर ओङ्कारः सामवेदे" (1 / 1 / 25) /
Page #153
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् नाट्यशास्त्र - "य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः, पूर्वो ह्रस्वस्तेषां परश्च दी। विधातव्यः' (14 / 20) / "द्विमानं दीर्घमुच्यते' (16 / 123) / कलाप के अतिरिक्त कुछ अन्य अर्वाचीन व्याकरणों में दीर्घ-संज्ञाविधायक सूत्र इस प्रकार हैं चान्द्रव्याकरण- अत्र चाव! ह्रस्वो दीर्घः प्लुत इति त्रिधा भिन्नः; द्विमात्रिको दीर्घः' (वर्णसूत्र 36, 42) / जैनेन्द्रव्याकरण- "आकालोऽच् प्रदीपः" (1 / 1 / 1) / हेमचन्द्रशब्दानुशासन- "एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः" (1 / 1 / 5) / मुग्धबोधव्याकरण - "आवत् स्वर्घप्लु" (सूत्र 5) / उक्त के अनुसार देवनन्दी ने इसके लिए एकदेश 'दी' का तथा बोपदेव ने 'ई' का प्रयोग किया है। [विशेष] वृत्तिकार दुर्गसिंह ने ह्रस्व की लघुसंज्ञा तथा दीर्घ की गुरु संज्ञा उच्चारण के आधार पर मानी है और इस प्रकार उन्होंने शर्ववर्मा-द्वारा लघु-गुरु संज्ञाओं के लिए सूत्र न बनाया जाना उचित ठहराया है। संयोग-संज्ञक वर्ण के पर में रहने पर पूर्ववर्ती ह्रस्व के भी उच्चारण में प्रायः द्विमात्रिक काल अपेक्षित होता है, अतः तादृश ह्रस्व की भी संयोग संज्ञा स्वीकार की जा सकती है । तदर्थ पृथक् सूत्र की कोई आवश्यकता नहीं है । पाणिनीय व्याकरण में इन संज्ञाओं के लिए सूत्र par3हे गए हैं - "हस्वं लघु, संयोगे गुरु, दीर्घ च" (1 / 4 / 10, 11, 12) / 6 / 7. स्वरोऽवर्णवों नामी (1 / 117) [सूत्रार्थ] स्वरसंज्ञक 14 वर्गों में से अवर्ण (a-A) को छोर्3अकर शेष 12 स्वरों की नामी संज्ञा होती है । नामिसंज्ञक वर्ण - इ I उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । / 7 / [du0 vR0] अवर्णवर्जः स्वरो नामिसंज्ञो भवति । इ I उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । नामिप्रदेशा:- "नामिपरो रम्' (1 / 5 / 12) इत्येवमादयः । / 7 /
Page #154
--------------------------------------------------------------------------
________________ 67 सन्धिप्रकरणे प्रथमः सञ्जापादः [du0 TI0] स्व्र्ः। वर्जनयोग्यमवर्णं वर्जयतीति प्राप्ये कर्मण्यण (4 / 3 / 1) / नमनं नामः, सोऽस्यास्तीति नामी । तथा चैषां ध्वनिर्हस्वदीर्घभेदेन तत्र ध्वनिर्निःसरति न चोर्ध्वं स्पृशति । स्वरग्रहणं चेह समाननिवृत्त्यर्थं चेदयुक्तम्, नामीत्येकवचनान्तत्वात् । तथाहि - पूर्वो हि समानशब्दो बहुवचनान्तस्तत् सुखप्रतिपत्त्यर्थं बहुवचनान्तमेव विदधीत । तर्हि अनन्तरत्वाद् दीर्घो वा नामी स्यात् । अग्निर्गतो वायुरत्र नीचैर्यातो गौरिहेति ह्रस्वात् सन्ध्यक्षराच्च न विसर्जनीयो रमापद्यते । ननु सन्ध्यक्षराणां नामिसंज्ञास्ति, ग्लायति - म्लायतीति कथं गुणो न भवति ? सत्यम्, ऐकारोपदेशबलात् । वर्जग्रहणं 'नत्रा निर्दिष्टमनित्यम्' (kA0 परि0 37) इति ज्ञापनार्थमेव । / 7 / [vi0 pa0] स्व्र्ः। अवर्णं वर्जयतीति प्राप्ये "कर्मण्यण" (4 / 3 / 1) / नमनं नाम इति भावे घञ्, सोऽस्यास्तीति नामी। तथा च अमीषां ह्रस्वदीर्घभेदेन स्वत एव ध्वनिरुच्चरति, नैवोश्2a स्पृशति इति । अनन्तरत्वाद् दीर्घोऽनुवर्तते इति शङ्कानिरासार्थं स्वरग्रहणम् । 'स्वरोऽनवर्णो नामी' इति सिद्धे यद् वर्जग्रहणम्, तत् 'नत्रा निर्दिष्टमनित्यम्' (कालाप-परि0 37) इति ज्ञापनार्थम्, तेन 'पित्र्यम्' इत्यादयः सिद्धाः । / 7 / [ka0 ca0] स्व्र्ः। प्राप्ये कर्मण्यण् इति । यद्यपि 'आदित्यं पश्यति' इत्यादौ प्राप्ये कर्मण्यण् नास्ति, तथापि अभिधानादित्यर्थः । अवर्णं वर्जयतीत्यादि । ननु कथमवर्णवर्जः स्वर इति विवृतम् । वर्जनं हि परित्यागः, नहि स्वरोऽवर्णं वर्जयति अवर्णस्यापि स्वरत्वात् । किन्तर्हि नामिसंज्ञाप्राप्तिदशायां ततश्च निषेधस्य प्राप्तिपूर्वकत्वात् स्वरो नाम्यवर्णवर्ज इति निर्देशो युज्यते ? सत्यम्, नामिसंज्ञाप्राप्तिदशायां स्वरोऽवर्णं वर्जयिष्यतीति कृत्वा तत् पूर्वदशायामपि योग्यतया अवर्णवजामत्युच्यते । क्रियायोग्यतयैव कृदन्तस्य प्रयोगात् । यथा अपचन्नपि सूपकारः पाचक इति । ननु तथापि अवर्णवर्जशब्दस्य कतमोऽर्थेऽवर्णात्यन्ताभाववत्त्वं तत्सम्बद्धाभाववत्त्वं वा ? न तावदाद्यः । अवर्णस्यापि अवर्णात्यन्ताभाववत्त्वान्नामित्वप्रसङ्गात्, न ह्यवर्णोऽवर्ण वर्तते । नापि द्वितीयः । नयतीत्यादौ ईकारस्य एकारपदनिबन्धनादवर्णसम्बन्धस्य विद्यमानत्वात् । ततश्च नामित्वाभावाद् गुणो न स्यात् । अत्रोच्यते -
Page #155
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 68 जातिरेव पदार्थ इति पक्षे यथा गोशब्देन गोत्वमभिधीयते, तथा अवर्णशब्देन अवर्णत्वम् उच्यते । ततश्चावर्णत्वात्यन्ताभाववान् यः स्वरः स नामीत्यर्थः । अथवा अवर्णशब्देन अवर्णव्यपदेश उच्यते अवर्णव्यपदेशात्यन्ताभाववान् इत्य्र्थ्ः। ननु तथापि सन्ध्यक्षरे पूर्वभागस्यापि अकारत्वात् तद्वर्जनं कथं न स्यात्, नैवम् । तत्रावर्णव्यवहाराभावात् । तथा चेत्यादि । ननु वर्णानामेव ध्वनिरूपत्वात् कथम् 'अमीषाम्' इति षष्ठी, भेदाभावात् । सत्यम्, 'राहोः शिरः' इतिवत् सत्यप्यभेदविवक्षा इति न दोषः । यद् वा अमीषाम् इत्यनेन ह्रस्वदीर्घभेदेनेति योजनीयम् । ऊर्ध्वम् इति । ननु यदि ऊर्ध्वं स्पृशतीत्युच्यते तदा कथमीकारादीनामुदात्तव्यपदेश इति । अत्र कुलचन्द्रः - नामिनो वर्णाः स्थानेन वैदिकहस्तस्वरेण ऊर्ध्वमाददते न ध्वनिनेति भावः । अवर्णस्तु ध्वनावपि ऊर्ध्वमादत्ते इति, तन्न, वर्णातिरिक्तो ध्वनिरस्ति शब्दानित्यताभावादेव वर्णातिरिक्तध्वनिपक्षस्य निराकृतत्वात् । तस्मादिदमेव युक्तम्, अवर्णवद् ऊर्ध्वं न स्पृशतीत्यर्थः । अत एव पञ्जिकायामपि प्रश्लेषो व्याख्यायते, तथाहि न a-A इव ऊर्ध्वं नैवोर्ध्वम् । यद्येवमः र्णवर्जनमनर्थकम्, अन्वर्थादेइव अव्र्न्न्व्र्ज्ञ्सिद्धेः। अन्यथा विशेषाभावे स्वरसंज्ञयैव व्यवहारसिद्धेर्नामिसंज्ञाविधानमनर्थकं स्यात् । नैवम्, " तत्र चतुर्दश0" (1 / 1 / 2 ) इत्यादौ चतुर्दशादिग्रहणवत् संज्ञानुवादार्थमिति । किञ्च इनोऽतिशयनार्थशङ्कया ह्रस्वस्यैव स्यान्न दीर्घस्येत्यपि प्रतिपद्येत । तस्मात् कर्तव्यमेवावर्णवर्जग्रहणम् । ननु स्वरग्रहणं किमर्थम्, प्रस्तुतत्वात् स्वरा एवानुवर्त्तिष्यन्ते । नच दीर्घानुवृत्तिरिति वाच्यम्, आवर्जमित्यकरणात् । ! अथ प्लुतव्यवच्छेदार्थं वर्णग्रहणमिति चेत्, न । एकजातीयत्वादावर्जनेनैव तस्यापि वर्जनात् तर्हि इष्टाधिकारत्वात् सवर्णानुवृत्तिः स्यात् ? सत्यम्, नामिनाविति द्विवचनाकरणात् । अथ तथापि अर्थवशाद् वचनव्यत्ययेन सवर्णा एव नामीत्यर्थः कथं न स्यात् । यत्तु अर्थवशाद् विभक्तिविपरिणामो न वचनस्येति " ह्रस्वोऽम्बार्थानाम् " (2 / 1 / 40) इति कुलचन्द्रेणोक्तम्, तत्तुच्छम् । आकाङ्क्षाः सत्त्वे हि यावतैवार्थोपपत्तिस्तावतैव ऊहनीयत्वात् । अत एव "न व्यञ्जने स्वराः सन्धेयाः " ( 1 / 2 / 18 ) इत्यतः स्वरग्रहणमेकवचनान्तीभूय " द्विवचनमनौ' : (1 / 3 / 2) इत्यनुवर्तते इति वक्ष्यति, तर्हि "नाम्यन्तयोर्धातुविकरणयोर्गुणः " ( 3 / 5 / 1) इति न सङ्गच्छते, वर्णद्वयस्य सवर्णसंज्ञत्वात् । भवति करोतीत्यादौ धातुविकरणयोः सवर्णत्वाभावान्नाम्यन्तत्वानुपपत्तेः । अथ प्रयोगे उभयाभावेऽपि प्रयोगान्तरस्थित -
Page #156
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः व्यक्त्यन्तरापेक्षया सवर्णत्वमस्तीति चेत् तर्हि समानानुवृत्तिप्रकार एवायं भवतु, तर्हि समानानुवृत्तिरेवेति चेत्, न, "गोरौ घुटि" (2 / 2 / 33) इति ज्ञापकात् । कथमन्यथा अनामिन ओकाराद् विसर्गस्य रेफः स्यादिति । यद्येवं दृष्टानुवृत्तिकतया वर्णसमाम्नाय एवानुवर्तताम् । ततो वचनविपरिणामप्रयासश्च परिहतो भवति, नैवम् । व्यञ्जनस्यापि नामित्वप्रसङ्गः स्यात् । न च "नामिकरपरः" (2 / 4 / 47) इत्यादौ करग्रहणसामर्थ्याद् व्यञ्जनस्य नामित्वं न भवतीति वाच्यम्, नियमार्थेनैव तस्य चरितार्थत्वात् । तर्हि "नामिव्यञ्जनान्ताद् आयेरादेः" (3 / 6 / 42) इत्यत्र नामिग्रहणेनैव सिद्धे यद् व्यञ्जनग्रहणं तद् बोधयति - व्यञ्जनानां नामित्वं नास्तीति चेद् अनुस्वारविसर्जनीययोरपि नामित्वं स्यात् । नैवम् । "नामिकरपर0" (2 / 4 / 47) इत्यत्र नुविसर्जनीयग्रहणान्न भविष्यति । अन्यथा नामिद्वारेणैव सिद्धे नुविसर्जनीयग्रहणमनर्थकं स्यात् चेत्, न । सर्वत्रैव वर्णसमाम्नायस्य सप्तम्यन्तत्वेनैव वर्तमानत्वात् । कथमत्र प्रथमान्तत्वेनावृत्तिः स्यात् । भवतु वा । तथापि स्वरानुवर्तनप्रकार एवायं भवतु नाम स्वराणामेवानुवर्तनं साध्यस्य सिद्धेः किं पुनः स्वरग्रहणेन । ततोऽन्वर्थवशाद् विभक्तिविपरिणामे सति अवर्णवर्जः स्वरो नामीत्यर्थो भविष्यतीत्याह - स्वरग्रहणमित्यादि । स्वरग्रहणमुत्तरार्थमिति कुलचन्द्रः । एतेन एकारादीनि स्वरनामानीति वक्ष्यति, यदि नामिग्रहणमनुवर्तिष्यते तदा शङ्कानिरासार्थमिति । / 7 / [समीक्षा] टीकाकार - पञ्जिकाकार आदि व्याख्याकारों के अनुसार नामी का अर्थ है वे वर्ण (हस्व-दीर्घ), जिनके उच्चारण में ध्वनि का स्पर्श ऊपर की ओर न होता हो । ऐसा देखा जाता है कि अवर्ण के उच्चारण में तो ध्वनि का स्पर्श ऊपर की ओर होता है, परन्तु इ से लेकर औ तक के स्वर वर्णों की उच्चारणध्वनि नीचे की ओर ही होती है । इसीलिए अवर्ण को छोर्3अकर नामी संज्ञा की गई है । पाणिनि ने इसके लिए 'इच्' प्रत्याहार का प्रयोग किया है । 'नमनमिति नामः सोऽस्यास्तीति नामी' इस व्युत्पत्तिलभ्य अर्थ का इकारादि संज्ञियों में अन्वय होने के कारण यह संज्ञा अन्वर्थ है जबकि उक्त वर्गों के लिए पाणिनिद्वारा किया गया 'इच्' प्रत्याहार का प्रयोग विशुद्ध यादृच्छिक ही है ।
Page #157
--------------------------------------------------------------------------
________________ 70 कातन्त्रव्याकरणम् काशकृत्स्नव्याकरण में इसका व्यवहार दृष्ट होने से इसकी प्राचीनता सिद्ध होती है- "नामिनो गुणः सार्वधातुकार्धधातुकयोः, स्थूलदूरयुवहस्वक्षिप्रक्षुद्राणामन्त्यस्वरादेर्लोपो गुणश्च नामिनाम्" (काश0 dhA0 vyA0, sU0 22, 136) / युधिष्ठिर मीमांसक ने प्रमादवश 8 ही स्वरों की नामिसंज्ञा का उल्लेख किया है (dra0, काश0 dhA0 vyA0, pR0 44, Ti0 2) / / 7 / 8. एकारादीनि सन्ध्यक्षराणि (1 / 1 / 8) [सूत्रार्थ] स्वरसंज्ञक वर्षों में से 'ए ऐ ओ औ' इन चार वर्णों की सन्ध्यक्षर संज्ञा होती है । / 8 / [du0 vR0] एकारादीनि स्वरनामानि सन्ध्यक्षरसंज्ञकानि भवन्ति । ए ऐ ओ औ । सन्ध्यक्षरप्रदेशा:- "सन्ध्यक्षरे च" (3 / 6 / 38) इत्येवमादयः । / 8 / [du0 TI0] एकारादीनि । सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे चादिशब्दो दृश्यते । सामीप्ये यथा- 'ग्रामादौ घोषः' / व्यवस्थायाम् - वर्णा ब्राह्मणादयः । प्रकारे - 'आढ्या देवदत्तादयः' / अवयवे - 'स्तम्भादयो गृहाः' इति । तत्र सामीप्ये पुनरेकारस्य न सन्ध्यक्षरसंज्ञा स्यात्, उपलक्षणस्य कार्येऽनुपयोगित्वात् । यथा चित्रगुरानीयताम् इत्युक्ते चित्रगवोपलक्षितः पुरुष एवानीयते, न तु चित्रा गौरिति । एवं सति सन्ध्यक्षरान्तानामाकारादेशे "न व्ययतेः परोक्षायाम्" (3 / 4 / 21) इत्यनर्थकमेव । व्यवस्थापि नैव, व्यभिचाराभावाद् वर्णसमाम्नायो हि क्रमसिद्ध एव । प्रकारश्च सादृश्यम्, तच्च न संभवति । सन्ध्यक्षराणि हि सदैव परस्परविसदृशानि, तस्मादेकारादिरवयवो येषां तान्येकारादीनि । तद्गुणसंविज्ञानो बहुव्रीहिरयं समुदायेऽवयवस्यान्तर्भावात् । ___अथ समुदायस्यैकत्वात् कथं बहुवचनमिति चेत्, समुदायिभ्योऽन्यः समुदायोऽन्यो वा । अनन्यपक्षे बहुवचनम्, अवयवा एवावयविन इति । सन्धावक्षराणिं सन्ध्यक्षराणीति । तथा चैषांपूर्वभागोऽकारः एकारैकारयोः परो भाग इकारः |okaaraukaaryoshcokaarshceti / ननु दीर्धेषु ह्रस्वाः सन्ति, ऋकारे त्रय स्वरभागास्तन्मध्यवर्ती तुरीयो रेफः, ऌकारे लकारश्च । तदा 'प्रलीय, प्रलूय' इति ह्रस्वाश्रयः "तोऽन्तः' (धातोस्तोऽन्तः पानुबन्धे
Page #158
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः 71 4 / 1 / 30) प्रसज्येत । 'याता, वाता' इत्यत्र "अस्य च लोपः" (3 / 6 / 49) स्यात् । नैवम्, अव्यवपृक्तेषु दृष्टो विधिर्न व्यवपृक्तेषु भवितुमर्हति । यथा - तैलं न विक्रेतव्यम् इत्युक्ते व्यवपृक्तास्तु तिला विक्रीयन्ते एवेति । येषामिदं दर्शनं तेषां "कृपे रो लः" (3 / 6 / 97) इति ऋकारस्थस्य रेफस्य लुकारस्थस्य लकारस्य चार्द्धस्य सम्पूर्णस्य वा सामान्यनिर्देशेन निर्विशेषाल्लत्वं सिद्धम् । मातृणामिति णत्वार्थम् ऋवर्णग्रहणं कर्तव्यम्, स्वरभागेन व्यवधानादिति । न हि स्वरभागः स्वरो भवितुमर्हति, येन स्वरान्तरत्वाण्णत्वं स्यात्, इह तु पृथक् प्रयत्नसाध्य एव वर्ण उच्य्ते। वर्णैकदेशास्तु वर्णच्छायानुकारिणो न पुनस्त एव । यथा - मरुमरीचयो जलच्छायामनुकुर्वते, न तु जलम् । 'कॢप्तः' इत्यत्र ऋकारस्य लुकारः प्रतिविधातव्य एव । सन्ध्यक्षरेषु पृथक् प्रयत्नसद्भाव एव उभयाकारप्रतिपत्तेरुभयशब्दप्रयोगो नरसिंह इति । तथा च e-ऐ कण्ठतालव्यौ, ओ औ कण्ठ्योष्ठ्यौ इत्येकैकस्य स्थानद्वयव्यापार इति । तथा च सन्ध्यक्षराणामिदुतौ ह्रस्वादेश इति न्यायोऽयम्, अन्यथा 'अतिरि, अतिनु' इत्यत्र "स्वरो हस्वो नपुंसके" (2 / 4 / 52) इति स्वरो ह्रस्वो भवन्नकारोऽपि राप्नोति । तथा 'अग्ने इन्द्र, पटो उदकम्' इति समानदीर्घप्रसङ्गश्चेत्, नैवम् । केवलानां समानसंज्ञाविधानात् । तर्हि गौरित्यत्रानेकवर्णत्वात् सर्वस्यौकारो 'देहि, धेहि' इति "दाऽस्त्योरेऽभ्यासलोपश्च" (3 / 4 / 50) इति । द्यौरिति "औ सौ" (2 / 2 / 26), नैवम्, अनेकवर्णः सर्वस्येति लोकप्रसिद्ध एव वर्णो गृह्यते इति पूर्वस्माद् योगात् स्वरोऽनुवर्तते, तेन एकारादीनि स्वरनामानीति । तच्च किमर्थम् 'शक्ता, वक्ता' इति सन्ध्यक्षरसंज्ञया आत्वं स्यात्। अथ अन्वर्थसंज्ञया न भविष्यति तर्हि संज्ञयापि किम् ? सज्ञापूर्वको व्यवहारः शिष्यावबोधनार्थ इति । / 8 / [vi0 pa0] एकारादीनि । एकार एवादिर्येषां तान्येकारादीनि । आदिशब्दः सामीप्यादिषु चतुर्वर्थेषु वर्तते । तद् यथा - ग्रामादौ घोषः, ग्रामसमीपे इत्यर्थः । व्यवस्थायाम् - वर्णा ब्राह्मणादयः, अनवच्छिन्नक्रमेण व्यवस्थिता इत्यर्थः । प्रकारे - आन्या देवदत्तादयः, देवदत्तसदृशा इत्यर्थः । अवयवे - स्तम्भादयो गृहाः, स्तम्भावयवा इत्यर्थः । तथा चापिशलीयाः पठन्ति - सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे त्था। चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ॥ इति ।
Page #159
--------------------------------------------------------------------------
________________ 72 कातन्त्रव्याकरणम् तत्र सामीप्यार्थस्य ग्रहणे सति एकारस्य सन्ध्यक्षरसंज्ञा न स्यात् । तस्योपलक्षणत्वात् तत्समीपवर्तिनामेकारप्रभृतीनामेव स्यात्, उपलक्षणस्य कार्येऽनुपयोगित्वात् । यथा - चित्रगुरानीयताम् इत्युक्ते चित्रगवोपलक्षितः पुरुषः एवानीयते, न तु चित्रा गौरिति । अथ विशेषाभावादस्त्वेवमिति चेत्, नैवम् "न व्ययतेः परोक्षायाम्" (3 / 4 / 21) इत्याकारप्रतिषेधात् । तत्र हि सन्ध्यक्षरान्तानां धातूनामाकारे (3 / 4 / 20) विधीयमाने कथमेकारान्तस्य व्ययतेः प्रसङ्गः, येन प्रतिषेधोऽर्थवानिति । व्यवस्थार्थोऽपि नैव, अव्यभिचारात् । वर्णसमाम्नायो हि क्रमसिद्ध एव घटते, किन्तत्र व्यवस्थया । प्रकारार्थोऽपि न घटते, यतः प्रकारः सादृश्यं तच्च परस्परवैसादृश्यं बिभ्राणेषु सन्ध्यक्षरेषु कथं सम्भवति । अवयवार्थः पुनर्निर्विवाद एव घटते । एकार एवादिरवयवो येषां तान्येकारादीनि । अत एव तद्गुणसंविज्ञानो बहुव्रीहिरयं समुदायेऽवयवस्यान्तर्भावात् । एवन्तर्हि समुदायस्यैकत्वाद् बहुवचनम् अनुचितमिति चेत्, सत्यम् । समुदायिन एव समुदाय इति दर्शने बहुवचनम्, व्यतिरिक्तसमुदायपक्षस्तु नेहाश्रित इति । अन्वर्थसंज्ञा चेयं सन्ध्यक्षराणि । एकारैकारयोः पूर्वभागोऽकारः, परश्च भाग इकारः । ओकारौकारयोः पूर्वभागोऽकारः परश्च भाग उकार इति । / 8 / [ka0 ca0] एका0| आदिशब्दः करणसाधनो धर्मवृत्तिः प्राथम्यमादाय चतुर्वर्थेषु वर्तते । तत्रावयवत्वेऽवयवान्तरापेक्षया प्राथम्यात् समुदायापेक्षयाऽवयवत्वं बोद्धव्यम् । अत्रावयवत्वं सामीप्यं च नादिशब्दार्थः, किन्तु प्राथम्यमेव उभयत्र युगपत् शक्तिकल्पने गौरवात् । अवयवत्वसामीप्यार्थी सम्बन्धिगतषष्ठ्युपस्थाप्यावेव । यथा शरीरस्यादिः, ग्राम्स्यादिः। तत्रावयवत्वेन शरीरसम्बन्धी सामीप्यत्वेन च ग्रामसम्बन्धी भवन् अवयवान्तरापेक्षया समुदायापेक्षया च प्रथमो भवतीति गम्यते । अत एव तात्पर्यवशाद् आदिशब्दस्य सामीप्यार्थत्वमवयवार्थत्वं च इति सिद्धिः। __ अन्ये तु सामीप्यादावप्यादिशब्दस्य शक्तिरस्तीत्याहुः । व्यवस्थाप्रकारौ तु अवयवसामीप्यान्तर्गतौ । ननु चित्रगवोपलक्षित इति कथमुक्तम्, चित्रा चासौ गौश्चेति कर्मधारये राजादित्वादति कृते "स्त्रियामी" (1 / 7 / 1-4) प्रत्यये-छ चित्रगव्युपलक्षित इति भवितुमर्हति ? सत्यम् |स्मासान्त्विधेर्नित्य्त्वात् (काला0परि039)
Page #160
--------------------------------------------------------------------------
________________ 73 सन्धिप्रकरणे प्रथमः सज्ञापादः इत्यत् - प्रत्ययाभावादीप्रत्ययो न स्यात् । ततश्च वर्णागमने तृतीयान्तेन वा रूपसिद्धिः । तथा च दृश्यते महाकवि-प्रयोगे - केनात्र चम्पकतरो बत रोपितोऽसि कुग्रामपामरजनान्तिकवाटिकायाम् । यत्र प्रवृद्धनवशाकविवृद्धलोभगोभग्नवाटघटनोचितपल्लवोऽसि ॥ अत्र विवृद्धलोभगोशब्दयोः कर्मधारयेऽपि अत्प्रत्ययस्यानित्यत्वम् । 'सुभूतिस्तु राज्ञो गोः क्षीरं राजगोक्षीरम् इति । भाष्यकृता त्रिपदसमासस्येष्टत्वात् "आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी" (a0 ko0 1 / 4 / 5) इति अमरसिंहप्रगोगे चित्रगवोपलक्षित इत्यत्र तदहर्जातस्तदहर्दिनम् इत्यत्र पदत्रयेण सामान्यसमासो बहुलाधिकारात् । यदा तु द्विपदसमासस्तदा चित्रगव्युपलक्षितमिति भवतीति व्याचष्टे, तदा च प्रकृते चित्रया गवा उपलक्षित इति सामान्यसमासवाक्ये गोशब्दादपि अकारवर्णागमे सतीदं पदं सिद्धम् । अन्ये तु मन्यन्ते चित्रा गौरिति पञ्जीपाठे पुंसा निर्देशः । विशेषाभावादिति । अथ सामीप्यार्थस्य ग्रहणे को दोषः, एकारस्य सन्ध्यक्षरसंज्ञा न स्यादिति चेत् तर्हि ऐकारादीनीति कृतं स्यात् । ननु तथापि स एव दोष इलि चेत्, न । बहुवचनासङ्गतेः सिद्धान्तान्तरम् आह - नैवम् इति । अवयवार्थः पुनर्निर्विवाद एव घटत इति, एतेनान्योऽपि पक्षः सविवादो घटत इति ध्वनितम् । तथा हि एकारादिक्रमेण व्यवस्थितानि सन्ध्यक्षरसंज्ञकानि भवन्ति, किन्तु वर्णसमाम्नायस्य क्रमसिद्धत्वात् किं पुनर्व्यवस्थयेति सविवादता । तद्गुण इति तस्य गुणस्य उपसर्जनस्य सम्यग् विज्ञानं कार्यार्थयोर्यत्र इति भिन्नाधिकरणोऽयं बहुव्रीहिः । नन्ववयवो हि समवायिकारणमुच्यते, एकारस्तु कथं समुदायस्य समवायिकारणमित्याह - समुदायस्य इत्यादि । समुदायिन एव समुदाय इति ये समुदायिनः सकाशाद् भिन्नं समुदायं मन्यन्ते तन्मतमवलम्ब्योक्तम् । ननु यदि समुदायिन एव समुदाय इत्यभेदादेकारादीनीति बहुवचनम्, तदा समासवाक्ये येषामिति कथं बहुवचनम् । न ह्यत्रापि अभेद इति वाच्यम्, भेदलक्षणायाः षष्ठ्याः स्वभावात् ? सत्यम्, एकस्यापि समुदायस्य विवक्षयानेकत्वम् । 1. सुभूतिचन्द्राभिधः आचार्योऽमरकोशस्य 'कामधेनु' नाम्नी टीकामेकां प्रणिनाय, अपि च 'सुबन्तरत्नाकर' नामक ग्रन्थं रचितवान् । यस्य पञ्च हस्तलेखा नेपालदेशे सुरक्षिताः सन्ति - (dra0, संस्कृत के बौद्ध वैयाकरण- pR0 153, 189-90) /
Page #161
--------------------------------------------------------------------------
________________ 74 कातन्त्रव्याकरणम् ननु यदि समुदायिन एव समुदाय इति स्वीकृतं तदा कथं येषामित्युपस्थाप्यानां परस्परभिन्नप्रवृत्तिनिमित्तानामैकारादीनामादिरवयव एकार इति परस्परानपेक्षत्वात्, नैवम्, बहुवचनोपपत्तौ तादृशी चिन्ता न सर्वत्र । ननु यदि समुदायिनः सकाशाद् भिन्न एव समुदाय इति मतम्, तदा किं स्यादित्याह - व्यतिरिक्त इति । समुदायिनः समुदायो भिन्न इति मतं नाश्रितमित्यर्थः । एकारौकारयोरित्यादि । ननु एदोतोः पूर्वभागोऽकारः परभाग इकार एवमुकारः सम्भवति, ऐदौतोः कथमिति चेत्, काऽत्र चिन्ता, इकारोकारयोः परयोरकारस्य स्थाने एदोतौ निष्पाद्य पश्चादकारसंबन्धे इकारोकारयोस्तत्परत्वं केन निवार्यताम्, पराकारापेक्षयानयोः परत्वे तत्पूर्वाकारं प्रति सुतरां परत्वात् । ननु तथा हि- इकारोकारयोर्लुप्तत्वात् कथं परत्वमिति चेत्, न । सन्धौ परत्वदृष्टत्वादिदानीमपि तथोच्यत इति न दोषः । न च 'परनिमित्तादेशः पूर्वस्मिन् स एव' (कलापव्या0, pR0 221) इति न्यायाद् एकारे ऐत्वं भविष्यतीति वाच्यम्, यतोऽनया परिभाषया व्यपदेशान्तरमेवारोप्य तेन तद्वर्णत्वम्, अत्र तु "यन्योकारस्य" (3 / 6 / 36) इत्यत्र नकारकरणमेव ज्ञापकं वर्णयिष्यामः । वस्तुतस्तु अमीषामुच्चारणदशायां पूर्वभागोऽकारः परश्च भाग इकार इति सूक्ष्मतया उच्चरति स्वभावादित्यर्थः । तथा चैकस्य स्थानद्वयं निबद्धम् । ए ऐ कण्ठ्यतालव्यौ, ओ औ कण्ठ्योष्ठ्याविति दिक् । / 8 / [समीक्षा] सन्धौ यानि अक्षराणि तानि सन्ध्यक्षराणि । स्वर वर्णों की अक्षर संज्ञा भी पूर्वाचार्यों ने की है । उनमें से पूर्ववर्ती अकार की इकार से सन्धि होने पर एकाराइकार, तथा उकार से सन्धि होने पर ओकार-औकार वर्ण निष्पन्न होते हैं। इस प्रकार दो स्वरवर्णों की सन्धि होने से निष्पन्न वर्गों की यह सन्ध्यक्षर संज्ञा अन्वर्थी है । a+i (गुण) = e, a+i (वृद्धि) = ऐ, a+u = (गुण) = o, a+u (वृद्धि) = औ । यहा~ 'अ' आदि से अवर्णादि अभिप्रेत है। पूर्वाचार्यों द्वारा प्रयुक्त होने के कारण यह संज्ञा प्राचीन भी है। जैसे ऋग्वेदप्रातिशाख्य में- "ततश्चत्वारि सन्ध्यक्षराणि उत्तराणि" (1 / 2) / 1. सन्ध्यानि सन्ध्यक्षराण्याहुरेके द्विस्थानतैतेषु तथोभयेषु (R0 prA0 13 / 38) / सन्ध्यक्ष राणीत्यन्वर्था पूर्वाचार्यसंज्ञा, सन्धीयमानावयवत्वात् (ma0 bhA0 pra0 -dvi0 A0, pR0 80) /
Page #162
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः 75 वाजसनेयिप्रातिशाख्य- सन्ध्यक्षरं परम् (1 / 45) / गोपथब्राह्मण- सन्ध्यक्षरमवर्णलेशः पूर्वो विवृतकरणस्थितश्च (1 / 1 / 27) / ऋक्तन्त्र- (1 / 1) / काशकृत्स्नधातुव्याख्यान - सन्ध्यक्षराणाम् आकारः (sU0 26) / पाणिनि ने इन वर्गों का बोध 'ऐच्' प्रत्याहार से कराया है । इस प्रकार एकारादि 4 वर्गों की सन्ध्यक्षर संज्ञा अन्वर्थ है और 'ऐच' का प्रयोग हस्तचेष्टावत् यादृच्छिक या सांकेतिक है । / 8 / 9. कादीनि व्यञ्जनानि (1 / 1 / 9) [सूत्रार्थ] k से लेकर h (अथवा क्ष) वर्ण तक की व्यञ्जनसंज्ञा होती है । / 9 / [du0 vR0] ककारादीनि हकारपर्यन्तानि व्यञ्जनसंज्ञकानि भवन्ति । क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न प फ ब भ म, य र ल व, श ष स ह । व्यञ्जनप्रदेशाः - "व्यञ्जनमस्वरं परं वर्ण नयेत" (1 / 1 / 21) इत्येवमादयः । / 9 / [du0 TI0] कादीनि । वर्णसमाम्नाये कादिष्वकार उच्चारणार्थः । इह पूर्वस्मिंश्च विशेषस्याविवक्षितत्वात् सामान्यरूपं नपुंसकलिङ्गमेव प्रयुज्यते । व्यज्यन्ते एमा। व्यञ्जनानि, यथा सूपादीनि ओदनस्य इत्यर्थः । तथेमान्यपि व्यञ्जनानि स्वरस्येति । ननु यत्र व्यञ्जनसञ्ज्ञा प्रयोजनं तत्रास्वरग्रहणमेव किमिति न कुर्यात् । वाक्, तडिदिति अन्वयाच्चेति सेर्लोपो भविष्यति, नैवं विसर्जनीयादेशा अप्यन्वया भवितुमर्हन्ति । ततश्चान्वये चैषान्निरिति' सूत्रे स्थिते 'पन्था x करोति, मन्था " फलति' इति निलोपः स्यात् । अथासिद्ध बहिरङ्गमन्तरले (कात0 परि0 35) इति जिह्वामूलीयोपध्मानीययोर्न भवतीति तर्हि विसर्जनीये केन निवार्यते । / 9 / 1. व्यञ्जने चैषां निः (कात0 2 / 2 / 38) /
Page #163
--------------------------------------------------------------------------
________________ 76 कातन्त्रव्याकरणम् [vi0 pa0 ] कादीनि । व्यज्यन्ते एभिरिति व्यञ्जनानि । स्वराणामर्थप्रतिपादने उपकारकाणि । यथा सूपादीन्योदनस्येत्यर्थः ॥ 9 | [ka0 ca0] कादीनि । ननु पूर्वसूत्रे सामीप्यार्थस्य ग्रहणे तु पुनरुक्त इति कथं तस्य न ग्रहणम् ? सत्यम्, इहापि " पूर्वोऽक् कः " ( 2 ।2। 64 ) इति परगमनेन ज्ञापकमिति हेम्क्र्ः। तन्न, असत्यपि तस्य सूत्रस्वावकाशे स्वभावादेव परगमनस्य सिद्धत्वात् । अत एवैतत् सूत्रं सुखार्थमिति व्याख्यास्यामः । तस्मात् ककाराद् "व्यञ्जनाच्च" (2 / 1 / 49) इति सेर्लोपः इति ज्ञापकमिति युक्तम् । "स्कोः संयोगाद्योरन्ते च" (3 / 6 / 51) इत्यत्र संयोगव्यवहारादिति अनयोरनन्तरः संयोग इति पाणिनिस्मरणात् । ननु हकारपर्यन्तानि इति कथमुक्तं क्षकारस्यापि विद्यमानत्वात्, नैवम्, क्षकारस्योक्तवर्णेष्वेवान्तर्भावात् । कथन्तर्हि वर्णसमाम्नाये तदुपदेश इति चेत् ? कादीनां संयोगसूचनार्थमिति न दोषः । व्यज्यन्ते एभिरिति स्वरप्रतिपाद्या अर्था द्योत्यन्ते इत्यर्थः । ननु किमर्थमिदं यत्र यत्र व्यञ्जनग्रहणं तत्र तत्रास्वरग्रहणं क्रियताम् । नैवम्, "अस्वरे चैषां निः" इति कृते पन्था X करोतीति जिह्वामूलीयेऽपि नकारलोपः स्यात्, नैवम् "असिद्धं बहिरङ्गमन्तरङ्गे" (कात0 परि0 35 ) इति न्यायात् जिह्वामूलीये न भविष्यति, तर्हि विसर्गेऽपि स्यादिति चेत्, अथ सौ परे कथन्न स्यात्, स्थितिपक्षेऽप्ययं पूर्वपक्षस्तत्रावश्यं व्याख्येयः । अघुट्स्वरसाहचर्याद् व्यञ्जने घुट्येव ततश्चात्रापि तदेव वाच्यम् सत्यम् । सञ्ज्ञापूर्वकव्यवहारः सुखार्थ इति ॥ 9 | [समीक्षा] कू से लेकर हू तक के वर्णों की व्यञ्जनसंज्ञा कलाप में तथा 'हल्' संज्ञा पाणिनीय व्याकरण में की गई है । स्वरवर्णों का अर्थ निश्चय करने में उपकारक होने के कारण, स्वरों का अनुसरण करने के कारण अथवा स्वरप्रतिपाद्य अर्थों को द्योतित करने के कारण इन वर्गों को व्यञ्जन कहते हैं । व्यज्यन्ते एभिरिति व्यञ्जनानि । इस प्रकार कलापव्याकरण की यह संज्ञा अन्वर्थ है और पाणिनि की सर्वथा कृत्रिम ।
Page #164
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः कलाप के कुछ व्याख्याकार 'क्ष' को भी स्वीकार करते हैं । उनके अनुसार संयोगसंज्ञक व्यञ्जनों के मिलने से निष्पन्न होने वाले वर्णों के निदर्शनार्थ 'क्ष्' को मानना आवश्यक है । ज्ञातव्य है कि k S के संयोग से क्षु, तू- के संयोग से तथा j J के संयोग से ज्ञ् वर्ण निष्पन्न होता है। भगवत्पाद शङ्कराचार्य ने अन्नपूर्णास्तोत्र में अ से लेकर क्ष् तक वर्णों को स्वीकार किया है' आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी" ( अन्नपूर्णा0, zlo0 8 ) / - 66 पूर्वाचार्यों द्वारा भी यह संज्ञा प्रयुक्त है । जैसे - ऋक्प्रातिशाख्य - " सर्व H शेषो व्यञ्जनान्येव" (1 / 6) / (व्यञ्जयन्ति प्रकटान् कुर्वन्त्यर्थानिति व्यञ्जनानि - u0 bhA0 1 / 6) / तैत्तिरीयप्रातिशाख्य- शेषा व्यञ्जनानि ( 1 | 6) / वाजसनेयिप्रातिशाख्य - व्यञ्जनं कादि (1 / 47) / अथर्वप्रातिशाख्य - एष सव्यञ्जने ( 2 / 3 / 5) / 77 ऋक्तन्त्र - अथ व्यञ्जनानि (1 / 2) / गोपथब्राह्मण - a-u इत्यर्धचतस्रो मात्रा मकारे व्यञ्जनमाहुर्या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तां ध्यायते नित्यं स गच्छेद् ब्राह्म्यं पदम् (1 / 1 / 25) / नाट्यशास्त्र - हकारान्तानि कादीनि व्यञ्जनानि विदुर्बुधाः (14 / 8 ) / स्वरों को सत्त्वसम्पन्न (समर्थ) तथा व्यञ्जनों को दुर्बल माना जाता है । व्यञ्जनों की दुर्बलता इसलिए सिद्ध है कि इनका उच्चारण भी विना स्वरों की सहायता के नहीं होता । इस विषय में कुछ प्रसिद्ध वचन इस प्रकार हैं "अन्वर्थं खल्वपि निर्वचनं स्वयं राजन्ते इति स्वराः, अन्वग् भवति व्यञ्जनम्" (ma0 bhA0 1 / 2 / 29-30 ) / गतिरपि व्यञ्जेरर्थः, विविधं गच्छत्यजुपरागवशादिति व्यञ्जनम्" (ma0 bhA0 1 / 2 / 29-30) / " व्यञ्जनानि पुनर्नटभार्यावद् भवन्ति । तद् यथा - नटानां स्त्रियो रङ्गं गता यो यः पृच्छति, कस्य यूयं कस्य यूयमिति ? तं तं तवेत्याहुः । एवं व्यञ्जनान्यपि यस्य यस्याचः कार्यमुच्यते तं तं भजन्ते" (ma0 bhA0 6 / 1 : 2 ) इति ।
Page #165
--------------------------------------------------------------------------
________________ 78 कातन्त्रव्याकरणम् दुर्बलस्य यथा राष्ट्रं हरते बलवान् नृपः । दुर्बलं व्यञ्जनं तद्वद् हरते बलवान् स्वरः ॥ (याज्ञ0 zi0, zlo0 111) / एकाकिनोऽपि राजन्ते सत्त्वसाराः स्वरा इव । व्यञ्जनानीव निःसत्त्वाः परेषामनुयायिनः ॥ ( vR0 0 vA0 / dra0, Te0 Ta0 Te0, bhA0 1, pR0 186) / / 9 / 10. ते वर्गाः पञ्च पञ्च पञ्च (911110 ) [सूत्रार्थ] k से लेकर m तक के 25 वर्णों में से क्रमश: pA~ca-pA~ca वर्णों की वर्गसंज्ञा होती है और ये वर्ग संख्या में pA~ca ही होते हैं । जैसे - 1. कवर्ग, 2. चवर्ग, 3. टवर्ग, 4. तवर्ग तथा 5. पवर्ग । / 10 / [du0 vR0] ते कादयो मावसाना वर्णाः पञ्च पञ्च भूत्वा पञ्चैव ते वर्गसञ्ज्ञा भवन्ति । क ख ग घ ङ । च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म । वर्गप्रदेशाः - "वर्गाणां प्रथमद्वितीयाः शषसाश्चाघोषाः " (1|9199 ) इत्येव्माद्य्ः॥10। [du0 TI0] 1 ते वर्गाः । तच्छब्दस्य पूर्ववस्तुपरामर्शितया तद्गतनपुंसकलिङ्गेनैव निर्देशो युज्यते कथमिदं पुंल्लिङ्गमिति ? नैवम्, कादयो वर्णा इत्यस्याभ्याहारत्वात् सर्वनामत्वाद् वा पूर्वलिङ्गाभिधानं परलिङ्गाभिधानं च दृश्यते । यथा "स नपुंसकलिङ्गं स्यात् " ( 2/5/15), "य आधारस्तदधिकरणम्" (2।4।11 ) इति । वर्गशब्दः समुदायवाची सजात्यपेक्षयेति । " चवर्गस्य किरसवर्णे" (3 । 6 | 55) इति सवणपिक्षया असवर्ण उपपद्यते । पञ्च पञ्च इति वीप्सायां द्विर्वचनम् । वीप्सा चात्र वर्गगुणेनैव तृतीयपञ्चग्रहणं मान्तनियमार्थम् । तेन 'त्वं यासि त्वं रमसे' इति "वर्गे तद्वर्गपञ्चमं वा" (3 / 6 / 16) इति पञ्चमो न भवति । प्रयोगे तु पञ्चानामेकत्रानवस्थानादेकैकश एव व्र्ग्स्न्य्ज्ञ्याफ्ल्भाज्ः। तद्ग्रहणं कादिपरामर्शनार्थम्, अन्यथा अप्रस्तुतत्वाद् "
Page #166
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः वर्णसमाम्नाय एव वर्गसज्ञेयमिति भ्रान्तिरुत्पद्यते । सत्यप्यनन्तरत्वे मन्दधियामिति, अपरेण सङ्ख्यापरिच्छेदकेन पञ्चग्रहणेन वीप्सार्थो गम्यते चेत्, नैवम् । वीप्सैवेति प्रतिपद्यते श्रोता, तर्हि पञ्च वर्गाः पञ्चेति विधीयतां चेत्, सुखार्थम् ॥10। 79 [vi0 pa0 ] ते वर्गाः । तच्छब्दस्य नपुंसकपूर्ववस्तुपरामर्शिनोऽपि वर्णा इत्यध्याहारात् पुंसा निर्देशः । अथवा परस्य वर्गशब्दस्य लिङ्गमनेन गृहीतम्, यथा "य आधारस्तदधिकरणम्" (2 / 4 / 11 ) इत्यत्र तदित्यनेनाधिकरणस्येति । पञ्च पञ्चेति वीप्सायां द्विर्वचनम्, वीप्सा चात्र वर्गगुणेनैव । तृतीयस्तु पञ्चशब्दः पञ्चसंख्यापरिच्छेदं कुर्वाणोऽर्थान्मान्तमवधिमवस्थापयतीत्याह - " मावसानाः" इति । लोके वर्गशब्दः सजात्यपेक्षया समुदायवाची । तथा च सति " चवर्गस्य किरसवर्णे" ( 3 । 6 |55) इत्यादौ सवर्णापेक्षयाऽसवर्णोऽप्युपपद्यते, प्रयोगे तु पञ्चानामेकत्रानवस्थानादेकैकश एव वर्गसंज्ञाफलं लभन्ते ॥10। - [ka0 ca0] te0 | निरन्वयेयं संज्ञा । ननु निर्दिष्टं विशेष्यलिङ्गमपहाय कथमध्याहार्यलिङ्गस्य परिग्राहितेत्याह - अथवा इति । ननु वर्गशब्देन प्रत्येकं पञ्चानामभिधाने कथं कस्य वर्गः कवर्ग इत्यादि व्यवहारः, ककारादेः परस्परसम्बन्धाभावात् कथं वा वर्गाः पञ्चेत्यन्वयः, तेषां (पञ्चविंशतिपरत्वात्) बहुत्वादित्याह - लोक इत्यादि । सजातीयसमुदायपर्यायो वर्गशब्दः संज्ञात्वेन निर्दिष्टः, तेन ककारस्य सजातीयसमुदायः कवर्ग उच्यते । सजातीयत्वं तु कण्ठ्यत्वादिनां न तु वर्णत्वेन व्यावृत्तेरभावात् । 1 ननु भवतु नाम वर्गशब्दः सवर्णसमुदायवाची, तथापि कथं सामानाधिकरण्येनान्वयबोधः, पञ्च पञ्चेत्यनेन समूहिनो निर्दिष्टत्वात् ? सत्यम् । कवर्गशब्दसन्निधानात् पञ्चशब्देन लक्षणया पञ्च पञ्च वर्णघटिताः समुदाया उच्यन्ते, ते पञ्चैवेति युक्तोऽयमन्वयः । ननु तच्छब्देन कादीनां परामर्शात् समूहसम्बन्धे षष्ठी स्यात् ततश्च कथं प्रथमा ? सत्यम्, तच्छब्देनापि लक्षणया तत्संबन्धिन उच्यन्ते तेन कादिसम्बन्धिनः पञ्चपञ्चवर्णघटिताः समूहा वर्गा भवन्तीत्यर्थः । ननु वर्गभवानां वर्णानां स्ववर्गभवेन वर्णेन सह परस्परं सवर्णत्वादवर्णत्वाभावादसवर्णत्वानुपपत्तौ कथं 'पक्ता-भोक्ता' इत्यत्र " चवर्गस्य किरसवर्णे"
Page #167
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् (3 / 6 / 55) इति, तस्माद् वर्गः सवर्णेन सवर्ण इत्युच्यताम् इत्याह - तथा च इत्यादि । लोकोपचाराद् वर्गशब्दस्य कण्ठ्यत्वाद्यपेक्षया समुदायवाचित्वे सति समानो वर्णः सवर्ण इत्यन्वर्थे परस्परं सवर्णसंज्ञापि सिद्धेत्यर्थः । 80 ननु वर्गः पञ्चानां समूहः कथमेकस्मिन् वर्णे स्यादित्याह - प्रयोग इति । ननु तृतीयपञ्चग्रहणं किमर्थम् ? एकेन पञ्चशब्देन पञ्चवर्णघटितः समुदायो वक्ष्यते, अपरेण पञ्चशब्देन वीप्सार्थो लभ्यते ? सत्यम् । पञ्च पञ्चेत्युक्ते केवलं वीप्सैव प्रतिपाद्यते । यद्येवं पञ्च ते वर्गाः पञ्च इति क्रियताम्, तर्हि पुनः पञ्चग्रहणं सुखार्थम् ॥10। [समीक्षा] कातन्त्रकार के अनुसार ' क ख ग घ ङ' वर्णों की कवर्ग, 'च छ ज झ ञ' की चवर्ग, 'ट ठ ड ढ ण' की टवर्ग, 'त थ द ध न' की तवर्ग तथा 'प फ ब भ म' की पवर्ग संज्ञा होती है । पाणिनि ने इन pA~coM वर्गों का व्यवहार 66 " अणुदित्सवर्णस्य चाप्रत्ययः" (1 / 1 / 69) सूत्रस्थ 'उदित्' पद से किया है । तदनुसार 'कु' से कवर्ग, 'चु' से चवर्ग, 'टु' से टवर्ग, 'तु' से तवर्ग तथा 'पु' से 'पवर्ग' का ग्रहण होता है । पाणिनि का यह व्यवहार सर्वथा कृत्रिम ही कहा जा सकता है, क्योंकि लोकव्यवहार की दृष्टि से यह अपरिचित ही है । पूर्वाचार्यों द्वारा भी वर्ग संज्ञा का प्रयोग किया गया है। जैसेऋक्प्रातिशाख्य - "पञ्च ते पञ्च वर्गा : " (1 / 8) / तैत्तिरीयप्रातिशाख्य - "स्पर्शानामानुपूर्व्येण पञ्च पञ्च वर्गाः" (1 / 10) / वाजसनेयिप्रातिशाख्य में यह भी कहा गया है कि वर्ग में 5-5 वर्णों में से प्रथम वर्ण से वर्ग का बोध होता है, अन्य वर्णों से नहीं । जैसे- 'क ख ग घ ङ' इन pA~ca वर्णों का बोध 'क' के ही साथ वर्ग लगाने से होता है, ख-ग-घङ में से किसी वर्ण के साथ वर्ग शब्द का व्यवहार नहीं होता है - " प्रथमग्रहणे वर्गम्" (1 / 64) / ऋक्तन्त्र में वर्ग के लिए उसके एकदेश 'र्ग' का प्रयोग हुआ है - " स्पर्शे र्गस्य" (2 / 2 / 3) / काशकृत्स्नधातुव्याख्यान - "सतवर्गयोः शचवर्गयोगे, षटवर्गयोगे षटवर्गौ, ह्रस्वपूर्वयोर्हकारचवर्गयोः कवर्गः, कवर्गहकारयोश्चवर्ग:" (sU0 19, 20, 72, 76) /
Page #168
--------------------------------------------------------------------------
________________ नाट्यशास्त्र - सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः 81 वर्गे वगे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ । (14|9) / / 10 / अघोषा इति ये त्वन्ये सघोषाः सम्प्रकीर्तिताः ॥ 11. वर्गाणां प्रथमद्वितीयाः शषसाश्चाघोषाः (1 / 1 / 11 ) [सूत्रार्थ] उक्त pA~ca वर्गों के प्रथम - द्वितीय वर्ण तथा श ष स इन तीन वर्णों की भी अघोष संज्ञा होती है । 11 | [du0 vR0] 1 वर्गाणां प्रथमद्वितीया वर्णाः शषसाश्चाघोषसंज्ञा भवन्ति । क ख च छ, ट ठ, त थ, पफ, श ष स । अघोषप्रदेशाः - " अघोषे प्रथमः" (2 / 3 / 61) इत्येवमादयः । / 11 / [du0 TI0] वर्गाणाम् । वर्गाणामिति सम्बन्धे षष्ठी, न तु वर्गाणां मध्ये प्रथमद्वितीया एव वर्णा इति निर्धारणे । चवर्गकवर्गयोर्द्वित्वाद् द्विवचनमेव भवितुमर्हति । घोषणं घोषो ध्वनिरुच्यते । अघोषा इति । न विद्यते घोषो येषां तेऽघोपाः । ईषदर्थेऽत्र नञ्, यथा अनुदरा कन्येति । एतेऽघोषा विवृतकण्ठाः श्वासानुप्रदानाश्च । विसर्जनीयजिह्वामूलीयोपध्मानीयाश्च विवृतकण्ठाः श्वासानुप्रदाना अघोषाश्च । यद्यपि सञ्ज्ञान्तरद्वारेण प्रयोजनाभावान्न निगद्यन्ते ते वर्गाः पञ्च पञ्च इत्यनेनान्तःस्थोष्मणाम् अवर्गत्वमवस्थापितम् । वर्गः समुदायो न ह्यवर्गस्य प्रथमादयोऽवयवा भवन्तीति किं वर्गाणामिति ग्रहणेन ? तथा च " अघोषे प्रथमः " (2 / 3 / 61) इत्यादिषु वर्गमन्तरेणापि वर्गाणामिति प्रतिपद्यते । षट्सु, गच्छन्तीति डकारस्य टकारः, I छकारस्य चकार इति ? सत्यम् । तदेतत् सुखप्रतिपत्त्यर्थमेव । / 11 / [vi0 pa0 ] व्र्गान्नाम्। न विद्यते घोषो ध्वनिर्येषाम् । ईषदर्थेऽत्र नञ्, यथा 'अनुदरा कन्या' इति । / 11 / [ka0 ca0] वर्गाणाम् । ईषदर्थे नञ् इति । ननु प्रतिषेध एव नञर्थस्तत् कथमीषदर्थ इत्युपपद्यते ? सत्यम् । अत्रापि प्रतिषेध एव नञोऽर्थस्तथापि ईषदर्थे विषयभूते नञ् ।
Page #169
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् महतो घोषस्य प्रतिषेधमाह - इत्यन्ये । वस्तुतस्तु ईषदर्थे प्रतीत्यन्यथानुपपत्त्या लक्षणया नञो वृत्तिरीषदर्थे मन्तव्या । तथा च - 'अभावश्च निषेधश्च त्द्विरोध्स्त्द्न्य्था। ईषदर्थश्च कुत्सा च नत्राः षट् प्र्कीर्तिताः॥इति । इह 'भूतले घटो नास्ति' इत्यभावः प्रतीयते । 'ब्राह्मणो न हन्तव्यः' इत्यत्र ब्राह्मणहनननिषेधः प्रतीयते । 'अधर्मः' इत्यत्र धर्मविरोधः पापं प्रतीयते । 'तक्रं कौण्डिन्यभिन्नाय दीयताम्' इत्यत्र कौण्डिन्याय दधिदानं प्रतीयते । (अनुदरा कन्या) 'अब्राह्मणोऽयम्' इत्यत्र कुत्सितब्राह्मणः प्रतीयते । / 11 / [समीक्षा] जिनके उच्चारण में अल्प ध्वनि होती है, उन्हें अघोष कहते हैं- "न विद्यते घोषो ध्वनिर्येषां ते अघोस्साः। ईषदर्थेऽत्र न्म्"| कलापव्याकरण में अनुशासनसूत्र द्वारा इसे स्वीकार किया गया है, जब कि पाणिनीय व्याकरण में शिक्षा के अनुसार । शिक्षाग्रन्थों में बाह्य प्रयत्न के 11 भेदों में से एक अघोष भी बताया गया है। जिन वर्णों की अघोषसंज्ञा कलापव्याकरण में कही गई है, पाणिनि ने उनके लिए 'खर्' प्रत्याहार का प्रयोग किया है । अघोष- संज्ञक वर्ण 13 हैं - 'क ख च छ ट ठ त थ प फ श ष s'| शिक्षाग्रन्थों में प्रयुक्त होने से उक्त 13 वर्णों की यह अघोष संज्ञा प्राचीन है तथा श्वास- उच्छ्वास मात्र के सुनाई par3अने से किं च नाद - ईषन्नाद के सुनाई न par3अने से (उच्चारण में वायु के अल्प होने के कारण) यह अन्वर्थ भी है "त्रयोदशाघोषास्ते क-च-ट-त-पाः , ख-छ-ठ-थ-फाः, शषसाश्चेति" (yA0 zi0 5 / 93) / 1. पाणिनीयसम्प्रदाये नजाः षड् एवं पठ्यन्ते तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नर्थाः षट् प्रकीर्तिताः ॥ (vai0 bhU0 sA0 - नार्थनिर्णयः)
Page #170
--------------------------------------------------------------------------
________________ है । जैसेधक वर्षों से सन्धिप्रकरणे प्रथमः सज्ञापादः [ उच्चारणे वायोरल्पतया नादेषन्नादौ न श्रूयेते किन्तु श्वासोच्छ्वासौ श्रूयेते, अतस्ते अघोषा भवन्ति इति शेषः- शिक्षावल्लीविवृतिः] / / 11 / 12. घोषवन्तोऽन्ये (1 / 1 / 12) [सूत्रार्थ] अघोषसंज्ञक वर्णों से अतिरिक्त 20 व्यञ्जनों की घोषवान् संज्ञा होती है । जैसे- ग घ ङ, ज झ ञ, ड ढ ण, द ध न, ब भ म, य र ल व, ह । / 12 / [du0 vR0] अघोषेभ्यो येऽन्येऽवशिष्टा गादयस्ते घोषवत्संज्ञा भवन्ति । ग घ ङ, ज झ ज, ड ढ ण, द ध न, ब भ म, य र ल व, ह । घोषवप्रदेशाः- "घोषवति लोपम्" (115 / 11) इत्येवमादयः । / 12 / [du0 TI0] घोष0 / घोषो विद्यते येषां ते घोषवन्तः, वन्तुरिहातिशायने, यथा 'उदरवती कन्या' इति । उक्तापेक्षोऽयमन्यशब्दः इह "सझी । ननु सतः कार्यिणः कार्येण सम्बन्धात् पूर्वमुच्चार्यते संज्ञी, पश्चात् संज्ञेति । तथा च "तत्र चतुर्दशादौ स्वराः" (1 / 1 / 2) इत्यादिषु परा एव निर्दिश्यन्ते सञ्ज्ञा इति नैव दोषः । अभिधानाभिधेययोः प्रतिपत्त्यवस्थानिबन्धनात् । यथा अयं गौः, गौरयमिति । तथा च वर्गाणां प्रथमद्वितीयाः शषसाश्चाघोषा इत्युक्ते सतीतरे तृतीयचतुर्थपञ्चमा य-र-ल-व-हाश्चानपेक्षया घोषवन्त इति वक्तुं शक्या एव "स्वरघोषवत्सु तृतीयान्" (1 / 4 / 1) इति च निर्देशात् सूत्रमिदं तु मन्दधियां सुखप्रतिपत्त्यर्थम् । कोऽत्रान्यशब्दस्य परत्वे दोष इति तथा वक्ष्यमाणेषु त्रिषु योगेष्वपि प्रतिपत्तव्यमेव । सूत्रार्थे संज्ञैव पराविर्भाव्यते सुखार्थमिति । एते घोषवन्तः संवृतकण्ठाः नादानप्रदानाः । अनुस्वारोऽप्येवम् । किन्तु घोषवत्संज्ञायाः प्रयोजनं नास्तीति न निगद्यते । / 12 / [vi0 pa0] घोषः0 / घोषो ध्वनिर्विद्यते येषामित्यतिशायने वन्तुः । यथा 'उदरवती कन्या' इति । / 12 /
Page #171
--------------------------------------------------------------------------
________________ 84 कातन्त्रव्याकरणम् [ka0 ca0] घोस्स्ः। अन्य इत्यस्य विवरणं वृत्ताववशिष्टा गादय इति । यदि कादय इति पाठस्तदा समुदायापेक्षया । तथाहि ते कादयो व्यञ्जनभूता घोषवन्त इत्य्र्थ्ः॥12। [समीक्षा] 'वर्गीय तृतीय - चतुर्थ - पञ्चम, य र ल व ह' इन 20 वर्णों की कलापकार ने घोष संज्ञा की है । जिन वर्णों के उच्चारण में वायु की अधिकता से नाद - ईषन्नाद दोनों ही सुनाई par3अते हैं, अर्थात् घोष = ध्वनि वाले वर्णों को घोषवान् कहते हैं । इस प्रकार यह संज्ञा अन्वर्थ है । इसी अर्थ में शिक्षा-ग्रन्थों में इसका प्रयोग हुआ है - "विंशतिर्घोषास्ते गजडदबाः, घझढधभाः, ङञणनमाः, यरलवाः, हकारश्चेति" / ( yA0 zi0, 5 / 93 ) | ( येषां वर्णानामुच्चारणे वायोराधिक्याद् नादेषन्नादौ श्रूयेते ते गजडदबादयो विंशतिसंख्याका घोषा भवन्तीति शेष:- शिक्षावल्लीविवृतिः) / पाणिनि ने इन 20 वर्णों के बोधार्थ 'हश्' प्रत्याहार का प्रयोग किया है, जो यादृच्छिक या कृत्रिम है ॥ 12 | 13. अनुनासिका ङ- ञ-ण-न-माः (111113 ) [ सूत्रार्थ ] वर्गीय पञ्चम वर्ण, अर्थात् 'ङ- ञ-ण-न-म' इन 5 वर्णों की अनुनासिक संज्ञा होती है ॥13। [du0 vR0] 'ङ-ञ-ण-न-म' इत्येते वर्णा अनुनासिकसंज्ञा भवन्ति । अनुनासिकप्रदेशाः "घुड् व्यञ्जनमनन्तस्थानुनासिकम्" (2 / 1 / 13 ) इत्येवमादयः । / 13 / . [du0 TI0] अनुना0 / अनु पश्चाद् नासिकास्थानमुच्चारणमेषामित्यनुनासिकाः, अनु पश्चाद् नासिकायोगाद् वा अनुनासिकाः । अनुग्रहणमुभयवचनप्रतिपत्त्यर्थं मुखवचना
Page #172
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः नासिकावचनाश्चेति । ननु नासिकायोगान्नासिका इत्युक्तेऽप्युभयवचनत्वं गम्यते स्वभावात् । ङ-a-ण-न-मा हि निर्दिष्टा इति न नासिकोऽनुस्वारोऽत्र संज्ञी भवितुमर्हति, प्रयोजनाभावाच्च नित्येयं सज्ञेत्याविर्भावार्थमनुग्रहणम् । जङ्घन्यते, बंभण्यते, जंगम्यते इति चेक्रीयिते योऽभ्यासस्तस्य "अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य" (3 / 3 / 31) इत्यनुस्वारागम इति । ङकारजकारयोः संज्ञया किं प्रयोजनमिति चेद्, "धुर्3a व्यञ्जनमनन्तस्थानुनासिकम्" (2 / 1 / 13) इति वचनात् 'क्रुभ्याम्' इत्यत्र धुटां तृतीयो न भवति । 'सुक्रुञ्चि कुलानि' इति अकारस्य धुड्जातित्वं नास्तीति व्यवधानतया स्वरात् परः "घुटि नुः" (धुट्स्वराद् घुटि नुः - कात0 2 / 2 / 11) न भवति । नकारस्याप्यन्तरङ्गत्वात् प्रागेवानुस्वारो "वर्गे वर्गान्तश्च अकारः" (2 / 4 / 45) इति । ननु संज्ञा नाम लाघवाय क्रियते, संज्ञया विनापि व्यवहारो दृश्यते । "पञ्चमे पञ्चमांस्तृतीयान्न वा" (1 / 4 / 2) इति वचनमिदम् अन्वर्थसंज्ञार्थमेव । / 13 / [vi0 pa0] anu0| अनुशब्दः पश्चादर्थे । अनु पश्चान्नासिकास्थानमुच्चारणम् एस्सामित्य्नुनासिकाः। पूर्व मुखस्थानमुच्चारणं pshcaannaasikaasthaanmityrthH| अनुग्रहणात् केवलनासिकास्थानोच्चारणस्यानुस्वारस्य नेयं सञ्ज्ञा । ननु ङ-a-ण-न-मा एव सूत्रे निर्दिष्टास्तत्कथमनुस्वारस्य प्रसङ्गः ? येनानुग्रहणं तेन च सामर्थ्यान्मुखनासिकावचना एव । नहि ते केवलेन मुखेन नासिकया वा उच्चारयितुं शक्यन्ते एवेति ? सत्यम्, पूर्वाचार्यप्रसिद्धा सज्ञेयमन्वर्थेति । / 13 / [ka0 ca0] __ anu0 / ननु ङ-ञ-ण-न-मा इति कथं विसन्धिः ? अत्र कुलचन्द्रः- इतिशब्दस्य वर्ण (वन्तु) स्वरूपग्राहकत्वाद् उच्चारणार्थेनाकारेण सह सम्बन्धो नास्तीति सन्धिर्न कृतस्तत्सान्निध्यस्यानिवार्यत्वादिति । नहि अर्थद्वारक एव सम्बन्धे सन्धिरिति नियमोऽस्ति । तस्माच्छब्दस्य यथाश्रुतवर्णप्रतिपादकत्वान्न सन्धिरिति । संहिताविरहादेवात्र न सन्धिरिति । न च वक्तव्यं विभक्त्युत्पत्त्यभावेन पदत्वाभावात् पदयोरवृत्तौ वेत्यस्याविषयत्वेन नित्यैवात्र संहितेति । यतः - संहितैकपदे नित्या नित्या धातूप्स्र्ग्योः। सूत्रेष्वपि तथा नित्या सैवान्यत्र विभाषया ॥इति ।
Page #173
--------------------------------------------------------------------------
________________ LE कातन्त्रव्याकरणम् सकलपाणिनीयोपदर्शितन्यायेन ऐकपद्यमेव नित्यत्वविधानात् । न चेह एकपदत्वमस्तीति अपदपदयोः समुदायत्वात् तस्माद् विकल्पः स्यादेव, तथा गवित्ययमाह इत्यादावपि पक्षे सन्धिरिति दृश्यते । न्यासादौ 'गो' इत्युक्तः प्रयोगः पदयोरवृत्ती वेति । श्रीपतिदत्तेन पदयोः सन्धिर्विवक्षितो न समासान्तरङ्गयोरिति परिभाषार्थमाकलय्य एव प्रणीतमित्युपेक्षणीयम् इति । तथाहि - अनेन संहिता न विकल्प्यते किन्तर्हि सत्यामपि संहितायां तदाश्रितं सन्धिकार्यमेव । यथा 'नदी ऋछति' / एतच्च "अवर्णे" (1 / 2 / 4) इत्यत्र स्फुटीभविष्यति । सन्धिपदस्य संहितापरत्वे पदयोरित्युपलक्षणमेव मन्तव्यम्, तेन पदयोरपि भवति, 'सैवान्यत्र विभाषया' इति सामान्यदर्शनात् । अनु पश्चान्नासिकास्थानमुच्चारणमेषामिति तत्रोभयसापेक्षत्वान्न समास इति कुलचन्द्रः । तन्न, अनुशब्दस्य सम्बन्धिसाकाङ्क्षतया समासे बाधकाभावात् । स्थीयतेऽस्मिन्निति स्थानम् । तदेवोच्चारणम् । उच्चार्यतेऽनेनेति कृत्वा, न तु अन्यस्थानशब्दपर्यायशब्देनार्थकथनमिदमिति । नासिकास्थानोच्चारणस्यानुस्वारस्य इत्यस्य पर्यायशब्दत्वात् समासानुपपत्तेः । नहि घटशब्देन कलशशब्दस्य समासः क्वाप्युपलभ्यते । पूर्वं मुखस्थानमित्यादि कण्ठ्यवायोरादौ मुखेन संयोगः पश्चान्नासिकया इत्यर्थः । ते च इत्यादि मुखेनोपलक्षिता नासिका शाकपार्थिवादिदर्शनान्मध्यपदलोपिसमासः, तया उच्चारणं येषां ते तथोक्ताः, तथा वा उच्चार्यन्ते इति कर्मणि युट् । यद् वा मुखं च नासिका चेति । नच वक्तव्यं प्राण्यङ्गत्वात् समाहारे नपुंसकत्वाद् ह्रस्वे सति वचनशब्देन बहुव्रीहौ मुखनासिकवचनमिति स्याद् इति प्रायोऽधिकारेण तत्र व्यभिचारस्य श्रीपतिना दर्शितत्वात् । तथा च - 'छिन्नेषु पाणिचरणेषु' इत्याचार्याः। ननु ङकारञकारयोरनुनासिकसंज्ञायां किं प्रयोजनम्, 'क्रुङ्भ्याम्' इत्यत्र धुट्वाभावाद् ङकारस्य "धुटां तृतीयः" (3 / 8 / 8) इत्यनेन तृतीयाभाव एव फलम्, न च तृतीयसंयोगान्तलोपयोः प्राप्तौ 'सर्वविधिभ्यो लोपविधिर्बलवान्' (कात0 pa0 sU0 36) इत्यादौ संयोगान्तलोपे ऽसकृद्गत0' (कात0 pa0 38) इति न्यायादेव न पुनस्तृतीय इति वाच्यम्, तस्य प्रायिकत्वात् । किं च परत्वान्नित्यत्वादन्तरङ्गत्वाच्चादौ तृतीय एव भवितुमर्हति । यद् वा उच्यते 'क्रुङ्' इत्यत्र "संयोगान्तलोपे वा विरामे" (2 / 3 / 62) इत्यनेन प्रथमतृतीयौ स्यातामिति प्रयोजनम् । ___'सुकुञ्चि कुलानि' इत्यत्र अकारस्य धुट्त्वाभावान्नकारः पूर्वस्वरात् परो न भवतीति प्रयोजनम् । ननु तथापि संज्ञाया नास्ति प्रयोजनं नकारस्यानुस्वारे प्रकारे
Page #174
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः 87 कृतेऽपि अन्तरङ्गत्वेऽपि न्वागमे कृतेऽपि बहिरङ्गो अकारोऽसिद्धः स्यात् । अतो नुरागमो न भविष्यति ? सत्यम् । नायं ञकारो बहिरङ्गः, किन्तु तस्याप्यन्तरङ्गत्वान्नकारस्यानुस्वारे भवति उकार इति । / 13 / [समीक्षा] 'अनुनासिक' शब्द के अनेक अर्थ किए गए हैं। जैसे- जिन वर्गों के उच्चारण में नासिका के साथ बाद में संयोग होता है, उनकी अनुनासिक संज्ञा होती है। मुख के साथ नासिका से अथवा मुख और नासिका से उच्चरित होने वाले वर्ण अनुनासिक कहे जाते हैं । कलापकार ने केवल वर्गीय पञ्चम वर्णों की ही यह संज्ञा मानी है जब कि पाणिनि के अनुसार (मुखनासिकावचनोऽनुनासिकः 1 / 1 / 8) यह संज्ञा वर्गीय पञ्चम वर्गों के अतिरिक्त उन सभी अज्वर्णों की भी होती है, जिनके उच्चारण में नासिका का भी संयोग होता है । 'अनु' ग्रहण से केवल नासिकास्थान वाले अनुस्वार की अनुनासिक संज्ञा नहीं होती है । पूर्वाचार्यों ने भी इस संज्ञा का प्रयोग किया है। जैसे - ऋग्वेदप्रातिशाख्य - "अनुनासिकोऽन्त्यः" (1 / 14) / "अष्टावाद्यानवसानेऽप्रगृह्यानाचार्या आहुरनुनासिकान् स्वरान्" (1 / 63) / उव्वट ने अपने भाष्य में अनुनासिक को अन्वर्थ बताते हुए उसे दो स्थानों वाला कहा है- "इयमन्वर्था संज्ञा । नासिकामनु यो वर्णो निष्पद्यते स्वकीयस्थानमुपादाय स द्विस्थानोऽनुनासिक इत्युच्यते" (1 / 14) / तैत्तिरीयप्रातिशाख्य - "अनुस्वारोत्तमा अनुनासिकाः" (2 / 30) / वाजसनेयिप्रातिशाख्य - "मुखनासिकाकरणोऽनुनासिकः" (1 / 75) / ऋक्तन्त्र- "हुमित्यनुनासिकः, अन्त्योऽनुनासिकः, साक्षरं पदान्तोऽवसितः" (1 / 22 / 2 / 7, 8) / काशकृत्स्नधातुव्याख्यान - "अनुनासिकोऽनुषङ्गः" (सूत्र 7) / यहा~ 'अनुषङ्ग' शब्द से वर्गीय पञ्चम वर्गों का ग्रहण होता है। अर्वाचीन व्याकरणों में भी इसे स्वीकार किया गया है । आचार्य देवनन्दी : ने 'ङ' वर्ण को नासिक्य कहा है- "नासिक्यो ङः' (jai0 111 / 7) / अग्निपुराण- "उपदेश इद्धलन्त्यं भवेदजनुनासिकः" (348 / 2) /
Page #175
--------------------------------------------------------------------------
________________ 88 कातन्त्रव्याकरणम् नारदपुराण - " पाठोऽनुनासिकानां च पारायणमिहोच्यते" (53 / 85) / / 13 / 14. अन्तस्था य-र-ल-वाः (111114 ) [सूत्रार्थ] 'य-र-ल-व' इन चार वर्णों की अन्तस्था संज्ञा होती है ॥ 14 | [du0 vR0] 'य-र-ल-व' इत्येते वर्णा अन्तस्थासंज्ञा भवन्ति । अन्तस्थाप्रदेशाः - "उवर्णस्य जान्तस्था - पवर्ग - परस्यावर्णे" ( 3 / 3 / 27) इत्येवमादयः । / 14 / [du0 TI0 ] अन्त्स्थाः। स्वस्य स्वस्य स्थानस्यान्ते तिष्ठन्तीत्यन्तस्था उच्यन्ते । यकारस्तालव्यः, रेफो मूर्धन्यः, लकारो दन्त्यः, वकारो दन्त्योष्ठ्यः । तथा च ईषत्स्पृष्टा अन्तस्था इति लिङ्गमवशेष्यं लोकाश्रयत्वात् । वर्णविशेषणमप्यन्तस्थाशब्दः स्त्रियां वर्तते । यथाकलत्रं स्त्रियामपि नपुंसकमिति । लकारस्यान्तस्थासंज्ञया किं प्रयोजनमिति vitarkyAha"uvarNasya जान्तस्था0" (3 / 3 / 27) इत्यादि । 'ग्लान:' इति " आतोऽन्तस्थासंयुक्तात् " (4 / 6 / 103) इति निष्ठातकारस्य नत्वम् ॥14। [vi0 pa0 ] - - " अन्त्स्थाः। स्वस्य स्वस्य स्थानस्यान्ते तिष्ठन्तीति अन्तस्थाः । " नाम्नि स्यश्च" (4 । 3 |5) इति कप्रत्ययः, पश्चात् " स्त्रियामादा" (2 / 4 / 49) / स्वभावाद् वर्णविषयेऽपि अन्तस्थाशब्दः स्त्रीलिङ्ग एव । तथा च "सपरस्वरायाः सम्प्रसारणमन्तस्थायाः" (3 / 4 / 1) इति सूत्रम् ॥ 14 | [ka0 ca0] ' अन्तस्थाः । यकारादीनां स्वस्थानानि ताल्वादीनि तदन्तेऽवसाने शेषावयवे तिष्ठन्तीति । एतदेवाह - स्वस्य इत्यादि । अन्तस्थो वर्ण इति जिनेन्द्रस्तदसम्मतमित्याह - स्वभावाद् इति ॥14। [समीक्षा] 'अन्तस्था' शब्द के 2 अर्थ किए जाते हैं - 1. मध्य में स्थित । तदनुसार वर्णसमाम्नाय में स्पर्शसंज्ञक ( क से म तक) तथा ऊष्मसंज्ञक ( श ष स ह ) वर्णों के मध्य में पठित होने के कारण 'य-र-ल-व' की 'अन्तःस्था' संज्ञा होती है ।
Page #176
--------------------------------------------------------------------------
________________ 89 सन्धिप्रकरणे प्रथमः सज्ञापादः 2. अपने अपने स्थानों के अन्त में स्थित । तदनुसार ताल्वादि स्थानों के अन्त में स्थित होने के कारण उक्त 4 वर्णों को अन्तस्था कहते हैं । पाणिनि ने इन वर्गों का बोध 'यण' प्रत्याहार से कराया है । शर्ववर्मा की अन्तस्था संज्ञा अन्वर्थ है और पाणिनि का यण् प्रत्याहार कृत्रिम । पूर्वाचार्यों द्वारा भी इसका व्यवहार किया गया है । यथा - शतपथब्राह्मण में प्राणों के मध्य में स्थित वाणी को अन्तःस्था वाणी कहा गया है - "प्राणानां मध्ये या तिष्ठति सैवान्तःस्था वागुच्यते" इति । (1 / 4 / 3 / 8) / ऋक्प्रातिशाख्य "चतस्रोऽन्तस्थास्ततः" (1 / 9) / भाष्यकार उव्वट ने इसकी अन्वर्थता दिखाते हुए कहा है - "स्पर्शीष्मणामन्तमध्ये तिष्ठन्तीत्यन्तस्थाः" (1 / 9) / / 14 / तैत्तिरीयप्रातिशाख्य- "पराश्चतस्रोऽन्तस्थाः' (1 / 8) / वाजसनेयिप्रातिशाख्य -- "y r l v अन्तस्थाः' (8 / 14; 15) / ऋक्तन्त्र - "यिति रिति लिति विति अन्तस्थाः" (1 / 2) / ऋक्तन्त्रकार ने एकदेश 'स्था' शब्द का भी व्यवहार किया है - "रात् स्था जरे, रणमपि स्थायाम्" (4 / 3 / 9,11) / नाट्यशास्त्र- "यरलववर्णास्तथैव चान्तस्थाः" (14 / 19) / 15. ऊष्माणः श-ष-स-हाः (111115) [सूत्रार्थ] व्यञ्जनसंज्ञक 'श-ष-स-ह' इन चार वर्णों की ऊष्म संज्ञा होती है । / 15 / [du0 vR0] 'श-ष-स-ह' इत्येते वर्णा ऊष्मसंज्ञा भवन्ति । 'शिडिति शादयः" (3 / 8 / 32) इति पुनलघुसंज्ञा । एताः पूर्वाचार्यप्रसिद्धा अन्वर्था इह ज्ञाप्यन्ते । / 15 / [du0 TI0] "ऊस्स्मान्न्ः। ननु चैषामाख्याते शिट्संज्ञा वक्ष्यते, तयैव व्यवहारो दृश्यते, "शिट्परोऽघोषः" (3 / 3 / 10) इति, तस्थौ । "अघोषेष्वशिटां प्रथमः" (3 / 8 / 9) इति, भित्सीष्ट । तत् किमनया संज्ञया इत्याह - "शिडिति शादयः" (3 / 8 / 32)
Page #177
--------------------------------------------------------------------------
________________ 90 कातन्त्रव्याकरणम् इत्यादि । शिडिति पूर्वं सज्ञापदं निक्षिप्येतिशब्देन संताड्य यत् शादय इति संज्ञित्वेन निर्दिश्यन्ते तदेवंप्रकारा लघुसंज्ञाः कर्तुं शक्यन्त एव । स्वरादयो ह्यन्वर्था नित्या इत्यन्वाख्यातव्याः । वृक्षशब्दस्य वृसंकेतं क्षसंकेतं वा कृत्वा व्यवहरतो लोके किं नाम वैदग्ध्यमस्तीत्यभिप्रायः । तेन ऊष्मधर्मयोगाद् ऊष्माण इहोच्यन्ते । / 15 / [vi0 pa0] ऊस्स्मान्न्ः। ननु किमर्थमूष्मसंज्ञा विधीयते । न ह्यस्याः शास्त्रे फलमस्ति । तथा चामीषामाख्याते शिट्संज्ञा व्याख्यास्यते, तस्या एव फलमस्ति "शिट्परोऽघोषः" (3 / 3 / 10) इत्यादिषु, तेन सैव विधातव्या, नेयमित्याह - शिट इत्यादि । इतिशब्द: एवं प्रकारे द्रष्टव्यः । एतदुक्तं भवति शादीनां कार्यित्वात् पूर्वनिर्देशे प्राप्ते यत् सञ्ज्ञामादौ निर्दिशति तदेवंप्रकारा लघुसंज्ञाः कर्तुं शक्यन्त एवेति एतदिहाकूतम् । न वयं सज्ञान्तरं विधातुमुद्यताः, अपि तु पूर्वाचार्यप्रसिद्धसंज्ञाव्याख्याने कृतार्म्भाः। ननु पूर्वाचार्या अपि वैयाकरणत्वाद् लाघवम् अभिलषन्तः किमिति गरीयसीः स्वरादिसंज्ञाः प्रणीतवन्तः इति ? सत्यम्, अन्वर्थत्वात् तासामित्य्य्म्र्थ्ः। द्विविधं हि लाघवं भवति- शब्दकृतमर्थकृतं चेति । तत्रार्थकृतमेव लाघवं परार्थप्रवृत्तत्वात्तेषामभीष्टम् । अतः शर्ववर्माऽपि तथा प्रतिपादयति । न हि वृक्षशब्दस्य वृसंकेतं क्षसंकेतं वा कृत्वा व्यवहरतो वैदग्धी काचिदस्ति । तथाहि ऊष्मधर्मयोगाद ऊष्माण इति । एवम् अन्यासामपि संज्ञानामन्वर्था ऊह्नीयाः। एता इति। स्वरादिसंज्ञा अन्वर्था इति, अनुगतोऽर्थो यासामिति विग्रहः ॥15। [ka0 ca0] ऊस्स्मान्न्ः। उष दाहे इत्यस्य निपातः । वररुचिना त्विदं सूत्रं न पठितम्, निष्फलत्वात् । ननु ऊष्मसंज्ञापि विपरीतनिर्देशात् कथं संज्ञापिका न भवति, नैवं ज्ञाप्येतिशब्दयोरभावात् । ननु ऊष्मसंज्ञामपनयन्ती शर्ववर्मसामर्थ्य प्रतिपादयन्ती शिट्संज्ञा कथं न क्रियते ? ऊष्मसंज्ञैव व्यवहियतामिति चेत्, न । आचार्यसामर्थ्यप्रकाशनार्थमवश्यं शिट्संज्ञाया वक्ष्यमाणत्वात्, तर्हि एतदर्थमेव आचार्येण सर्वा एव लघुसंज्ञाः कथन्न कृता इत्याशङ्क्याह - एतदिहाकूतमिति । अयमभिप्राय इत्यर्थः । ऊष्मधर्मयोगादिति उच्चारणे यो मुखं तपति स एव ऊष्मधर्म इति । अन्वर्था इत्यादि । उच्चारणादेवार्थः प्रतीयत इत्यर्थः । / 15 /
Page #178
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः [समीक्षा] जिन वर्णों के उच्चारण में वायु की अधिकता = महाप्राणता रहती है, उन वर्गों की ऊष्मसंज्ञा की गई है। आख्यात प्रकरण में इन्हीं वर्णों की 'शिट' संज्ञा भी शर्ववर्मा ने की है - "शिडिति शादयः" (3 / 8 / 32) / पाणिनि ने इन वर्णों का बोध 'शल्' प्रत्याहार से कराया है । कातन्त्र व्याकरण में ऊष्मसंज्ञा का कहीं भी उपयोग नहीं किया गया है । केवल पूर्वाचार्यकृत संज्ञा के स्मरणार्थ ही इसे शर्ववर्मा ने प्रस्तुत किया है । प्राचीन ग्रन्थों में कहीं कहीं पर 8 तथा 6 वर्गों की भी ऊष्मसंज्ञा की गई है । जैसे - ऋक्प्रातिशाख्य- "उत्तरे अष्टावूष्माणः" (1 / 10) / इसके अनुसार शकारादि 4 वर्गों के अतिरिक्त अनुस्वार, विसर्ग, जिह्वामूलीय तथा उपध्मानीय वर्गों की भी यह संज्ञा अभीष्ट है । इन वर्गों को ऊष्म क्यों कहते हैं - इसका समाधान उव्वट ने अपने भाष्य में इस प्रकार किया है- "ऊष्मा वायुस्ताधाना वर्णा ऊष्माणः" (1 / 10) / तैत्तिरीयप्रातिशाख्य - "परे षडूष्माणः" (1 / 9) / वाजसनेयिप्रातिशाख्य- "अथोष्माणः, शिति षिति सिति हिति" (8 / 16, 17) / अथर्ववेदप्रातिशाख्य- "स्त्रीबहुवचनान्यूष्मान्तानि, स्वरान्तान्यूष्मान्ताबाधानि" (2 / 2 / 17,10) / ऋक्तन्त्र- "अथोष्माणः हिति शिति षिति सिति योगवाहाः' (1 / 2) / नाट्यशास्त्र- "ऊष्माणश्च शषसहाः' (14 / 19) / आपिशलिशिक्षा- "शादय ऊष्माणः; महति वायौ महाप्राणः, अल्पे वायावल्पप्राणः, साल्पप्राणमहाप्राणता । महाप्राणत्वादूष्मत्वम्" (4 / 7,8 / 16-19) / इस प्रकार यह संज्ञा अन्वर्थ तथा प्राचीन है । / 15 / 16. अः इति विसर्जनीयः (1 / 1 / 16) [सूत्रार्थ] स्वरवर्णों के बाद आने वाले कुमारीस्तनयुगाकृति वर्ण की विसर्जनीय संज्ञा होती है । / 16 /
Page #179
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् [du0 vR0] अकार इहोच्चारणार्थः । अः इति कुमारीस्तनयुगाकृतिवर्णो विसर्जनीयसंज्ञो भवति |visrjniiyprdeshaaH- "विसर्जनीयश्चे छे वा shm"(1।5।1) इत्येवमादयः । / 16 / / [du0 TI0] अः। विसृज्यते विरम्यते इति विस्र्ज्ञीय्ः। अनीय इति कर्मप्रत्ययोपलक्षणम्, तेन विसृष्टो विसर्ग इति च संज्ञा सिद्धेति । / 16 / [vi0 pa0] अः। येन विना यदुच्चारयितुं न शक्यते, तत्तस्योच्चारणार्थमिति । अकारमन्तरेण विसर्जनीयस्योच्चारयितुमशक्यत्वाद् अकार उच्चारणार्थो भवति । यथा कादिष्वकार उच्चारणार्थः । अन्यथा "व्यञ्जनमस्वरं परम्" (1 / 1 / 21) इत्यनेन परगमने सत्युच्चारयितुमशक्यत्वादिति । विसृज्यते विरम्यते इति विसर्जनीयः, कर्मण्यनीयप्रत्ययः । स चोपलक्षणम्, तेनेतरकर्मप्रत्ययान्तेनापि विसृजतिना संज्ञा सिद्धा, विसृष्टो विसर्ग इति । / 16 / [ka0 ca0] अः। अ इत्यन्तं पदमिति कुल्च्न्द्र्ः। तन्न । इतिभागस्यैव पदत्वात् । तत् पूर्वभागस्य तु अनेनैवोक्तार्थत्वाद् विभक्त्यनुपपत्तेरपदत्वमेव । नहि पदापदसमुदायस्य पदत्वमस्ति । तस्माद् 'अः' इति न पदमिति लुप्तप्रथमैकवचनं पदमितिशब्दः स्व्रूपाविर्भावार्थ्ः। स्तनयुगाकृतिरिति यद् वृत्तौ बोध्यम्, तन्न । नियमस्य वर्णस्याकृत्यसम्भवाद् आकृतिपदं लिपिकृतं बोद्धव्यम्, एवमुत्तरेष्वपि । विरम्यते इति विपूर्वः सृजिरुपरमे वर्तते, परवर्णैः सह संयुज्यते इत्यर्थः । तथा चोक्तम् - "अनुस्वारो विसर्गश्च द्वावेतौ पूर्वसङ्गतौ" इति । स चोपेत्यादि । लोकव्यवहारात् क्तघोरेव उपलक्षणं बोद्धव्यं तव्यादियोगे संज्ञाया अप्रतीतेरिति भावः । / 16 / [समीक्षा] जो 'जिह्वामूलीय - उपध्मानीय - सत्व - षत्व' आदि विविध रूप प्राप्त करता है, उसे विसर्ग या विसर्जनीय कहते हैं - विविधरूपेण सृज्यते संसृज्यते जिह्वामूलीयादिरूपैरिति विसर्जनीयः । यतः स्वरवर्णों के ही अनन्तर विसर्ग रहता है । अतः उसके उपलक्षणार्थ कलापसूत्रकार ने 'अ' स्वर का पाठ सूत्र में किया है ।
Page #180
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सजापादः पाणिनि ने "विसर्जनीयस्य सः" (a0 8 / 3 / 34) आदि. सूत्रों में विसर्जनीय का प्रयोग तो किया है, परन्तु उसकी कोई परिभाषा नहीं की है और न उनके द्वारा समादृत वर्णसमाम्नाय में विसर्ग का पाठ ही किया है । इससे कहा जा सकता है कि पाणिनि पूर्वाचार्यों के सिद्धान्त से सहमत हैं, इसीलिए उन्होंने कोई संज्ञासूत्र नहीं बनाया । कलापव्याकरण के वर्णसमाम्नाय में विसर्ग का पाठ होने तथा उसके लिए संज्ञासूत्र किए जाने से यह सिद्ध है कि कलाप व्याकरण में विसर्ग को अयोगवाह के रूप में नहीं, अथ च योगवाह के रूप में ही माना गया है। ज्ञातव्य है कि पाणिनीय व्याकरण के वर्णसमाम्नाय में विसर्ग का पाठ नहीं है और न उसके लिए संज्ञासूत्र ही है, परन्तु सूत्रों में उसका उल्लेख हुआ है । फलतः उसे अयोगवाह के रूप में स्वीकार किया जाता है। इसकी लिपि का स्वरूप बताते हुए कहा गया है कि ऊपर-नीचे स्थित दो बिन्दुओं को विसर्ग कहते हैं - "ऊर्ध्वाधःस्थं बिन्दुयुग्मं विसर्ग इति गीयते" (pra0 ra0 mA0 1 / 29) / लिपिस्वरूप का सादृश्य कुछ अन्य वस्तुओं के साथ भी बताया गया है । तदनुसार छोटे बछर्3e के दो सींगों, कुमारी के दो स्तनों तथा काले सर्प के दो नेत्रों की तरह विसर्ग होता है। शृङ्गवद् बालवत्सस्य कुमार्याः स्तनयुग्मवत् । नेत्रवत् कृष्णसर्पस्य स विसर्ग इति स्मृत्ः॥ (विसर्गस्त्रिविधः स्मृतः - पाठा0) (Te0 80 Te0, bhA0 1, pR0 225) / विसर्ग तथा विसर्जनीय पर्याय शब्द हैं और पर्यायवाची शब्दों के प्रयोग में गौरव - लाघव का विचार नहीं होता । पूर्वाचार्यों द्वारा भी इसका व्यवहार किया गया है। जैसे ऋमातिशाख्य - "सहोपधो रिफित एकवर्णवद् विसर्जनीयः स्वरघोषवत्परः" (1 / 67) / वाजसनेविप्रातिशाख्य - "अः इति विसर्जनीयः" (8 / 22) / अथर्ववेदप्रातिशाख्य - "विश्वा विसर्जनीयान्ताः; नकारस्य विसर्जनीयः" (2 / 2 / 9; 3 / 3 / 1) / ऋक्तन्त्र- "अः इति विसर्जनीयः" (1 / 2) / / 16 /
Page #181
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 17. 4 क इति जिह्वामूलीयः (1 / 1 / 17) [सूत्रार्थ] क - ख वर्गों से पूर्ववर्ती विसर्ग के स्थान में होने वाले वज्राकृति वर्ण की जिह्वामूलीय संज्ञा होती है । / 17 / [du0 vR0] ककार इहोच्चारणार्थः । - इति वज्राकृतिवर्णो जिह्वामूलीयसंज्ञो भवति । जिह्वामूलीयप्रदेशाः - कखयोर्जिह्वामूलीयं न वा" (1 / 5 / 4) इत्येवमादयः । / 17 / [du0 TI0] x क इति । जिह्वाया मूलं जिह्वामूलम्, तत्र भवः इति जिह्वामूलाङ्गुलाभ्याम् "यस्तु हिते" (2 / 6 / 10) इत्यत्र योगविभागाद् अप्यधिकाराद् वा ईयप्रत्ययो वक्ष्यते । संज्ञायां सत्यां विसर्जनीयादेशेन भाव्यम् । आदेशस्य च संज्ञेतरेतराश्रयत्वात् संज्ञा न सिध्यतीति । नैष दोषः, नित्यत्वाच्छब्दानामिति । 'क+करोति, क+खनति' इति स्थितानामन्वाख्यानमात्रमेतदिति । / 17 / [vi0 pa0] x क इति। जिह्वामूले भवो जिह्वामूलीय्ः। जिह्वामूलाङ्गुलाभ्याम् "ईयस्तु हिते" (2 / 6 / 10) इति योगविभागादप्यधिकाराद् वा ईयप्रत्ययः । / 17 / [ka0 ca0] x क इति। अत्र इतिशब्देन सह सम्बन्धेऽपि स्वरूपाविर्भावसम्भवादुच्चारणानुलाघवार्थमेव सन्ध्यभावः स्वीकृत इत्येके । अन्ये तु "अवर्ण इवणे e" (1 / 2 / 2) इत्यादिवदिदमपि विसन्धिज्ञापनार्थमित्याहुः । एवमुत्तरत्रापि । यद्यप्येतत् जिह्वामूलीयसंज्ञाप्रयोजनप्रतिपादकमेकमेव सूत्रम्, तथापि इत्येवमादयः इति यद् वृत्तायुक्तं तत् प्रवाहवशादिति कुल्च्न्द्र्ः। वस्तुतस्तु 'व्यक्तौ प्रतिलक्ष्यं लक्षणानि भिद्यन्ते' इति न्यायादादय इत्युक्तम् । ननु तत्र योगविभागफलं यथास्थानं दर्शितमेव, तदत्र कथं स्याद् इत्याह - अप्यधिकाराद् वेति ॥ 17 / [समीक्षा] आचार्य शर्ववर्मा ने वज्र (x, +) की आकृति वाले वर्ण की जिह्वामूलीय संज्ञा की है । पाणिनीय व्याख्याकार उसे जिह्वामूलीय कहते हैं, जो विसर्ग के
Page #182
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः स्थान में क-ख वर्गों के परवर्ती होने पर आदेश होता है और जो अर्ध विसर्गसदृश माना जाता है । पाणिनि ने इसका साक्षात् उल्लेख सूत्रों में नहीं किया है । इससे यह सिद्ध होता है कि कलापकार के मत में जिह्वामूलीय एक अर्धमात्रिक व्यञ्जन है, जबकि पाणिनीय व्याख्याकार उसे अर्धविसर्गसदृश कहकर उसकी अर्धार्ध (7) मात्रा ही मानते हैं । इस संज्ञासूत्र का कातन्त्रव्याकरण में केवल एक ही विधिसूत्र है 1 / 5 / 4; फिर 'इत्येवमादयः' यह वचन प्रवाहवश ही कहा गया मानना चाहिए। याज्ञवल्क्यशिक्षा में कवर्ग से पूर्ववर्ती ऊष्म वर्गों को जिह्वामूलीय कहा गया है। वे वज्री माने गए हैं । अर्थात् जैसे प्रहार किया गया वज्र शत्रु से आश्लिष्ट होकर रहता है, वैसे ही 'इष्क्कृतिः इत्यादि में षकार अग्रिम ककार के साथ अत्यन्त संश्लिष्ट होकर रहता है । "जिह्वामूले तु वज्रिणः" (yA0 zi0 5 / 93) / इसमें 7 (9) वर्गों को जिह्वामूलीय स्वीकार किया गया है - "सप्त जिह्वामूलीयाः- ऋ ऋ ऋ 3 इत्यूवर्णः, * क क ख ग घ GA इति" (yA0 zi0 5 / 93) / इस प्रकार कलापव्याकरण में यह योगवाह है, जब कि पाणिनीय वैयाकरण इसे अयोगवाह मानते हैं । जिह्वा के मूल में उच्चरित होने वाले वर्ण को जिह्वामूलीय कहते हैं । यदि जिह्वा का मूल वज्र की आकृति वाला ho to ise anvartha कहा जा सकता है । / 17 / 18. प इत्युपध्मानीयः [1 / 1 / 18] [सूत्रार्थ] प-फ वर्गों से पूर्ववर्ती विसर्ग के स्थान में होने वाले गजकुम्भ की आकृति वाले वर्ण की उपध्मानीय संज्ञा होती है । / 18 / [du0 vR0] पकार इहोच्चारणार्थः । M इति गजकुम्भाकृतिर्वर्ण उपध्मानीयसंज्ञो भवति । उपध्मानीयप्रदेशाः- "पफयोरुपमानीयं न वा" (1 / 5 / 5) इत्येवमादयः । / 18 / [du0 TI0] con pa iti / upadhmAyate upazabdyate ityupadhmAnIyaH / / 18 /
Page #183
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् [vi0 pa0] म्प इति । उपपूर्वाद् 'मा शब्दाग्निसंयोगयोः' (1 / 266) इति, उप समीपे मायते शब्द्यते इति कर्मण्यनीयप्रत्ययः । / 18 / [ka0 ca0] प इति । अत्रापि पूर्ववद् व्याख्यानम् । यद्यपि अन्योऽपि उप समीपे मायते, तथापि रूढिवशादस्यैव प्रतीतिरिति । समीप इति पफयोरिति विशेषः । / 18 / [समीक्षा] प-फ वर्गों से पूर्व ध्वनित होने वाले वर्ण को उपध्मानीय कहते हैं। पाणिनि ने इसके लिए कोई संज्ञासूत्र नहीं बनाया, और न ही विधिसूत्र में ही उसका स्पष्ट उल्लेख किया । केवल "कुप्वो ka4 पौ च" (a0 8 / 3 / 37) सूत्र की व्याख्या में व्याख्याकार उपध्मानीय शब्द को स्वीकार करते हैं - "कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमाज्जिह्वामूलीयोपध्मानीयौ स्तः" (si0 ko0)| कलाप के इस संज्ञासूत्र में व्याख्याकारों ने 'प' से पूर्ववर्ती विसर्ग के स्थान में होने वाले गजकुम्भ-सदृश वर्ण को उपध्मानीय कहा है । सम्भवतः उपध्मानीय के उच्चारण में ओष्ठ्य की आकृति गजकुम्भसदृश प्रतीत होने के कारण व्याख्याकारों ने उसे गजकुम्भाकृति माना है । लिपि में इसके pA~ca चिह्न मिलते हैं। जैसे- 7,7,M,,000 / याज्ञवल्क्यशिक्षा में प्रकार के ओष्ठ्य वर्गों के अन्तर्गत उपध्मानीय वर्गों को भी गिनाया गया है - "नव ओष्ठ्याः - उ ऊ ऊ 3 इत्युवर्णः, प-फ-ब-भ-मवकारोपध्मानीया ओकारश्चेति" (yA0 zi0 5 / 93) / / 18 / 19. अं इत्यनुस्वारः (111 / 19) [सूत्रार्थ] एक बिन्दुरूप वर्ण की अनुस्वार संज्ञा होती है । / 19 / [du0 vR0] अकार इहोच्चार्न्नार्थ्ः। - इति बिन्दुमात्रवर्णोऽनुस्वारसंज्ञो भवति । अनुस्वारप्रदेशा:- "मोऽनुस्वारं व्यञ्जने" (1 / 4 / 15) इत्येवमादयः । / 19 /
Page #184
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः [ du0 TI0] अण्। अनुस्वर्यते संलीनं शब्दयते इत्य्नुस्वार्ः। "अकर्तरि च कारके संज्ञायाम" (4 / 5 / 4) इति कर्मणि घञ् । एवमर्थे इतिशब्दः आविर्भावार्थः । ननु विसर्जनीयादिसंज्ञाः क्रमेणैव कर्तुं युक्ता इति स्वातन्त्र्येणानवस्थानादप्रधानतेति पश्चात् क्रियन्ते । तथा च "रेफसोर्विसर्जनीयः, मनोरनुस्वारो घुटि" (2 / 3 / 63; 2 / 3 / 44) तथा "अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य" (3 / 3 / 31) इति स्वतन्त्रश्चेत्, न । तस्याप्यभ्यासापेक्षत्वात् । पाठस्तु "स्वरव्यञ्जनयोर्मध्ये उभयसमीपत्याद् उभयव्यपदेशार्थो भवति हि तत्समीपत्वात् तद्व्यपदेशः । यथा गङ्गासमीपो देशो गङ्गेति । तेनाग्निः, पटुः, कृतेः, पशोरिति इवणदिर्यत्वादिकमसवर्णे विसर्जनीये व्यञ्जने सति न भवति । उर+केण, उर 40 पेणेति स्वरान्तरत्वाज्जिह्वामूलीयोपध्मानीयाभ्यामपि णत्वं व्यञ्जनत्वात् परगमनं चानयोरिति । विसर्जनीयानुस्वारयोस्तु नैवम्, परगमनमन्वर्थसंज्ञाविधानात् । अथ पन्था इति निलोपः कथं न स्यात्, नैवम् "अघुट्स्वरे" (2 / 2 / 37) इति विशेषवचनात् (विशेषणबलात्) णत्वे तु नुविसर्जनीयग्रहणमनर्थक स्वरान्तरत्वात् सिद्धं बृंहणमिति । तत्र हि नुरित्यनेन नुसम्भवोऽनुस्वारः प्रतिपत्तव्यस्तेन पुंस्विति षत्वं न भवति । वर्णसमाम्नाये क्रमपरिपठितयोरनुस्वारविसर्जनीययोर्व्यस्तसंज्ञाविधानम्, आभ्यां सह स्वरव्यञ्जनयोरभिन्नसन्निकृष्टत्वाविर्भावार्थम् । एवं सत्यमी इह योगवाहाः एवोच्यन्ते । प्रत्याहारवादिनः पुनराहुः- 'अयोगवाहाः' इति । कथं पुनरयोगवाहाः, 'अयुक्ता वहन्त्यनुपदिष्टा अपि श्रूयन्ते' इति । / 19 / [vi0 pa0] ___aM इति । अनुस्वर्यते संलीनं शब्द्यते इत्य्नुस्वार्ः। कर्मणि घञ् । ननु वर्णसमाम्नायस्य क्रमसिद्धत्वात् सन्ध्यक्षरसंज्ञानन्तरमेवानुस्वारविसर्जनीययोः संज्ञानिर्देशो युज्यते, तत् कथं व्यतिक्रमनिर्देशः ? सत्यम्, अनयोरप्रधानत्वात् पश्चात् sNjnyaanirdeshH| तथाहि "मनोरनुस्वारो घुटि, रेफसोर्विसर्जनीयः" (2 / 4 / 44; 3 / 63) इत्यत्र न क्वचित् स्वातन्त्र्येणानुस्वारविसर्जनीयौ स्तः । अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्येत्यस्याप्यभ्यासापेक्षत्वात् ।
Page #185
--------------------------------------------------------------------------
________________ 98 कातन्त्रव्याकरणम् यद्येवं वर्णसमाम्नायेऽपि पश्चात् पाठो युज्यते ? सत्यम् । स्वरव्यञ्जनयोर्मध्ये पाठ उभयसमीपत्वादुभयव्यपदेशार्थो भवति हि तत्समीपत्वात् तद्व्यपदेशः । यथा गङ्गासमीपो देशो गङ्गेति, उपचारात् । अनुस्वारविसर्जनीययोरपि kramaparipaThitayo~tikrameNa संज्ञाविधानं स्वरव्यञ्जनाभ्यामनयोरप्यभिन्नसन्निकृष्टत्वप्रतिपादनार्थं तेनोभयोः प्रत्येकमुभयसंज्ञा सिद्धेति भावः । अन्यथा अनुस्वारस्य स्वरसन्निधानात् स्वरसंज्ञैव स्यान्न व्यञ्जनसंज्ञा, विसर्जनीयस्य व्यञ्जनसन्निधानाद् व्यञ्जनसझैव स्यात् न स्वरसंज्ञा, तेन स्वरत्वात् स्वरकार्यम्, विसर्जनीयस्य व्यञ्जनत्वाद् व्यञ्जनकार्यम् अनयोस्तत्र तत्र वक्ष्यति, तथा विसर्जनीयादेशयोरपि जिह्वामूलीयोपभानीययोः प्रतिपत्तव्यम् । अत एव विसर्जनीयादयो योगवाहा इहोच्यन्ते, युक्ताः सम्बद्धा वहन्तीति योगवाहाः । / 19 / [ka0 ca0] अण्। बिन्दुमात्र इति, स चार्द्धचन्द्राकृतिः तिलकाकृतिश्चेति व्र्रुचिः। OMkArAdau अर्द्धचन्द्राकृतिः पयांसीत्यादौ तिलकाकृतिरिति । अनुस्वर्यते इत्यनुशब्दः संश्लेषे पूर्ववर्णेन संश्लिष्टिर्यथा स्यात् तथोच्चार्यते इत्यर्थः । तथा चोक्तम् - व्यञ्जनता स्वरसन्धौ स्वरता णत्वविधौ योगवाहानां x ka con poH paragagnArthaM vyaJjanateSTAnuziSTikRtA / x ka com poriti जिह्वामूलीयोपध्मानीययोरित्यर्थः । अनुशिष्टिकृता शब्दशासनकृता इत्यर्थः । तथा च 'अग्निः' इति, अत्र विसर्गस्य व्यञ्जनत्वाद् इवर्णस्य न यत्वम् । 'उर x केण, उर 800 पेण' इत्यत्र जिह्वामूलीयोपध्मानीययोः स्वरत्वात् तदन्तरितेनापि णत्वं सिद्धम्, अनयोर्व्यञ्जनत्वात् परगमनमपि सिद्धम् । प्रयोगानुसारेणान्यदप्यूह्यम् । अत एवेत्यादि इत्यस्मिन् व्याकरणे इत्यर्थः । स्वरव्यञ्जनत्वाभ्यां युक्ताः सम्बद्धा वहन्तीत्यर्थः । अस्मिन् पक्षे युज्यते इति योगः, कर्मणि घञ् । वहन्तीति वाहाः, ज्वलादित्वाण्णः । श्रीपतिस्तु केवलानामुच्चारणाद् वर्णान्तरयोगं वहन्तीति योग्वाहाः। कुलचन्द्रस्तु संज्ञात्वेन स्वरव्यञ्जनयोर्योग संबन्धं वहन्तीति । / 19 / [समीक्षा] कलापकार ने स्वर वर्णों के बाद आने वाले एक बिन्दुमात्र की अनुस्वार संज्ञा की है। यह बिन्दु भी दो प्रकार का माना जाता है - 1. तिलक (तिल) की तरह तथा 2. अर्धचन्द्राकार । पाणिनि ने अनुस्वार का व्यवहार "मोऽनुस्वारः" (pA0 8 / 3 / 23) आदि सूत्रों में विधि के रूप में किया है, परन्तु संज्ञासूत्र नहीं
Page #186
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः 99 बनाया है । अनुस्वार सर्वत्र स्वरवर्ण के ही बाद में आता है । अतः शर्ववर्मा ने सूत्र में 'अ' स्वर के साथ लगाकर इसे दिखाया है, जबकि पाणिनीय व्याख्याकार शिक्षावचन के अनुसार ऐसी व्याख्या करते हैं - जिसका स्वतन्त्र उच्चारण न होकर स्वर के साथ मिलकर होता है उसे अनुस्वार कहते हैं । वर्णसमाम्नाय के क्रमानुसार सन्ध्यक्षर संज्ञा के ही पश्चात् इसे कहना चाहिए था, क्योंकि स्वरवर्णों के ही अनन्तर विसर्ग- अनुस्वार par3हे गए हैं, तथापि व्यञ्जनादि संज्ञाओं के अनन्तर इसे रखकर यह ज्ञापित किया गया है कि अनुस्वार स्वरात्मक तथा व्यञ्जनात्मक उभयविध होता है ॥ 19| 20. पूर्वपरयोरर्थोपलब्धौ पदम् (1 / 1:20 ) [सूत्रार्थ] प्रकृति और विभक्ति से प्राप्त समुदाय रूप अर्थ की पदसंज्ञा होती है ॥ 20 | [du0 bR0] पूर्वपरयोः प्रकृतिविभक्त्योरर्थोपलब्धौ सत्यां समुदायः पदसंज्ञो भवति । तेऽत्र, यजन्तेऽत्र । उपलब्धिग्रहणं विभक्त्यर्थम् । पदप्रदेशाः - " एदोत्परः पदान्ते लोपमकारः" (1 / 2 / 17) इत्येवमादयः ॥ 20 | [du0 TI0] पूर्व0 / उपलम्भनमुपलब्धिः । षानुबन्धत्वादङि प्राप्तेऽपि लभेः क्तिरपि दृश्यते । पद्यते गम्यतेऽर्थोऽनेनेति पदम् अभिधानादल नपुंसकत्वं च । पूर्वपरयोः समुदायोऽर्थप्रतिपत्तिहेतुः पदं समुदायश्च वर्णित एव । पूर्वाः प्रकृतयः परा विभक्तयश्च तत्रेतरेतरप्रत्ययव्यावृत्तावपि अनुवर्तमानाः प्रकृतयोऽनुवृत्त एवार्थे गृहीतसम्बन्धास्तमर्थं प्रतिपाद्य प्रत्ययैः सह सङ्गच्छन्ते, नहि प्रतीयमानाः शब्दा अर्थं (स्वार्थम्) प्रतिपादयन्ति । प्रत्ययाः पुनरितरेतरप्रकृतिव्यावृत्तावपि अनुवर्तमानाः सन्तः अनुवृत्त एवार्थे गृहीतसम्बन्धा अपि प्रकृतिसङ्गताः पदभावमापन्नाः प्रकृत्यर्थविशिष्टमेव स्वार्थं प्रतिपादयन्ति, न पृथगनुवर्तनेन अर्थम् । यदि पुनः (प्रतिपादयेयुस्तदा ) स्वार्थप्रतिपत्तिकाल एव स्वश्रुतेरुपरमः कुत इदानीं प्रकृतिस्मृत्यानुसन्दधीरन्निति, न खलूच्चारणमन्तरेण उपरतश्रुतयोऽनुसन्धीयन्ते । किमर्थं पुनः प्रत्ययानामनुवृत्तेऽर्थे सम्बन्धग्रहणं यदि न तं प्रतिपादयन्तीति क
Page #187
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् एवमाह न तं प्रतिपादयन्ति । तत्र हि पदानां व्युत्पत्तिः । न हि पदानीतरेतरविलक्षणार्थप्रतिपत्तौ सम्बन्धानपेक्ष्याणि भवितुमर्हन्ति । न खलु प्रथमोपलब्धानि तानि तादृशमर्थं गमयन्ति । यदाह - "प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः" (kA0 vR0 1 / 2 / 56) इति । तत्र प्रकृतीनां स्वार्थविशिष्टं द्रव्यमर्थः, स्वार्थपरिच्छेदेन हि द्रव्येषु प्रकृतीनां नियमः स्वार्थो हि नियामकः प्रकृतीनां नाभिधेयः । यदि पुनः क्रमेणोभयमप्यभिदधीरन्नाभिधातुमर्हन्ति । स्वार्थप्रतिपत्तिकाल एव स्वश्रुतेरुपरमः कुत इदानीं द्रव्यप्रतिपत्तिः प्रत्ययानां पुनः प्रकृत्यर्थविशिष्टः स्वगतसंख्याविशिष्टश्च कारकविशेषः प्रकृत्यर्थो वार्थ्ः। एतेन समुदायार्थो व्याख्यातः । उपसर्गाणां न पृथगाभिधानं प्रयोगो वा (ते) प्रकृतिप्रत्ययसङ्गताः पुनरर्थविशेषं द्योतयन्तोऽर्थप्रतिपत्तिहेतवोऽभिधीयन्ते । नहि तानन्तरेण तादृशमर्थं गमयन्ति । निपातानामपि येषां स्वार्थो न सम्भवति तेऽप्येवं प्रतिपत्तव्याः । / 20 / [vi0 pa0] पूर्व0 / अर्थोपलब्धौ सत्यामिति "कालभावयोः सप्तमी" (2 / 4 / 34) इत्यनेन भावे सप्तमी । तेऽत्रेति तच्छब्दात् प्रथमाबहुवचनं जस्, त्यदाद्यत्वम्, "अकारे लोपम्" (2 / 1 / 17), जस् सर्व i: (2 / 1 / 30), अवर्ण इवणे e" (1 / 2 / 2) इत्येत्त्वे प्रकृतिविभक्त्योः समुदायत्वात् 'ते' इति पदं सिद्धम् । ततः परस्य अत्रशब्दस्य "एदोत्परः" (1 / 2 / 17) इत्यादिना अकारलोपः पदकार्यम्, एवमन्यत्रापीति । अथोपलब्धिग्रहणं किमर्थं पूर्वपरयोरर्थे पदमित्युच्यताम्, अर्थे सति पदं भविष्यति ? सत्यम् । उपलब्धिग्रहणं विशिष्टार्थप्रतिपादनार्थम् । अन्यथा अर्थमात्रे पदसंज्ञा स्यात् । ततश्च युवतिशब्दस्य केवलस्यापि पदत्वप्रसङ्गः । ____ तथाहि "यूनस्तिः" (2 / 7 / 3) इति युवन्शब्दात् लोकोपचारात् स्त्रियां तिप्रत्ययोऽस्ति पूर्वपरयोः समुदायोऽर्थमात्रं च विभक्तिमन्तरेणाप्यनुगतमस्त्येव । सत्यां च पदसंज्ञायां जसि परतः "इरेदुरोपसि" (2 / 1 / 55) एकारे भूते "एदोत्परः" (1 / 2 / 17) इत्यादिना जसोऽकारलोपः स्यात् । ततो * 'युवतयः' इत्यादयो न सिध्येयुरिति । उपलब्धिग्रहणे तु विशिष्टार्थः प्रतिपादितो भवति । विशिष्टश्च स एव, यः कारकसंसृष्टः । कारकसंसर्गश्च तत्रैव, यत्र विभक्तिरित्याहौपलब्धिग्रहणम् इत्यादि ।
Page #188
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः 101 यद्येवं विभक्त्यन्तं पदमिति कथं न कृतम् ? सत्यमेतत्, किन्तु पूर्वा प्रकृतिः, परा विभक्तिः, तयोः पूर्वपरयोः प्रकृतिविभक्त्योः प्रत्येकमयमर्थः समुदायेन चायम् । एवं च सति प्रकृतिप्रत्ययौ सम्बद्धौ भवतः इति व्युत्पादनार्थं गुरुकरणम् । तच्च टीकायां विस्तरेणोक्तम्, इह तु नोक्तं ग्रन्थगौरवभयात् । किं च विभक्तिरन्त्योऽवयवो यस्य तद् विभक्त्यन्तम् इत्युक्ते साक्षाद् विभक्त्यन्तानामेव पदसंज्ञा स्यात्, न तु लुप्तविभक्तिकानामिति शङ्क्येत । यथा राजेति नित्यत्वाद् "व्यञ्जनाच्च" (2 / 1 / 49) इति सेर्लोपे कृते विभक्त्यन्तत्वानुपपत्तौ पुनर्लिङ्गसंज्ञायां सत्यां विराममाश्रित्य "लिङ्गान्तनकारस्य" (2 / 3 / 56) इति नलोपो भवति । तथा अत्रापि विभक्तिलोपे विभक्त्यन्तत्वाभावात् पदसंज्ञा न स्यात् । सिद्धान्ते तु लुप्तायामपि विभक्तौ अर्थोपलब्धेः सम्भवात् पदसंज्ञा न विहन्यते इति । / 20 / [ka0 ca0] पूर्व0 / नन्वत्र कः समासः, किं पूर्वश्च परश्च, पूर्वा च परा चेति वा । नाद्यः, प्रकृतिविभक्त्योः पुंस्त्वाभावात् । नापि द्वितीयः- अस्मन्मते "नान्यत् सार्वनामिकम्" (2 / 1 / 33) इत्यनेनैव "सर्वनाम्नो वृत्तिमात्रे पुंवभावः" तद्धितार्थोत्तरपदसमाहारे च" (si0 kau02।1।51 - तत्पुरुषसमास0, pR0 220) इति सूत्रस्याभावात् । अतः पूर्वं च परं चेति सामान्येन समासः । तथा च "नान्यत् सार्वनामिकम्" (2 / 1 / 33) इत्यत्र पञ्जिकायां दक्षिणोत्तरपूर्वाणामित्यत्र सामान्येन नपुंसके समस्य पश्चात् स्त्रीत्वविवक्षेति, अर्थे पदवर्णानां विभक्त्यन्तं पदमाहुरापिशलीयाः । "सुतिङन्तं पदम्" (1 / 4 / 14) पान्निनीयाः। इह "अर्थोपलब्धौ पदम्" इति व्र्रुचिः। ननु प्रकृतेः प्रत्ययस्य च न कथं प्रत्येकं संज्ञा । संज्ञयैव किं प्रयोजनमिति चेत्, 'अग्नयः' इत्यत्र "इरेदुरोज्जसि" (2 / 1 / 55) इत्यनेन एकारे कृते "एदोत्परः" (1 / 2 / 17) इत्यनेन जसोऽकारलोपः स्यात्, नैवम् । "सिङसोरलोपश्च" (2 / 1 / 58) इति अलोपग्रहणात्, अन्यथा "एदोत्परः" (1 / 2 / 17) इत्यनेनालोपः सिद्धः, तदयुक्तम् । स्यादीनां मध्ये ङसिङसोरलोप एव भविष्यति, नान्येषामिति नियमार्थः कथं न स्यात्, यदि नियमव्यावृत्त्या 'अग्नयः' इत्यत्र संज्ञाफलं नास्ति तदा नयतीत्यादौ वक्तव्यम्, नैवमत्र प्रत्येकं संज्ञाकल्पने तस्य नियमत्वं स्यात्, समुदायसंज्ञाकल्पने तस्य विधित्वं स्यात् । तस्माद् 'विधिनियमसम्भवे विधिरेव ज्यायान्' (kA0 बला0 84) इति तदेतत् सूत्रे समुदायस्यैव संज्ञा कल्प्यते । किं च यदि प्रत्येकमेव संज्ञा भविष्यति, तदा पदे इति द्विवचनान्तमेव विदध्यात् ।
Page #189
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् वस्तुतस्तु अर्थोपलब्धिरिति, अनेन विशिष्टार्थोपलब्धिरित्युच्यते । विशिष्टस्तु उभयथा मिलितार्थत्वेन । अतः श्रुतत्वान्मिलितस्यैवेयं संज्ञेति । यद् वा 'अवयवसिद्धेः समुदायसिद्धिर्बलीयसी' (vyA0 परि0 pA0 108) इति न्यायात् समुदायस्यैव, न प्रत्येकम् । परमार्थतस्तु पूर्वपरयोरिति समुदायसमुदायिसम्बन्धे षष्ठीत्याह - समुदाय इति वृत्तिः । अथ कथं पूर्वपरशब्दसमुदायस्य न संज्ञा, नैवम् । व्याप्तिन्यायाद् युष्मदस्मदोः पदमिति दर्शनाच्च । पदं च द्विविधम्- स्याद्यन्तम्, त्याद्यन्तं च । अत एवोदाहरणद्वयं वृत्तौ दर्शितम् । यद्यप्यत्र सञ्ज्ञामात्रं दर्शयितुमुचितं तथापि तत्प्रयोजनमुक्त्वा सौष्ठवं सूचितम् । अथ अर्थानुपलब्धौ पूर्वपरयोः प्रयोग एव नास्तीत्याह अथवा इति । 102 - अन्यथा इत्यादि । विशिष्टार्थप्रतिपादनं विना यदि पदसंज्ञा स्यात् तदा दूषणमेतत् । किं दूषणमित्याह - तदित्यादि । अर्थो हि द्विविधः - प्रतिपत्तिहेतुः प्रयोगहेतुश्चेति । तत् कस्येह ग्रहणम् ? अविशेषाद् द्वयोरपि ग्रहणमिति केचित् । चेत् तर्हि 'युवतयः' इत्यादयो न सिध्येयुरिति । एतदेवाह - तत इत्यादि । आदिग्रहणाद् 'भृगवः, अत्रयः, जिष्णवः' इत्यादीनामपि ग्रहणम् । उपलब्धिग्रहणेत्यादि । अथ युवतिशब्दस्यापि घटाद्यर्थस्यावाचकत्वाद् विशिष्टार्थत्वमस्तीत्याह - विशिष्टश्चेति । सत्युपलब्धिग्रहणे प्रयोगहेतुरर्थो गृह्यते, अस्यैवोपलब्धियोग्यत्वात् प्रयोगहेतुश्च स एव, यः कारकसम्बन्धो व्यक्तिमन्तरेण प्रयोगाभावात् । ननु तथापि 'युवतयो युवानमभिलषन्ति' इत्यत्रापि युवतिशब्दस्य भिन्नपदसम्बन्धिकर्मकारकसम्बद्धत्वात् कथं पदसंज्ञा न स्यात् । न च स्वविभक्त्युपस्थाप्यं यत् कारकं तेन संसृष्टोऽर्थो यत्र प्रतीयते तत्र संज्ञेयमिति वाच्यम्, षष्ठ्यन्तस्य स्वविभक्त्युपस्थाप्यकारकसंसृष्टत्वाभावात् । अन्यच्च 'तेऽत्र' इति उदाहरणम् इति न सिध्यति, प्रथमाया लिङ्गार्थमात्रे विधानात् । अथेतरापेक्षया अर्थं प्रतिपादयन् यः प्रयोगार्हो भवति स इह कारकसंसृष्टत्वेन विवक्षितः । विभक्तिमनपेक्ष्य तु प्रकृतिर्न प्रयोगार्हा भवतीति चेत्, किमितरपदानपेक्षया प्रयोगार्हत्वमुक्तम्, उत अर्थान्तरापेक्षयाऽर्थप्रतिपादकत्वम् ? आद्ये 'ते मे' प्रकृतीनां पदत्वं न स्यात्, पदान्तरापेक्षयैव तेषां प्रयोगात् । द्वितीये तु द्वितीयान्तानामपि क्रियापदापेक्षित्वाद् दोषः । अन्ये तु 'सप्तर्षयः' इत्यादौ प्रकृत्यर्थातिरिक्तानुपलम्भात् (अर्थान्तरानपेक्षया अर्थप्रतिपादकत्वात्) सप्तर्षिभागस्यापि पदत्वप्रसङ्ग इत्याह- कारकसंसर्गश्च
Page #190
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सजापादः 103 तत्रैवेति । एतेन विभक्त्यर्थसंवलितार्थप्रतिपादकः समुदायः पदभिति स्थितम् । (तत्राह उपलब्धिग्रहणं विशिष्टार्थप्रतिपादनार्थं विशिष्टश्च विभक्त्यन्तप्रतिपाद्यत्वमेवात्रविवक्षितम् । तेन पूर्वपरयोरर्थस्य विभक्त्यन्तप्रतिपादितस्योपलब्धौ पदसंज्ञा विधीयमाना श्रुतत्वाद् विभक्त्यन्तस्यैव उपजायते इति न काचिदनुपपत्तिः । प्रयोगे त्वर्थो विवक्षित इति वदतः कुलचन्द्रस्यापीदमेव हृदयम् । कारकसंसृष्टोऽर्थ इति पञ्जिकायां तत्रैव तात्प्र्य्म्नुमीय्ते)| ननु 'विभक्त्यन्तं पदम्' इत्युक्ते का विभक्तिः कुतो जायते, तदेव वा किमिति व्याख्यातुं शक्यते इत्याह - किञ्च इति । शङ्क्येतेति शङ्कामात्रं न परमार्थतः "वर्गप्रथमः" (1 / 4 / 1) इत्यादिविधानात् । अन्यथा यदि लुप्तविभक्तिकानां पदत्वं नास्ति, तदा 'वागत्र' इत्यादौ विभक्तिलोपे सति पदान्तत्वाभावात् कथं तृतीयप्रसङ्ग इति चेत्, 'आसीत्, भूयात्' इत्यादौ सूत्रं चरितार्थं भविष्यति तर्हि तकारमेव निर्दिशेत् । नहि तमन्तरेणान्योऽस्ति, नैवम् । पदान्ता इत्यन्तशब्दस्य समीपार्थत्वे सति 'वागत्र' इत्यत्रापि सूत्रप्रवृत्तिर्भविष्यति चेत्, तर्हि "अव्ययाच्च" (2 / 4 / 4) इति ज्ञापकं ज्ञेयम् । तत्र च पदसंज्ञार्थमिदमिति वक्ष्यति । अथ एकवाक्यतापक्ष एव तत्सूत्रं ज्ञापकमिति तत्रैव सूत्रे पञ्जीकृतोक्तम् । भिन्नवाक्यतापक्षे कथमयं सिद्धान्तो ज्ञापकत्वाभावात् । भिन्नवाक्यतापक्ष एव दुर्गसिंहस्याभिमतः । यदाह टीकायाम् अव्ययेभ्यः सामान्यविहिताः स्यादयो विद्यन्त एव । तत्रैव पञ्जीकृताऽप्युक्तम् । अत एकस्मिन्नपि पक्षे ज्ञापके दत्ते शङ्कानिरासो भवत्येव । किञ्च एकवाक्यतापक्ष एव दुर्ग्सिण्ह्स्याभिम्त्ः। कथमन्यथा पदसंज्ञार्थमिदमित्युक्तम्, भिन्नवाक्यतायां गौरवाच्चेत्येके । राजेति नित्यत्वादिति । अथ यावता नकारोऽस्ति तावतैव व्यञ्जनात् सिलोपो भवति, यदा तु लिङ्गान्तनकारस्यैवाग्रत एव लोपस्तदा व्यञ्जनान्तत्वाभावात् कथं सिलोपः स्यात्, येन नित्यत्वम् ? सत्यम् - "न संयोगान्तावलुप्तवद्" (2 / 3 / 58) इत्यादिना नकारस्यालुप्तवद्भावान्न दुष्यति । तर्हि नलोपस्यापि कृताकृतप्रसङ्गित्वान्नित्यत्वम् । (kA0 परि0 pA0 82) नैवम् । 'शब्दान्तरस्य विधिः प्राप्नुवन्ननित्यो भवितुमर्हति' (saM0 bau0 vai0, pR0 222) इत्यत्र शब्दग्रहणस्योपलक्षणत्वान्निमित्तान्तरविधेरनित्यत्वम् ।
Page #191
--------------------------------------------------------------------------
________________ 104 कातन्त्रव्याकरणम् तथाहि सौ स्थिते व्यञ्जनाश्रिते लोपः, लुप्ते तु विराम्माश्रितः इति नैवम् । सेर्लोपेऽपि प्रत्ययलोपलक्षणमिति न्यायाद् व्यञ्जनाश्रित एव लोप इति, तदयुक्तम् । "न वर्णाश्रये प्रत्ययलोपलक्षणम्" (saM0 bau0 vai0, pR0 221) इति न्यायात् । ननु तथाप्यन्तरङ्गत्वात् प्रथमतो नलोपेनैव परिभाषेति प्रान्य्च्ः। नव्यास्तु सेर्लोपस्य नित्यत्वादावश्यकत्वादित्यर्थः । नतु परिभाषानित्यत्वम्, तर्हि नलोपस्यावश्यकत्वमिति चेत्, न । प्रथमं नकारलोपेऽपि कृतेऽलुप्तवद्भावाद् व्यञ्जनाच्चेति सिलोपे सति निमित्तस्य सेरभावे पुनर्नकारः समायातः । यदि विराममाश्रित्य पुनर्लोपो नकारस्येत्युच्यते भवतु तथापि नकारलोपात् प्रागेव सेर्लोपः संवृत्तः, अत एवावश्यकत्वम् । केचित्तु पदसंज्ञामपेक्ष्य सिलोपस्य नित्यत्वं व्याख्येयमित्याहुः । विभक्त्यन्ततानुपपत्तेरिति । ननु कथमेतदुच्यते प्रत्ययलोपलक्षणन्यायेन विभक्त्यन्तत्वात्, नैवम् । न सम्बुद्धौ (2 / 3 / 57) इति ज्ञापकात् लुप्तविभक्तिकानां विभक्त्यन्तता नास्ति । तथाहि 'हे राजन् !' इत्यत्र पदान्तत्वेन लिङ्गान्तत्वाभावात् नलोपो न भविष्यति किं पुनर्न सम्बुद्धाविति निषेधेन तस्माद् बोधयति लुप्तविभक्तिकानां विभक्त्यन्तता नास्ति । ननु केनोच्यते पुनर्लिङ्गसंज्ञावश्यं कार्येति । पूर्वकृतलिङ्गसंज्ञयैव नकारलोपः स्यात् । नैवं विभक्त्यन्तभिन्नस्यैव लिङ्गसंज्ञेति निश्चितम् । अतो विभक्त्यन्ततैव विरोधिनी, तस्माद् विरोधिन्या सहैकत्रानवस्थानान्नकारलोपार्थं पुनर्लिङ्गसंज्ञा अवश्यमेव कार्येति । वस्तुतस्तु 'यथोद्देशं संज्ञापरिभाषे कार्यकालं वा" (saM0 bau0 vai0, pR0 221) इति न्यायात् पुनर्लिङ्गसंज्ञाविधानं नलोपार्थमिति । हेमकरस्तु लिङ्गसंज्ञां प्रति विभक्त्यन्तत्वाभावस्य न संबुद्धाविति ज्ञापकम् उन्नेष्यते, पदसंज्ञां प्रति विभक्त्यन्तत्वमस्त्येव । कुलचन्द्रस्तु भूतपूर्वस्तदुपचार इति प्रलपति, तन्न । विभक्तिरेवान्तोऽवयवो यस्य समुदायस्यासीत् sa iha pdsNjnykH| sa पुनः प्रकृतिप्रत्ययस्वरूप एव । वारीत्यादौ तु केवलायाः प्रकृतेः समुदायत्वाभावादुपचारेणापि किं कृतम् । यच्च तेनैवोक्तम् - प्रतीतावयवानां वृक्षाणां मध्ये क्षत्वावयवोऽपि वृक्ष एवोच्यते, तद्वदत्रापीति । तदप्यसङ्गतम्, प्रकृतेरवयवावयविभागस्यासम्भवाद् वृक्षदृष्टान्तानुपपत्तेः कथमपि दृष्टान्त (सम्भवेऽपि)- मन्तरेणापि एकदेशविकृतस्यानन्यवद्भावादित्यत्रैव पर्यवसानं तत्रैव छिन्नकर्णस्य शुनः श्वापदेशनिदर्शनं परिभाषावृत्तायुक्तत्वात् । न चात्रा
Page #192
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्जापादः 105 न्यवद्भावः सम्भवति, अस्वशब्दोक्तत्वात् (svshbdoktsyaavissytvaat)|त्थाहि, स्वशब्देनोक्तयोर्युष्मदस्मदोरन्तलोपेऽनन्यवद्भावाद् युष्मदस्मद्व्यवहारः क्रियते एवेति । वस्तुतस्तु - जयादित्यसिद्धान्त एव युक्तः विभक्तिलोपेऽपि प्रत्ययलोपलक्षणन्यायात् पदत्वमिति "सप्तम्युक्तमुपपदम्" (4 / 2 / 2) इत्यत्र टीकायां यदेव साक्षात् सप्तम्यन्तं प्रत्ययलोपलक्षणन्यायाद् वा सप्तम्यन्तमुक्तम् । कथमेतत् सङ्गच्छते, प्रत्यये परे यल्लक्षणं सूत्रं प्राप्नोति प्रकृतेः प्रत्ययलोपेऽपि तद् भवतीत्याह - प्रिभास्सावृक्तायुक्तोऽर्थ्ः। न च संज्ञा प्रत्यये परे विधीयते अपि तु समुदायस्य । न तु पदश्रिता पदसंज्ञाऽवयवाश्रितैवेति वाच्यम्, समुदायादवयवभिन्नत्वाद् इति चेत्, भ्रान्तोऽसि । समुदायस्यापि विधीयमाना सम्प्रति प्रकृतिप्रत्ययावेवाश्रयति, तदतिरिक्तस्य पदत्वेनानुपलभ्यमानत्वात् । अतः प्रत्यये परभूते सति यल्लक्षणं पदसंज्ञाविधिर्वर्तते प्रत्ययसाहित्येन प्रकृतेः प्राप्नोति प्रत्ययलोपे तद्भवतीति घटत एव परिभाषावृत्तावुक्तोऽर्थः, तत्र प्रकृतेरुपलक्षणं समुदायस्यापि भवतीति दिक् । / 20 / [समीक्षा] आचार्य शर्ववर्मा ने प्रकृति-प्रत्यय के अर्थवान् समुदाय की पदसंज्ञा की है। यहा~ यद्यपि 'विभक्त्यन्तं पदम्' इतना ही सूत्र बनाने से ईप्सित अर्थ की सिद्धि हो सकती है, तथापि आचार्य ने "पूर्वपरयोरर्थोपलब्धौ पदम्" यह कहकर जो शब्दगौरव किया है, उससे उनका यह अभिप्राय व्यक्त होता है कि प्रकृति और प्रत्यय परस्पर सम्बद्ध होकर ही किसी विशिष्ट अर्थ का निष्पादन करते हैं । कलाप की यह पदसंज्ञा ऐन्द्रव्याकरण तथा वाजसनेयिप्रातिशाख्य के आधार पर की गई है, क्योंकि उन दोनों में पदसंज्ञक सूत्र थे- "अर्थः प्द्म्"| पाणिनि ने नाम और आख्यात पदों के अनुसार, सुबन्त और तिङन्त शब्दों की पदसंज्ञा की है- "सुप्तिङन्तं पदम्' (1 / 4 / 14; dra0 114 / 15-17) / इस प्रकार कलाप की संज्ञा में पूर्वाचार्यों का अनुसरण स्पष्ट रूप में दृष्ट है, जबकि पाणिनि ने सुबन्त-तिङन्त शब्दरूपों की यादृच्छिक कल्पना की है। गणरत्नमहोदधिकार वर्धमान के अनुसार सुप्-तिङ्प दो प्रकार के पद मानने वाले आचार्य हैं - पाणिनि, शाकटायन, चन्द्रगोमी, देवनन्दी, भर्तृहरि, वामन, भोज, शिवस्वामि, कात्यायन, पतञ्जलि, भद्रेश्वरसूरि तथा दीपकव्याकरणकर्ता । पाणिनिपूर्व सुप्-तिङ् प्रत्याहारों का प्रयोग दृष्ट न होने से पाणिनि ही इसके प्रथम उद्भावक
Page #193
--------------------------------------------------------------------------
________________ 106 कातन्त्रव्याकरणम् कहे जा सकते हैं - "सुप्तिङन्तं पदम्" (a0 1 / 4 / 14) / वर्धमान का वचन इस प्रकार है शालातुरीयशकटाङ्गजचन्द्रगोमिदिग्वस्त्रभर्तृहरिवामनभोजमुख्याः । मेधाविनः प्रवरदीपककर्तृयुक्ताः प्रा निषेवितपदद्वितया जयन्ति ॥ (गण0, a0 1 zlo0 2) / जिससे अर्थ का ज्ञान होता है, उसे पद कहते हैं - 'पयते गम्यते ज्ञायतेऽर्थोऽनेनेति पदम् । अतः अर्थवान् शब्द की की जाने वाली पदसंज्ञा अन्वर्थ है । लोक में देखा जाता है कि प्रामाणिकता या विश्वसनीयता के लिए सम्बद्ध विषयक पद पर आसीन व्यक्ति का ही ग्रहण होता है । संस्कृतभाषा में भी पदों का ही व्यवहार होता है, केवल प्रकृति या केवल प्रत्ययों का नहीं- "अपदं न प्रयुञ्जीत" | प्राचीन ग्रन्थों में भी इसका उल्लेख हुआ है। जैसे - ऋग्वेद - "चत्वारि वाक्परिमिता पदानि' (1 / 164 / 45) / गोपथब्राह्मण-(ओङ्कारः) "कतिपदः । उदात्तोदात्तद्विपदः' (1 / 1 / 24,25) / निरुक्त -- "चत्वारि पदानि । नामाख्याते चोपसर्गनिपाताश्च" (13 / 9) / अक्प्रातिशाख्य - "नामाख्यातमुपसर्गो निपातश्चत्वार्याहुः पदजातानि शाब्दाः" (12 / 17) / बृहदेवतायाम् - धातूपसर्गावयवगुणशब्दं द्विधातुजम् । बढेकधातुजं वापि पदं निर्वाच्यलक्षणम् ॥ (2 / 103) / धातुजं धातुजाज्जातं समस्तार्थजमेव वा। वाक्यजं व्यतिकीर्णं च निर्वाच्यं पञ्चधा पदम् ॥ (2 / 104) / तैत्तिरीयप्रातिशाख्य- "एकवर्णः पदम्' (1 / 54) / वाजसनेयिप्रातिशाख्य- "अर्थः पदम्" (3 / 2) / (अर्थ्यन्ते अभिधीयन्तेऽनेनेत्यर्थः शब्दविशेषः इत्यर्थः । अर्थाभिधायकं यच्छब्दरूपं तत्पदं स्यात् - anntbhttttbhaassym)|
Page #194
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः 107 (अर्थाभिधायि पदम् । पद्यते गम्यते ज्ञायतेऽर्थोऽनेनेति पदम् / यद्येवं निपातस्यानर्थकस्य पदसंज्ञा न प्राप्नोति- नैष दोस्स्ः। उपरिष्टादर्थपदनिबन्धनं पदचतुष्टयं वक्ष्यति - नामाख्यातोपसर्गनिपाताश्च / अक्षरसमुदायः पदमक्षरं वा - उव्व्त्त्भास्स्य्)| अथर्ववेदप्रातिशाख्य - "पदानां संहितां विद्यात् / समर्थः पदविधिरिति" (1 / 1 / 2,3) / ऋक्तन्त्र - "पदमेकोच्चम् / प्रकृतिः" (3 / 1 / 2, 3) इसमें एकदेश 'द' का भी प्रयोग किया गया है- "दमु" (3 / 1 / 9) / नाट्यशास्त्र- निबद्धाक्षरसंयुक्तं पदच्छेदसमन्वितम् / निबद्धं तु पदं ज्ञेयं प्रमाणनियताक्षरम् (14 / 36) / "विभक्त्यन्तं पदम्" (14 / 39) / निरुक्तभाष्य - "अर्थः पदमित्यैन्द्राणाम्" (1 / 1) / आपिशलीयमत - "विभक्त्यन्तं पदम्" (dra0, ka0 ca0 1 / 1 / 20) / महाभाष्य - "वर्णसमुदायः पदम्, पदसमुदाय ऋग्, भवति चैतदेकस्मिन्नप्येकवर्णं पदम् / ...... अत्राप्यर्थेन युक्तो व्यपदेशः / पदं नामार्थः" (1 / 1 / 20) / महाभाष्यप्रदीप - "अभेदोपचाराच्चार्थ एव पदादिभिरभिधीयते' (1 / 1 / 20) / कुछ अर्वाचीन व्याकरणों में पदसंज्ञासूत्र - जैनेन्द्रव्याकरण- "सुम्मिङन्तं पदम्, नःक्ये, सिति, स्यादाव्धे"(1।2।103-6)| शाकटायनव्याकरण - "सुङ् पदम्, सिद्वल्यधातोः' (1 / 1 / 62, 64) / हैमशब्दानुशासन-"तदन्तं पदम्, नाम सिद् व्यञ्जने, नं क्ये' (1 / 1 / 20-22) / मुग्धबोधव्याकरण- "क्त्यन्तान्यौ दली" (sU0 14) / नारदपुराण- "सुप्तिङन्तं पदं विप्र !" (52 / 2) / [विशेष] इन्द्र आदि पूर्वाचार्य एक प्रकार का पद मानते थे - 'अर्थवान् शब्दविशेष' / पाणिनि आदि दो प्रकार के - सुबन्त, तिङन्त / तीन प्रकार के सुबन्त, तिङन्त, अव्यय; 4 प्रकार के - सुबन्त, तिङन्त, उपसर्ग, निपात; pA~ca प्रकार के - सुबन्त,
Page #195
--------------------------------------------------------------------------
________________ कातन्त्रष्याकरणम् तिङन्त, उपसर्ग, निपात, गति तथा 6 प्रकार के - उक्त pA~ca तथा कर्मप्रवचनीय नाम वाले पदों का भी उल्लेख प्राप्त होता है । वाक्यपदीय में कहा गया है - द्विधा कैश्चित् पदं भिन्नं चतुर्धा पञ्चधाऽपि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥ ( 3।1।1) ॥ 20 | 21. व्यञ्जनमस्वरं परं वर्णं नयेत् (1 / 1 / 21 ) 108 [सूत्रार्थ] व्यञ्जन को परवर्ती वर्ण से सम्बद्ध करना चाहिए, परवर्ती वर्ण के साथ मिला देना चाहिए, स्वर को नहीं ॥ 21 | [du0 bR0] व्यञ्जनं परं वर्णं नयेत्, न तु स्वरम् । व्यञ्जनमन्वक्, स्वरः स्वयं राजते हि । ' तद् गच्छति, षडत्र, kax खनति, कफलति' इति योगवाहत्वात् । स्वरूपमेतत् ॥ 21 | [du0 TI0] व्यञ्जनम्0 / नयतेर्द्विकर्मकत्वात् सर्वत्र द्वितीया । व्यञ्जनमस्वरमिति प्रधानं कर्म, परं वर्णमित्यप्रधानम्, कर्ता चात्र शिष्य इति । नयेदिति विधौ सप्तमी । विधिरज्ञातज्ञापनम् । प्रापणञ्चार्धमात्राकाललक्षणम् । ननु व्यञ्जनं परं वर्णं नयेदित्युक्ते स्वरस्य कः प्रसङ्गः, येनास्वरमिति प्रतिषिध्यते । व्यञ्जनमन्वक् । अन्वञ्चतीत्यन्वक् । स्वरः स्वयं राजते हि । हिशब्दो यस्मादर्थे । यस्मात् स्वरः स्वयं राजतेऽसहायोऽप्यर्थं प्रकाशयति, अतोऽनुयायी न भवति इति स्वरूपार्थमस्वरग्रहणम् । अपर आह - न विद्यते स्वरो यस्मात् सोऽस्वर इति जिह्वामूलीयोपध्मानीययोः परगमनं विसर्जनीयानुस्वारयोर्न भवति । भिन्नपदं तु वैचित्र्यार्थमिति अयुक्तमेतत् ॥ 21 | - [vi0 pa0 ] व्यञ्जनं न तु स्वरमित्यादि । हिशब्दो यस्मादर्थे, यस्मात् स्वरः स्वयं राजते । असहायोऽप्यर्थं प्रतिपादयति, तस्मादनुयायी न भवति । व्यञ्जनं पुनरन्वक् । अनुगच्छति अनुयायी भवति । स्वातन्त्र्येणार्थप्रतिपादने सामर्थ्यविरहात् । तथा चोक्तम्व्यञ्जनान्यनुयायीनि स्वरा नैवं यतो मताः । अर्थः खलु निर्वचनं स्वयं राजन्त इति स्वराः ॥ -
Page #196
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्जापादः 101 अन्वग् भवति व्यञ्जनमिति, क + खनति, क , फलति । योगवाहत्वं च प्रतिपादितमनुस्वारसंज्ञाप्रस्तावे । ननु व्यञ्जनं परं वर्णं नयेदित्युक्ते स्वरस्य कः प्रसङ्गः, येनास्वरमिति प्रतिषिध्यते इत्याह - स्वरूपमेतद् इति । स्वरूपाख्यानं कृतमित्यर्थः । / 21 / [ka0 ca0] व्यञ्जनम् । अस्वरमिति तत्पुरुषस्योत्तरपदप्रधानत्वाद् द्वितीयैकवचनं पदम् । न तु न विद्यते स्वरो यत्र व्यञ्जन इति वररुच्यनुसारान्नपुंसके लुप्तप्रथमान्तं पदमिति वाच्यम् । सस्वरव्यञ्जनस्य परगमनासम्भवात् । तस्मादस्वरमिति क्रियया सह सम्बद्धस्य स्वरशब्देन समासो गमकत्वात् । स्वरा नैवमित्यादि । यस्मात् स्वरा नैवं परगमनभाजः मता न स्युः । खलु यस्मात् स्वरा इत्यस्य स्वयं राजन्ते इत्ययमर्थो निर्वचनं निश्चितमित्यर्थः । ततोऽन्वग् भवति व्यञ्जनमिति अन्वयः । अतः कादीनां परगमनं युक्तिसिद्धम् । सूत्रमिदं सुखार्थमिति भाव्ः। अत एव ककारस्य व्यञ्जनसंज्ञा प्रति हेमकरण पूर्वोऽक्क इति यद् ज्ञापकं दर्शितं तद् दूषितमेव । नहि सज्ञैव परगमनकारणम्, किन्तु कादीनां स्वभाव एव । / 21 / [समीक्षा आचार्य शर्ववर्मा ने वर्णों तथा वर्णसमूह की संज्ञाए~ करने के बाद व्यञ्जन वर्गों की स्वाभाविक स्थिति के लिए एक परिभाषासूत्र बनाकर यह स्पष्ट किया है, कि स्वररहित व्यञ्जन परवर्ती वर्ण के साथ मिलता है। जैसे 'तद् गच्छति, षड् अत्र' आदि उदाहरणों में 'd' वर्ण 'g' के साथ तथा 'D' वर्ण 'अ' स्वर के साथ मिलता है - "व्यञ्जनमस्वरं परं वर्ण नयेत्" (111 / 21) / पाणिनि ने ऐसे विषयों में लोक को प्रमाण मानकर इनके लिए सूत्र नहीं बनाए हैं । वस्तुतः ककारादि व्यञ्जनों का परवर्ती वर्ण से मिलने का स्वभाव ही होता है, क्योंकि व्यञ्जन उसे ही कहते हैं जो पश्चाद्वर्ती हो । अतः तदर्थ सूत्र बनाने की कोई आवश्यकता प्रतीत नहीं होती, तथापि यहा~ सूत्र का बनाया जाना सुखार्थ ही समझना चाहिए या केवल स्वरूपाख्यानपरक ही मानना चाहिए । पश्चाद्वर्ती होने के कारण व्यञ्जन परतन्त्र होते हैं । अर्थात् इनके उच्चारणार्थ स्वरों की सहायता लेनी par3अती है । / 21 /
Page #197
--------------------------------------------------------------------------
________________ 110 कातन्त्रव्याकरणम् 22. अनतिक्रमयन् विश्लेषयेत् (1 / 1 / 22) [सूत्रार्थ] सम्मिलित वर्गों का विभाग विना ही अतिक्रमण किए करना चाहिए / / 22 / [du0 vR0] वर्णान् संघटितान् संमिलितान् अनतिक्रमयन् विश्लेषयेद् विघटयेदित्यर्थः / वैयाकरणः, उच्चकैः / असंमोहार्थोऽयं योगः / / 22 / [du0 TI0] अनति0 / अतिपूर्वात् क्रमेहेत्वर्थविवक्षायामिन् / वर्तमाने शन्तृङ् / अन्विकरणे गुणः / पश्चान्नसमासः / विपूर्वात् श्लिषेस्तथैवेन्, पूर्ववत् सप्तमी / अन्विकरणे कृते "या- शब्दस्य च सप्तम्या" (3 / 6 / 64) इतीत्वम् / अथवा अतिक्रमम् अकुर्वन् विश्लेषं कुर्यादिति लिङ्गादिन् / वैयाकरण इति / तद् वेत्त्यधीते" (2 / 6 / 7) वाऽण् / यकारस्य विश्लिष्टस्य "न य्वोः पदाद्योः" (2 / 6 / 50) इत्यादौ वृद्धिरागमः / उच्चकैरिति विश्लिष्टादैकाराद् "अव्ययसर्वनाम्नः स्वरादन्त्यात् पूर्वोऽक्कः" (2 / 2 / 64) भवति / / 22 / [vi0 pa0] अनति0 |अथ् किमर्थमिदम्, यावता "न य्वोः पदाद्योवृद्धिरागमः" (2 / 6 / 50) इति वोरादौ वृद्धिविधानात् तथा "अव्ययसर्वनाम्नः" (2 / 2 / 64) इत्यादिना चान्त्यात् स्वरात् पूर्वम् अग्विधानाद् अर्थाद् विश्लेषो भविष्यतीति / स च क्रमेणैव, व्यतिक्रमेण प्रयोजनाभावादित्याह - 'असंमोहार्थोऽयं योगः' इति / / 22 / [ka0 ca0] अनति0 / अत्र क्रियाद्वयस्य उपाध्यायः शिष्यो वा कर्ता । ननु व्यतिक्रमेण प्रयोजनाभावादिति किमुक्तम्, अन्यप्रकाररूपसिद्धिरेव प्रयोजनं भवतु । नैवम्, क्रमसम्भवे सति व्यतिक्रमेण विश्लेषे कारणं वाच्यम्, अतः प्रयोजनाभावात् कारणाभावादित्यर्थः / संमोहस्तु संहितोच्चारणेन पूर्वभागस्यावष्टब्धतया वृद्ध्यागमादिकं क्व भविष्यतीति सन्देहरूपः / वैयाकरणः, उच्चकैरिति यद् दर्शितं तद्विश्लेषस्य ज्ञापकसूत्रद्वयस्य विषयदर्शनाज्ज्ञापकेनैव विश्लेषः सिद्धः / सूत्रमिदमसंमोहार्थमिति भावः /
Page #198
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः 111 "अवर्ण इवणे e" (1 / 2 / 2) इत्यादिकं तु 'अ-i' इत्यादौ केवलेऽपि चरितार्थम्, अतो न विश्लेषज्ञापकं भवितुमर्हति । / 22 / [समीक्षा] 'सम्मिलित वर्गों का विश्लेषण क्रम से ही करना चाहिए, अतिक्रमण करके नहीं' - इस लोकप्रसिद्ध अर्थ का निर्देश कलापकार ने सूत्र द्वारा किया hai"anatikramayan विश्लेषयेत्' / जैसे - "वैयाकरण' शब्द में v और ऐ मिले हुए हैं । यहा~ 'ऐ' वर्ण की उपस्थिति से पूर्व 'v+याकरण' शब्दरूप था, 'ऐ' का आगम होने पर 'वैयाकरण' शब्दरूप निष्पन्न हुआ । इसी प्रकार 'उच्चकैः' में भी 'उच्च्+ऐस्' इस प्रकार वर्णविश्लेषण करते हैं । इसके अनन्तर 'अक्' आगम होने पर 'उच्चकैः' शब्द सिद्ध होता है। पाणिनि ने इस लोकप्रसिद्ध अर्थ को बताने के लिए सूत्रनिर्देश नहीं किया है । उन्होंने अपनी सूत्ररचना में यही सिद्ध किया है कि लोकप्रसिद्ध अर्थों के लिए सूत्र बनाने की कोई आवश्यकता नहीं है। व्याख्याकारों ने कहा है कि "न य्वोः पदाद्योवृद्धिरागमः" (2 / 6 / 50) सूत्र में स्पष्ट निर्देश है कि यकार और वकार से पूर्व वृद्धि (ऐ, औ) आगम हो । इसी प्रकार "अव्ययसर्वनाम्नः स्वरादन्त्यात् पूर्वोऽक्कः " (2 / 2 / 64) इस सूत्र में भी अन्त्य स्वर से पूर्व अक्प्रत्यय का स्पष्ट निर्देश है। अतः सूत्र बनाने का कोई मुख्य प्रयोजन तो सिद्ध नहीं किया जा सकता । केवल यही कहा जा सकता है कि मिले हुए वर्गों में वृद्धि आदि कार्य कहा~ हुए हैं - इस सन्देह के निरासार्थ यह सूत्र बनाया गया है । / 22 / 23. लोकोपचाराद् ग्रहणसिद्धिः (1 / 1 / 23) [सूत्रार्थ] लोकव्यवहार के अनुसार उन शब्दों की भी सिद्धि इस व्याकरण में कर लेनी चाहिए, जो यहा~ सूत्रों में उक्त नहीं हुए हैं । / 23 / [du0 vR0] . लोकानामुपचारो व्यवहारः, तस्मादनुक्तस्यापि ग्रहणस्य सिद्धिर्वेदितव्येति । निपाताव्य्योप्स्र्ग्कार्क्काल्स्न्ग्ख्यालोपाद्य्ः। तथा वरणा इति नगरस्यापि संज्ञा ।
Page #199
--------------------------------------------------------------------------
________________ 112 कातन्त्रव्याकरणम् पञ्चाला इति जनपदस्यापि । पञ्चाला वरणा इति योगो न दृश्यते, सञ्ज्ञाशब्दत्वात् । हरीतक्यः फलानीति फलेष्वपि स्त्रियां वृत्तिः । एवमन्येऽपि । सञ्ज्ञाशब्दा इव तद्धिता लोकतः सिद्धाः । खलतिकं वनानीति, तेषां वनानामेकवचनान्तमेव नाम । शब्दानामेकार्थेऽपि लिङ्गवचनभेदः । यथा आपो जलम्, दाराः कलत्रं भार्येति । वैदिका लौकिकज्ञैश्च ये यथोक्तास्तथैव ते । निर्णीतार्थास्तु विज्ञेया लोकात् तेषामसंग्रहः ॥ 23 ॥ ॥ इति दौर्गसिंह्मां वृत्तौ प्रथमे सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः स्माप्त्ः॥ [du0 TI0 ] लोको0 / इहोभये लोकाः - शास्त्रकारा इतरेऽपि । तेषामुपचाराद् "अवधेः" इत्यपादाने पञ्चमी । गृह्यते येनेति तद् ग्रहणम् अभिधानम् । यथास्थानमेव निपातादिसंज्ञा वर्णयिष्यन्ते । वरणा इति न केवलं वृक्षस्य संज्ञा, नगरस्यापि । वरणाः सन्त्यस्मिन्नगरे इति वरणा उच्यन्ते, किं "वरणादिभ्यश्च " ( pA0 4 / 2 / 82 ) इति तद्धितलुपा । न केवलं क्षत्रियाणां 'पञ्चाल ' इति संज्ञा, जनपदस्यापि । पञ्चालानां क्षत्रियाणां निवासोऽदूरभवो वा देशः, पञ्चाला वा सन्त्यस्मिन् देशे, पञ्चालैर्वा निर्वृत्तो जनपदः इति किं चातुरर्थिकेनाणा, यस्य जनपदे विहितस्य लुप् क्रियते । वरणाः नगरम्, पञ्चाला जनपद इति नगरजनपदयोर्लिङ्गसंख्याभ्यां योगो न दृश्यते, संज्ञाशब्दत्वात् । हरीतक्यः फलानीति बहुवचनेन गणः संसूच्यते । हरीतकी -भल्लातकीकोषातकी-शल्लकी- द्राक्षा- कण्टकारिका-शेफालिका- इत्यादि । किं प्रकृतिविकारावयवत्वेन विवक्षिते फले विहितस्याणो लुका । एवं व्रीहयस्तिलाः, मुद्गाः, माषाः, शालयः, यवाः, गोधूमाः । मुद्गैः शालीन् भुङ्क्ते इति । पुष्पमूलेष्वपि मल्लिका, नवमालिका । बृहती, आमलकम्, कुवलम्, बदरमिति प्रकृत्यन्तरमेव फले वर्तते । आमलक्याः, कुवल्याः, बदर्याः फलमित्येवमादावर्थेऽणपि न भवति, तदन्तात् फलस्याप्रतीतेः । अन्यथा हि फलादपि वृक्षे स्यात् फलप्रतीतौ भवत्येके । अश्वत्थस्य फलम् आश्वत्थम्, वैणवम्, प्लाक्षम्, जाम्बवम् । किञ्च वृक्षस्य विकारोऽवयवो वा फलं कथं भवितुमर्हति । विकारो द्विविधः- प्रकृतेरुपमर्दकः, व्यपेदशान्तरकृच्च । यथा खादिरं भस्म, खादिरो यूप इति, 1. यतोऽपैति भयमादत्ते वा तदपादानम् (2 / 4 / 8) /
Page #200
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सझापादः 113 नाप्यवयवोऽनारम्भकत्वात् । वृक्षे हि जाते खलु फलमुत्पद्यते तथा फलितावस्थामुपमर्दम् (उत्पाद्य)शाखाद्यवयवसहायमन्यमेव विशिष्टं वृक्षावयविनमारभमाणं फलं विकारोऽवयवो भवति । यथा पल्लवमिति चेत्, लोकव्यवहारातिरिक्तेयं युक्तिरिति । जम्बूफलमिति प्रकृत्यन्तरमेव, न तु फलेन "स्वरो हस्वो नपुंसके" (2 / 4 / 52) इति जम्बूः फलम् इत्यभेदोपचारात् स्त्रीलिङ्गमेव । तथा चाह - 'लिङ्गमशिष्यं lokaashrytvaat'| ____एवमन्येऽपीत्यादि । न खलतिकस्यादूरभवानि वनानि खलतिकमिति । एवं यथैकः तथैकः एकाकी । यथा मृत् तथा मृत्तिका । प्रशस्ता मृत् मृत्स्ना मृत्सा च । तदिह दिङ्मात्रमेव तद्धितनिदर्शनमिति । वैदिका इत्यादि । लौकिका वेदेष्वपि प्रयुज्यन्ते । तत्र त एव बहवस्तदनुसारेण प्रकृत्यादिविभागोहनसमौकिकज्ञैर्वैदिकाः शब्दा ये यथोक्तास्ते तथैव प्रतिपत्तव्या भवन्ति । लोकादित्यादि। तर्हि लौकिका अपि शब्दा लोकोपचारादेव सिद्धा इति चेत्, नैवम् । गदितं यदिह लक्षणं बहुप्रक्रियाजालं तवृद्धपरम्परया अवधारयितुं न शक्यमिति करणीयमेवेति । / 23 / ॥ इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां प्रथमे सन्धिप्रकरणे प्रथमः सज्ञापादः समाप्तः ॥ [vi0 pa0] लोको0| इहोभये लोकाः- शास्त्रकारा इतरेऽपि । तेषाम् उपचारो लोकोप्चार्ः। गृह्यतेऽनेनार्थ इति ग्रहणं शब्दस्तस्य सिद्धिरिति विग्रहः । अथ के ते शब्दा येषां सिद्धिरित्याह - निपात इत्यादि । एते च निपातादयो यथास्थानं प्रतिपादयिष्यन्ते, न केवलं निपातादयोऽपि वेदितव्या इत्याह - तथा इत्यादि । वरणाः सन्त्यस्मिन्नगरे, वरणानामदूरभवं वा नगरम् इत्यादावर्थे तद्धितमुत्पाद्य "वरणादिभ्यश्च" (pA0 4 / 2 / 82) इत्यस्य लोपं पूर्वाचार्याः कुर्वन्ति । ततो हि वरणाशब्दो नगरेऽपि वर्तते । तदयुक्तम्, लोकोपचारादेव वरणाशब्दो नगरस्यापि संज्ञा, न केवलं वृक्षस्येति किमत्र तद्धितलोपेनेति । तथा पञ्चालाः क्षत्रियाः सन्त्यस्मिन् देशे, पञ्चालैर्वा निवृत्तः, पञ्चालानां वा निवासः, पञ्चालानामदूरभवो वा देश इति चतुर्वर्थेषु अण, तस्य .. "जनपदे लुप्" (pA0 4 / 2 / 8) इत्यपि न वक्तव्यम् इति । न केवलं पञ्चालशब्दः क्षत्रियाणां सञ्ज्ञा जनपदस्यापि, लोकोपचारात् । तथाहि पृथग्जना अपि पञ्चालशब्दात् जनपदमपि प्रतिपद्यन्ते, न च तेषां प्रकृतिप्रत्ययविभागोहनज्ञानमस्ति । तस्मात् "तदस्मिन्नस्तीति देशे तन्नाम्नि, तेन निवृत्तम्, तस्य निवासः, अदूरभवश्व" (pA0 4 / 2 / 67-70) इति न वक्तव्यमेव ।
Page #201
--------------------------------------------------------------------------
________________ 114 कातन्त्रव्याकरणम् यद्येवं वरणा-पञ्चालशब्दौ समानाधिकरणत्वात् कथं नगरजनपदयोर्लिङ्गसंख्ये न गृह्णीतः इति । तस्मात् तद्धितलोपं कृत्वा "लुपि युक्तवद्व्यक्तिवचने" (pA0 1 / 2 / 51) इति युक्तवद्भावो वक्तव्यो नेत्याह - पञ्चालाः, वरणा इति |न्ग्र्ज्ञ्प्द्योर्लिन्ग्ग्स्ण्ख्याभ्यां योगः सम्बन्धो न दृश्यते, कुत इत्याह - संज्ञाशब्दत्वादिति । ईदृशावेवामू विशिष्टलिङ्गसंख्यकौ नगरजनपदयोः संज्ञात्वेन प्रसिद्धौ, अतः संज्ञैव प्रमाणमिति । तथा च भगवान् पाणिनियुक्तवद्भावलुकोः प्रतिषेधमाह - "तदशिष्यं संज्ञाप्रमाणत्वात्, लुब्योगाप्रख्यानात्" (pA0 1 / 2 / 53, 54) इति । अन्ये तु योगो न दृश्यते इति पञ्चालाः क्षत्रियाः सन्त्यस्मिन् देशे इत्यादिरन्वयो न दृश्यते संज्ञाशब्दत्वादिति मन्यन्ते । यंदाह जयादित्यः- पञ्चाला वरणा इति । नैते योगशब्दाः, अपि तु संज्ञाशब्दत्वादिति । हरीतक्यः फलानीति, हरीतक्याः फलं विकारोऽवयवो वेति "plkssaadibhyshc"(paa74|3|64) इत्यणि कृते "हरीतक्यादिभ्यश्च" (pA0 4 / 3 / 167) इति "फले लुक्" (pA0 4 / 3 / 163) न वक्तव्यम् । हरीतकीशब्दो हि वृक्षे पुंसि फले नपुंसके लोकत एव प्रवर्तते । स च स्वभावात् स्त्रीलिङ्ग एवेत्याहफलेष्वपि इति । हरीतक्यः इति बहुवचनेन गणः कथ्यते । हरीतकी, कोषातकी, भल्लातकी, शल्लकी, द्राक्षेत्यादि । एवमन्येऽपीति । "एकादाकिनिच्चासहाये, मृदस्तिकन्, सस्नौ च प्रशंसायाम्" (pA0 5 / 3 / 52, 4 / 39, 40) इत्यादोऽपि न वक्तव्याःएकः, एककः, एकाकी । मृत्तिका, मृत्सा, मृत्स्ना चेत्यादयो हि तद्धिता वृक्षादिवल्लोकत एव विशिष्टविषयतया प्र्सिद्धाः। एतदेवाह - संज्ञाशब्दा इवेति । खलतिकं वनानीति, खलतिकस्य देशस्यादूरभवानि वनानीति विगृह्य "अदूरभवश्च" (pA0 4 / 2 / 70) इत्यण् तल्लोपश्चेति न वक्तव्यः । तथा युक्तवद्भावोऽपीत्याह - तेषाम् इत्यादि । नामेति = संज्ञेत्यर्थः । ननु लोकोपचाराल्लौकिका नामशब्दा ज्ञायन्ते, वैदिकास्तु कथं ज्ञातव्याः ? किं तैतिरिति न वक्तव्यम् ? व्याकरणं हि वेदाङ्गमिष्यते अन्यथा तन्न स्यात् । न चान्यद् वैदिकशब्दव्युत्पादने सूत्रमस्ति, येन वेदाङ्गत्वं भविष्यतीत्याह-वैदिका इत्यादि । वैदिकाः शब्दा लौकिकज्ञैः पुरुषैर्ये यथोक्ताः येन प्रकारेण वेदे प्रतिपादितास्तथैव प्रकारेण ते निर्णीतार्थाः प्रकृतिप्रत्ययादिविभागोहनद्वारेण निश्चितार्था मन्तव्याः । एतदुक्तं भवति - वेदे हि लौकिका एव शब्दा बहवः प्रयुज्यन्ते, तेन तेषां व्युत्पत्त्यनुसारेण इतरेषामपि वैदिकानां लौकिकज्ञत्वात् प्रकृतिप्रत्ययादिविभागोहनसामर्थ्यः शक्यते व्युत्पत्तिः
Page #202
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः कर्तुमित्यर्थः । तर्हि लौकिका अपि सर्वे शब्दा लोकत एव विज्ञास्यन्ते किमनेनेत्याहलोकादिति । लोकादवधेस्तेषां लौकिकानां शब्दानाम् असंग्रहः सम्यग् ग्रहणं न भ्व्तीत्य्र्थ्ः। यस्माल्लौकिकानां शब्दानां व्याकरणमेव सम्प्रदायस्तदभावे बहुप्रक्रिया विषयाः शब्दाः कथमवधारयितुं वृद्धपरम्परया शक्यन्ते इति । वैदिकानां पुनः : शब्दानां युगमन्वन्तरादिष्वपि अनवच्छिन्नक्रमेण सम्प्रदायत्वाल्लौकिकज्ञैरवधारयितुं पार्यन्ते इति स्थितम् ॥23। ॥ इति श्रीमत्त्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां प्रथमे सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः समाप्तः ॥ [ka0 ca0] लोको0 / वाशब्दैश्चापिशब्दैर्वा शब्दानां (सूत्राणाम् ) चालकैस्तथा । एभिर्येऽत्र न सिध्यन्ति ते साध्या लोकसम्मताः ॥ 115 - इति वररुचिः । इह उभये लोका इति । शास्त्रकारा व्याकरणकर्तारः, इतरे यादृच्छिकादयो देशव्यवहारविज्ञत्वात् । ग्रहणमपि द्विविधम्- शास्त्रव्यवहारहेतुः, लोकव्यवहारहेतुश्च । तत्राद्यमाह - निपात इत्यादि । चादयोऽसत्त्वेऽर्थे निपाताः । स्वरादिनिपातमव्ययम् । उपसर्गाः प्राक् प्रादयो धातुयोगे । क्रियानिमित्तं कारकम्, निमेषादयः कालाः, एकादिकाः सङ्ख्याः, अदर्शनं लोपः । अपिशब्दादन्येष्वपि प्रकृतिप्रत्ययविकारागमादेशस्त्रीपुंनपुंसकविभक्ति - प्रथमाद्वितीयादयः । अथ ग्रहणसिद्धिरपि द्विविधा एका निपातादिशब्दानामर्थतो ज्ञानरूपा, अन्या च सकारादिलोपादिना मनीषादिशब्दसिद्धिरूपा इति बोध्यम् । एतेन लोकोपचारादभिधानाश्रयणस्य को भेदश्चेत्, अथ महानेव भेदः । सिद्धव्यवहारो लोकोपचारः । निपातादिशब्दा एतेष्वर्थेषु प्रसिद्धाः, अतः सूत्राद् वेदितव्या इत्यभिधानाश्रयणं तु शब्दसाधनप्रतीतिः । हेमकरेणोक्तं न प्रमाणम्, टीकापञ्जिकयोः "अवर्ण इवर्णे e" (1 / 2 / 2) इत्यत्र मनीषाशब्दसाधने लोकोपचारात् सकारलोपं वक्ष्यति, तस्मादभिधानाश्रयणस्यापि लोकोपचारपर्यवसायित्वमिति वक्ष्यतीति युक्तम् । लोकव्यवहारहेतुमाह - तथेत्यादि । पञ्चालैर्वा निर्वृत्त इति पञ्चालैः परिपालित इत्यर्थः । " लुपि युक्तवद् व्यक्तिवचने " (pA0 1 / 2 / 51) इत्यस्यायमर्थः - प्रत्ययार्थेन सहात्मानं युनक्ति स्म इति युक्तशब्देन
Page #203
--------------------------------------------------------------------------
________________ 116 कातन्त्रव्याकरणम् प्रकृत्यर्थ उच्यते । व्यक्तिर्लिङ्गम्, वचनं स्ण्ख्या। तद्धितप्रत्ययस्य लुपि सति युक्तस्यैव प्रकृत्यर्थस्यैव लिङ्गसंख्ये भवत इत्यर्थः । षष्ठ्यर्थे व्तिः। तदशिष्यमिति तदिति युक्तवद्भावकथनम् अशिष्यम् अकथनीयम् । हेतुमाह - "संज्ञाप्रमाणत्वात्" (pA0 1 / 2 / 53) इति पाणिनेरेकं सूत्रम् , "लुब्योगाप्रख्यानात्" (pA0 1 / 2 / 54) इत्यपरं सूत्रम् । अस्यायमर्थः- लुप् अशिष्टः अकथनीयः, योगस्य वरणाः सन्त्यस्मिन् नगरे तद् वरणा नगरमित्यादिस्वरूपस्यावयवार्थस्याप्रख्यानाद् अप्रतीतेरित्यर्थः । हरीतकीशब्दो हि इत्यादि । पुंसि वृक्षे नपुंसकलिङ्गे लोकोपचारादेव वर्तते इति भावः । अथ लोकाद् ग्रहणे सिद्धिरिति सिद्धे उपचारग्रहणं किमर्थम् ? सत्यम्, सुखार्थमिति । / 23 / ॥ इति कलापचन्द्रे प्रथमे सन्धिप्रकरणे प्रथमः सजापादः समाप्तः ॥ [समीक्षा] शब्दों के अनन्त होने के कारण और उन सभी अनन्त शब्दों का साधुत्वान्वाख्यान किसी एक व्याकरण में सम्भव न हो सकने के कारण सभी शाब्दिक आचार्यों ने अपने-अपने ग्रन्थों में यह निर्देश अवश्य किया है कि जिन शब्दों की सिद्धि इसमें नहीं कही गई है, उनका साधुत्व शिष्टव्यवहार तथा अन्य व्याकरण ग्रन्थों से जान लेना चाहिए । जैसे - पाणिनि- "पृषोदरादीनि यथोपदिष्टम्" (a0 6 / 3 / 101) / हेमचन्द्र- "सिद्धिः स्यादवादात, लोकात" (111 / 2, 3) / अनुभूतिस्वरूप - "लोकाच्छेषस्य सिद्धिर्यथा मातरादेः" (सार0-ग्रन्थ के अन्त में)| आचार्य शर्ववर्मा ने भी यही भाव इस सूत्र में व्यक्त किया है - "लोकोपचाराद् ग्रहणसिद्धिः" (111 / 23) / व्याख्याकारों ने अनेक शब्द लोकव्यवहार के ही आधार पर साधु मानकर सिद्ध किए हैं । कुछ शब्दों की सिद्धि के लिए 'वा-अपि-च' आदि की अनुवृत्ति यहा~ मानी जाती है । वररुचि का मत है कि उक्त प्रकार की अनुवृत्ति से भी जो शब्द सिद्ध न हो सकें, उनकी सिद्धि लोकव्यवहार के अनुसार समझ लेनी चाहिए वाशब्देश्चापिशब्दैर्वा सूत्राणां (शब्दानाम्) चाल्नैस्त्था। एभिर्येऽत्र न सिध्यन्ति ते साध्या लोक्स्म्म्ताः॥
Page #204
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे प्रथमः सज्ञापादः 117 यह ज्ञातव्य है कि पाणिनिपूर्ववर्ती व्याकरण लौकिक - वैदिक उभयविध थे और पाणिनि से परवर्ती प्रायः सभी व्याकरण केवल लौकिक शब्दों का ही साधुत्व बताते हैं । कलाप व्याकरण में वैदिक शब्दों का साधुत्व क्यों नहीं दिखाया गया - इस सम्बन्ध में वृत्तिकार दुर्गसिंह ने कहा है - वैदिका लौकिकज्ञैश्च ये यथोक्तास्तथैव ते। निर्णीतार्थास्तु विज्ञेया लोकात् tessaamsNgrhH॥ अर्थात् जो लौकिक शब्दों के साधुत्वज्ञान में पारङ्गत शिष्टजन हैं, वे वैदिक शब्दों का भी साधुत्व अवश्य जानते हैं । उन वैदिक शब्दों का साधुत्व-बोध उन्हीं शिष्टों से कर लेना चाहिए - यह समझकर ही आचार्य शर्ववर्मा ने वैदिक शब्दों के साधुत्वहेतु सूत्र नहीं बनाए । यहा~ यह आशङ्का की जाती है कि यदि वैदिक शब्दों का साधुत्व शिष्टव्यवहार से जाना जा सकता है तो लौकिक शब्दों का भी साधुत्व शिष्टव्यवहार से जाना ही जा सकता है और इस प्रकार यदि वैदिक शब्दों के साधुत्व के लिए सूत्र बनाने की कोई आवश्यकता नहीं हो सकती है तो लौकिक शब्दों के साधुत्व के लिए भी सूत्र बनाना आवश्यक नहीं है। इस प्रश्न का समाधान करते हुए व्याख्याकारों ने कहा है कि वैदिक शब्द अल्प हैं, अतः उनका साधुत्वबोध शब्दप्रमाणक शिष्टजनों से किया जा सकता है, परन्तु लौकिक शब्द अनन्त हैं, उनके साधुत्वज्ञान का सरल और लघु उपाय सत्ररचना (लक्षणशास्त्र) ही हो सकती है। अतः लौकिक शब्दों के साधुत्व के लिए कलापकार ने सूत्र बनाए हैं। वैदिक शब्दों का साधुत्व न दिखाए जाने के कारण यह वेदाङ्ग नहीं हैऐसा नहीं कहा जा सकता । क्योंकि वेदों में भी अधिकांश वे ही शब्द प्रयुक्त हैं, जिनका प्रयोग लोक में भी होता है। केवल वेद में ही प्रयुक्त शब्दों की संख्या अपेक्षाकृत अत्यन्त अल्प है । दूसरे यह कि वैदिक - परम्परा युग-मन्वन्तर में भी अविच्छिन्न रूप से चलती रहती है, वह कभी सर्वथा विच्छिन्न नहीं होती । इसलिए वैदिक शब्दों का साधुत्वज्ञान भी वैदिक विद्वानों में सुरक्षित बना रहता है, उसे उनके सान्निध्य से प्राप्त किया जा सकता है । इस प्रकार केवल लौकिक शब्दों का ही साधुत्व दिखाने वाले व्याकरण भी वेदाङ्ग siddha hote haiN|
Page #205
--------------------------------------------------------------------------
________________ 118 कातन्त्रव्याकरणम् पाणिनि ने भी अनेक सूत्रों में लोकप्रामाण्य को स्पष्टरूप में स्वीकार किया है, फिर भी उन्होंने कुछ वैदिक शब्दों में भी प्रकृति-प्रत्यय तथा स्वरयोजना के लिए सूत्र बनाए हैं । यह प्रसिद्ध है कि पाणिनि ने कालविषयक परिभाषा नहीं की है । अर्थात् उनका व्याकरण कालपरिभाषारहित है, फलतः उसे अकालक कहा जाता है - 'पाणिन्युपज्ञमकालकं व्याकरणम्' (kA0 vR0 2 / 4 / 21) / काल की तरह प्रत्ययार्थप्राधान्य, उपसर्जन आदि विषयों में भी उनका यही मत है - "प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्, कालोपसर्जने च तुल्यम्" (a0 1 / 2 / 5657) / परन्तु पाणिनि की भी अपेक्षा आचार्य शर्ववर्मा ने लोकव्यवहार की प्रामाणिकता अधिक स्वीकार की है। इनके दो प्रमुख सूत्र इस प्रकार haiM"siddho वर्णसमाम्नायः; लोकोपचाराद् ग्रहणसिद्धिः" (1 / 1 / 1; 23) / / 23 / // इति प्रथमे सन्धिप्रकरणे समीक्षात्मकः प्रथमः सञ्जापादः smaaptH॥
Page #206
--------------------------------------------------------------------------
________________ अथ प्रथमे सन्धिप्रकरणे द्वितीयः समानपादः 24. समानः सवर्णे दीर्घीभवति परश्च लोपम् (1 / 211 ) [सूत्रार्थ] सवर्णसंज्ञक वर्ण के पर में रहने पर समानसंज्ञक वर्ण को दीर्घ होता है तथा उससे परवर्ती (सवर्णसंज्ञक) वर्ण का लोप हो जाता है ॥ 24 / [du0 vR0] समानसंज्ञको वर्णः सवर्णे परे दीर्घीभवति परश्च लोपमापद्यते । दण्डाग्रम्, सागता । दधीदम्, नदीहते । मधूदकम्, वधूढम् । पितृषभः, कृकारः । क्लुकारेण । होतृकारः इति वक्तव्यम् । समानग्रहणमश्रुतादपि दीर्घात् समानात् सवर्णस्य लोपार्थम्, तेन वृक्स्साः॥ 24 / [du0 TI0] स्मान्ः। समान इत्यभेदविवक्षायां प्रथमा । सवर्ण इत्युपश्लेषलक्षणा सप्तमी । दीर्घीभवतीत्यभूततद्भावे कृभ्वस्तिषु विकाराच्विरस्य च सर्वापहारी लोपोऽवर्णस्य च्वावीत्वम् (pA0 5।4।50; 7 / 4 / 26,32) लोपमित्यापद्यते इति गम्यमानक्रियायाः कर्म । समानसंज्ञको वर्णः सवर्णे परे दीर्घीभवति । अवस्थाभेदेन वर्ण एव निवर्तते तत्प्रत्ययात् । यथा दुग्धं दधीभवति, लौहं सुवर्णीभवति । अवस्थानिवृत्तिश्च । " स्थानेऽन्तरतमः " ( pA0 1 / 1 / 50 ) इति स्थानशब्दोऽपि निवृत्त्यर्थ एव भविष्यति । अवर्णः कण्ठ्य इत्यकारस्याकारो दीर्घः । इवर्णस्तालव्य : इति इकारस्य ईकारः । उवर्णः ओष्ठ्यः इत्युकारस्य ऊकारः । ऋवर्णो मूर्धन्य इति ऋकारस्य ऋकारः । ऌवर्णो दन्त्यः इति ऌकारस्य ऌकारः । तथा च आपिशलीयश्लोक : आगमोऽनुपघातेन विकारश्चोपमर्दनात् । आदेशश्च प्रसङ्गेन लोपः सर्वापकर्षणात् ॥ तथा चायं वक्ष्यति - "प्रत्ययविकारागमस्थः सिः षत्वम्" (3 । 8 | 26) इति । च्विप्रत्ययश्चेत् कथं सागता, नदीहते इत्याह- समानग्रहणम् इत्यादि । ccestu
Page #207
--------------------------------------------------------------------------
________________ 120 कातन्त्रव्याकरणम् प्रयोगाविर्भावमात्रमेव फलमिति । आदेशवादी पुनराह-अस्त्यर्थे इन्नयमिति समानः सवर्णे दीर्घवान् भ्व्तीत्य्र्थ्ः। नन्वसमानकालानां वर्णानां कथं मत्वर्थीयो दीर्घा भवितुमर्हति ? नैतदेवम् । नहि निवर्तमानस्य प्रवर्तमानेन सह संबन्धो नास्ति । नहि संबन्धमन्तरेणास्यायमादेशः इति षष्ठी लभ्यते । प्रागेव स्थितो हस्वो दी? वा निवर्तते दीर्घः प्रवर्तते । तस्य हि प्रसङ्गे सत्यसौ प्रयुज्यते, सहानवस्थानं हि विरोधः, यथा भावाभावयोश्च , च्चिप्रत्ययानुपपत्तिः प्रकृतिविकारानुपपत्तेः । यत्रावस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरापत्तिस्तत्रायं प्रकृतिविकारभावः, यथा शुक्लीभवति वस्त्रम् इति । न पुनरिह कश्चिदन्वयी सम्भवति यो निवर्तमानेन प्रवर्तमानेन च संगच्छते विकारकालाननुवृत्तेश्च । नहि कार्यकालमनुवर्तमानाः प्रकृतयः करणतां यान्ति । नहि विकृतिस्थाने प्रकृतय उच्चार्यन्ते । अनुच्चारितानां च कुतः सम्भवस्तासां पुनः प्रदेशान्तरदृष्टानामत्राप्रयोगोऽन्येषां च प्रयोगो दृश्यते । यदि पुनरयं च्चिप्रत्ययो दीर्घस्य कथं दीर्घो भवति ? नहि सोऽन्यथाभूतो दीर्घत्वमासादयति, मा भूत् । किन्नो बाध्यते इति चेत्, परलोपो नहि सन्नियोगशिष्टानामेकापायेऽन्यतरस्य प्रवृत्तिः । ननु शास्त्रे तत्र तत्र कथमभिधीयते "अवर्ण इवणे e, इवर्णो यमसवर्णे न च परो लोप्यः" (1 / 2 / 2,8) इति ? नैष दोस्स्ः। उक्तत्वात् तेषां प्रयोगविषये प्रयुज्यमानास्त एव ते इत्युपचारितो व्यवहारो न पुनः प्रकृतिविकारभावो विवक्षित इति । "विकारस्थः सिः" (3 / 8 / 26) इत्युपचारित एव । समानग्रहणं किमर्थम् ? ह्रस्वमात्रस्य मा भूदिति चेत्, न । दीर्घस्यापि दीर्घः करणीयः परलोपार्थः । एवं सति स्थानिप्रतिपत्तिर्गरीयसीति समानग्रहणम् । 'परश्च लोपम्' इति वचनात्, अर्थात् परिशिष्टसवर्ण एव निमित्तभावं प्रतिपद्यते सवर्ण (समान) ग्रहणं किमर्थम्, अन्बाचयशिष्टोऽपि चकारो भवितुमर्हति । यथा - 'भो वटो! भिक्षामट गां चानय' इति । तदा निर्निमित्तेऽपि दी। भवति । किं च श्रुतत्वात् सवर्णमात्रस्यैव लोपो यथा स्यात् । अग्रादेः समस्तस्य लोपो मा भूत् । "समानः सवर्णे दीर्घः' इति कृतेऽपि एक एव दी? भविष्यति । यथा लोके मृतपिण्डस्य मृत्पिण्डेन सह घटः कर्तव्य इत्युक्ते एक एव घटः क्रियते । नैवं सागतेत्यादौ बहुमात्रत्वाद् मृतव्यपदेशेऽपि दीर्घोऽन्तरतमः स्यात् । किं चात्र 'वागत्र, त्वगत्र' (त्वामत्र, मामत्र) इति व्यवहितेऽपि दीर्घः प्राप्नोति । उपश्लेषलक्षणा सप्तमी नास्तीत्यतः परश्च लोपमिति वचनात् ।
Page #208
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः ऋकारस्य ऌकारे दीर्घो वक्तव्य एव सवर्णसंज्ञाभावादिति पोतृकारः । चकारात् पूर्वलोपश्चेष्यते होतृकारः, पोत्तृकारः । ऋकारेऽप्येवम् - होतृकारः, पोतृकारः । ऌति परे ॡरपि वक्तव्यः, पक्षे प्रकृतिश्च भवति । होत्लुकारः, hotRlRkAraH । ऊर्ध्वरेफोऽयम् ऋकारः समुदाये ऋ इति होतृकारः । ऋकारेऽप्येवम्, यदि भाषायां दृश्यते । शकानामन्धुः कूपः शकन्धुः । सीम्नोऽन्तः सीमन्तः इति केशविन्यासे । कुलमटतीति कुलटा बहुगोत्र (अन्यत्र)- गमनवती स्त्री भण्यते । सर्वा हि स्त्री कुलमटति, कुलशब्देन विशेषणाद् वीप्सार्थो गम्यते । या कुलात् कुलमटतीत्यर्थः । एते हि रूढित एव सिद्धाः । / 24 / [vi0 pa0 ] 121 स्मान्ः। दीर्घीभवतीति । अदीर्घो दीर्घः सम्पद्यते इति "अभूततद्भावे कृम्वस्तिषु विकाराच्च्विः" (pA0 5 / 4 / 50) इति तमादिनिपातनाच्च्विप्रत्ययः । अस्य च सर्वापहारी लोपः, "अकारस्य च्चौ च " ( pA0 7 / 4 / 32 ) इतीत्वम् । ननु कथमत्र च्चिप्रत्ययः प्रकृतिविकारभावानुपपत्तेः ? यत्रावस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरापत्तिस्तत्रायं प्रकृतिविकारभावः । यथा - 'शुक्लीभवति वस्त्रम्' इति । अत्र तु ह्रस्वदीर्घयोरत्यन्तभेदोपलब्धेः नैको धर्मी कश्चिदिहानुगतोऽस्ति स तयोः प्रतिभासते । तदयुक्तम्, वर्णस्यैवावस्थाभेदेन विवर्तनात् । तथाहि प्राचीनां ह्रस्वावस्थामतिक्रम्य दीर्घावस्थां प्रतिपद्यमानो वर्ण एव धर्मी प्रतीयते । यथा दुग्धं दधीभवति, लौहं सुवर्णीभवति, गोरसत्व लौहत्वसामान्यानुगमात् च्चिप्रत्ययः सिद्धः, तथात्रापीत्यदोषः । आदेशवादी तु मन्यते - दीर्घो ऽस्यास्तीति इन्प्रत्ययः । समानसंज्ञको वर्णः सवर्णे परे दीर्घवान् भवतीत्यर्थः । ननु ह्रस्वकाले दीर्घो नास्ति दीर्घकाले ह्रस्वो नास्ति तत् कथमिन्प्रत्ययः ? सत्यम्, तथापि निवर्तमानस्य ह्रस्वस्य प्रवर्तमानेन दीर्घेण सम्बन्धोऽस्त्येव, यथास्यायमादेश इति । नहि संबन्धमन्तरेणास्येति षष्ठी लभ्यते । ननु तथापि कथं मत्वर्थीयप्रत्ययः, न ह्यसौ संबन्धमात्रे विधीयते किन्तर्हि तदस्यास्तीति साक्षाद् वर्तमानकाले निर्देशात् तद्विवक्षाप्यस्ति । न च ह्रस्वकाले दीर्घस्य वर्तमानता सम्भवतीति । , यद्येवं सम्बन्धोऽपि कथम् ? न ह्यसति सम्बन्धिनि सम्बन्धसिद्धिरस्ति, तस्मात् सम्बन्धसिद्धान्यथानुपपत्त्या सम्बन्धिनोऽपि सिद्धिरुपचर्यते । तथा च आदेशी स्थानीत्यादयो बहुलं शास्त्रे प्रयुज्यन्त इति । ननु ऋकारस्य ऌकारेण सह सवर्णसंज्ञाभावाद् दीर्घं न प्राप्नोति तत् कथमित्याह - 'होतृकार' इति । होतुः ऌकार इति विग्रहः ।
Page #209
--------------------------------------------------------------------------
________________ 122 कातन्त्रव्याकरणम् वक्तव्यम् = व्याख्यानं कर्तव्यम् । ऋकारऌकारयोः सवर्णसंज्ञा लोकोपचारात् सिद्धेति भाव्ः। ननु ह्रस्वस्य दीर्घो भवन् अर्थात् सवर्णस्यैव भविष्यति किं समानग्रहणेन ? न ह्यसमानस्य दीर्घादिव्यवहारोऽस्तीत्यत्राह-समानग्रहणम् इत्यादि । अनेन द्वयं विधीयतेदीर्घः परलोपश्च । तत्र श्रुतत्वादनेनैव यत्र दीर्घस्तत्रैव परलोपः स्यात् तेन 'वृक्षाः' इत्यत्र "जसि" (2 / 1 / 15) इत्यनेन दीर्घविधानात् । किञ्च च्चिप्रत्ययपक्षे स्वभावदीर्घस्य दीर्घत्वाभावाद् 'नदीहा' इत्यादिष्वपि परलोपो न स्यात् 'संनियोगशिष्टानामेकस्यापायेऽन्यतरस्याप्यपायः' (saM0 bau0 vai0, pR0 222) इति समानग्रहणम् । आदेशपक्षे तु वचनान्तरप्रणीतस्य स्वभावदीर्घस्य पुनर्दीर्घः परलोपार्थस्तदा समानग्रहणं स्थानिप्रतिपत्तिगौरवनिरासार्थम् । / 24 / [ka0 ca0] स्मान्ः। अथ सवर्णग्रहणं किमर्थम् ? 'परश्च लोपम्' इति वचनात् सवर्ण एव निमित्तभावं प्रतिपद्यते ? सत्यम्, अन्वाचयशिष्टोऽपि चकारो भवितुमर्हति । यथा 'भो वटो ! भिक्षामट, यदि पश्यसि गां चानयेति, तदा निर्निमित्तेऽपि दी? भविष्यति । यद् वा श्रुतत्वात् सवर्णस्यैव लोपो यथा स्यात्, अग्रादेः समस्तस्य मा भूत् । ननु "समानः सवर्णे दीर्घः' इत्यप्येकदीर्घा भविष्यति । यथा अनेन मृपिण्डेन सहान्यमृपिण्डस्य घटः कर्तव्य इत्युक्ते एक एव घटः क्रियते । नैवं त्वगत्र, वागत्रेत्यादौ व्यवहितो दीर्घः प्राप्नोति, उपश्लेषलक्षणा सप्तमी नास्तीति । ननु 'समानः' इति (समानानामनेकत्वात् ) कथमेकवचनम्, अनेकसाधनत्वे बहुवचनप्रसङ्गात् । नहि समानत्वं जातिरस्ति, समत्वेषु जातेरनङ्गीकारात् । न च जातेरेकत्वादेकवचनमिति वाच्यम् । समानेषु जातेरङ्गीकारेण केवलानां संज्ञाविधानात् । अन्यथा सन्ध्यक्षराणां परभागस्येकारोकारस्य समानत्वम्, तर्हि 'अग्ने इन्द्र पटो उत्तिष्ठ' इत्यादाविदुतोः परयोः समानदीर्घप्रसङ्गः स्यात् । न च 'अव्यवपृक्तेषु विधिदृष्टो न व्यवपृक्तेषु' इति वाच्यम्, टीकायां सन्ध्यक्षरप्रस्तावेऽस्यानङ्गीकरणात् । अत एवैषां जातेरभावात् टीकाकृता पञ्जीकृता च धर्मित्वेन कल्प्यते न तु समानत्वमिति अनुगतैकधर्माभावात् ? सत्यम् । (नहि नानार्थस्य हरिशब्दस्य युगपत् सर्वेषामभिधानेऽनुगतैकधर्मोऽस्ति, त्द्व्द्त्रापि)| यथा हरिशब्देन आवृत्त्या नानार्था उच्यन्ते तथा अनेनापि नाना व्यक्तय उच्यन्ते । (यथा समानं मानं येषामिति समासवाच्ये येषामित्यत्र समूह
Page #210
--------------------------------------------------------------------------
________________ 123 सन्धिप्रकरणे द्वितीयः समानपादः समूहिसम्बन्धे षष्ठी । समूहश्चात्र वर्णद्वयात्मक एव, तेन सवर्णसमुदायविषयकान्ता दश प्रकारास्तत्र कुतः षट्प्रकारापन्नत्वमिति अनुगतैकधर्मोऽस्ति । ननु कथमेतद्, यावता समानसंज्ञाघटिता हि सवर्णसंज्ञा, यथा द्वौ द्वौ समानौ सवर्णौ भवतः इति समानत्वं च सवर्णघटितमुच्यते, अत इतरेतराश्रयदोष इति, सत्यम्; सवर्णत्वं हि समानघटितं न कर्तव्यं किन्तु दशानां मध्ये यौ द्वौ द्वौ तौ सवर्णाविति तत्र व्याख्यातमिति नास्तीतरेतराश्रयदोष इति । ननु समान एव धर्मित्वेन कथं न कल्प्यते इति चेत्, वर्णस्य धर्मित्वकल्पनेऽपि समानत्व एव तात्पर्यमिति बोध्यम् । ननु सप्तमी निमित्त इति सूत्रमस्मन्मते नास्ति तत् कथमिह निमित्तसप्तमी ? सत्यम्, उपश्लेष - लक्षणा सप्तमी । उपश्लेषः संयोगः, यद्यपि शब्दानां गुणत्वात् संयोगो न संभवति, नापि कटे आस्ते इतिवद् आधाराधेयभावः (समानस्य सवर्णस्थाने वृत्त्यभावात्) सम्भवति, नहि आधाराधेयं विना उपश्लेषो घटते, तथापि शास्त्रे वर्णानां द्रव्यवद्व्यवहार इति । यद् वा सवर्णसमीपो देशोऽपि सवर्ण इत्युच्यते । ततो घटत एवोपश्लेषः इति । यथा 'गङ्गायां घोषः' इत्येक उपश्लेषः । तर्हि 'दण्डाग्रम्' इत्यादौ अग्रशब्दस्यापि दीर्घः म्यात् चेत्, न । परश्च लोपग्रहणात् सप्तम्या निर्दिष्टे पूर्वस्येति ज्ञापितमिति कथमग्रशब्दस्याकारस्य दीर्घ इति । वस्तुतस्तु लोकोपचारान्निमित्तसप्तमी द्रष्टव्या । अन्ये तु "कालभावयोः सप्तमी" (2 / 4 / 34) इत्यनेनैव सप्तमी सिद्धा । यथा सवर्णे परत्र स्थितेऽपीत्याहुः । अभूततद्भाव इत्यादि। अयमर्थः- अवस्थावतोऽवस्थान्तरेणाभूतस्य अजातस्य तदात्मना विकारात्मना भावे जन्मनि विर्भवति, कृभ्वस्तिषु परेषु तमादिदर्शनादिति । दीर्धीभवतीति ज्ञापकात् तमादौ च्चिप्रत्ययविधायकमिदं दृष्टं तस्मादित्यर्थेऽस्य च्वेरिति तदेव ज्ञापकमुन्नेयम् । प्रकृतीति । प्रकृतिश्च विकारश्चेति द्वन्द्वः । धर्माभावात् प्रकृतिविकारभावो नास्तीति भाव्ः। प्रकृतेर्विकार इति तत्पुरुषे प्रकृतित्वमस्त्येव, किन्तु तस्य विकृतिर्नास्तीति सम्भाव्यते । अथ ह्रस्वदीर्घयोरत्यन्तभेदोपलब्धेरित्यत्र कथमेको धर्मीत्यादेर्हेतुर्दत्तस्तस्मात् पूर्वपक्षवादिना ह्रस्वदीर्घयोर्धर्मत्वेन स्वीकारः कृत्ः। शुक्लीभवति वस्त्रम् इत्यादौ शुक्लकृष्णयोर्भेद एवेति । नैवम्, अभिप्रायापरिज्ञानात् शुक्लीभवति वस्त्रमित्यादौ शुक्लकृष्णशब्दौ धर्मिपरौ एकस्यां वस्त्रव्यक्तौ वर्तेते, तद्वद् हस्वदीर्घाभ्यां वर्तितुं कापि
Page #211
--------------------------------------------------------------------------
________________ 124 कातन्त्रव्याकरणम् व्यक्तिरस्ति, अत एवानयोरत्यन्तं भेद इति केचित् । एतच्च नातिपेशलम् । एतच्च तैरेवावगम्यते नास्माभिरिति । वस्तुतस्तु ह्रस्व एव धर्मी भविष्यति इति सिद्धान्तवादिनो मतं निरसितुमाह - हस्वदीर्घयोः इति । अतो नास्ति पूर्वपक्षावसरः । ननु वर्णः कथं धर्मी स्यात्, यथा ह्रस्वदीर्घयोर्मेदस्तथा वर्णानामपि नानात्वाद् भेद इति ? सत्यम्, वर्णशब्देनात्र वर्णत्वमुच्यते इति न दोषः । ननु तर्हि जातेरिव कारणाभावात् कथमेतत् संगच्छते ? सत्यम्, भेदाभेदस्वीकारः कर्तव्यः । तथाहि भेदस्वीकारे धर्मिकल्पना, अभेदस्वीकारे वर्णत्वं (धर्म) इति नास्ति पूर्वपक्षावसरः इति विकारः सिद्धः । इदानीमादेशवादिनो मतमाह - आदेश इति । अत्रापिशलीयश्लोकः आगमोऽनुपघातेन विकारश्योपमर्दनात् । आदेशश्च प्रसङ्गेन लोपः सर्वापकर्षणात् ॥ ननु विकारादेशयोः को भेदः, द्वयोरेव प्रकृतिविनाशप्रवर्तमानत्वात् ? उच्यते - वर्णस्य स्थाने भवन् विकार उच्यते, शब्दस्य स्थाने भवन् आदेश इति । अत एव 'तिस्रः' इत्यत्र न षत्वम् अविकारित्वादिति । कुलचन्द्रस्तु- नन्वस्मिन्नेव सूत्रे अवर्णस्य स्थाने कृतस्यापि दीर्घस्य उभयव्यपदेशात् । किञ्च "नामिकरपरः" (2 / 4 / 47) इत्यस्य टीकायां शब्दस्य स्थाने कृतस्यापि आदेशस्य विकारशब्देनोक्तत्वात् । तथाहि - आगमसाहचर्याद् विकारस्यापि सकारस्यैव न पुनरनेकवर्णस्येति, तेनात्र तिसृभिरित्यत्र न षत्वमिति, तस्मादिति भेदेन नामभेद इति युक्तं टीकापञ्जीकृद्भ्यां पुनर्मतद्वयमवलम्ब्य व्याख्यातमिति । ननु ह्रस्व इत्यादि । ह्रस्वकाल इति ह्रस्वोच्चारणकाल इत्यर्थः । सम्बन्धोऽस्त्येवेति बाध्यबाधक इत्यर्थः । वर्तमानविवक्षाप्यस्तीत्ययमभिप्रायः- तदस्यास्तीति सूत्रे यत्र क्रियापदं नास्ति, तत्रास्तिर्भवतिपरः प्रयुज्यते इति न्यायात् प्राप्तमिति यत् पुनरुक्तं भवतीति तद् बोधयति-सूत्रे लिङ्ग संख्या कालश्चातन्त्राणीत्यादिन्यायोऽस्मिन्नस्तीत्याह - तद्विवक्षाप्यस्तीत्यनेन प्रथमान्तस्य वर्तमानताऽवगम्यते, सा पुनरत्र दीर्घस्य वर्तमानता वर्तत एव तत् कथमिदमुक्तम् ? नैवम् । तदस्यास्तीतीदंशब्देन षष्ठ्यन्तस्यापि वर्तमानता सूच्यते तत्सम्बन्धिनो वर्तमानता विकृतेन स्तीत्याह - न च ह्रस्वकाले दीर्घस्य वर्तमानता सम्भवतीति । अत्र दीर्घकाले ह्रस्वो नास्तीत्यपि बोध्यम् ।
Page #212
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 125 यद्येवमिति सम्बन्धोऽपि कथं स्म्भ्व्तीत्य्र्थ्ः। तस्मादित्यादि । सम्बन्धसिद्ध्यर्थमिति भाव्ः। उपचर्यते भूतपूर्वस्य वर्तमानत्वोपचार इत्यर्थः । उपचारस्यावश्यकत्वमाह - तथा च इति । ननु अकारस्येत्यादि । अत्र कथं स्वरस्यैव दीर्घ इत्यवधार्यते सवर्णवचनात्, न ह्यस्वरस्य सवर्णः कश्चिदस्ति, येन व्यञ्जनस्य दीर्घः स्यादिति । ननु वाक्कल्प इत्यादिषु ककारे ककारस्य दीर्घः कथं न स्यात्, तथाह वर्गसंज्ञाविधौ वर्गान्तरस्यासवर्णत्वं प्रतिपादितम् । अतः सवर्गव्यञ्जनस्य सवर्णत्वमस्त्येव, तदयुक्तम् । अभिप्रायापरिज्ञानाद् यत्र वर्गग्रहणमस्ति तत्र वर्गान्तस्य सवर्णत्वम्, नतु सर्वत्र । तथा च "चवर्गस्य किरसवर्णे" (3 / 6 / 55) इत्यत्र हेमकरण शपथः कृतः, तन्न । अन्यथैव सिद्धेः शपथस्यायुक्तत्वात् । तथा हि सवर्णशब्देन हि शास्त्रे स्वर एव संकेतितः, नहि सम्भवे सति योगार्थमादाय व्यञ्जने प्रतीतिर्भवितुमर्हतीति । नहि 'पङ्कजमानय' इत्युक्ते संकेतितार्थं परित्यज्य केनचित् कुमुदमानीयते । किञ्च 'कृत्रिमाकृत्रिमयोः कृत्रिमो विधियाय्यः' (vyA0 परि0 vR06) तस्मात् सवर्ण इति वचनात् स्वरस्यैव दीर्घ इत्यवधारितम् । अर्थाद् इत्यादि । सवर्णग्रहणाद् इत्यर्थः समानस्य सवर्णव्यवहारादिति भाव्ः। अथ समानग्रहणाभावे सवर्णे परतः इत्युक्ते सवर्ण एव लभ्यते, ततः सन्ध्यक्षराणां परभागस्य इकारोकारत्वात् 'अग्ने इन्द्रः' इत्यादौ दीर्घः कथं न स्यादित्याह - न ह्यसमानस्य इति । तथाहि सन्ध्यक्षरप्रस्तावे टीकायामुक्तम् - 'अग्ने इन्द्रः, पटो उदकम्' तत्र समानदीर्घः प्राप्तः, किन्तु केवलानां समानसंज्ञाविधानान्न भवति । दीर्घादित्यादि । आदिग्रहणाद् 'अग्ने आह, पटो आगच्छ' इत्यादिषु यत्वादिकमपि न भवतीत्यर्थः । अत्र अयाद्यादेशाः सन्ति बाधका इति चेत्, न । 'अग्ने इन्द्र' इत्यत्र समानस्य दी? नास्तीति निश्चितमेव । अतस्तत्रैवायादेशस्य चरितार्थत्वमिति । यद् वा आदिशब्देन सन्ध्यक्षराणां सवर्णव्यवहारो नास्तीत्युच्यते अव्यवपृक्तसमानस्यैव सवर्णसंज्ञाविधानाद् इदमेव युक्तमुत्पश्यामः । सूत्रे सवर्णदीर्घयोः स्वरसंज्ञयैव प्रस्तुतत्वात् । अन्ये तु आदिशब्देन ह्रस्वव्यवहारोऽपि नास्तीत्याहुः । तन्न । "सन्ध्यक्षराणामिदुतौ हस्वादेशे" (कालापपरि0,परि0 95) इति ह्रस्वव्यवहारदर्शनादिति । अथाकारलोपमजसि इति क्रियतां तदा 'वृक्षाः' इत्यत्रानेन दीर्घः परलोपश्च भविष्यति किं समानग्रहणमित्यत आह - किं च इति ।
Page #213
--------------------------------------------------------------------------
________________ 126 कातन्त्रव्याकरणम् ननु 'दण्डाग्रम्' इत्यकारे लोपमित्यस्य विशेषविधेर्विषयत्वात् कथं दीर्घः ? तथा च तत्र वक्ष्यति अकारे सामान्ये इति चेत्, न । एवं तदर्थापरिज्ञानाद् यत्र विभक्तौ परतो वर्तमानस्य यल्लिङ्गस्याकारो लोपमापद्यमानोऽकारे सामान्य इति श्रुतत्वात् तद् - विभक्तेस्तल्लिङ्गस्याकार इति । यद् वा दण्डस्याग्रं दण्डानम् इति समासे षष्ठीलोपे कृते "प्रकृतिश्च स्वरान्तस्य" (2 / 5 / 3) इत्यनेन प्रकृतिवद्भावादकारलोपो न भवति । यथा सखा प्रियोऽस्येति 'सखिप्रियः' / अत्र "सख्युश्च" (2 / 2 / 23) इत्यत्र भवति । यत्तु अकारलोपम् इत्यत्र पञ्जिकायाम् उक्तम् - इह स्यादिप्रस्तावाद् विभक्तेरेव निमित्तत्वात् 'दण्डाग्रम्' इत्यादौ लोपो न भवतीति । तत्तु 'हे दण्ड अग्रं पश्य' इत्यन्वये युक्तार्थत्वाभावात् प्रकृतिश्चेत्यस्याविषयत्वं बोध्यम् । ननु सागतेत्यत्र दीर्घात् परलोपे सति लोपस्यादेशत्वाद् "आङयादिष्टे" (कात0 परि0, saM0 18) इत्यनेन साशब्दस्याकारलोपः कथं न स्यात् । तथा च श्रीपतिनाप्युक्तम् - "आदिष्टग्रहणं लुप्तेऽपि यथा स्यात् । यथा आ + ओणति = ओणति, परा + ओणति = परोणति इति ? सत्यम्, 'परश्च लोपम्' इति कृते यदि आङ्यादिष्ट इति लोपः स्यात् तदा निमित्तस्य दीर्घस्याप्यभावात् पुनरप्याकारः समायाति इत्यनवस्था स्यात् । तन्न । आङ्यादिष्टे इत्यस्य प्रवृत्तौ सत्यां नैमित्तिकाभावं प्रत्येव अनवस्थाया उचितत्वात् । ___ यद् वा यदि सनिमित्तप्रस्तावाद् यस्मिन्नेव निमित्ते परे आङ्यादिष्टो भवति तदा तस्मिन्नेव निमित्तेऽवर्णो लुप्यत इति न दोषः । अन्ये तु सन्निपातलक्षणन्यायात् पूर्वलोपो न भवति । न च वर्णग्रहणे निमित्तत्वादिति वाच्यम्, तस्यानित्यत्वादित्याहुः । तर्हि 'तामुपैहि महाराज' (du0 sa0 13 / 4) इत्यत्राकारलोपः स्यात् ? सत्यम् । "नामधातोर्वा" (कात0 परि0, saM0 14) इत्यतो वाग्रहणानुवर्तनाद् विकल्पो भविष्यति । यद् वा आङ्यादिष्ट इत्यत्रोपसर्गो वर्तते । अत्रोपसर्गप्रतिरूपकेण सिध्यतीति ॥24। [समीक्षा] पाणिनि ने 'दण्डाग्रम्, मधूदकम्' आदि में दीर्घविधान "एकः पूर्वपरयोः" (pA0 6 / 1 / 75) के अधिकार में किया है, जिसके कारण पूर्ववर्ती तथा परवर्ती दोनों अवर्णों के स्थान में एक दीर्घ आकारादेश, दो इवर्गों के स्थान में एक दीर्घ ईकारादेश, दो उवर्गों के स्थान में एक दीर्घ ऊकारादेश तथा दो ऋवर्गों के स्थान
Page #214
--------------------------------------------------------------------------
________________ 127 सन्धिप्रकरणे द्वितीयः समानपादः में एक दीर्घ ऋकारादेश उपपन्न होता है - "अकः सवर्णे दीर्घः" (pA0 6 / 1 / 101) / शर्ववर्मा ने पूर्ववर्ती अवर्णादि के स्थान में दीर्घ आकारादि आदेश तथा परवर्ती अवर्णादि का लोप किया है । इस प्रकार पाणिनीय व्याकरण में दो स्वरों के स्थान में तथा कलापव्याकरण में एक ही स्वर के स्थान में दीर्घ आदेश निर्दिष्ट है। इन दो विधियों में कौन सी विधि प्रशस्त है- इसका निर्णय कर पाना यद्यपि अत्यन्त दुष्कर है तथापि इतना तो अवश्य कहा जा सकता है कि स्वर उसे कहते हैं जो उच्चारण में किसी अन्य की अपेक्षा न रखता हो । इससे उसे स्वयं समर्थ माना जाता है - 'स्वयं राजते इति स्व्र्ः'| स्वयं एकाकी समर्थ होने पर दो स्वरों के स्थान में एक स्वरादेश की अपेक्षा एक ही स्वर के स्थान में एक स्वरादेशविधान अधिक समीचीन प्रतीत होता है । यदि यह कहा जाए कि कलापव्याकरण में परवर्ती स्वर का लोप अधिक करना par3अता है तो वह इसलिए समादरणीय नहीं हो सकता कि पाणिनीय व्याकरण में "एकः पूर्वपरयोः" (pA0 6 / 175) यह अधिकारसूत्र अतिरिक्त करना par3अता है । कलापव्याकरण में परवर्ती स्वर का लोप करने के लिए अतिरिक्त सूत्र नहीं किया जाता, किन्तु एक ही सूत्र-द्वारा दीर्घ तथा लोप-कार्य निर्दिष्ट हुए हैं। व्याख्याकारों ने इस सवर्णदीर्घविधि को विकार तथा आदेश माने जाने के सम्बन्ध में कुलचन्द्र, हेमकर तथा श्रीपति आदि के मतों को प्रदर्शित किया है। एक वर्ण के स्थान में उपपन्न होने के कारण इसे कुछ विद्वान् विकार भी कहते हैं । एक वर्ण के स्थान में होने वाली विधि को विकार तथा अधिक वर्णों या धातु - पद आदि के स्थान में होने वाली विधिको आदेश माना गया है । आपिशलि का मत है आगमोऽनुपघातेन विकारश्चोपमर्दनात् । आदेशस्तु प्रसङ्गेन लोपः सर्वापकर्षणात् ॥ कातन्त्रकार ने स्थानी को प्रथमान्त तथा आदेश को द्वितीयान्त रखा है, निमित्त का प्रयोग तो सप्तम्यन्त ही है । पाणिनि ने स्थानी का षष्ठ्यन्त तथा आदेश का व्यवहार प्रथमान्त किया है। कातन्त्रकार की शैली पूर्वाचार्यसम्मत है।
Page #215
--------------------------------------------------------------------------
________________ 128 कातन्त्रव्याकरणम् [रूपसिद्धि] 1. दण्डाग्रम् । दण्ड + अग्रम् (a + a)| डकारोत्तरवर्ती एवं समानसञ्ज्ञक 'अ' के स्थान में 'आ' आदेश तथा उत्तरवर्ती अ का लोप । 2. साग्ता। सा + आगता (A+ आ)| सकारोत्तरवर्ती 'आ' के स्थान में 'आ' आदेश तथा परवर्ती आ का लोप । 3. द्धीद्म्। दधि + इदम् (i +i)| धकारोत्तरवर्ती तथा समानसंज्ञक 'इ' के स्थान में 'ई' आदेश एवं परवर्ती 'इ' का लोप । 4. नदीहते । नदी + ईहते (ई+ई)| दकारोत्तरवर्ती I के स्थान में 'ई' आदेश और परवर्ती I का लोप । 5. मधूदकम् । मधु + उदकम् (u + u) | धकारोत्तरवर्ती 'उ' के स्थान में 'ऊ' आदेश एवं परवर्ती ऊ का लोप । 6. व्धूद्ध्म्। वधू+ ऊढम् (ऊ+ऊ)| धकारोत्तरवर्ती ऊ के स्थान में 'ऊ' आदेश, परवर्ती ऊ का लोप । 7. पितृस्स्भ्ः। पितृ + ऋषभः (R+ R)| तकारोत्तरवर्ती ऋ को ऋ आदेश तथा परवर्ती ऋ का लोप । 8. कृकार्ः। कृ + ऋकारः (R+ R) / पूर्वककारोत्तरवर्ती कृ को कृ आदेश, अथ च परवर्ती ऋ का लोप । 9. कॢकारेण । क्ल + ऌकारेण (लू + ) | पूर्वककारोत्तरवर्ती लू के स्थान में ल आदेश तथा परवर्ती लू का लोप । 10. होतृकार्ः। होतृ + ऌकारः (R + लु) / तकारोत्तरवर्ती ऋ के स्थान में ऋ आदेश तथा परवर्ती लू का लोप । ऋवर्ण - तृवर्ण की सवर्णसंज्ञा के लिए पाणिनीयादि व्याकरणों में वार्त्तिकादिवचन par3हे गए हैं, परन्तु कातन्त्र में यह कार्य लोकव्यवहारानुसार ही स्वीकार कर लिया जाता है। पाणिनीय व्याकरण में इस विधि के 'दैत्यारिः, श्रीशः, विष्णूदयः' आदि उदाहरण prasiddha haiN।
Page #216
--------------------------------------------------------------------------
________________ 129 सन्धिप्रकरणे द्वितीयः समानपादः 129 25. अवर्ण इवणे ए (1 / 2 / 2) [सूत्रार्थ] इवर्ण के पर में रहने पर अवर्ण के स्थान में 'ए' आदेश होता है तथा इवर्ण का लोप । / 25 / [du0 vR0] अवर्ण इवणे परे एर्भवति परश्च लोपमापद्यते । वर्णग्रहणे सवर्णग्रहणम् । तवेहा, सेयम् । चकाराधिकारोऽनुक्तसमुच्चयार्थस्तेन क्वचित् पूर्वोऽपि लुप्यते । हलीषा, लाङ्गलीषा, मनस ISA मनीषा ॥25। [du0 TI0] अव्र्न्न्ः। लोके गुणाक्षरजातिषु वर्णशब्दो दृश्यते । कथं पुनः समानेभ्यः श्रुतो वर्णशब्दः सवर्णग्राहक इति । सवर्णग्राहकश्चेदाचार्यव्यवहारादित्युक्तमेव । अर्थाश्रितं च यथासङ्ख्यं न भवति, सवर्णाभावे क्रमस्यानादरात् । अत एव व्यस्तमुदाहृतमिह दीर्घस्य ह्रस्वे ह्रस्वस्य dIrgha'pIti । मनस ISA मनीषा इति सलोपोऽपि वक्तव्यः । अथाकारलोपे संयोगान्तलोप इति चेद् अतिपूर्वत्वादकारस्य कथं lopH। tarhi लोकोपचाराद् भविष्यति । / 25 / [vi0 pa0] अव्र्न्न्ः। वर्णग्रहणे सवर्णग्रहणमिति । वर्णशब्दोऽयं स्वभावात् समानेभ्यः श्रुतो यस्य वर्णस्य येन वर्णेन सह सवर्णसंज्ञा तयोः समुदायमाह - एतेन यथासङ्ख्यमपि निरस्तं भवति । न ह्यवर्णादिशब्दो ह्रस्वदीर्घक्रमेण व्यवस्थितं व्र्न्न्माः। किन्तर्हि सवर्णव्यवहारश्च व्यतिक्रमेणापि निश्चित इति कुतो यथासङ्ख्यम् । अत एव ह्रस्वस्य दीर्घस्य च दीर्घ ह्रस्वे च दर्शितमिति । चकार इत्यादि । मनस ISA मनीषेति षष्ठीसमासो दर्शितः । एवं पूर्वयोरपि शब्दयोः प्रतिपत्तव्यम् । अथ मनसः सकारलोपः कथं स्यात् नकारस्याकारलोपे सति संयोगान्तलक्षण इति चेत्, न । सकारेण व्यवधानादकारस्यैव लोपः कथं स्यात् ? सत्यम् । अत एव चकारस्यानुक्तसमुच्चयार्थत्वात् लोकोपचाराद् वा सकारस्यापि लोप इति । / 25 /
Page #217
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् [ka0 ca0] अव्र्न्न्ः। वर्णशब्दोऽयमित्यादि । एतदाचार्यपारम्पल्लिब्धम् । अतः समानत्वात् सवर्णः सजातौ इति सूत्रं न वाच्यम् । समानेभ्य इति । समानग्रहणमिह ह्रस्वमात्रपरम्, आवर्णादिव्यवहाराभावात् । यद्यपि वर्णशब्देनात्र समुदायस्योक्तत्वात् सवर्णाववोच्येत, तथापि (प्रयोगे) सवर्णावयवस्यैकस्यापि सवर्णव्यवहारः, कथमन्यथा "अवर्ण इवणे e" (1 / 2 / 2) इत्यादिषु प्रवर्तते । चकाराधिकारादिति वृत्तिः । हल - लाङ्गलयोः समानोऽर्थः । ISA लाङ्गलदण्ड । मूर्धन्योपधोऽयमिति सुभूतिः। एवं च मूर्धन्योपधत्वे नित्यमेव पूर्वलोपः, यदा तु "प्रभुशङ्करयोरीशः स्त्रियां लाङ्गलदण्डके" (उद्, a0रामा0 2 / 9 / 14) इति तालव्योपधस्तदा अस्मिन् पक्षे विकल्पः प्र्तिप्त्त्व्य्ः। तथा च श्रीपतिरप्याह - ईशेस्तु तालव्यान्तादप्रत्ययः, 'हलीशा, लाङ्गलीशा' एतौ विभाषयेति मतम् । मनीषेति । अत्र मूर्धन्यषकारः 'ईष गतौ' (1 / 433) इत्यस्माद् युविषये अप्रत्यय इष्यते । मनीषा वृत्तिरिति प्रदीपपारायणाभ्यामुक्तम् । अथेत्यादि । नहि सस्य विसर्गे सति "अपरोलोप्योऽन्यस्वरे0" (1 / 5 / 9) इति कृते पश्चादकारलोपः कार्य्ः। विसर्जनीयलोपे पुनः सन्धिनिषेधात् न चकाराधिकाराद् बाधकः कार्यः । चकाराधिकार इत्यस्य 'हलीषा' इत्यादावेव चरितार्थत्वादित्याह - सकारलोपः कथम् इति । ननु कथम् उक्तं संयोगान्तलोप इति, अनुषङ्गलोप एव प्राप्नोति ? सत्यम् । सकारेण व्यवधानाद् अकारस्यैव कथं लोपः ? कथमित्यनेनैव सर्वं निराकृतमिति । अथवा अकारलोपे सति "असिद्धं बहिरङ्गमन्तरङ्गे" (कात0 परि0 35) इति 'न्यायादनुषङ्गलोपो न भवति, संयोगान्तलोपस्तु भवत्येव बहिरङ्गत्वात् । यद् वा अक्रुञ्चेत् इति निषेधात्तज्जातीयनकारस्यैव लोपः । तज्जातीयत्वं तु उपदेशकाले एवानुषङ्गत्वमिति । वस्तुतस्तु यद्यकारलोपः स्यात्तदा लुप्ताकारस्य स्थानिवद्भावादनुषङ्गसझैव नोपपद्यत इति कुतोऽनुपपत्तिः । सत्यमित्यादि । ननु चकारेणाव्यवहितपूर्वस्य लोपस्यैव समुच्चीयमानत्वात् कथं स व्यवहितं समुच्चिनुयादित्याह - लोकोपचाराद् वा इति । काशकृत्स्नप्रभृतिभिराचार्यैर्नकारस्य संज्ञेयमन्वाख्याता - "अनुनासिकोऽनुषङ्गः" (kA0 dhA0 vyA0, sU07); "पूर्वाचार्यसंज्ञेयं नकारस्य" (ma0 bhA0 dI0, pR0 134); "नकारस्योपधाया अनुषङ्ग इति पूर्वाचार्यैः संज्ञा कृता" (nyA0 1 / 1 / 47) /
Page #218
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 131 ननु किमर्थमवर्णग्रहणम्, पारिशेष्यादवर्ण एव कार्टी स्यादिति, अथ व्यञ्जनमपि कार्यि स्यादिति चेत्, न । समानानुवर्तनात् परत्वात् श्रुतत्वाच्च इवणे परे अवर्ण एकारो भवतीति प्रतिपद्यते, इवर्णादौ यत्वादिविधानस्य चरितार्थत्वादेव न भविष्यति ? सत्यम्, तदा सुखार्थम् । / 25 / [समीक्षा] पाणिनीय व्याकरण के अनुसार "एकः पूर्वपरयोः" (pA0 6 / 1 / 75) के अधिकार में "आद् गुणः" (pA0 6 / 1 / 87) से गुणादेश प्रवृत्त होता है । जिससे 'रमा + ईशः' या 'सुर + ईशः' इस स्थिति में पूर्ववर्ती अवर्ण तथा परवर्ती इवर्ण इन दोनों के ही स्थान में एक एकारादेश निष्पन्न होता है । शर्ववर्मा ने तो दीर्घविधि की तरह गुणविधि भी एक वर्ण के ही स्थान में निर्दिष्ट की है। तदनुसार 'तव + ईहा' तथा 'सा + इयम्' इस अवस्था में पूर्ववर्ती अवर्ण के ही स्थान में एकारादेश होने के अनन्तर परवर्ती इवर्ण का लोप हो जाता है और इस प्रकार 'तवेहा, सेयम्' शब्दरूप निष्पन्न होते हैं । यहा~ पर भी सूत्र 24 की समीक्षा की तरह यह कहा जा सकता है कि स्वरों के स्वतन्त्र होने के कारण एक ही स्वर का आदेश किया जाना समीचीन है, दो स्वरों के स्थान में एक स्वरादेश करने की अपेक्स्सा। [विशेष] सूत्रपठित 'वर्ण' शब्द का अर्थ सवर्ण लिया जाता है । इसके लिए परिभाषावचन भी है - 'वर्णग्रहणे सवर्णग्रहणम्' (saM0 bau0 vai0, pR0 225) / सूत्र-संख्या 24 में पठित चकार का अधिकार इस सूत्र में भी अनुवृत्त होने के कारण यहा~ अनुक्त का भी समुच्चय अभीष्ट है । इससे कहीं कहीं पर पूर्ववर्ती अवर्ण का भी लोप हो जाता है । जैसे- हल + ISA = हलीषा, लाङ्गल + ISA = लागलीषा, मनस् + ISA = मनीषा । 'मनीषा' में सलोप भी करना par3अता है। [रूपसिद्धि] 1. त्वेहा। 'तव + ईहा' इस अवस्था में वकारोत्तरवर्ती अकार से ईहाशब्दस्थ ईकार पर में उपस्थित है । अतः 'अ' के स्थान में इस सूत्र से 'ए' आदेश तथा परवर्ती 'ई' वर्ण का लोप होकर 'तवेहा' शब्दरूप निष्पन्न होता है ।
Page #219
--------------------------------------------------------------------------
________________ 132 कातन्त्रव्याकरणम् 2. सेय्म्। 'सा + इयम्' इस दशा में सकारोत्तरवर्ती आ के स्थान में 'ए' आदेश तथा उत्तरवर्ती 'इ' का लोप करना par3अता है । इस विधि के 'रमेशः, सुरेशः, महेशः' आदि भी उदाहरण प्रसिद्ध हैं । / 25 / 26. उवणे ओ (1 / 2 / 3) [सूत्रार्थ] उवर्ण के पर में होने पर पूर्ववर्ती अवर्ण के स्थान में 'ओ' आदेश होता है तथा परवर्ती उवर्ण का लोप । / 26 / [du0 vR0] अवर्ण उवणे परे ओर्भवति परश्च लोपमापद्यते । तवोहनम्, गङ्गोदकम् । / 26 / [अत्र व्याख्यान्तरं न प्राप्यते । कातन्त्ररूपमालायां 'गन्धोदकम्, मालोढा' इति उदाहरणद्वयं ल्भ्य्ते]| [समीक्षा इस सूत्र पर दुर्गटीका, विवरणपञ्जिका तथा कलापचन्द्र नामक व्याख्याए~ नहीं हैं । पाणिनि ने 'ओ' रूप गुणविधि की व्यवस्था दो वर्गों के स्थान में की है, जबकि शर्ववर्मा ने केवल अवर्ण के स्थान में । इस विधि में परवर्ती उवर्ण का लोप हो जाता है । स्वरों के स्वतन्त्र होने के कारण दो स्वरों के स्थान में एक स्वरादेश की अपेक्षा एक ही स्वर के स्थान में o-आदेश अधिक समीचीन प्रतीत होता है। [रूपसिद्धि] 1. तवोहनम् । तव + ऊहनम् (a+ऊ)| वकारोत्तरवर्ती अ के स्थान में ओ तथा परवर्ती ऊ का लोप । 2. गङ्गोदकम् । गङ्गा + उदकम् = (आ+u)| द्वितीय गकारोत्तरवर्ती आ के स्थान में ओ तथा परवर्ती उ का लोप । 'सहोदरः, मनोरथः' आदि उदाहरण भी द्रष्टव्य हैं । / 26 /
Page #220
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 27. ऋवर्णे अर् (1 / 2 / 4) 133 [सूत्रार्थ] ॠवर्ण के पर में होने पर अवर्ण के स्थान में 'अर्' आदेश तथा परवर्ती ॠवर्ण का लोप होता है ॥27। [du0 vR0] अवर्ण ऋवर्णे परे 'अर्' भवति, परश्च लोपमापद्यते । तवर्कारः, सकरिण । ऋण - प्र - वसन - वत्सतर - कम्बल - दशानामृणे क्वचिदरोऽपि दीर्घता । ऋणार्णम्, प्रार्णम् इत्यादयः । ऋते च तृतीयासमासे । शीतेन ऋतः शीतार्तः । ऋति धातोरुपसर्गस्य दीर्घः । प्रार्च्छति । नामधातोर्वा । प्रार्षभीयति । प्रर्षभीयति ॥27। [du0 TI0 ] ऋवर्णे0 / ऋणे ऋणम् ऋणार्णम्, प्रार्णम् इत्यादयः इति । वसनार्णम्, वत्सतरार्णम् । वत्सरे वर्षे वा ऋणम् । वत्सरार्णम् इत्यन्ये । दशार्णम् । दशार्णो देशः, दशार्णा नदी । ऋणं जलदुर्गभूमिरिति । यथायोगं समासे क्वचिद् बहुलं ह्रस्वस्य दीर्घतेति । ऋते च तृतीयासमासे इति । ऋत इति किम् ? दुःखेन ऋच्छको दुःखर्च्छकः । तृतीयासमास इति किम् ? परमर्तः, उत्तमर्तः । ऋति धातोरुपसर्गस्येत्यादि । धातोरिति किमर्थम् ? इह मा भूत् - प्रर्षभं वनम् । प्रगता ऋषभा यस्मादिति । प्रर्च्छको देशः । प्रगता ऋच्छका यस्मादिति । ननु यां क्रियां प्रति प्रादयो युक्तास्तां प्रत्युपसर्गा इति लोकोप्चाराद्नुग्तार्थ्ः। इदं तर्हि प्रयोजनम् - ऋति समानस्य ह्रस्वः प्रकृतिभावश्चेष्यते । खट्वा + ऋष्यः खट्वर्ष्यः । नदी + ऋष्यः नद्यृष्यः । अस्मादुपसर्गस्यारेव यथा स्यात् । प्रकृतिर्मा भूदिति चेत्, न । एते हि सूत्रनिर्देशा ज्ञापयन्ति - विवक्षितश्च सन्धिर्भवति इति । तथा च वक्ष्यति - क्वचिद् ग्रहणस्येष्टविषयत्वाद् बहुलम्, तत्र ह्रस्वो व्याख्यातव्य एव । तथा समानस्य नामिनोऽसवर्णे स्वरे वा प्रकृतिः ह्रस्वश्चासमास इति न वक्तव्यमेव । दधि + अत्र । दध्यत्र । कुमारी + अत्र । कुमारि अत्र, कुमार्यत्र । समासे तु नित्यमेव दध्योदनम्, कुमार्याकारः । तथा अधीते, व्युदस्यतीति उपसर्गाणामपि नित्यम् एव ।
Page #221
--------------------------------------------------------------------------
________________ 134 कातन्त्रव्याकरणम् तथा चाह - 'पदयोः सन्धिर्विवक्षितो न समासान्तरङ्गयोः' (saM0 bau0 vai0, pR0 224, 228, 232), तस्माद् धातोरिति सुखप्रतिपत्त्यर्थमेव वृत्तौ निगदितमिति । / 27 / [vi0 pa0] अवर्णे0 / ऋणेत्यादि । एषाम् ऋणशब्दे परे योऽरादेशस्तस्य दीर्घो न वक्तव्यः, 'ह्रस्वस्य दीर्घता' इत्यनेनैव सिद्धत्वात् । तत्र हि क्वचिदधिकाराल्लक्ष्यानुरोधो दर्शित इति । एतदेव क्वचिद् इत्यनेन सूचितम् । ऋणार्णम्, प्राणम् इत्यादय इति । ऋणस्य ऋणम् ऋणार्णम् । प्रकृष्टं प्रगतं वा ऋणम् प्राणम् । एवं वसनस्य ऋणं वसनार्णम्, वत्सतरस्य ऋणं वत्सतरार्णम् इति भवति । कम्बलस्य ऋणं कम्बलार्णम्, दशानाम् ऋणं दशार्णम् । एवं दश ऋणानि यस्मिन् यस्यां वा दशार्णो देशः, दशार्णा नदी । अत्र ऋणशब्देन जलदुर्गभूमिरुच्यते । यथायोगं समासः सर्वत्र भवति । ऋते चेति । शीतेन ऋतः शीतार्तः इति पूर्ववदिहापि दीर्घ इत्यर्थः । ऋत इति किम् ? दुःखेन ऋच्छकः दुःखर्छकः । तृतीयासमास इति किम् ? परमश्चासौ ऋतश्चेति परमर्तः । ऋति धातोरिति । धातोः ऋकारे उपसर्गस्य पोऽरादेशस्तस्य तथैव दीर्घ इत्यर्थः । धातोरिति किम् ? प्रगता ऋषभा यस्मात् तत् प्रर्षभं वनम् । ननु "यक्रियायुक्ताः प्रादयस्तमेव शब्दं प्रति उपसर्गाः" (उपसर्गाः क्रियायोगे-pA0 1 / 4 / 59) इति कथमत्र प्राप्तिः। प्रशब्दस्य गतिक्रियासम्बन्धस्यात्र उपसर्गत्वाभावादेव न भविष्यति किं धातुग्रहणेन ? सत्यम् । धातोरिति वृत्तौ सुखार्थमेव दर्शितम् । नामधातोर्वेति । ऋषभमिच्छतीति "नाम्न आत्मेच्छायां यिन्" (3 / 2 / 5), "यिन्यवर्णस्य" (3 / 4 / 78) इतीत्त्वम्, "ते धातवः" (3 / 2 / 16) इति धातुत्वे पश्चादुपसर्गेण संयोगः । / 27 / .. [ka0 ca0] ऋव्र्न्ने। प्रकृष्टं प्रगतं वेति "गतिप्रादयः" (pA0 2 / 2118) इति समासेऽरादेशे कृतेऽसिद्धवद्भावान्न रेफस्य विसर्गः । अन्ये तु इति । चन्द्रगोमि-काशिका - जिनेन्द्र्बुद्धिप्र्भृत्य्ः। इदं तु न युक्तम्, पतञ्जलिशाकटायनादिभिर्वत्सतरस्यैवेष्टत्वात् । तथा च श्रीपतिः - तरप्रत्ययोऽत्र भाष्यादावुक्त इति भाष्यचान्द्रयोर्विरोधे उभय एव प्रमाणमिति युक्तमुत्पश्यामः । ननु नदीदेशयोरृणस्याभावात् कथं दशार्णा नदीत्यादि इत्याह - ऋणशब्देन इत्यादि । अधमोत्तमयोरुत्तमर्णाविति व्र्रुचिः।
Page #222
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 135 तदप्रमाणम्, 'तन्त्रान्तरेऽदृष्टत्वात् । ऋते चेति न वक्तव्यम्, आर्तशब्देनैव शीतार्तादयः सिद्धाः किमनेनेति नैवम्, ऋतेऽनिष्टप्रयोगापत्तेः । यत्र चायम् ऋति दीर्घस्तत्र च ऋकारे समानस्य प्रकृतिभावो विभाषयेति प्रकृतिर्नेष्यते इति श्रीपतिः! ननु यदि यक्रियायुक्ताः प्रादयस्तमेव शब्द प्रति उपसर्गा इत्युच्यते, तदा कथं प्रगतोऽध्वानं प्राध्वो रथः, प्रत्यध्वं शकटमित्यादि "उपसर्गादध्वन्" (2 / 6 / 73-32) इत्यत्प्रत्ययः ? नैवम् । अत एव वचनाद् अन्तर्भूतक्रियासम्बन्धस्यापि उपसर्गता इत्य्दोस्स्ः। अन्यथा अप्रत्ययविधायकसूत्रमेव व्यर्थं स्यादिति संक्षेपः । / 27 / [समीक्षा] पाणिनि के अनुसार अवर्ण और ऋवर्ण दोनों के स्थान में 'अ' गुण होता है । "उरण रपरः" (pA0 1 / 1 / 21) से रपर करने के बाद कृष्ण + ऋद्धिः = कृष्णर्द्धिः आदि शब्दरूप सिद्ध होते हैं । शर्ववर्मा के अनुसार पूर्ववर्ती अवर्ण के ही स्थान में 'अर्' आदेश तथा परवर्ती ऋवर्ण का लोप होकर 'तवारः, सर्कारेण' आदि प्रयोग साधु माने जाते हैं। सूत्र-संख्या 25-26 की ही तरह यहा~ भी दो स्वरों के स्थान में होने की अपेक्षा एक ही स्वर के स्थान में रेफसहित 'अर्' आदेश करना अधिक समीचीन प्रतीत होता है। [विशेष] 1. वृत्तिकार दुर्गसिंह ने 'ऋणार्णम्, प्रार्णम्' आदि की सिद्धि के लिए एक वार्त्तिक par3हा है - "ऋण-प्र-वसन-वत्सतर-कम्बल-दशानामृणे क्वचिदरोऽपि दीर्घ्ता"| इसके अनुसार पूर्ववर्ती अवर्ण के स्थान में 'आर्' आदेश होता है, जिससे उक्त शब्दरूप निष्पन्न होते हैं। 2. 'शीतार्तः' आदि की सिद्धि के लिए वार्त्तिक par3हा गया है - "ऋते च तृतीयास्मासे"| कुछ व्याख्याकार 'शीतेन ऋतः' यह व्युत्पत्ति न मानकर 'शीतेन आर्तः' मानते हैं । इस प्रकार वार्तिक की कोई आवश्यकता नहीं रह जाती । 1. तन्त्रान्तर - शब्देन प्रायः पाणिनीयं व्याकरणं स्मर्यते ।
Page #223
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 3. 'प्रार्च्छति' के लिए वार्त्तिक है - " ऋति धातोरुपसर्गस्य दीर्घः" तथा 'प्रार्षभीयति - प्रर्षभीयति' आदि की सिद्धि के लिए - " नामधातोर्वा " / इनके अनुसार 'अर्' आदेश -घटित 'अ'' को दीर्घ होकर आर् रूप हो जाता है । [रूपसिद्धि] 136 1 . त्व्र्कार्ः। तव + ऋकारः ( अ + R) / वकारोत्तरवर्ती अ के स्थान में अर् आदेश तथा परवर्ती RR का लोप । 2. सर्कारेण । सा + ऋकारेण (A + R) / पूर्ववर्ती आ के स्थान में अर् आदेश एवं परवर्ती ऋ का लोप । इस विधि के ऽकृष्णर्द्धि:' आदि उदाहरण भी द्रष्टव्य हैं ॥27। 28. लुवर्णे अल् (1 / 2 / 5 ) [सूत्रार्थ] ऌवर्ण के पर में रहने पर पूर्ववर्ती अवर्ण के स्थान में 'अल्' आदेश तथा परवर्ती ॡवर्ण का लोप होता है ॥28। [du0 vR0] अवर्णः ॡवर्णे परे अल् भवति परश्च लोपमापद्यते । तवल्कारः, सल्कारेण । उपसर्गस्य वा कृति धातोरलो दीर्घः । उपात्कारीयति, उपकारयति ॥ 28| [vi0 pa0] ऌवर्णे0 / उपसर्गस्येत्यादि । अत्रापि पूर्ववद् दीर्घादिकं वेदितव्यम् ॥28। [ka0 ca0] ऌवर्णे0 / असंहिताकरणात् तव-सयोः ऌकारे pare al na sambhavati |'tvltkH, सल्तकः' इति व्र्रुचिः। तन्त्रान्तरे' अदृष्टमिदमिति ॥28। [समीक्षा] पाणिनि के अनुसार अवर्ण तथा तृवर्ण दोनों के स्थान में 'अ' रूप एक गुण आदेश होता है और " उरण् रपरः " ( pA0 11 / 51 ) में पठित रपर से लपर 1. तन्त्रान्तरशब्देन प्रायः पाणिनीयं व्याकरणं स्मर्यते ।
Page #224
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 137 को भी स्वीकार कर 'तवल्कारः' आदि शब्दरूप निष्पन्न किए जाते हैं। आचार्य शर्ववर्मा तो पूर्ववर्ती अवर्ण के ही स्थान में अल् आदेश तथा परवर्ती लवर्ण का लोपविधान करते हैं । तदनुसार 'तवल्कारः, सल्कारेण' आदि प्रयोग सिद्ध होते हैं । यहा~ पर भी दो स्वरवर्णों के स्थान में एक स्वरादेश करने की अपेक्षा एक ही स्वर के स्थान में l-सहित a-आदेश करना अधिक समीचीन प्रतीत होता है। [विशेष] उपसर्ग के बाद में यदि टुकारादि धातु हो तो उपसर्गस्थ अवर्ण के स्थान में होने वाले 'अल्' आदेश घटित 'अ' को विकल्प से दीर्घ हो जाता है । जैसे - उपाल्कारीयति, उपल्कारीयति ! वार्तिकवचन इस प्रकार है - "उपसर्गस्य वा तृति धातोरलो दीर्घ्ः"| [रूपसिद्धि] 1. त्व्ल्कार्ः। तव + ऌकारः (a+ लू)| पूर्ववर्ती अवर्ण के स्थान में 'अल्' आदेश तथा परवर्ती लवर्ण का लोप । 2. सल्कारेण । सा + ऌकारेण (A + लू)| पूर्ववर्ती (सकारोत्तरवर्ती) आकार के स्थान में अल् आदेश तथा परवर्ती लुवर्ण का लोप । / 28 / 29. एकारे ऐ ऐकारे च (1 / 2 / 6) / [सूत्रार्थ एकार अथवा ऐकार के परवर्ती होने पर पूर्ववर्ती अवर्ण के स्थान में 'ए' आदेश तथा परवर्ती 'ए' या 'ऐ' का लोप होता है । / 29 / [du0 vR0] अवर्णः एकारे ऐकारे च परे ऐर्भवति परश्च लोपमापद्यते । तवैषा, सैन्द्री। चकाराधिकारात् क्वचित् पूर्वोऽपि लुप्यते । एवे चानियोगे । अद्येव, इहेव । नियोगे तु अद्यैव गच्छ, इहैव तिष्ठ । स्वस्यादैत्वमीरेरिणोरपि वक्तव्यम् । स्वैरम्, स्वैरी । / 29 / [du0 TI0] एकारे0| इह भिन्नविभक्तिनिर्देशो यथासङ्ख्यनिवृत्त्यर्थ इति न वक्तव्यमेव, उक्तमत्र कारणमिति । किन्त्वेकारैकारयोर्तृवर्ण इति षष्ठी वा प्रतिपद्यते । ऐकारस्यै
Page #225
--------------------------------------------------------------------------
________________ 158 कातन्त्रव्याकरणम् कारोऽप्यायादेशबाधक इति । एवे चानियोग इति । अद्येव, इहेवेति तद्व्याख्यानमेतद् नियोगव्यापारकरणं तद्विषये न चेद् एवशब्दवाच्यो नियमः प्रवर्तते इत्यर्थः । स्वैरमिति । ईरणम् ईरः इति भावे घञ् । स्व ईरोऽस्य स्वैरं कुलम् । क्रियाविशेषणं वा । स्वम् ईरितुं शीलमस्येति स्वैरी । स्त्री चेत् - स्वैरिणी । ईरिन्ग्रहणं शक्यमकर्तुं स्वैरोऽस्यास्तीति स्वैरीति। न च ताच्छील्यार्थ उपपद्यते, तदेतन्न वक्तव्यम्, लोकोपचारात् सिद्धम् । / 29 / [vi0 pa0] एकारे0| एवे चानियोग इति । नियोजनं नियोगो व्यापारस्तस्मादन्योऽनियोगस्तस्मिन्निति । अद्येव, इहेवेति स्वरूपकथनं न तु नियोगः । स्वस्यादित्यादि । एत्वे प्राप्ते स्वशब्दस्यात ऐत्वमुच्यते । यदा तु स्वस्यादैत्वमिति पुस्तकान्तरे पाठस्तदाप्यत ऐत्वमदैत्वमिति षष्ठीसमासः स्वस्येत्यपेक्षायामपि यथा देवदत्तस्य गुरुकुलम् इति । स्वैरम्, स्वैरीति। ईर गतौ, ईरणम् ईरः, भावे घञ्, स्व ईरो यस्येति स्वैरं कुलम्, क्रियाविशेषणं वा । स्वमीरितुं शीलमस्येति "नाम्न्यजातौ णिनिस्ताच्छील्ये" (4 / 3 / 76) णिनिः । ननु किमर्थमीरिन्-ग्रहणम्, अत्रापि ईरशब्दस्य विद्यमानत्वाद् ईरग्रहणेनैवास्मिन्नपि भविष्यति । नैवम्, अर्थवद्ग्रहणे नानर्थकस्य (कात0 परि0 vR0 4) इति एकदेशस्य निरर्थकत्वान्न प्राप्नोति । तर्हि स्वैरोऽस्यास्तीति पश्चादिन् भविष्यति । न चेह ताच्छील्यार्थः सङ्गच्छते लोके स्वातन्त्र्येण प्रसिद्धत्वात् ? सत्यम्, ईरिन्ग्रहणं सुखार्थम् । तदेतन्न वक्तव्यम्, लोकोपचारादेव सिद्धम् । / 29 / [ka0 ca0] एकारे0 / एवे चानियोग इति । ननु यदि नियोगः क्रिया, सा च नैव शब्दवाच्या । एवशब्दार्थो हि सादृश्यम्, नियमोऽसम्भावना, तत्कथमेवशब्दो नियोगे वर्तते, नैवम् । अभिप्रायापरिज्ञानात् । तथाहि - एवशब्देनात्र इवशब्दार्थ उच्यते । ततश्च स यदि क्रियाविषयो न भवति तदा पूर्वलोप इत्यर्थः । यद्येवम् - मालेव तिष्ठ, बालेव गच्छ इति सादृश्ये, तदद्यैवाभूदित्यसम्भावनायां कथं लोपः । अत्र केचित् - अमीषां साधनमिवशब्देन प्रतिपादयन्तस्तादृशस्थल एव एवशब्दस्य प्रयोगं न मन्यन्ते । तन्न । स्वोदाहरणस्यापि इवशब्देन सिद्धे वचनस्य वैफल्यप्रसङ्गाद् वाङ्मात्रादेवशब्दस्य सङ्कोचकल्पनाया अशक्यत्वाच्च । साम्प्रदायिकास्तु क्रियाया अविवक्षायां पूर्वलोपं कृत्वा मालेवेति व्युत्पाद्य पश्चाद् गच्छेत्यादीनां सम्बन्ध इत्याहुः । तदप्यसङ्गतम् - अग्रतो गच्छेति सम्बन्धेऽनिष्ट
Page #226
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 139 रूपापत्तेः । अत्रोच्यते - नहि वयं क्रियाविषये एवशब्दार्थमात्रस्यैव वर्जनमङ्गीकुर्मः, किन्तु प्रसिद्धत्वादवधारणरूपार्थस्यैवेति । तथा च टीकायाम् नियोगो व्यापारस्तद्विषये एवशब्दवाच्यो नियमो न वर्तते तदा पूर्वलोपः । नहीदं भगवतः पाणिनेः सूत्रम्, किन्तर्हि वक्तव्यमेव । तच्च लक्षणमनुसरतीति भावः । तथा च न्यासकारोऽप्याह - एवशब्दो नियमे वर्तते । यदा तमेव नियमं क्रियागतं न ब्रूते तदा पूर्वलोपः । यत्तु एवेऽनवधारणे इति काश्मीरकाः पठन्ति, तेषामपि मते व्यापारविषय एवावधारणं वर्जनीयमिति बोध्यम् । एवं च काश्मीरकवचनं यथाश्रुतमेव सङ्गच्छते । श्रीपतेरेवे इवार्थ इति वचनमुपेक्षणीयम् । अनियोगगतेऽनवधारणेऽपि न्यासायभिमतस्य पूर्वलोपस्यासिद्धिप्रसङ्गात् । किं च यथाद्योङ्कारमाह इत्यादौ अनुकरणेऽपि "ओमि च नित्यम्" (कात0, परि0, saM0 16) इत्यस्य विषयस्तथा काश्मीरकमतेऽपि 'अद्येव' इत्यादौ पूर्वलोपः प्रमाणमिति । श्रीपतिमतेऽपि स्वरूपप्रतिपादकेऽनुकरणे इवार्थाभावात् कथं पूर्वलोप इत्येतत् सर्वं विरुद्धमिति । ____ ममैव धनम्, सैव सक्, वपुरतनु तथैव संवर्मितम्, अपदोषतैव विगुणस्य गुणः, मिथ्यैव श्रीः श्रियम्मन्या' इत्यादिषु पूर्वलोपः स्यादिति श्रीपतिना यद् दूषणमुक्तम्, तत्र यदि क्रियापदं न श्रूयते तदैव इदं संगच्छते । अत्रावश्यमेव क्रियापदमध्याहार्यम्, नहि क्रियारहितं वाक्यमस्ति । ननु 'अद्येव, इहेव' इत्यत्रापि अध्याहार्य क्रियापदस्य सम्बन्धात् कथं पूर्वलोप इत्याह - स्व्रूप्क्थ्न्मित्य्भिप्राय्ः। ___ यथा अयं दण्डो हरानेन इत्यत्र क्रियापदमन्तरेणापि तदन्वयः, तद्वदत्रापीति भावः । यद् वा 'कदा गन्तव्यम्, कुत्र स्थातव्यम्' इत्यादिप्रश्ने 'अद्येव, इहेव' इत्यादिप्रयोगो बोध्यः । एतत्तु नातिपेशलम् । यतः क्रियामन्तरेणाद्येहेति अधिकरणं न घटत इति । अत्र ये सुधियस्ते सिद्धान्तयन्तु स्वस्येत्यादि । ननु कथमेतद् दृष्टान्तयोस्तुल्यत्वम् । नहि गुरुशब्दवद् अकारशब्दो नित्यसापेक्षः ? सत्यम् । यथा तत्र सापेक्षेऽपि समासस्तद्वदत्रापि सापेक्षत्वमाश्रित्य दृष्टान्तितम् । स्वैरं कुलमित्यादि । ननु बहुव्रीहेरभिधेयलिङ्गत्वात् 'स्वैरः पुमान्' इत्येव स्यादित्याह - क्रियाविशेषणमिति कुल्च्न्द्र्ः। तन्न । अभिप्रायापरिज्ञानादभिधेयलिङ्गस्याप्यनिवार्यत्वात् । तथा च श्रीपतिनापि स्वैरः, स्वैरीत्युदाहतम् । तस्मात् क्रियाविशेषणं वेति हेमकरः । ननु केचित्तु स्वैरं देवदत्तो गच्छतीति कथं नपुंसकलिङ्गं बहुव्रीहेरभिधेयलिङ्गतया दृष्टत्वादित्याह - क्रियाविशेषणं वेत्याहुः । ननु ईरणम् ईरः सोऽस्यास्तीति
Page #227
--------------------------------------------------------------------------
________________ 140 कातन्त्रव्याकरणम् इनि कृते अत्रापीरशब्दस्य विद्यमानत्वादीरग्रहणेनास्मिन्नपि भविष्यति किमीरिन्ग्रहणेन, एतदेवाह - न्न्विति। ननु रग्रहणेन ईरिणो ग्रहणमिति किमुक्तम् ईरिणि ईरशब्दस्याकारान्तत्वाभावात् । अत्र हेमकरः- 'स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवद्' (काला0 परि0 15) इति न्यायाद् लुप्तस्याकारस्य स्थानिवद्भावादकारान्त ईरशब्दो विद्यते एवेति । नच 'योऽनादिष्टात् स्वरात् पूर्वस्तं प्रति स्थानिवद्' (कात0 परि0 vR05) इति न्यायात् । अत्रोच्यते - एकदेशविकृतस्यानन्यवद्भावान्नोक्तदोषप्रसङ्गः, एकदेशस्य निरर्थकत्वादिति । ननु कथं निरर्थकस्य ईरशब्दस्य क्रियावाचकत्वम् ? सत्यम्, जहत्स्वार्थवादिनो मतमवलम्ब्योक्तम् । अथ मत्वर्थीये ताच्छील्यं नास्तीति, अतस्ताच्छील्येऽपि स्वैरीतिपदसिद्ध्यर्थमेतदपि वक्तव्यम् इत्याह - न च इति । लोके स्वातन्त्र्ये रूढित्वादिति भाव्ः। / ननु यदि ईरिन्ग्रहणं स्वैरिणमिति णिन्यन्ते स्वैरीति पदनिषेधार्थमभवत्, कथं सुखार्थमिति परिशिष्ट-कुलचन्द्रयोः पञ्जीं प्रत्याक्षेपः । तन्न । आपूर्वादीर गतौ (5 / 262) इत्यस्माद् धातोणिनि कृते "अवर्ण इवणे e" (1 / 3 / 2) इत्याकारस्यैकारे स्व + एरीति स्थिते आङ्यादिष्ट इत्यकारलोपे यदि स्वैरीति पदं भविष्यति, तदा केवलणिन्यन्तेऽपि स्यादेव विशेषाभावात् । न च वक्तव्यमाङोऽर्थभेद इति परिशिष्टकारेण प्रौढो भारः, प्रौढो रथानामित्यत्राङोऽर्थस्यातिरिक्तत्वेनानङ्गीकरणात् । वस्तुतस्तु स्वैरीति पदं संज्ञायामेव, असंज्ञायां पुनः स्वैरीति पदं केन निवार्यताम् । यथा असंज्ञायां गोऽक्षीति । ननु एकारैकारयोरेकविभक्तिनिर्देशे सिद्ध्यति, किं भिन्नविभक्तिनिर्देशेन ? न च वक्तव्यम् - यथासङ्ख्यनिवृत्त्यर्थमिति अवर्णव्यवहारस्य व्यतिक्रमसिद्धत्वेन तन्निराससिद्धत्वात् ? सत्यम् । एतादृशे सूत्रे कृते षष्ठीमपि प्रतिपद्यते । अत एकारैकारयोः स्थाने ऐर्भवति तृवर्णे परे इत्यर्थोऽपि सम्भाव्येत । नच वक्तव्यम् ऐकारस्य ऐकारकरणं व्यर्थमिति आयादेशबाधनेन चरितार्थत्वं स्यादिति (चेत्, न । लोपप्रवर्तनात् लकारलोपे आयादेशप्राप्तिरेव नास्ति कथं तस्य बाधक ऐकारो भविष्यति ? सत्यम् । एकारैकारयोः कार्यित्वात् समाससम्बन्धस्य प्र्वृत्तिः। एतच्च विप्रतिषेधमात्रं न तु स्वरूपदूषणम्) / एवम् "ओकारे औ औकारे च" (1 / 2 / 7) इत्यत्रापि व्याख्येयमिति । / 29 /
Page #228
--------------------------------------------------------------------------
________________ 141 सन्धिप्रकरणे द्वितीयः समानपादः [समीक्षा] पाणिनि के अनुसार 'ऐ' रूप वृद्ध्यादेश अवर्ण तथा ए या ऐ इन दो वर्णों के स्थान में विहित है । जिससे 'महैश्वर्यम्, खट्वैतिकायनः' आदि शब्द साधु होते हैं । कलाप के अनुसार एकार अथवा ऐकार के परवर्ती रहने पर पूर्ववर्ती अवर्ण के स्थान में 'ऐ' आदेश तथा परवर्ती e-ऐ का लोप हो जाता है । उक्त की तरह यहा~ भी कलाप की प्रक्रिया में समीचीनता कही जा सकती है, क्योंकि यहा~ एक ही स्वर के स्थान में एक स्वरादेश विहित है। [विशेष] 1. चकाराधिकार के बल से कहीं पर पूर्ववर्ती अवर्ण का ही लोप हो जाता है । जैसे अद्येव, इहेव । 2. 'स्व' शब्द के बाद 'ईर - ईरिन्' शब्दों के रहने पर स्व-घटक वकारोत्तरवर्ती 'अ' के भी स्थान में ऐ आदेश अभीष्ट है - "स्वस्यादैत्वमीरेरिणोरपि व्क्त्व्य्म्"| जैसे - स्वैरम्, स्वैरिन्नी। 3. व्याख्याकारों द्वारा भगवद्-विशेषणविशिष्ट पाणिनि, चान्द्र-काश्मीरकश्रीपति - जयादित्य - न्यासकार आदि आचार्यों का उल्लेख द्रष्टव्य है । [रूपसिद्धि] 1. त्वैस्सा। तव + एषा (a+ e)| वकारोत्तरवर्ती अ के स्थान में ऐ आदेश तथा परवर्ती ए का लोप होता है। 2. सैन्द्री। रा + ऐन्द्री (A + ऐ)| 'ऐ' के पर में रहने पर पूर्ववर्ती आ के स्थान में 'ऐ' आदेश एवं परवर्ती ऐ का लोप । / 29 / 30. ओकारे औ औकारे च (1 / 217) [सूत्रार्थ] ओकार या औकार के पर में रहने पर पूर्ववर्ती अवर्ण के स्थान में 'औ' आदेश तथा परवर्ती o-औ का लोप होता है । / 30 / [du0 vR0] अवर्ण ओकारे औकारे च परे और्भवति परश्च लोपमापद्यते । तवौदनम्, सउप्ग्वी। चकाराधिकारादुपसर्गावर्णलोपो धातोरेदोतोः। प्रेलयति, परोखति ।
Page #229
--------------------------------------------------------------------------
________________ 142 कातन्त्रव्याकरणम् इन्नेध्त्योर्न्। उपैति, उपैधते । नामधातोर्वा । उपेकीयति, उपैकीयति । प्रोषधीयति, प्रौषधीयति । ओष्ठोत्वोः समासे वा । बिम्बोष्ठः, बिम्बौष्ठः । स्थूलोतुः, स्थूलौतुः । समास इति किम् ? हे छात्रौष्ठं पश्य, अद्यौतुं पश्य । ओमि च नित्यम् । अद्योम्, सोम् इत्यवोचत् । अक्षस्यउत्वमूहिन्याम् । अक्षौहिणी सेना । prsyoddhoddhyoshc| प्रौढः, प्रौढिः । एषैष्ययोरैत्वं लोपस्यापवादः । प्रैषः, प्रैष्यः । ईषस्तु प्रेषः, प्रेष्यः ॥30। [du0 TI0] ओकारे0 / उपसर्गावर्णलोपो धातोरेदोतोरिति । यद्यपि धातोः प्रागुपसर्गेण सह सम्बन्धः पश्चात् साधनेनेति । तथापि धातोः प्रधानत्वात् तत्कार्यं बलीय इति गुणे कृते ऐत्वादिकं स्यादिति पूर्वलोपो विधीयते । उभयपदाश्रितोऽपि वार्णो विधिरन्तरङ्ग इति अस्मादेव ज्ञापकाद् बाध्यते इति अन्ये |osstthshc ओतुश्च ओष्ठौतुः, पूर्वनिपातोऽत्र विवक्षया । स्त्रियां तु बडवोष्ठी, बडवौष्ठी । ओमि च नित्यमिति । अद्योम्, सोम् । एवं रथोङ्कार इति । ऊहनमूहः सोऽस्या अस्तीति ऊहिनी, अक्षाणामूहिनी, अक्षान् ऊहितुं शीलमस्या इति वा अक्षौहिणी सेना । समासान्तसमीपयोर्वा णत्वम् । प्रस्योढोढ्योश्चेति ऊहेऽप्यउत्वमित्यन्ये । न वक्तव्यम्, इह लोकोपचारादेव सिद्धिरिति । / 30 / [vi0 pa0] ओकारे0| प्रेल्य्तीति। प्रपूर्वाद् इल प्रेरणे चौरादिकत्वात् स्वार्थे इन्, "नामिनश्चोपधायाः" (3 / 5 / 2) इत्यनेन गुणः । परोखतीति । उख णखेत्यादिदण्डको ऽधातुः । "अनि च विकरणे" (3 / 5 / 3) इति गुणे कृते ऐत्वम् औत्वं च प्राप्तम् । अतः पूर्वलोपो विधीयते । ननु धातोः प्रागुपसर्गेण सम्बन्धः पश्चात् साधनेनेति गुणात् प्रागुपसर्गावर्णस्यैव एत्वे ओत्वे च कृते प्रेलयति, परोखतीति सिद्धं भवति, किं पूर्वलोपेन ? सत्यम्, तथापि क्रियाभावो धातुः । क्रिया च साधनायत्ता, साधनं च प्रत्ययवाच्यम् । अतः प्रत्ययकार्यमेव गुणः पूर्वं स्यात् । किं च पूर्वं धातुः साधनेन सम्बध्यते इति पश्चादुपसर्गेणेत्यस्मिन् दर्शने चोद्यमेव नास्तीति कर्तव्यः पूर्वलोपः । नामघातोति । इहापि पूर्ववद् यिन्नादिकं कार्यम् । अथात्र पूर्वलोपे कृते "वर्गप्रथमा0" (1 / 4 / 1) इत्यादिना स्वरे तृतीयः कथं न स्यादिति न देश्यम्, 'असिद्धं बहिरङ्गम् अन्तरङ्गे' 1. ukha Nakha vakha rakha lakha lakhi ikhi Ikhi valga ragi lagi agi vagi magi Svagi igi rigi ligi gatyarthAH (kAta0 dhA0 pA0 1138) /
Page #230
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 143 (काला0 परि0 42) इति न्यायात् । हे छात्र ! इति "आमन्त्रणे च" (2 / 4 / 18) इति सेर्विहितस्य ह्रस्वनदीत्यादिना लोपः । अद्यशब्दाद् "अव्ययाच्च" (2 / 4 / 4) iti serlopH| 'adyom, som' इत्योम्शब्दस्याव्ययत्वादसमासे दर्शितम् । अक्स्स्स्येत्यादि। ऊहनमूहः, भावे घञ्, सोऽस्या अस्तीति ऊहिनी, अक्षाणामूहिनी अक्षौहिणी सेना । अत्रापिशब्दबलात् पूर्वपदस्थेभ्यः संज्ञायां णत्वम् । प्र्स्येत्यादि। ऊहेऽप्यउत्वमित्येके-प्रौहः । एषैष्ययोरैत्वमिति उपसर्गावर्णलोपो धातोरेदोतोरित्यनेनावर्णलोपः प्राप्तस्तस्यापवाद इत्य्र्थ्ः। ईषेस्त्वित्यादि । ईष गतौ' इत्यस्य पुनर्धातोर्गुरूपधत्वाद् घञि घ्यणि च गुणाभावे "अवर्ण इवणे e" (1 / 2 / 2) इत्यर्थः । तेन एषैष्ययोरैत्वं विभाषयेति न वक्तव्यम्, प्रकृत्यन्तरविवक्षया सिद्धत्वादिति भावः । / 30 / [ka0 ca0] ओकारे0 / नन्वित्यादि । तथा चाह - पूर्व निपातोपपदोपसर्गः सम्बन्धमासादयतीह धातुः। पश्चात्तु कादिभिरेष कारकैर्वदन्ति केचित्त्वपरे vipshcitH॥ अयं चार्थो न्यायसिद्धः । तथाहि उपसर्गस्य धात्वर्थद्योतकत्वादादौ धात्वर्थेन सह उपसर्गस्य संबन्धः, तच्छरीरनिविष्टत्वात् । धातूपसर्गयोस्तदा कः सम्बन्धः, प्रत्ययस्य तु प्रकृत्यान्वितस्वार्थबोकत्वात् प्रकृत्यर्थनिश्चये सति पश्चादर्थेन प्रत्ययार्थसम्बन्ध इति । अतः प्रत्ययार्थसम्बन्धादुपसर्गसम्बन्धोऽन्तरङ्ग इत्यवश्यमेवाङ्गीकर्तव्यम् । कथमन्यथा खट्वा अधिशय्यते इत्यादावुपसर्गसम्बन्धः पश्चादकर्मकात् शीधातोः कर्मणि प्रत्ययः । अस्य कर्मण उक्तार्थता अत्रादावकर्मकाच्छीङ्धातोः भावे प्रत्यये पश्चादुपसर्गसम्बन्धे सकर्मकत्वस्य सम्भवात् । किं निविशत इत्यात्मनेपदोत्पत्त्यर्थं पूर्व धातुरुपसर्गेण सम्बध्यते किं पूर्वलोपेनेति । किंशब्दादत्रेत्यध्याहार्यम्, अन्यथा कथं प्रेजते, प्रोर्णतीत्यत्र पूर्वलोप इति । स्त्य्मित्यादि। यद्यपि आदावुपसर्गेण धातोः सम्बन्धो युक्तस्तथापि साध्यसाधनरूपायाः क्रियायाः साधनसम्बन्ध एव प्रथमतो गृह्यत इति 1. ईष गतिहिंसादानेषु (कात0 dhA0 pA0 1 / 433) /
Page #231
--------------------------------------------------------------------------
________________ 144 कातन्त्रव्याकरणम् सिद्धस्यैव विशेषणाकाङ्क्षा भवति । नहि स्वयमसिद्धं कथं परान् साधयति परस्य विशेष्यो भ्व्ति। यद्येवं धातोः प्रागुपसर्गेण सम्बन्ध इत्यस्य क्व विषय इत्याह - किं च इति। तथापि प्रकृतेः पूर्वं पूर्व स्याद् अन्तरङ्गम् (काला0 परि0 sU0 98) इति न्यायाद् भविष्यति । एवं व्याख्यायते- यदि प्राग् धातोरुपसर्गेण सम्बन्धस्तदा "इणे त्योन" (कात0 परि0, saM0 13) इत्यत्र इण्ग्रहणमनर्थकं स्याद् आदाविण्धातोरुपसर्गेण सम्बन्धे एकारे परे उपसर्गावर्ण एव नास्ति, कथं तल्लोपप्रतिषेधोऽर्थवानिति । अस्मादेतद् वक्तव्यं ज्ञापयति - सन्नपि प्राग् धातूपसर्गयोः सम्बन्धस्तथापि प्रत्ययकार्यात् प्राक् सन्धिर्नास्तीति । एतदेव मनसि कृत्वाह - तथापीत्यादि । अस्मिन् पक्षे किञ्चेति पक्षान्तरम् इति । अस्मिन् दर्शने इत्येतदेवाह - धातुः सम्बन्धमायाति पूर्वं कादिकार्कैः। उपसर्गादिभिः पश्चादिति kaishcinigyte॥ इत्यस्मिन् पक्षे इत्यर्थः । नन्वस्मिन् पक्षे कथं "नेर्विश्" (3 / 2 / 42-1) इत्यात्मनेपदोत्पत्तिः कथं चाधिशय्यत इत्यत्र कर्मण उक्तार्थता ? सत्यम् , व्याकरणस्य सर्वपारिषदत्वात् कुत्रचित् कश्चिदेव पक्ष आद्रियते इति न दोषः । एतेनाधिशय्यते, नेर्विश् इत्यादयोऽपि सिद्धाः । ननु 'उपेकीयति' इत्यत्र तृतीयप्राप्तौ 'असिद्धं बहिरङ्गमन्तरङ्गे' (कात0 परि0 sU0 35) इति न्यायेन कथं सिद्धान्तितम्, "न पदान्त0" (कात0 परि0 sU011) इत्यादिना स्थानिवद्भावनिषेधादसिद्धवद्भावस्याविषयत्वात् । अन्यथा स्थानिवद्भावनिषेध एव व्यर्थः स्यात् ? सत्यम् । "न पदान्त0" (कात0 परि0 sU0 11) इत्यत्र ना निर्दिष्टस्यानित्यत्वात् (काला0 परि0 pA0 67) पदान्तकार्येऽपि क्वचित् स्थानिवद्भावावकाश इति । __ यद्येवम् असिद्धवद्भावादिति वक्तुं युज्यते ? सत्यम्, अस्मिन् वक्तव्ये इदमप्युक्तं निर्विशेषत्वात् । ओष्ठउत्वोरित्यादि वृत्तिः । ननु द्वन्द्वे सति असखिरग्निरित्यनेन ओतुशब्दस्य पूर्वनिपातो भवितुम् अर्हतीति ? सत्यम् । "हः कालबहुव्रीह्योः" (4 / 2 / 64) इति ज्ञापकादनित्यमिति सूचितम् । ओम्शब्दस्याव्ययत्वाद् असमासे दर्शितमिति । ननु कथमिदमुच्यते, नहि अव्ययेन सह समासो नास्तीति । यदि च नास्ति तत् कथम् 'परमोम्, उत्तमोम्' इति ? सत्यम् ।
Page #232
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 145 इत्थं योजनीया पञ्जिका । ननु अवोचद् इति क्रियापदं तस्याः कर्मपदम् ओमिति, ततो द्वितीया प्राप्नोतीत्याशङ्क्याह - ओमशब्दस्याव्ययत्वाद् इति । समासे परमोम् इत्यादिकं ज्ञातव्यम् । असमासे वृत्तौ दर्शितमिति विशेष इति । ननु एतदपि कथम् "ओष्ठउत्वोः समासे वा" (कात0 परि0 saM0 20) इत्यतः समासाधिकारो वर्तते । नैवम्, "नामधातो;" (कात0 परि0, saM0 6) इत्यतो वाऽनुवर्तते । यत् पुनरिह वाग्रहणं तत्तु "ओमि च नित्यम्" (कात0 परि0 saM0 16) इत्यत्र समासाधिकारनिवृत्त्यर्थमिति केचित् । तन्न । ग्रन्थार्थस्यास्वरसादिति इतिशब्देनैवोक्तार्थत्वाद् द्वितीयाप्रसङ्गाभावाच्च । तस्मान्निपाताव्ययोत्तरपदेन सह समासो नास्तीत्ययमेव ग्रन्थार्थः । परमोम् इत्यादिकं तु अनिष्टमेव । ततश्च "ओष्ठोत्वोः समासे वा" इत्यत्र भूयो वाग्रहणाद् विकल्पनिवृत्तिः सिद्धैव, नित्यग्रहणं तु सुखार्थमेव । 'अक्षौहिणी' इत्यत्र टीकाकृता समासान्तसमीपयोति णत्वमुक्तम्, तत् कथं संगच्छते । समासान्तस्योदाहरणं देयम् । यथा 'माषवापिनौ,माषवापिणौ' इति |स्मास्स्मीप्स्य् यथा 'माषवापिण्यः,माषवापिन्यः' इति । अत्र स्त्रीप्रत्ययस्य समासान्तत्वादुपदर्शितवाक्ये नास्य सूत्रस्य विस्स्य्ः। तस्मात् पूर्वपदस्थेभ्यः संज्ञायामिति त्रिलोचनेन यदुक्तम्, तदयुक्तमेव ? सत्यम् । एतत्तु णिनिप्रत्यये बोध्यम् । तथाहि - अक्षमूहितुं शीलमस्येति 'गतिकारकोपपदानां कृभिः समासवचनं स्याद्युत्पत्तेः प्राक् ' (vyA0 परि0 vR0 138) इति न्यायात् स्त्रीप्रत्ययात् प्राक्समासे सति नकारस्य समासान्तत्वादस्य सूत्रस्य विस्स्य्ः। ऊहनम् ऊहः, सोऽस्यास्तीति वाक्ये तु "पूर्वपदस्थेभ्यः संज्ञायाम" (कात0 परि0, Na0 2) इत्यनेन णत्वमध्याहर्तव्यमिति हेमकराशयः । वस्तुतस्तु सामान्यत्वादक्षशब्दस्य नपुंसकेन ऊहिशब्देन समासे सति पश्चात् स्त्रीत्वविवक्षा कृता । तथा च सति समासान्तनकार इति कथं नात्रास्य विषयः । अत एव सोऽस्यास्तीति वाक्ये टीकाकृताऽस्येति सामान्यनिर्देशो दर्शित इति । ____ यत्तु टीकायाम् अक्षाणामूहिनीत्युक्तं तच्च न समासवाक्यम्, किन्तु तात्पर्यार्थविवरणं तादृशविवक्षायां समासान्तसमीपयोति णत्वमविरुद्धम् एव । अत एव स्मासान्त्स्मीप्यो|त्य्स्य् विषयः । वस्त्रक्रीतीति क्रीतात् करणादेरिति ईत्वं नास्तीति, नपुंसकेन समस्य पश्चात् स्त्रीत्वविवक्षा इति मतं नदादिसूत्रे टीकाकृदेव वक्ष्यति । पक्षे णकारस्यापि sthitiriti kulcndrH|
Page #233
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् न चात्रापि संज्ञात्वाण्णत्वम् इति वाच्यम्, विकल्पपरत्वादक्षस्यउत्वमिति संज्ञायामेवेष्यते । नहि पाणिनेरिदं सूत्रम्, किन्तर्हि वक्तव्यमिति, तेन यत्र पदान्तरस्य सन्निधानाद् रूढ्यर्थस्यान्वययोग्यता, तत्र नायं विधिः, यथा अक्षौहिणी । अतः सेनासामान्यविषयकं श्रीपतिसूत्रं दुष्टमिति बोध्यम् । तथा च भाष्यकृता - " अक्षौहिणी सेनासमूहस्य संज्ञा, अतः संज्ञैवात्र प्रमाणमिति प्रत्याख्यातमिदम्' इति । / 30 / 146 [समीक्षा] शर्ववर्मा के निर्देशानुसार 'तवौदनम्, सौपगवी' आदि पयोगों की सिद्धि के लिए पूर्ववर्ती अवर्ण के स्थान में 'औ' आदेश तथा परवर्ती ओ - औ का लोप हो जाता है । पाणिनि ऐसे स्थलों में अवर्ण तथा ओ या औ दोनों के ही स्थान में औकार रूप वृद्ध्यादेश करते हैं । पूर्वोक्त सूत्रों की तरह यहा~ भी दो स्वरों के स्थान में एक स्वरादेश करने की अपेक्षा एक ही स्वर के स्थान में स्वरादेश करना अधिक युक्तियुक्त प्रतीत होता है । [[विशेष ] 'परोखति, बिम्बोष्ठः, अद्योम्, सोम्, प्रोषधीयति' आदि शब्दों की सिद्धि के लिए वृत्तिकार ने अनेक वार्त्तिकवचन दिए हैं । जिनसे कहीं अवर्ण का लोप हो जाने के कारण औकारादेश नहीं हो पाता, तो 'अक्षौहिणी' में 'ओ - औ' के परवर्ती न रहने पर भी 'अ' के स्थान में औ आदेश हो जाता है । व्याख्याकारों ने अनेक वार्त्तिकवचन दिए हैं - 'इणेधत्योर्न, नामधातोर्वा, ओष्ठोत्वोः समासे वा' इत्यादि । [रूपसिद्धि] 1. तवौदनम् । तव + ओदनम् (a + ओ ) / वकारोत्तरवर्ती 'अ' के स्थान में औ आदेश तथा परवर्ती ओ का लोप । 2. सउप्ग्वी। सा + औपगवी ( आ + औ) / सकारोत्तरवर्ती आ के स्थान में औ आदेश तथा परवर्ती औ का लोप । इसके 'गङ्गइअउघः, सौत्कण्ठ्यम्' आदि भी उदाहरण प्रसिद्ध हैं ॥30। 9. पतञ्जलिप्रणीते महाभाष्ये वचनमिदं नोपलभ्यते ।
Page #234
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 31. इवर्णो यमसवर्णे न च परो लोप्यः ( 1 / 2 / 8 ) [ सूत्रार्थ ] 147 इवर्ण के स्थान में यकारादेश होता है, यदि इवर्ण से परवर्ती स्वर सवर्णसंज्ञक न हो । परन्तु यहा~ परवर्ती वर्ण का लोप नहीं होता है ॥ 31 | [du0 pR0 ] इवर्णो यमापद्यते असवर्णे, न च परो लोप्यः । दध्यत्र । नद्येषा । इवर्ण इति किम् ? पचति । असवर्ण इति किम् ? दधि ॥ 31 / [du0 TI0] इवर्णो0 / अथ इवर्णग्रहणं किमर्थम् ? अधिकृत इवर्णो यत्वमापद्यते इति चेत्, तन्न । "अवर्ण इवर्णे e" (1 / 2 / 2) प्रभृतिभिराघ्रातत्वाद् उवणदिश्च स्थानिनो वत्वादिभिरिति । समिदत्रेति परत्वात् तृतीयोऽस्ति बाधक इति । यत्रापदान्तस्तर्हि तत्र दोषः । प्च्तीति। सवर्णे दीर्घ इत्यसवर्णे यत्वादिविधिरवगम्यते । असवर्णग्रहणं "न च परो लोप्यः" (1 / 2 / 8) इत्यन्वाचयशिष्टाशङ्कानिरासार्थम् । अन्यथा निर्निमित्तमपि यत्वं स्यात् । च्विप्रत्ययपक्षेऽपि परत्वात् स्वभावदीर्घस्य यत्वं स्यादिति न परिहारः । यतः समानग्रहणसामध्यदिव परलोप इति परग्रहणमिवर्णस्यावर्णे लोपार्थम् । मृग्या इदं मांसं मार्ग्म्। तत्रेवर्णग्रहणं सवर्णार्थं यकारार्थं च । खरनर्दिनोऽपत्यमिति बाह्वादित्वाद् इणू, "नस्तु क्वचित् " ( 2 / 6 / 45) इति नलोपः खारनर्दिः । कपौ साधु कप्यमिति इकार्लोप्ः। लोप्यग्रहणं च सुखार्थमेव । / 31 / [vi0 pa0 ] इवर्ण0 / अथ किमर्थमिवर्णग्रहणम् ? प्रस्तुतत्वादिवर्णो यमापद्यते इति चेत्, नैवम् । असवर्णे परे "अवर्ण इवर्णे e" (1 / 2 / 2) इत्यादिभिराघ्रातत्वात् । अथोवर्णादिः प्रसङ्गः इति चेत्, तदयुक्तम् । "वमुवर्णः" (1 / 2 / 9) इत्यादीनां विषयत्वात् । ' समिदत्र' इत्यादावपि तकारादेर्व्यञ्जनस्यासवर्णे परे कुतो यत्वप्रसङ्गः । यस्माद् " वर्गप्रथमा0 " (1 / 4 / 1) इत्यादिना परत्वात् तृतीयोऽस्ति बाधक इति । किञ्च 'स्थानेऽन्तरतमः' ( काला0 परि0 24 ) इति न्यायात् तालव्योऽयं यकार इवर्णस्यैव तालव्यस्य भविष्यति, तर्हि चकारस्यापि स्यादित्याह - इवर्ण इत्यादि ।
Page #235
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् अथ सवर्णे दीर्घस्य विहितत्वादसवर्ण एव यत्वमवगम्यते, किमसवर्णग्रहणेन ? न च निर्निमित्तस्य यत्वं स्यादिति वक्तव्यम्, न च परो लोप्यः' इति प्रतिषेधात् । नहि निर्निमित्तस्य यत्वे " न च परो लोप्यः " (1 / 2 / 8) इति प्रतिषेध उपपद्यते, परस्यैव निमित्तस्याभावात् ? सत्यम् ' न च परो लोप्यः' इति चकारोऽयमन्वाचयशिष्ट इति शङ्केत । ततो निमित्तमन्तरेणापि यत्वं स्यादित्याह - असवर्ण इति किम् ? दधीति । / 31 / [ka0 ca0] 148 इव्र्न्न्ः। यमित्यस्वरोऽयं निर्देश : " तद् वेत्त्यधीते वा" (2 / 6 / 8) इति ज्ञापकात् । आदेशिन एकवर्णत्वाद् आदेशोऽपि एकवर्ण एवेति साम्प्रदायिकाः । वस्तुतस्तु श्रुतत्वादेवायमस्वर इति अकारलोपे ( प्रमाणाभावात्) समानाभावात् । को हि दृष्टपरिकल्पनां विहाय अदृष्टं परिकल्पयतीति । समिदत्रेत्यादि । ननु कथमत्र परत्वमुभयोः सावकाशत्वाभावात् । तथाहि यत्वस्य दध्यत्रेत्यादिषु सावकाशता, तृतीयस्य च न कुत्रापि । अत्र केचित् परशब्दोऽत्र श्रेष्ठवचनः, श्रेष्ठत्वं चापवादत्वादेव, न तु सूत्रयोः पूर्व-परत्वविवक्षामात्रेण । विप्रतिषेध एव परस्परसावकाशत्वादित्याहुः । अन्ये तु दध्येतद् इत्यत्र यत्वस्य चरितार्थता । वाग्गत इत्यत्र तु तृतीयस्य यस्य वर्णस्य यत्वं विधातव्यम्, तद्वणपिक्षया गकारस्य समानो वर्ण इति न्यायात् सवर्णत्वाभावादस्य सूत्रस्य विषयो नास्तीति । अतस्तृतीयविधेः सावकाशत्वमस्तीति । नहि यत्र वर्णग्रहणम् अस्ति तत्रैव व्यञ्जनस्य सवर्णव्यवहारः इति हेमकरशपथः समादरणीय इत्याहुः । वयमिदमालोचयामः- इवर्णग्रहणाभावे किमपेक्षया असवर्णत्वं प्रतिपत्तव्यमिति विचार्यताम् । यदि यत्किञ्चित्पदापेक्षया असवर्णत्वमित्युच्यते तदा 'दध्यत्र' इत्यादिषु यत्वप्राप्त्यभावः स्यात् प्रयोगान्तरस्थिताकारापेक्षयाऽकारस्य अवर्णस्यापि विद्यमानत्वात् । नच वक्तव्यम् एकस्मिन् प्रयोगे उभयोः सत्त्वे सत्यन्योऽन्यापेक्षयाऽसवर्णव्यवहार इति ह्रस्वसूत्रे तस्य दूषितत्वात् । कथमन्यथा सवर्णस्य पूर्वी ह्रस्व इत्युक्ते, अकारादिमात्रस्य ह्रस्वसंज्ञा स्यात् । तस्मात् तत्रावश्यं वक्तव्यं प्रयोगान्तरापेक्षया सवर्णत्वं पूर्वत्वं च इत्त्यं पचतीति असङ्गतमिति । तस्मात् "तवेत्त्यधीते वा" (2 / 6 / 8) इति ज्ञापकमुन्नेयम् । यत्किञ्चिदपेक्षया स सवर्णव्यवहार इति । नापि यस्य यत्वं विधातव्यं तदपेक्षया' सवर्णत्वमिति वाच्यम् । तस्यानियतत्वादिति समिदत्रेत्यस्य सवर्णत्वाभावाद् अभावस्य प्रतियोग्युपस्थापकत्वात् । किन्तु यकारस्य तालव्यत्वेन श्रुतत्वात्तज्जातीयो यावान् वर्णः स सवर्णः, स च इवर्ण एव, तद्मिन्नोऽसवर्णो वेदितव्य इति ।
Page #236
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 149 समिदत्रेत्यत्रापि अकारस्य यकारस्थानोच्चार्यमाणवर्णापेक्षयाऽसवर्णत्वमित्यस्ति यत्वप्रसङ्गः । एवं च सति त्वगिह, वाग्गच्छतीत्यत्र तृतीयस्य सावकाशता । 'दध्यत्र' इत्यत्र यत्वस्य चेति, समिदत्रेत्यत्र तृतीय एव । नच वक्तव्यम् "समानः सवर्णे" (1 / 2 / 1) इत्यत्रापि यत् किञ्चित् समानापेक्षया सवर्णत्वात् 'तवेहा' इत्यत्रापि दीर्घः स्यादिति समानस्य कार्यिणः श्रुतत्वाद् यस्य समानस्य कार्यं विधातव्यम्, तत्कार्यापेक्षया सवर्णव्यवहारात् । ननु तत्र समानग्रहणस्यान्यदेव फलं तत् कथमेवं व्याख्यायते, नैवं समानग्रहणाभावे सवर्णस्य (स्या) नियतत्वाद् यदपेक्षया सवर्णत्वं श्रुतत्वात्तस्यैव दीर्घ्ः। न च समानो वर्ण इत्यन्वर्थबलात् समानो यो वर्णस्तद्भिन्नत्वमसवर्णत्वमिति वाच्यम्, 'कृत्रिमाकृत्रिमयोः कृत्रिमविधिर्बलवान्' (saM0 bau0 vai0, pR0221) इति न्यायात् । अत एव वाग् गच्छतीत्यादौ तृतीयस्य सावकाशता इति निरस्तम् । स्वरे परे (निरवकाशत्वम्) तृतीयस्य सावकाशताविरहात् । यद्येवम्, यत्र तृतीयस्य न विषयस्तत्र तर्हि स्यात् । यथा भवानत्रेति । अत्रापि यकारस्थानोच्चार्यमाणवर्णापेक्षयाऽकारस्यासवर्णत्वमित्याह - किञ्चेति । यदा तु सादृश्यापेक्षयापि यस्य स्थाने यत्वं विधीयते तदपेक्षयैवासवर्णत्वं गृह्यते, तदा इवर्णग्रहणं सुखार्थम् । चकारस्य सवर्णव्यवहार एव नास्ति, कथं तद्भिन्नोऽसवर्णः प्रतिपत्तव्यः ? शङ्केतेति शङ्कामात्रं न तु परमार्थत्वम्, सन्नियोगशिष्टत्वसम्भवेऽन्वाचयशिष्टकल्पनाया अन्याय्यत्वात्, तत् (उभयकार्यस्यैव) कार्यास्म्भ्वादित्य्र्थ्ः। अन्ये तु जसीति निर्देशादित्याहुः । दधीति । ननु एतानि कार्याणि संहितायामेव भवन्तीति न विसर्जनीयसूत्रे वक्ष्यते, तत्कथमत्र प्राप्तिः ? असमाने संहिताया अभावात् । नच वक्तव्यम् - पूर्वेण वर्णेन सह संहिताऽस्त्येव कथं संहिताभावे सन्धिप्राप्त्यभाव इति । यतः परेण सह पूर्वस्य निरन्तरोच्चारणेष्वेव संहिताव्यवहार इति । तथा च सति इवर्णस्य संहिताव्यवहारः परवर्णसत्त्व एव सम्भवति ? सत्यम् । एतदेवासवर्णग्रहणं ज्ञापयति- परानपेक्षं कार्यमसंहितायामपि भवति । "नामिपरो रम्" (1 / 5 / 12) इत्यत्रास्य फलं वक्ष्यामः । असवर्णग्रहणाभावे च्चिप्रत्ययपक्षे दीर्घस्य दीर्घाप्राप्तिः । परत्वात् परलोपं बाधित्वा यत्वं कथं न स्यादिति न परिहारः । यतः समानग्रहणमश्रुतादपि दीर्घात् समानस्य लोपार्थमिति । ननु "न च परो लोप्यः" (1 / 2 / 8) इत्याशङ्काबीजेन चकारेण किम् ? नैवं चकारं विना वाक्यद्वयार्थप्राप्तेरभावात् ।
Page #237
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् ननु परग्रहणं किमर्थम् ? सर्वत्र " परश्च लोपम्" (1 / 2 / 1) इत्यधिकारो वर्तते, तेनायमर्थो भविष्यति - इवर्णो यम् आपद्यते न च लोप्य इत्युक्ते परो न च लोप्यो भवति इत्यर्थो भविष्यति ? सत्यम् । परग्रहणाभावे श्रुतत्वाद् इवर्णेन सह "नच लोप्यः" ( 1 / 2 / 8) इत्यस्य सम्बन्धः स्यात् । तथा च सति 'इवर्णो यमापद्यतेऽसवर्णे इवर्णो नच लोप्यः' इति सूत्रार्थे सति मृग्या इदं मार्गम् इत्यत्र अणि कृते इवर्णावर्णयोरित्यादिना प्राप्तस्य ईकारलोपस्य बाधा स्यादिति । 150 नच वक्तव्यम्, तत्र इवर्णग्रहणमनर्थकमिति सवर्णे परे यकारे च सार्थकत्वात् । यथा खरनर्दिनोऽपत्यम्, बाह्वादित्वाद् इणि कृते "नस्तु क्वचित् " ( 2 । 6 |45) इति नलोपे खारनर्दिरिति । तथा कपौ साधुः कप्यः इति । नच वक्तव्यम्, एतत्प्रकरणविहितस्यैव लोपस्य प्रतिषेधो यतः प्रतिषेधस्य प्राप्तिरेव विषय इति । नच इवर्णावर्णयोः प्राप्तस्य तस्य लोपस्य प्रकरणान्तरविहितत्वाद् इति पर एवावशिष्ट इति वाच्यम्, इवर्णस्य श्रौतसम्बन्धस्य बलवत्त्वात् । तर्हि लोप्यग्रहणं किमर्थम् ? पूर्वस्मात् परश्च लोपमित्यधिकारो वर्तते एव । ततश्च परलोप इत्युक्ते 'नच परो लोप्यः' (1 / 2 / 8) इत्यर्थो निर्विवाद एव घटत इति ? सत्यम् । सुखार्थम् । ननु यथा देवदत्तो धनं प्राप्नोतीत्यादौ देवदत्तधनयोः स्थितिस्तद्वदत्रापि यकारेकारयोः स्थितिः स्थात् । नैवं वर्णानां तदादेशेनैव प्राप्तिः प्रतीयत इति । / 31 / [समीक्षा] - 'दधि + अत्र, नदी + एषा' आदि स्थिति में कलाप तथा पाणिनीय दोनों ही व्याकरणों के अनुसार असवर्ण स्वर के पर में रहने के कारण इवर्ण ( i-I) के स्थान में यकारादेश उपपन्न होकर 'दध्यत्र, नद्येषा' शब्दरूप निष्पन्न होते हैं । इन दोनों व्याकरणों में अन्तर यह है कि पाणिनि के सूत्र - "इको यणचि " ( pA0 6 । 1|77) द्वारा इक् के स्थान में यण् आदेश विहित है । इक् चार हैं - 'इ उ ऋ ऌ । यण् भी चार हैं - 'y-v-r-l' / इ के स्थान में y, उ के स्थान में v, ऋ के स्थान मेंर् तथा ॡ के स्थान में लू ही आदेश हो - एतदर्थ " यथासंख्यमनुदेशः समानाम् " (pA0 1 / 3 / 20; काला0 परि0 sU0 23) सूत्र बनाया गया है । अन्यथा किसी भी इक् के स्थान में कोई भी यणादेश प्रवृत्त हो सकता था । इवर्ण के 18, उवर्ण के 18, ऋवर्ण के 18 तथा तृवर्ण के 12 भेद होने के कारण इक् 66 होते हैं तथा यू के 2, र का 1, l के 2 एवं v के 2 भेद होने से यण् 7 ही हैं ।
Page #238
--------------------------------------------------------------------------
________________ 151 सन्धिप्रकरणे द्वितीयः समानपादः इस प्रकार इक् के स्थान में यण आदेश का आन्तरतम्य सिद्ध नहीं हो पाता । इसके समाधानार्थ वर्णसमाम्नाय में पठित प्रत्येक वर्ण को ही आधार मानना par3अता है । 'इको यण्' इस निर्देश में अल्पशब्दप्रयोग की दृष्टि से शब्दलाघव तो कहा जा सकता है, परन्तु उक्त समग्रबोध के लिए जो पर्याप्त आयास करना par3अता है, उसकी अपेक्षा तो कलाप का ही सूत्रपाठ सरल कहा जा सकता है । जिसमें इवर्ण के स्थान में यकारादेश-हेतु एक स्वतन्त्र सूत्र है । इसी प्रकार उवर्ण के स्थान में वकारादेश-हेतु, ऋवर्ण के स्थान में रकारादेश-हेतु एवं तृवर्ण के स्थान में लकारादेश-हेतु पृथक्-पृथक् सूत्र हैं । [विशेष] सूत्र 1 / 2 / 1 (24) से सूत्र-saM0 1 / 2 / 7 (30) तक परवर्ती वर्ण का लोप भी करना par3अता है, परन्तु इस सूत्र में उसका शब्दोल्लेखपुरस्सर निषेध किया गया है। [रूपसिद्धि] 1. दध्यत्र । दधि+ अत्र (i+a)| परवर्ती असवर्ण स्वर अ के होने पर पूर्ववर्ती इ के स्थान में y आदेश तथा परवर्ती अ के लोप का निषेध । 2. नयेषा । नदी + एषा (I+e) / असवर्ण स्वर ए के पर में होने से पूर्ववर्ती I के स्थान में यकारादेश तथा परवर्ती ए के लोप का निषेध । इस विधि के सुध्युपास्यः आदि कुछ उदाहरण पर्याप्त प्रसिद्ध हैं । / 31 / 32. वमुवर्णः (1 / 2 / 9) [सूत्रार्थ] असवर्ण स्वर के पर में रहने पर पूर्ववर्ती उवर्ण के स्थान में वकारादेश होता है, परन्तु परवर्ती वर्ण का लोप नहीं होता । / 32 / [du0 vR0] उवर्णो वमापद्यते असवर्णे, न च परो लोप्यः । मध्वत्र, वध्वासनम् । / 32 / [ka0 ca0] वमु0 / ननु कथं मध्वत्रेति वृत्ताबुदाहृतम् ? "समानस्य नामिनः" इत्यादिना प्रकृतिभावस्य विषयत्वात् । नैवम्, तस्य विकल्पपक्षे वत्वस्य सम्भवात् ।
Page #239
--------------------------------------------------------------------------
________________ 152 कातन्त्रव्याकरणम् एतेन 'मधु+अत्र' इति विसन्धिरपि भवति । वध्वासनम् इत्यत्र सन्धिरेव, न समासान्तरङ्गयोरिति समासे विकल्पनिषेधविधानात् । पूर्वोक्तयुक्त्या वकारोऽयमस्वर इति । यवौ पुनरीषत्पृष्टतरौ । / 32 / [समीक्षा] 'मधु + अत्र, वधू + आसनम्' इस स्थिति में कलाप तथा पाणिनीय दोनों ही व्याकरणों के अनुसार असवर्ण स्वर के परवर्ती होने से पूर्ववर्ती उवर्ण के स्थान में वकारादेश होता है । मुख्य अन्तर सूत्ररचना का है, क्योंकि पाणिनि ने एक ही "इको यणचि" (paa06।1।77) सूत्र द्वारा चारों इक् के स्थान में यणादेश किया है और कलापकार ने चार सूत्रों द्वारा । एकत्र शब्दलाघव है तो अन्यत्र अर्थलाघव । अधिक विवेचना के लिए सूत्र saM0 31 की समीक्षा द्रष्टव्य है। [रूपसिद्धि] 1. मध्वत्र । मधु + अत्र (u+a) / असवर्ण स्वर अ के पर में रहने से पूर्ववर्ती उ के स्थान में v आदेश तथा परवर्ती वर्ण के लोप का निषेध । 2. वध्वासनम् । वधू + आसनम् (ऊ+आ)| असवर्ण स्वर आ के परवर्ती होने पर पूर्ववर्ती ऊ के स्थान में वकारादेश तथा परवर्ती वर्ण के लोप का निषेध ॥32 / 33. रम् ऋवर्णः (1 / 2 / 10) [सूत्रार्थ] असवर्ण स्वर के परवर्ती होने पर ऋवर्ण के स्थान में रकारादेश हो जाता है और परवर्ती वर्ण का लोप नहीं होता है । / 33 / [du0 vR0] ऋवर्णो रम् आपद्यते असवणे, न च परो लोप्यः । पित्रर्थः, क्रर्थः । / 33 / [समीक्षा] पाणिनि तथा शर्ववर्मा दोनों के ही अनुसार 'पितृ + अर्थः' इस स्थिति में ऋकार के स्थान में रकारादेश होता है, परन्तु शर्ववर्मा ने अर्थलाघव का अवलम्बन लिया है - पृथक्-पृथक् सूत्र बनाकर । ऋवर्ण के भी स्थान में रकारादेश-विधायक स्वतन्त्र सूत्र है, जबकि पाणिनि ने ऋकारादि चारों इक् के स्थान में यकारादि चारों
Page #240
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः यण का विधान एक ही सूत्र में किया है। इससे पाणिनीय व्याकरण के निर्देश में शब्दलाघव अवश्य सन्निहित है, परन्तु अर्थबोध के लिए पर्याप्त प्रयत्न की अपेक्षा होती है । अर्थबोध में सौकर्य की दृष्टि से कलाप का निर्देश अधिक उपयोगी कहा जा सकता है। [रूपसिद्धि] 1. पित्रर्थः । पितृ + अर्थः (R+a)| असवर्ण स्वर अ के परवर्ती होने पर ऋ के स्थान में र आदेश तथा परवर्ती अ के लोप का निषेध । 2. क्रर्थः । कृ + अर्थः (R+a)| असवर्ण स्वर अ के पर में रहने पर पूर्ववर्ती ऋकार के स्थान में रकारादेश तथा परवर्ती वर्ण के लोप का निषेध । इसके धात्रंशः आदि प्रसिद्ध उदाहरण द्रष्टव्य हैं । / 33 / 34. लम् लुवर्णः (1 / 2 / 11) [सूत्रार्थ] असवर्ण स्वर के पर में रहने पर लुवर्ण के स्थान में लकारादेश होता है, परन्तु परवर्ती वर्ण का लोप नहीं होता ॥34। [du0 vR0] लुवर्णो लम् आपद्यते असवर्णे, न च परो लोप्यः । लनुबन्धः, लाकृतिः ॥ 34 / [vi0 pa0] लम् lu0 / लनुबन्धः, लाकृतिः। तृरनुबन्धो यस्येति, लुकारस्येवाकृतिर्यस्येति विग्रहः । / 34 / [ka0 ca0[ लम् tR0| लनुबन्यो लाकृतिरिति । ननु कथमत्र विसर्गस्योत्वम् "स्वरादेशः परनिमित्तकः" (काला0 परि0 15) इत्यादिना स्थानिवद्भावादेव घोषवतोऽसम्भवात् । नैवम् । योऽनादिष्टात् स्वरात् पूर्वस्तं प्रति स्थानिवद्भावादिति नियमात् । अस्यार्थःआदिश्यते इत्यादिष्टः, न आदिष्टः अनादिष्टः, अनादिष्टश्चासौ स्वरश्चेति अनादिष्टस्वरः, यस्मिन् काले स्वरोऽनादिष्ट आसीत्, तस्मिन्नेव तस्मात् स्वरात् यः पूर्वस्तं प्रति स्थानिवद्भाव इति । यद्येवम् - आदौ लनुबन्ध इति पदं निष्पाद्य पश्चाल्लाकृतिरिति
Page #241
--------------------------------------------------------------------------
________________ 154 कातन्त्रव्याकरणम् निष्पादिते अनादिष्टस्वरपूर्वत्वमस्तीति चेत्, न |एव्ण् स्वरादेश इत्यादौ पञ्चम्याः पूर्वयोगेनैवाभिमतं सिद्ध्यति, यत् पुनरत्र पूर्वग्रहणं तन्नियतपूर्वत्वप्रतिपत्त्यर्थम् । ___अत्र च नियतपूर्वत्वं नास्ति, लनुबन्धपदमन्तरेणापि लाकृतिरित्यस्य सिद्धत्वाद् इति । नात्र स्थानिवद्भावस्यावकाशत्वमिति हेमकरः । तन्न । नियतपूर्ववर्तित्वाभावेऽपि स्थानिवद्भावस्यानादिष्टस्वरात् पूर्वं प्रति स्थानिवद्भावस्य दृष्टत्वात् । कथमन्यथा परिभाषावृत्तौ "न पदान्त0" (काला0 परि0 16) इत्यादिसूत्रे 'अग्नयः सन्ति, पटवः सन्ति' इत्यादौ स्थानिवद्भावाद् विसर्गस्य उत्वप्राप्तौ पदान्तनिबन्धनस्थानिवद्भावनिषेधो दर्शितः । तत्र नियतपूर्ववृत्त्यभावात् प्राप्तिरेव नास्तीति । सिद्धान्तश्च पुनरत्र पदान्तनिबन्धनस्थानिवद्भावनिषेध इति । / 34 / [समीक्षा] पाणिनि तथा शर्ववर्मा के अनुसार 'ल + अनुबन्धः, लू + आकृतिः' इस दशा में लू के स्थान में लकारादेश होता है । परन्तु शर्ववर्माचार्य द्वारा इसके विधानार्थ किए गए स्वतन्त्रसूत्रनिर्देश से अर्थावबोध में जो सरलता होती है, वह पाणिनि द्वारा किए गए इकारादि चार इक् के स्थान में यकारादि चार यण-विधान से नहीं । उसके सम्यक् अवबोधार्थ अतिरिक्त प्रयत्न करना par3अता है |अतः कलापव्याकरण की सूत्ररचना सरलतया अर्थावबोधिका होने के कारण अधिक उपयोगिनी कही जा सकती है। [रूपसिद्धि] 1. ल्नुब्न्ध्ः। तृ + अनुबन्धः (तृ + a) असवर्ण अ के पर में होने के कारण पूर्ववर्ती लु के स्थान में लकारादेश तथा परवर्ती a-वर्ण के लोप का निषेध । 2. लाकृतिः । ल + आकृतिः (लू + आ)| A-वर्ण यहा~ असवर्ण तथा परवर्ती है । अतः पूर्ववर्ती ल के स्थान में लकारादेश तथा परवर्ती A- के लोप का निषेध ॥34 / 35. ए अय् (1 / 2 / 12) [सूत्रार्थ] असवर्ण स्वर के पर में रहने पर पूर्ववर्ती एकार के स्थान में 'अय्' आदेश होता है, परन्तु परवर्ती वर्ण का लोप नहीं होता है । / 35 /
Page #242
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः [du0 vR0] एकारोऽय् भवति असवर्णे, न च परो लोप्यः । नयति, अग्नये ॥35। [du0 TI0] ए अय् । e- इत्यस्य षष्ठी लुप्यते, लुप्तप्रथमा वा निःसन्देहाय । उक्तञ्च - आदिलोपोऽन्तलोपश्च मध्यलोपस्तथैव c। विभक्तिपदवर्णानां दृश्यते shaavmike॥ 'अग्नये' इति द्वौ द्वौ समानौ सवर्णावन्योऽसवर्ण इति व्यावर्तनात् सिद्धम् । / 35 / [vi0 pa0] e0| इह उत्तरत्र च सम्बन्धानामनिमित्तकानामयादेशाभावाद्यर्थम् असवर्ण इति वृत्ती योज्यम् । अत एव श्रीपतिनापि "तौ नामिनोऽसवणे स्वरे वा प्रकृतिः' (कात0 परि0, saM0 28) इत्यत्र समानानुवृत्त्या समानस्य नामिन इति किम् ? श्रिया इन्दुः, पाणावाज्यम् इति प्रत्युदाहृतम् । प्रयोजनाभावान्नानुवृत्तिरिति चेत्, निरपेक्षव्यावर्तनाय सफलत्वादिति । / 35 / [ka0 ca0] ए अय् । अत्र षष्ठी प्रथमा वा लुप्यते निःसन्देहार्थम् । उक्तं च आदिलोपोऽन्तलोपश्च मध्यलोपस्तथैव c। विभक्तिपदवर्णानां दृश्यते शावमिक ॥ आदिलोपो विभक्तेर्यथा- औरीम् (2 / 2 / 9) / अन्तलोपः पदस्यैवात्र, तथा क्रुञ्चेदित्यादौ । "से गमः परस्मै, नव पराण्यात्मने" (3 / 7 / 6; 1 / 2) इत्यत्र च पदशब्दोऽपि कैश्चिदनेन लुप्यते । तन्न, संज्ञाया बहुलम् अन्तलोपं वक्ष्यति । यथा - भीमो भीमसेन इति । मध्यलोपो वर्णस्य स्वरूपेण मध्यभूतस्य वर्णस्य लोप इत्यर्थः । यथा "यदुगवादितः" (2 / 6 / 11) इति कुल्च्न्द्र्ः। धयतीत्यलाक्षणिकं परित्यज्य 'नयति, अग्नयः' इति लाक्षणिकस्यापि यदुदाहृतं तल्लाक्षणिकस्यापि भवतीति ज्ञापनार्थम्, तच्च विभक्तय इति ज्ञापकवशात् । तन्न । वर्णविधौ लाक्षणिकपरिभाषाया अनादरात् ।
Page #243
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् इह उत्तरत्र च सन्ध्यक्षराणामनिमित्तकानामयादेशाद्यभावार्थम् असवर्ण इति वृत्ती योज्यम् । वैयस्तु - सन्ध्यक्षराणां सवर्णत्वाभावात् सनिमित्तप्रस्तावात् "द्विवचनमनो" (1 / 3 / 2) इति ज्ञापकाच्च निर्निमित्ते न भविष्यति इति प्रलपति । तन्न । पूर्ववदिहाप्यनुवृत्तौ दोषाभावात् । असवर्णानुवृत्तावेव 'अग्नयः' इत्यत्र टीकाकृतः पूर्वपक्षः सङ्गच्छते । अत एव सवर्णसंज्ञाविरहेणापि असवर्णव्यवहारो घटत एवेति । अत एव श्रीपतिनापि "तो नामिनोऽसवणे" (कात0 परि0, saM0 28) इत्यत्र समानानुवृत्त्या समानस्य यदि सन्ध्यक्षरस्यासवर्णव्यवहारो न स्यात्, तदा यथा न समानेन नामी तथा असवर्णव्यवहारोऽपि नास्तीति व्यङ्गवैकल्यं स्यादिति । ___नामिन इति किम् ? 'श्रियायिन्दुः, पाणावाज्यम्' इति प्रत्युदाहृतम् । टीकायां तु यत्त्वविधौ इवर्णग्रहणाभावे समिदत्रेति व्यञ्जनापेक्षया असवर्णत्वं स्वीकृतमिति । ननु तथापि प्रयोजनाभावाद् निवृत्तिरिति चेत्, न । निरपेक्षया व्यावर्तनाय सफलत्वाद् यदि सनिमित्तप्रस्तावाद् ज्ञापकाच्च, ततश्च निर्निमित्ते न भविष्यतीति कृत्वा एवासवर्ण इति नोपादेयम्, तदा पूर्वसूत्रेऽपि नोपादेयं स्यात् । तत्रापि जसि, अष्टनः सर्वासु इत्यादिज्ञापकदर्शनाद् दोषाभावः । / 35 / [समीक्षा] 'ने + अति, अग्ने + e' इस स्थिति में कलाप तथा पाणिनीय दोनों ही व्याकरणों के अनुसार 'ए' के स्थान में 'अय्' आदेश होता है, परन्तु दोनों की सूत्ररचनापद्धति में पर्याप्त अन्तर है । पाणिनीय व्याकरण में 'ए-ऐ-o-औ' इन चार वर्गों के स्थान में क्रमशः अय्-आय्-अव्-आव्' आदेश एक ही सूत्र द्वारा निर्दिष्ट हैं - "एचोऽयवायावः" (paa06|1178)| इस निर्देश में शब्दलाघव होने पर भी ज्ञानगौरव है, क्योंकि 'एच' प्रत्याहार को तथा उसमें आने वाले 'ए-o-ऐ-औ' इन वर्गों के स्थान में क्रमशः अयादि आदेशों की उपपन्नता को समझने में कुछ कठिनाई अवश्य ही होती है । इसकी अपेक्षा कलाप में जो एकारादि चार वर्गों के स्थान में अयादि चार आदेश करने के लिए चार सूत्र बनाए गए हैं, उनमें शब्दलाघव न होने पर भी अर्थलाघव अवश्य है, क्योंकि इससे अर्थावबोध सरलतया उपपन्न हो जाता है । / 35 / [रूपसिद्धि] 1. नयति । ने + अति (e+a)| असवर्ण अ के परवर्ती होने पर पूर्ववर्ती ए के स्थान में अय् आदेश तथा परवर्ती अ के लोप का निषेध होता है ।
Page #244
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 157 2. अग्न्ये। अग्ने + ए (e+e) / यहा~ ए के पर में होने पर भी पूर्ववर्ती ए के स्थान में अय् आदेश होता है तथा परवर्ती ए का लोप नहीं होता है । [विशेष] यहा~ 'असवर्ण' की अनुवृत्ति करने पर 'अग्नये' में सूत्र प्रवृत्त नहीं होना चाहिए, क्योंकि पर में यहा~ ए ही है और इसीलिए कुछ व्याख्याकार 'असवर्ण' शब्द की अनुवृत्ति नहीं भी मानते हैं। कुछ व्याख्याकार कहते हैं कि 'असवर्ण' की अनुवृत्ति न होने पर यह आदेश अनिमित्तक हो जाएगा । ऐसा न हो सके, अतः असवर्णानुवृत्ति करनी चाहिए । असवर्णानुवृत्ति करने पर 'अग्नये' में जो यह आशङ्का होती है कि यहा~ तो जिस ए को अय् आदेश करना है उससे परवर्ती वर्ण भी 'ए' ही है। इसके समाधानार्थ यह समझना चाहिए कि 'ए' आदि 4 सन्ध्यक्षर वर्गों की सवर्णसंज्ञा ही नहीं होती, क्योंकि सवर्णसंज्ञा तो समानसंज्ञक वर्गों की ही होती है और समानसंज्ञा अ से लेकर लू पर्यन्त दश वर्गों की ही निर्दिष्ट है- "दश समानाः" (11113) / / 35 / 36. ऐ आय् (1 / 2 / 13) [सूत्रार्थ] असवर्ण वर्ण के परवर्ती रहने पर पूर्ववर्ती 'ऐ' के स्थान में 'आय' आदेश होता है, परन्तु परवर्ती वर्ण का लोप नहीं होता ॥36 / [du0 vR0] ऐकार आय् भवति असवणे, न च परो लोप्यः । नाय्क्ः। रायैन्द्री । / 36 / [vi0 pa0] ai0| रायैन्द्रीति राया ऐन्द्रीति विग्रहः । / 36 / [समीक्षा] 'नै+अकः, रै+ऐन्द्री' इस अवस्था में ऐ के स्थान में आय आदेश दोनों ही व्याकरणों के अनुसार होता है, परन्तु सूत्ररचनापद्धति से कलाप में जो सरलता उपपन्न होती है, उसके लिए सूत्र-saM0 36 की समीक्षा द्रष्टव्य है।
Page #245
--------------------------------------------------------------------------
________________ 158 कातन्त्रव्याकरणम् [रूपसिद्धि] 1. नाय्क्ः। नै+ अकः (ऐ+ a) / असवर्ण अ के पर में रहने पर पूर्ववर्ती ऐ के स्थान में आय् आदेश तथा परवर्ती अ के लोप का अभाव । 2. रायैन्द्री । रै+ ऐन्द्री (ऐ+ ऐ) / असवर्ण ऐ के परवर्ती होने पर पूर्ववर्ती ऐ के स्थान में आय् आदेश एवं परवर्ती ऐ के लोप का अभाव ॥36 / 36. ओ अव् (1 / 2 / 14) [सूत्रार्थ] असवर्ण स्वर के पर में रहने पर पूर्ववर्ती ओ के स्थान में अव् आदेश होता है, परन्तु परवर्ती वर्ण का लोप नहीं होता । / 37 / [du0 vR0] ओकारोऽव् भवति असवणे, न च परो लोप्यः । लवणम्, पटवोतुः । / 37 / [vi0 pa0] o0 | पटवोतुरिति । पटुशब्दाद् "आमन्त्रणे च" (2 / 4 / 8) इति सिः, "हस्वनदी0" (2 / 1 / 71) इत्यादिना सेर्लोपः । "सम्बुद्धौ च" (2 / 1 / 56) इत्युकारस्यौकारः ॥37 / [समीक्षा] 'लो + अनम्, पटो + ओतुः' इस दशा में कलाप तथा पाणिनीय दोनों के ही अनुसार ओ के स्थान में अव् आदेश प्रवृत्त होता है, परन्तु कलापव्याकरण की सूत्ररचनापद्धति में जो सरलता सन्निहित है, तदर्थ सूत्र -saM0 36 की समीक्षा द्रष्टव्य है । / 37 / [रूपसिद्धि 1. लवणम् । लो + अनम् (o + a)| परवर्ती अ के असवर्ण स्वर होने पर पूर्ववर्ती ओ के स्थान में अव् आदेश तथा परवर्ती वर्ण के लोप का अभाव । 2. प्त्त्वोतुः। पटो + ओतुः (o + o)| असवर्ण स्वर ओ के पर में रहने पर पूर्ववर्ती ओ के स्थान में अव् आदेश, अथ च परवर्ती ओ के लोप का अभाव ॥37 /
Page #246
--------------------------------------------------------------------------
________________ 159 सन्धिप्रकरणे द्वितीयः समानपादः 38. औ आव् (1 / 2 / 15) [सूत्रार्थ] असवर्ण स्वर के पर में रहने पर औ को आव् आदेश होता है तथा परवर्ती वर्ण का लोप नहीं होता । / 38 / [du0 vR0] औकार आव् भवति असवर्णे, न च परो लोप्यः । गावौ, गावः । एतेषु विसन्धिः पृथग्योगश्च स्पष्टार्थः । विवक्षितश्च सन्धिर्भवति । गवाजिनम्, गोऽजिनमिति स्वरे विभाषा । गवाक्षः, गवेन्द्र इति नित्यमकारवर्णागमः । / 38 / [du0 TI0] au0 / अकारवर्णागम इति लोकोपचारात् - वर्णागमो वर्णविपर्ययश्च दौ चापरौ vrnnvikaarnaashau| घातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥ (dra0, kA0 vR0 6 / 3 / 109) गवाक्ष इति वातायन एव रूढः । इन्द्रादावपि गवेन्द्रदत्तः । अकारस्य प्रकृतिरपिगो अग्रम् । / 38 / [vi0 pa0] au0| गावौ, गावः इति । "गोरौ घुटि" (2 / 2 / 33) इत्यौकारः । ननु कथं गावावित्यत्रावादेशः समानो वर्णः सवर्ण इत्यन्वर्थसंज्ञायामोकारस्य सवर्णत्वात् ? सत्यम् । तत्रानन्तरत्वात् समाना एवानुवर्तिष्यन्ते । ततो द्वौ द्वौ समानौ सवर्णावित्युक्ते व्यावृत्तिबलादसमानस्य सवर्णत्वं नास्तीति । एवं रायैन्द्री, पटवोतुरित्यत्रापि । एतेष्वित्यादि- "अवर्ण इवणे e" (1 / 2 / 2) प्रभृतिषु यथायोगं विसन्धिनिर्देशः पृथग्योगश्च स्प्स्स्त्तार्थ्ः। किञ्च अत एव सूत्रनिर्देशा ज्ञापयन्ति- विवक्षितश्च सन्धिर्भवति, तेन ऋकारे समानस्य प्रकृतिभावो विभाषया भवति - खट्वा ऋष्यः खट्वर्ण्यः । नदी ऋष्यः नदृष्यः । तथा "याकारी स्त्रीकृतौ हस्बौ क्वचित्" (2 / 5 / 27) इति क्वचिद् ग्रहणबलात् पक्षे ह्रस्वत्वम् । 'खट्व ऋष्यः, नदि ऋष्यः' इति रूपत्रयं सिद्धम् । तथा समानस्य नामिनोऽसवर्णे स्वरे वा प्रकृतिर्दीर्घस्य च ह्रस्वोऽसमासे इति ।
Page #247
--------------------------------------------------------------------------
________________ . कातन्त्रप्याकरणम् यथा-दधि अत्र, दध्यत्र । कुमारी अत्र, कुमार्यत्र, कुमारि अत्र इति रूपत्रयम् । समासे तु सन्धिरेव । दध्योदनं कुमार्याकार इति । तथा प्रकृतेः पूर्वं पूर्व स्यादन्तरङ्गमपि कार्य नित्यमेव । यथा - अध्यास्ते, व्युदस्यतीति । तथा चाह जयादित्यः- "पदयोः सन्धिविवक्षितो न समासान्तरङ्गयोः" (dra0, काला0 परि0 sU0 84) इति । गवाजिनम् इत्यादि । गवामजिनमिति vigrhH। "svare विभाषा" इत्यकारवर्णागमस्येत्यर्थः । गवाक्ष इति । गवाम् अक्षीति विगृह्य "ackssurkssi"(2|6|7324) iti राजादित्वाद् अत्, "इवर्णावर्णयोः" (2 / 6 / 44) इत्यादिना इकारलोपः, पुंस्त्वं तु संज्ञाशब्दत्वात् । अक्षशब्देन वा । गवामक्ष इति विग्रहः । नित्यत्वं पुनर्वर्णागमस्य वातायनविषय एव, प्राण्यङ्गे तु न भवत्येव गोऽक्षीति । तथा गवामिन्द्रो गवेन्द्र इति नित्यमकारवर्णागमः । कथमेतत् ? लोकोपचारात् । तथा चोक्तम् - वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदतिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥इति । (dra0, kA0 vR0 6 / 3 / 109) तेन गोः । "अवङ् स्फोटायनस्याक्षे, इन्द्रे च नित्यम्" (paa06।1।123, 124) इति गोशब्दस्यौकारस्यावङादेशो न वक्तव्यः । ओकारस्य प्रकृतिभावो दृश्यते । यथा गो अजिनम्, गो अग्रम् इति । / 38 / [ka0 ca0] ___ au0| विसन्धिः स्पष्टार्थोऽपि ज्ञापक इति पूर्वमुक्तम् । एवं रायैन्द्री, पटवोतुरिति । ननु 'अग्नये' इति कथं नोदाहृतम्, अत्रापि सवर्णत्वात् प्राप्ति स्तीति कुचोयमेतत्, अस्योपलक्षणत्वात् । एकयोगस्तु-अवर्ण इवर्णादिष्वेदोदरलः, एत्वमेदैतोः, ऐत्व्मोदौतोः। सन्ध्यक्षरे ऐदौदिति तु नैकयोगः, समानसङ्ख्यत्वाभावाद् यथासङ्ख्यत्वाभावे ओकारौकारयोरैत्वादिप्रसङ्गात् । इवणदिरसवर्णे यवरलाः, न च परो लोप्यः, सन्ध्यक्षराणामयायवावः ? सत्यम् । स्पष्टार्थम् । ननु स्पष्टार्थं चेति भिन्नयोग एवास्ताम्, किं विसन्धिनिर्देशेन । नहि विसन्धिनिर्देशे किमिहाविस्पष्टं भवतीत्याह- किञ्च इति । समानस्य ऋकार इति प्रकृतिभावस्य ह्रस्वस्य च उभयोरेव विक्ल्प्ः। अन्यथा प्रकृतिभावस्य विकल्पे हस्वम् अविकल्पयितुं न पार्यते । ततश्च 'नदी ऋच्छति' प्रयोगो न स्यात् । नच वक्तव्यं प्रकृतिविधानादेव
Page #248
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 161 ह्रस्वो न वर्तिष्यते इति यत्र ह्रस्वो नास्ति तत्र सार्थकत्वादस्येति । यथा - दाम ऋच्छति । रूपद्वयमेव । यदि च ह्रस्वो विकल्प्यते तदा प्रकृतिरिति विकल्पयितुं न शक्यते । ततश्च प्रकृतिभावस्य नित्यं प्राप्तौ सत्यां 'नदी ऋष्यः, नदि ऋष्यः' इति रूपद्वयमेव । न 'नघृष्यः' इति रूपम् । अन्यथा प्रकृतिभावस्य वैयर्थ्यप्रसङ्गः स्यात् । नच वक्तव्यं ह्रस्वविकल्पबलादेव पक्षे प्रकृतिं बाधित्वा यत्वं स्याद् 'नदी ऋच्छति' इति ह्रस्वाभावेनैव तदर्थस्य सार्थकत्वात् । प्रकृतेः पूर्वम् इत्यादि । उभयपूर्वग्रहणान्नियतपूर्वमात्रे बोद्धव्यम् । नियतस्वरूपेण यत् प्रकृतेः पूर्वं तदाश्रितमपि कार्यमुपचारात् पूर्वं तदन्तरङ्गमित्यर्थः । तत् पुनर्धातूपसर्गयोरेव नित्यं सन्धिरवगन्तव्यः । तथा चोक्तम् - 'संहितैकपदे नित्या नित्या धातूप्स्र्ग्योः। - सूत्रेष्वपि तथा नित्या सैवान्यत्र विभाषया ॥ अत एवाध्यास्ते, व्युदस्यतीति धातूपसर्गयोर्नित्यसन्धिर्दर्शितः । उमापतिस्तु अत्र अधीते इति पाठमपास्य अध्यास्ते इति पाठं मन्यते । तस्यायमभिप्रायः - समानस्य नामिन इत्यादिनाऽसवर्णे विकल्पविधानात् तद्व्यावृत्त्या सवर्णे सन्धिरस्त्येव, तत्रोदाहरणं फलशून्यम् इति । तन्न, अभिप्रायापरिज्ञानात् । तथाहि 'इदं हि पदयोः सन्धिर्विवक्षितः' इतिभागस्य प्रपञ्च इति मतम् । अतस्तस्य समासान्तरङ्गाविषयत्वात् प्रपञ्चस्यापि तद्भिन्नविषय इत्यसवर्णस्य व्यावृत्तिरपि समासान्तरङ्गभिन्नविषय एव कुतोऽत्र देश्यावतारः । अन्ये तु दृष्टान्ततयोदाहरन्ति । यथा अधीते इत्यत्र नित्यसन्धिस्तथा व्युदस्यति इत्यत्रापि । ननु समासे कथम् - 'उच्चारितरुचिरऋचा चाननानां चतुर्णाम्, हिमऋतावपि ताः स्म भृशस्विद्' इति विसन्धिः ? एतत्तु न बहुसम्मतमित्युपेक्ष्यते । भाष्यचान्द्राभ्यां समासमात्रे प्रतिषेधस्योक्तत्वात् । नहि तेषामनित्यसमास इत्यादि । प्रकृतिहस्वयोर्नित्यसमासे निषेधः, अनित्यसमासे विकल्प इति वार्त्तिकम् । तद् दृष्ट्वा श्रीपतिनापि तथैव 1. संहितैकपदे नित्या नित्या धातूप्स्र्ग्योः। नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ (si0 kau0-भ्वा0 pra0 8 / 4 / 18)
Page #249
--------------------------------------------------------------------------
________________ 162 कातन्त्रव्याकरणम् निर्णीतमिति किन्तेन पाणिनि- कात्यायन - भाष्यकाराणामुत्तरोत्तरप्रामाण्यम् इति स्मृतेः । तदुक्तं न्यासकृता मुनिद्वयातिशायिनो भगवतो भाष्यकारस्य वचनं कथमुपेक्षामहे इति । अतो भाष्यकारविरोधेन तेषामपप्रयोगाद् इति भावः । ननु कथं 'वारि ईहसे, मधु ऊर्ध्वम्' असवर्ण इत्यस्य व्यावृत्त्या सवर्णे सन्धेर्नित्यं प्राप्तत्वात् ? सत्यम् । विवक्षितश्च सन्धिर्भवतीति सन्धिशब्देनात्र संहिता सन्धिकार्यं च विवक्ष्यते, ततश्च उभयमेव विकल्प्यते । तत्र 'वारि ईहसे' इत्यत्र संहिताभावादेव न सन्धिः । यत्र तु संहिता विकल्प्यते तत्र सन्धिकार्यं च विकल्प्यते । ततो यथायोगं सन्धिरिति । वातायनविषय एवेति । वातायनशब्देनात्र संज्ञोपलक्ष्यते, तेन गवाक्षो नाम राक्षसः कश्चिद् इत्यत्रापि नित्यमकारवर्णागमः । वातायनशब्दस्यात्र संज्ञोपलक्षणत्वात् । वर्णागम इत्यादि । तथा च "अक्षे नाम्नो वा" इति 'श्रीपतिसूत्रम् । वर्णागम इति । यथा कौ जीर्यतीति कुञ्जरः । कुशब्दादनुस्वारः । विपर्ययो यथा हिनस्तीति सिंहः । वर्णविकारो यथा पञ्जिका । षड्भिरधिका दश षोडश । दस्य डः, षस्य उः, / वर्णनाशः पृषोदरीति । पृषद् उदरमस्या इति वाक्ये तस्य लोपः । धातोस्तदतिशयेन योगःतयोर्वर्णविकारनाशयोरतिशयेन द्विस्त्रिः प्रवृत्तिः । अर्थस्यातिशयोऽर्थविशेषस्तेन सह धातोर्योगः । मह्यां रौतीति मयूरः डप्रत्ययेऽन्तलोपे हकारस्य यकारः, ईकारस्य ऊकारः इति म्यूर्ः। प्राणिविशेषे रवक्रियासम्बन्ध इति कुल्च्न्द्र्ः। त्रिः प्रवृत्तिर्यथा भ्रमरः उद्धृम्य रौति इति वाक्ये डप्रत्ययः । ततो वर्णनाशः । / 38 / [समीक्षा] 'गौ + औ' तथा 'गौ + अस्' ऐसी स्थिति में पाणिनि और शर्ववर्मा दोनों ही आचार्य औ के स्थान में 'आव्' आदेश करते हैं, परन्तु कलाप की सूत्ररचनापद्धति से जो सरलता उपपन्न होती है, उसका विवेचन उक्त सूत्रों की समीक्षा में द्रष्टव्य है। [विशेष] वृत्तिकार दुर्गसिंह ने कहा है कि "अवर्ण इवणे ए - ए अय्-औ आव्" आदि सूत्रों को जो पृथक् रूप में par3हा गया है तथा उनमें सन्धि नहीं की गई है, वह 1. साम्प्रतं कातन्त्रपरिशिष्टे सूत्रं दृश्यते - "असे नाम्न्येव" (कात0 परि0- saM0 24) /
Page #250
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः केवल स्पष्टावबोध के लिए ही समझना चाहिए । यह भी ज्ञातव्य है कि सन्धि अनेकत्र विवक्षानुसार ही होती है। जैसे- 'गो + अजिनम्' इस स्थिति में 'गोऽजिनम्' तथा 'गवाजिनम्' ये दो रूप देखे जाते हैं । इसी प्रकार 'गो + अक्षः, गो + इन्द्र:' की दशा में गवाक्षः तथा गवेन्द्रः रूप निष्पन्न होते हैं । 163 व्याख्याकारों के कुछ विचार अवश्यमननीय हैं । जैसे - त्रिमुनि में उत्तरोत्तर की प्रामाणिकता, संहिता की नित्य तथा वैकल्पिक प्रवृत्ति आदि । [रूपसिद्धि] 1. गावौ । गौ + औ (औ + औ) / असवर्ण औ के पर में रहने पर पूर्ववर्ती औ के स्थान में आव् आदेश होता है तथा परवर्ती औ का लोप नहीं होता । 2. गावः । गौ + अस् (औ + अ ) / यहा~ असवर्ण अ के बाद में रहने के कारण पूर्ववर्ती औ के स्थान में आव् आदेश तथा परवर्ती अ के लोप का निषेध ॥ 38 | 39. अयादीनां यवलोपः पदान्ते नवालोपे तु प्रकृतिः (1 / 2 / 16 ) [सूत्रार्थ] पदान्तवर्ती अय्-आय्-अव् - आव् आदेशों में विद्यमान y तथा v का विकल्प से लोप होता है । लोप होने पर पुनः उनमें कोई स्वरसन्धि नहीं होती । अर्थात् उनकी प्रकृति सुरक्षित रहती है ॥ 39 | [du0 vR0] अय् इत्येवमादीनां पदान्ते वर्तमानानां यवयोर्लोपो भवति नवा । लोपे तु प्रकृतिः स्वभावो भवति । त आहुः, तयाहुः । तस्मा आसनम्, तस्मायासनम् । पट इह, पटविह । असा इन्दुः, असाविन्दुः । अयादीनामिति किम् ? दध्यत्र, मध्वत्र । पदान्त इति किम् ? नयनम्, लावकः । / 39 / [du0 TI0] अयादीनाम्0| अय् आदिर्येषामिति बहुव्रीहिः । न त्वेकार एवादिर्येषाम् आदेशिनामिति । अर्थाद् यवयोरत्र प्रतिपत्तिः, सा च गरीयसीति । अथ यवग्रहणं किमर्थम्, निर्दिष्टानामयादीनां समुदायस्य लोपः स्यादिति, प्रकृतिवचनं च । योषिते
Page #251
--------------------------------------------------------------------------
________________ 164 कातन्त्रव्याकरणम् आहुरित्यत्र अयोलोपे सति तकारस्य तृतीयव्यवच्छेदार्थम् । नानर्थक्ये वर्गान्तरस्य विधिरपि दृश्यते । यवयोर्लोपे तु प्रकृतिरिति वचनादनुमीयमानो लोपोऽप्रधानमिति प्रकृतिशब्देनैव नवाशब्दस्य सम्बन्धः स्यादिति लोपग्रहणम् । पदान्त इति । अन्तशब्दोऽत्र अवयवधर्ममात्रवृत्तिर्विषयसप्तमीयम् । लोपे वितिवचनाद् अलोपे प्रकृतिर्न स्यात् । तयाहुस्तस्मायासनमिति यकारवकारावेतावीषत्स्पृष्टतरावपीह स्वभावसिद्धौ । उनिपाते पुनरीषत्स्पृष्टतरावेव स्वभावादिति रूपद्वयम् । एतौ-एतयु, तस्मायु-तस्माउ, पटौ-पटवु, असाउ-असावु । पौरामात्येषु योनौ लिङ्गे स्वभावे च प्रकृतिः । इह तु पारिशेष्यादभिधीयते- प्रकृतिः स्वभावो भवतीति । श्रुतानामयादीनां स्वरस्य स्वभाव एवेति । दीर्घात् परलोपे विघातेऽपि भवति । अन्यथा निमित्ताभावेनान्यथाभावः स्यात् । अत एव नञ् न निर्दिश्यते । वाक्यमेदेऽत्र तुशब्द इति । / 39 / [vi0 pa0] अयादीनाम्। अय् आदिर्येषामादेशानां तेऽयादयः इति तद्गुणसंविज्ञानो बहुव्रीहिरयम्, व्याख्यानादित्याह - अय् इत्येवमादीनामिति । त आहुरिति यलोपे कृते समानलक्षणो दीर्घः प्राप्तः प्रकृतिभावान्न भवति । तथा तस्मा आसनमिति दीर्घात् परलोपो न भवतीति । ननु कथम् एतद् यावता श्रुतत्वाद् अयादीनामेव स्वरस्य प्रकृत्या भवितव्यम् । न चेह परलोपे सति काचिद् विकृतिरस्ति पूर्वस्य । तदयुक्तम्, यकारलोपे सति परलोपं प्रति निमित्तत्वमेवान्यथाभावः स्यात्, अनिमित्तस्य निमित्तभावो विकृतिरिति । असा इन्दुरिति । अदस् सिः, त्यदाद्यत्वम्, सावौ सिलोपश्चेति औकारः । सौ सः । अत्र प्रकृतिभावादेत्वं न भवति । यकारवकारौ ईषत्स्पृष्टौ ईषत्स्पृष्टतरावपि स्वभावादिति रूपत्रयं सिद्धम् । u-निपाते पुनरीषत्स्पृष्टतराविति रूपद्वयमेवेति । एत u-एतयु, तस्मा u-तस्मायु, पट u-पटवु, असा u-असावु । / 39 / [ka0 ca0] अयादीनाम्। अय् एवादिपेषाम् आदेशानाम् इति । एकार आदिर्येषामादेशिनामित्युक्तेऽपि अर्थाद् अयादेशे सति यवयोः प्राप्तेः, सा च गरीयसीत्युपेक्ष्यते । व्याख्यानादिति । आयादीनामित्य्क्र्न्नादित्य्र्थ्ः। न चात्रापि सामीप्यार्थः कथं न स्यादिति वाच्यम्, बहुवचनासङ्गतेः य (व)-ग्रहणवैयर्थ्याच्चेति साम्प्र्दायिकाः। 'आयवावाम्' इत्यकरणादिति विद्यानन्दः । "कूल उद्रुजोद्वहोः" (4 / 3 / 37) इति
Page #252
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः ज्ञापकादिति कुल्च्न्द्र्ः। सामीप्यार्थेनादिशब्देन बहुव्रीहिरेव नास्तीति शिवदेवादयः । नेयं शङ्काऽपि, सा च शास्त्रे दूषणमिति । तदुक्तम् - व्याख्यानतो विशेषार्थप्रतिपत्तेर्नहि सन्देहादलक्षणम् (कात0 परि0 vR0 65) इति । ' ऋजवस्तु विशेषणसम्भवे उपलक्षणस्यान्याय्यत्वादिति तद्गुणसंविज्ञानबहुव्रीहिरेव युज्यते, किं तत्र यत्नेन । अतस्तद्गुण एव यलस्योचितत्वात् । मूर्खास्तु 'अय्' इत्यस्य समुदायावयवत्वात् तद्गुणसंविज्ञानबहुव्रीहिः । नहि समुदायोऽवयवमपहाय तिष्ठति, तस्माद् व्याख्यानमित्यस्यायमेवाशयः इत्याहुः । तदसङ्गतम्, नहि अवयवार्थनिश्चये सति तद्गुणसंविज्ञानसंशयनिरासाय पञ्जीकृता व्याख्यानाद् इत्युक्तम्, किन्तु अवयवार्थनिश्चयनिमित्तम् । कुलचन्द्रोऽपि तदर्थम् एव ज्ञापकमाश्रितवानिति । अथ यवग्रहणं किमर्थम् ? निर्दिष्टानाम् अयादीनां लोपनिरासार्थम् । न च वक्तव्यं प्रकृतिवचनमनर्थकमिति योषिते आहुरित्यत्र यलोपे सति तकारस्य तृतीयत्वव्यवच्छेदेनैव सार्थकत्वात् । नच वर्णान्तस्य विधिरिति न्यायादन्तस्यैव लोप इति वाच्यम्, नानर्थक्ये वर्णान्तस्य विधिरिति न्यायात् । नैवम्, (योषिते आहुः) तयाहुरित्यत्र 'असिद्धं बहिरङ्गम्' (कात0 परि0 vR0 33) इति न्यायात् तृतीयो न भवति, किन्तत्र प्रकृतिग्रहणेन । तस्मात् प्रकृतिवचनं दीर्घात् परलोपार्थम् । यदि समुदायस्य लोपस्तदा दीर्घात् परलोपप्रसङ्ग एव नास्ति किमनेन नकारमात्रमेव विदध्यात् । तस्मात् प्रकृतिवचनादेव यवयोरिति गम्यते, किं यवग्रहणेन इति ? सत्यम्, एवं सुखार्थम् । ननु प्रकृतिग्रहणमप्यनर्थकम्, असिद्धवद्भावेनैव सिद्धत्वात् ? सत्यम्, इदं च सुखार्थम् । तर्हि गौरवनिरासार्थम् इति यवयो.पे तु प्रकृतिरिति वचनाद् अर्थाद् आदौ लोप्ये भविष्यति किं लोपग्रहणेन ? सत्यम् । अर्थवशात् प्राप्तस्य लोपस्य शब्दानुपात्तत्वाद् अप्राधान्यम् । तथा च सति प्रकृतिशब्देन प्रधानेन सह नवाशब्दस्य सम्बन्धः स्यादिति लोपग्रहणम् । ननु अन्तशब्दोऽत्रावयववचनः । अवयवश्चात्रायादेशस्वरूपस्तत् कथम् अयादिर्वर्तते ? सत्यम् । अन्तशब्दोऽत्र धर्मवृत्तिरिति । पदान्त इति विषयसप्तमीयम्, तुशब्दोऽत्र वाक्यभेदे, तेन प्रकृतिर्नित्यैव । अत एव उत्तरत्र नवेति न वर्तते । एतेनात्र यवौ लोप्याविति कृते अभिमतं सिध्यति । यदुत्तरत्र लोपग्रहणं तन्नवाधिकारनिवृत्त्यर्थमिति मूर्खप्रलपितम् अपास्तम् । तुशब्दो भिन्नवाक्ये,
Page #253
--------------------------------------------------------------------------
________________ 166 कातन्त्रव्याकरणम् सति लोपे तु प्रकृतिरित्यत्रानुवृत्तावुत्तरत्र अत एवानुवृत्तिरिति कथं तर्हि एवं न कृतमिति चेद् आस्तामेवं सुहृदुपदेशः । यथा सन्निवेशे तु न वैयर्थमिति । अदस् सीत्यादि । ननु कथमत्र त्यदाद्यत्वम्, विशेषविधित्वेनापवादत्वात् परत्वाच्च त्यदाद्यत्वं बाधित्वा सावउत्वस्य प्रवर्तनात् । तथा च "बाधयित्वा त्यदाद्यत्वं सावौश्चान्ते प्रवर्तते" इति पठति । अन्यथा आदावेव त्यदाद्यत्वे अदसः सिरित्यादि । ननु कथमत्र त्यदाद्यत्वं विशेषविधित्वेनापवादत्वात् परत्वाच्च "त्यदायत्वम्, स्त्रियाम् आदा"(2।3।29; 4|49) इति कृतेऽदसोऽनवयवत्वात् कथम् अदस औत्वम् इत्यनिष्टरूपं स्यात् । अत्र कश्चित् त्यदाद्यत्वमित्यस्यानन्तरं बाधित्वेति पदमध्याहार्य्य पञ्जी युज्यते । तदेतत् सर्वमनुचितम् । ननु "सावी सिलोपश्च" (2 / 3 / 40) इत्योकार एव विधीयताम्, ततश्च त्यदाद्यत्वेऽन्तस्य ओकारे "ओकारे औ औकारे च" (1 / 2 / 7) इत्यौकारे कृते सिध्यति, किमौकारकरणेनेति ? तस्माद् औकारकरणं बोधयति स्वरादेशपरिभाषाऽस्तीति परिभाषान्वर्थबलात् कृतं त्यदाद्यत्वम्, अदसः कृतत्यदाद्यत्वस्य सावौ सिलोपश्चेति प्रवर्तते इत्यवश्यं वक्तव्यम् । यत्तु स्त्रीलिङ्गे दूषणमुक्तं तदप्यसङ्गतम्, "लिङ्गविशिष्टस्यापि ग्रहणम्" (काला0 परि0 25) इति वचनात् । असाविति साधने "सावौ सिलोपश्च" (2 / 3 / 40) इत्योत्वे कृते सति "स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवद्" (काला0 परि0 15) इत्यतः "अकारे लोपम्" (2 / 1 / 17) इत्यकारलोप इत्यपि बोद्धव्यम् । / 39 / [समीक्षा] 'तय् + आहुः, तस्माय् + आसनम्, असाव् + इन्दुः' इस स्थिति में दोनों ही व्याकरणों के अनुसार विकल्प से पदान्तवर्ती y-v वर्गों का लोप होता है । लोपपक्ष में दीर्घ-गुणादि कार्य नहीं होते । इस प्रकार 'तयाहुः- त आहुः, तस्मायासनम् - तस्मा आसनम्, असाविन्दुः- असा इन्दुः' आदि दो-दो रूप सिद्ध होते हैं । इस प्रकार कार्य की दृष्टि से दोनों व्याकरणों में विषमता प्रतीत नहीं होती, . परन्तु जहा~ कलापकार ने लोप का वैकल्पिक निर्देश किया है, वहीं पर पाणिनि ने शाकल्य के मत में लोप दिखाया है । कलापकार ने इस लोपविधायक सूत्र में ही लोपपक्ष में प्राप्त सन्धि के निषेधार्थ प्रकृतिभाव कहा है, परन्तु पाणिनि y-v का लोप हो जाने पर दीर्घादि सन्धि के वारणार्थ उन्हें असिद्ध मानते हैं- पूर्वत्रासिद्धम् (8 / 2 / 1),
Page #254
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 167 जिससे y-v का व्यवधान उपस्थित होता है और फलतः दीर्घादि सन्धि नहीं होती । [विशेष ] सूत्र में यू v के लोप का कोई निमित्त नहीं बताया गया है । पाणिनीय व्याकरण में लोपविधायक "लोपः शाकल्यस्य " ( pA0 8 । 3 | 19) सूत्र में " 'भोभगो अघोअपूर्वस्य योऽशि" ( pA0 8 । 3 | 17 ) इस सूत्र से 'अशि' पद की अनुवृत्ति की जाती है, अतः निमित्त निश्चित हो जाता है । कलाप सूत्रकार तथा वृत्तिकार आदि ने जो इसकी आवश्यकता नहीं समझी, उससे यह अनुमान किया जा सकता है कि पदान्त में 'y-v' आदिष्ट होकर तभी आते हैं जब स्वरवर्ण पर में होता है । किसी स्वर के परवर्ती न होने पर एकारादि के स्थान में अयादि आदेश नहीं होते और इस प्रकार पदान्त में y-v वर्ण नहीं मिल पाते । अतः 'स्वरे' यह निमित्तबोधक पद न होने पर भी लोप करने में कोई कठिनाई प्रतीत नहीं होती । [रूपसिद्धि] 1 . त आहुः, त्याहुः। तय् + आहुः (y + A) / पदान्तवर्ती y का लोप होने पर प्रकृतिभाव हो जाने के कारण 'त आहुः' रूप निष्पन्न होता है । लोपाभावपक्ष में 'त्याहुः'| 2. तस्मा आसनम्, तस्मायासनम् । तस्माय् + आसनम् (y + आ ) / पदान्तवर्ती y का लोप एवं उसका प्रकृतिभाव होने पर तस्मा आसनम् तथा लोपाभाव-पक्ष में तस्मायासनम् । 3 . पट इह, पटविह । पटव् + इह (v + इ ) / पदान्तवर्ती v का लोप तथा प्रकृतिभाव हो जाने पर पट इह । लोप न होने पर पटविह । 4. असा इन्दुः, असाविन्दुः । असाव् + इन्दुः (v + इ ) / पदान्तवर्ती v का लोप, एवं प्रकृतिभावपक्ष में असा इन्दुः । लोप न होने पर 'असाविन्दु H ' शब्दरूप सिद्ध होता है । / 39 / 4. एदोत्परः पदान्ते लोपमकारः ( 1 / 2 / 17 ) [सूत्रार्थ] पदान्त ए ओ से परवर्ती अकार का लोप होता है ॥40।
Page #255
--------------------------------------------------------------------------
________________ 168 कातन्त्रव्याकरणम् [du0 vR0] 'एदोद्भ्यां परोऽकारः 'पदान्ते वर्तमानो लोपमापद्यते । तेऽत्र, पटोऽत्र । एदोभ्यामिति किम् ? तावत्र । पदान्तग्रहणं पदान्ताधिकारनिवृत्त्यर्थम् । तेन चितम्, स्तुतम् । / 40 / (du0 TI0) एदोत् । एच्च ओच्च एदोतौ, ताभ्यां पर इति पञ्चमीलक्षणस्तत्पुरुषोऽयम् । न च एदोतौ परौ यस्मादिति बहुव्रीहिः, एकारे ओकारे च ऐकारस्य औकारस्य च विषयत्वात् । न च पदमध्ये तो असन्ध्यक्षरयोरस्य तौ तल्लोपश्चेति वचनात् । परग्रहणं वैचित्र्यार्थमेव । पदस्यान्तः पदान्तः इत्यन्तशब्द इह समीपवचन एव । यथा गुरोरन्ते वसतीति । अथवा पदान्ते यावेदोतौ ताभ्यां पर इति । पदान्तग्रहणम् इत्यादि । अन्यथा उत्तरत्र पदान्ताधिकारे सति 'चितम्, स्तुतम्' इत्यत्र व्यञ्जने यत्वं वत्वं च स्याद् अपदान्तत्वादिति । ये तु "स्वरजी यकारवकारावनादिस्यौ लोप्यौ व्यञ्जने" (कात0 परि0, saM0 31) इति सूत्रं नाद्रियन्ते तेषामिदं व्याख्यानम् । येषां तु सूत्रमस्तीति दर्शनम्, तैः पदान्तग्रहणमधिकरणीयमेव । चितम्, स्तुतम्' इत्यत्र न व्यञ्जने इति पुनर्व्यञ्जनवचनाद् अपदान्तत्वेऽपि न सन्धिः । इदमिह पदान्तग्रहणम् अप्रधानयोरप्येदोतोर्विशेषणार्थम् । अन्यथा अकारस्यैव विशेषणं स्यात् । एकस्मिन्नाद्यन्तवदुपचाराद् 'अग्ने अ आगतः, पटो अ अत्र' इति । स्वरजौ यकारवकारौ पदान्तावनादिस्थौ लोप्यौ व्यञ्जन इति । स्वरे जातौ स्वरजौ - "सप्तमीपञ्चम्यन्ते जनेईः" (4 / 3 / 91) / न आदौ तिष्ठत इति अनादिस्थौ, "नाम्नि स्थश्च" (4 / 3 / 5) इति कप्रत्ययः । स्वरजौ यकारवकारौ पदान्तावनादिस्थौ व्यञ्जने परे लोप्यौ भ्व्त्ः। अधि+ उ + इन्दुः = अध्विन्दुः। उमीशमध्यारूढोऽध्युः, अध्युश्चासाविन्दुश्चेति विग्रहः । साधु+ I + उदयः, साधोरी श्रीस्तस्या उदय इति साध्व्युदयः । पटो + u+ आगतः = पट्वागतः । नारि + उ + अर्चा = नार्वर्चा । अव्ययमाचक्षाणो वृक्षवृश्चमाचक्षाणो यः स खलु 'अव्यय, वृक्ष' एतावपि यकारवकारौ स्वरे सति जाती 1. 'पदान्ते' इत्यस्य सम्बन्धः एदोद्भ्याम्' इति पदेन सह कर्तव्यः,अकारस्य पदान्तत्वानपेक्षितत्वात् । तस्मात् पदान्ते वर्तमानाभ्यामेदोद्भ्यां परोऽकारो लोपमापद्यते' इत्यर्थोऽवगन्तव्यः ।
Page #256
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 169 यस्मादिनि लिङ्गस्येत्यादिना लोपस्य स्वर एव आरम्भकः इत्यनयोरपि लोपो भवति, अव्यगच्छति, वृक्षगच्छति, अव्यआस्ते । प्रकृत्यधिकारोऽप्यत्र स्मर्तव्यः, तबलादनुक्तेऽपि स्वरे गम्यते व्यवस्थितवाधिकारादघोषे न भवति । 'अव्यय् करोति, वृक्षव् करोति' | यदि प्रक्रियाशब्दो लोकप्रयुक्तो दृश्यते, इनो लोपस्य परनिमित्तस्य स्वरादेशत्वात् पूर्वविधिं प्रति स्थानिवद्भाव इति । "बोर्व्यञ्जने" (4 / 1 / 35) क्विपि लोपो नास्त्येव । स्वरजाविति किम् ? अय्-धातुरयम्, अव्-धातुरयम् । यकारवकाराविति किम् ? पितृ + इ + उदयः = पित्र्युदयः |अनादिस्थाविति किम् ? इ + उ + आगमः = य्वागमः । उ + इ + आगमः = व्यागमः । व्यञ्जन इति किम् ? दध्यत्र, मध्वत्र । पदान्त इति किम् ? विगणय्य विभाव्य गतः । / 40 / [vi0 pa0] एदोत्परः । एदोद्भ्यां पर इत्यनेन पञ्चमीलक्षणस्तत्पुरुषोऽयमिति दर्शयति, न पुनरेदोतौ परौ यस्मादिति बहुव्रीहिः । तदा एकारे ऐकारस्य ओकारे औकारस्य च विषयत्वात् । पदान्तग्रहणमनुवर्तते एव पूर्वसूत्रादित्याह - पदान्तग्रहणमित्यादि । तेन 'चितम्, स्तुतम्' इत्यत्र "न व्यञ्जने स्वराः सन्धेयाः" (1 / 2 / 18) इत्यनेन पदमध्ये सन्धिर्न भवतीति । / 40 / [ka0 ca0] एदोत्0 / एकारे ऐकारस्य ओकारे च औकारस्य विषयत्वादिति । ननु पदमध्ये ऐत्वौत्वयोश्चरितार्थत्वात् पदान्तेऽनयोधिकं कथन्न स्यात् ? नैवम् । पदमध्ये ओसि च, असन्ध्यक्षरयोरस्येत्यादिभिराघ्रातत्वात् । देवदत्त ए इत्यपदानकरणस्य पदत्वाभावे एदोद् इत्यादिषु परेऽस्य सूत्रस्याप्रवृत्तौ सत्यामैदौतोश्चरितार्थत्वम् इति न वक्तव्यम् । - अत्रापि पाणिनिदृष्टशकन्ध्वादित्वादकारलोपस्यानङ्गीकृतत्वात् । तथाहि - समानदीर्घनिषेधार्थमइत्वउत्वनिषेधार्थं च "अतो गुणे" (pA0 6 / 1 / 97) इति पाणिनिसूत्रान्तरमुक्तम् । ____अस्यार्थ्ः। पूर्वसूत्रादपदादिति वर्तते अकाराद् अपदान्तत्वाद् अति एति ओति, गुणे गुणसंज्ञके परे पूर्वपरयोः स्थाने पररूपं भवति । तेन गतिकारकोपपदानां सुबुत्पत्तेः प्राक्समासः । प्रायणं प्रध्ययनमिति अपदान्तत्वात् सिद्धमिति shrnndevH। एवं च दत्ते इत्यपदानुकरणस्थानेऽपि दत्तापि दधेर्दत्तेति दत्तो दम इत्यादिप्रयोग एव भवतीति । अन्ये तु बहुव्रीहिसमासे पदद्वयस्य लक्षणोपपत्तौ गौरवापत्तेस्तत्पुरुष एव साधीयान् इत्याहुः ।
Page #257
--------------------------------------------------------------------------
________________ 170 कातन्त्रव्याकरणम् अथ एदोभ्यामिति क्रियतां किमनर्थकमूलेन परग्रहणेन ? सत्यम् । विचित्रा हि सूत्रस्य कृतिरिति । प्दान्त्ग्र्ह्न्न्मित्यादि। ननु कथम् अकारः पदान्ते वर्तमानः, स एव पदान्त इति ? सत्यम् । अन्तशब्दः सामीप्यधर्मवचनस्तत्र वर्तते इति न दोषः । कथमेतद्, यावता सामीप्यार्थे नियमाभावाद् एदोद्भ्यां पदान्ते वर्तमानो लोपं प्राप्नुवन् 'अहं निनय, अहं लुलव' इत्यादावपि प्राप्नोति । तथा सति अवयवार्थ एव सङ्गच्छते । नैवम्, पूर्वसूत्रात् पदान्तग्रहणमनुवर्तते । एतच्च एदोद्ध्यामित्यनेन संबध्यते । तेनायमर्थः- पदान्ते एदोद्भ्यां पर इति कथम् अपदान्ते प्राप्तिप्रसङ्गः? ननु पदान्तग्रहणं पदान्ताधिकारनिवृत्त्यर्थमिति वृत्तिः कथं सङ्गच्छते, यावता पूर्वसूत्रे अवयवार्थः पदान्तशब्द इहापि अवयवार्थ एव युज्यते, तत्कथमिह सामीप्यार्थः स्यात् । न च वक्तव्यम् "पुरोऽग्रतोऽग्रेषु सर्तेः" (4 / 3 / 20) इति वचनात् पूर्वसूत्रीयपदान्तग्रहणस्य सामीप्यार्थत्वमिह व्याख्येयम् इत्युभयार्थत्वे प्रमाणाभावात् । अत्र वैयः - एदोद्भ्यामलोप इत्यास्ताम्, ततश्चानुवृत्तेन पदान्तग्रहणेन विशेषितत्वात् पदान्ताभ्यामेदोद्भ्यां पर इत्यर्थेऽभिमतं सिध्यति किमन्तग्रहणेनेति शिष्यजिज्ञासायामन्तग्रहणस्य प्रयोजनं वृत्तावुक्तमित्याचष्टे । तन्न, एदोद्ध्यामिति सूत्रेऽकारस्य विशेष्यत्वे (प्राधान्यात्) प्रयोजनत्वात् तेनैव सहान्तशब्दसम्बन्धात् पूर्वोक्तदोषापत्तिरिति । ___अन्ये तु अनुवर्तमाने पदान्तग्रहणस्यैव सामीप्यार्थत्वं व्याख्येयम् । अन्यथा तत्रैव पदे इत्येवं विदध्यात् ! पदे परे अयादीनां यवलोपो भविष्यति, किमत्रान्तग्रहणेनेति । तथा च कुलचन्द्रेणाप्युक्तम् - अनुवर्तमानेन अन्तग्रहणेन शक्यमीदृशं व्याख्येयम् इत्याहपदान्त इत्यादि । तदप्यसङ्गतम् । पूर्वसूत्रे पद इति निमित्तसप्तमीनिर्दिष्टत्वात् तत्रापि तस्यैव पदेऽकारलोपो भवतीत्यर्थः कथं न स्याद् इत्याशङ्का स्यादिति । ननु देवदत्त इत्यत्रैव वाक्यसंस्कारपक्षः स्यात् । किं च 'गवित्ययमाह' इत्यत्र पूर्वेण वलोपः स्यात्, त आहुरित्यत्र प्रदानुकरणे च अकारे परे यकारस्य लोपो न स्यात् । नन्वेवं पूर्वसूत्रेऽन्तशब्दोऽवयवार्थ एवेति कथं निश्चितमिति चेत्, यस्य पदान्ते वर्तमानौ यवौ श्रुतत्वात् तस्यैव पदस्य तौ ग्राह्यौ पदान्तरकल्पनायां गौरवादवयवार्थ एव निश्चित इति । एवं "वर्गप्रथमा0" (1 / 4 / 1) इत्यत्रापि अवश्यं पदान्तग्रहणमिति ।
Page #258
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 171 नव्याः -- पदान्तग्रहणमिति वृत्तावन्तग्रहणस्य सामर्थ्यम् उक्तम्, पदादित्यनेनैव साध्यस्य सिद्धिरित्याहुः । वस्तुतस्तु एदोतौ लोप्याकारपूर्वाविति कस्तेन पठ्यताम् । तथा च सति पूर्वसूत्रात् पदान्ताधिकाराद् एदोती पदान्तौ लोप्याकारस्य पूर्वी भवत इति सूत्रार्थो भविष्यति लोपश्च । अत एव सूत्रबलादिति पदान्तग्रहणमित्याह-पदान्त इत्यादि वृत्तिः । हे अम्ब ! इत्यत्रैव विवक्षितश्च सन्धिर्भवतीति वचनात् सन्धिर्भविष्यतीति हेम्क्र्ः। तन्न, तन्त्रान्तरेष्वदृष्टत्वात् । / 40 / [समीक्षा] _ 'ते + अत्र, पटो + अत्र' इस स्थिति में कलाप के निर्देशानुसार पदान्तस्थ एओ से परवर्ती अकार का लोप हो जाता है । वर्तमान लेखनपद्धति के अनुसार उस लुप्त अकार के अवबोधार्थ रोमनलिपि के वर्ण ' को वहा~ योजित कर लिखा जाता है - तेऽत्र । इस चिह्न को सम्प्रति पूर्वरूपचिह्न कहते हैं । पाणिनीयव्याकरण के अनुसार "एङः पदान्तादति" (pA0 6 / 1 / 109) सूत्र द्वारा पदान्तवर्ती e-o तथा अग्रिम ह्रस्व अकार के स्थान में पूर्वरूप एकादेश होता है । अर्थात् अकार वर्ण अपने से पूर्ववर्ती एकार अथवा ओकार में समाहित हो जाता है । उसके अवगमार्थ लगाए जाने वाले 5 चिह्न को पूर्वरूपचिह्न कहा जाता है । इस प्रकार लिपि में समानता होने पर भी साधन-पद्धति में जो अन्तर दृष्ट है, तदनुसार प्रक्रिया-बोध में सरलता की दृष्टि से कलाप-प्रक्रिया को ही सरल कहना होगा, क्योंकि वस्तुतः अकार का वहा~ दर्शनाभाव ही होता है, अतः उसका लोप करना ही अधिक समीचीन है। क्योंकि यहा~ अन्तादिवद्भाव करने की कोई आवश्यकता उपस्थित नहीं होती hai"antAdivacca" (6 / 185) / [रूपसिद्धि] 1. तेऽत्र । ते + अत्र (e+a)| पदान्तवर्ती ए के बाद आने वाले अकार का लोप्। 2. पटोऽत्र । पटो + अत्र (o + a)| पदान्तवर्ती ओ के पश्चात् पठित अकार का लोप ॥ 40 ॥ 41. न व्यञ्जने स्वराः सन्धयाः (1 / 2 / 18) [सूत्रार्थ] व्यञ्जनवर्ण के पर में रहने पर स्वरवर्णों में कोई सन्धि नहीं होती है । / 41 /
Page #259
--------------------------------------------------------------------------
________________ 172 कातन्त्रव्याकरणम् [du0 vR0] न खलु व्यञ्जने परे स्वराः सन्धानीया भवन्ति । देवीगृहम्, पटुहस्तम्, मातृमण्डलम्, जले पद्मम्, रैधृतिः, वायो गतिः, नौयानम् । नना निर्दिष्टमनित्यम् (काला0 परि0 sU0 37) / तेन पित्र्यम्, गव्यूतिः । अध्वमाने संज्ञेयम् । / 41 / ॥इति दौसियां वृत्तौ प्रथमे सन्धिप्रकरणे द्वितीयः समानपादः स्माप्त्ः॥ [du0 TI0] न व्यञ्जने0 / इह "तेषां द्वौ द्वावन्योऽन्यस्य सवर्णी" (1 / 1 / 4) इत्युक्तम्. अतोऽन्योऽसवर्ण इत्यसवर्णनिबन्धनानि यत्वादीनि व्यञ्जने प्राप्नुवन्तीति प्रतिषेधोऽयम् । स्वभावादसवर्णशब्दो हि विसदृशवचन इति पर्युदासेन नत्रा न सिध्यति । ननु तत्रैव स्वर इति किमिति न कृतम् इति चेत्, न । नत्रा निर्दिष्टमनित्यमित्यादि । तेन ऋकारस्य तद्धिते ये सन्धिरेव पित्र्यमिति सिद्धम् । गव्यूतिरिति अध्वमान इति अध्वमानं परिच्छेदः क्रोशद्वयमित्यर्थः । संज्ञेयं लोकोपचारादेव सिद्धा, नञोऽनित्यत्वादिति स्वरग्रहणं किमर्थं व्यञ्जनानां परगमननिषेधः स्यादिति । अथ व्यञ्जने परे पूर्वस्य सन्धाने निषिध्यमाने कथं परगमननिषेधः । तर्हि ज्ञानभुन्नाथो वा दृशन्नयनमिति "पदान्ते धुटां प्रथमः" (3 / 8 / 1) न स्यात् । प्रकरणबलमपि कष्टमिति । सन्धीयन्ते इति स्न्येयाः। "आत् खनोरिच्च" (4!2 / 12) इति यप्रत्ययः । सन्ध्याश्रयकार्याणि न भवन्तीत्यर्थः । एवं तर्हि नमात्रेणाप्यभिमतसिद्धिरिति चेत्, नैवम् । सुखप्रतिपत्त्यर्थम् । / 41 / ॥इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां प्रथमे सन्धिप्रकरणे द्वितीयः समानपादः स्माप्त्ः॥ [vi0 pa0] न व्यञ्जने0 / सन्धीयन्ते इति स्न्धेयाः। सम्पूर्वो डुधाञ् । "आत्खनोरिच" (4 / 2 / 12) इति यप्रत्ययः, आकारस्येकारः । "नाम्यन्तयो0" (315 / 1) इत्यादिना गुणः । स चायं कर्मसाधन इति पर्यायेण अर्थं दर्शयति - सन्धानीया इति । सन्धिलक्षणकार्यभाजो न भवन्तीत्यर्थः । देवीगृहम् इत्यादि । देव्या गृहमिति यथायोगं विग्रहः कार्यः । वायो गतिरिति पटुशब्दवद्वायुशब्दस्य रूपसिद्धिः । एतेषु "इवर्णो यमसवर्णे" (1 / 2 / 8) इत्यादिभिरिति यत्वादयो न भवन्ति । / ननु सवर्णव्यपदेशः स्वरस्यैव, तदपेक्षया च असवर्णे स्वरे यत्वादिकं भविष्यति न व्यञ्जने । किमनेनेति चेत्, नैवम् । सवर्णाद् अन्योऽसवर्ण इति स्वभावाद्
Page #260
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः विसदृशवचनोऽयमसवर्णशब्दः प्रसज्यार्थवृत्तिरिति व्यञ्जनेऽपि यत्वादिकं स्यात् । यद्येवम् "इवर्णो यमसवर्णे" (1 / 2 / 8) इत्यत्र स्वरग्रहणं क्रियतामित्याह - नत्रा निर्दिष्टमनित्यम् (काला0 परि0 37) इत्यादि । तेन पित्र्यमिति पितृशब्दस्य तद्धितयकारे सन्धिरिति |ग्यूतिरिति । गवां यूतिर्गव्यूतिः "सातिहेतियूतिजूतयश्च" (4 / 5 / 73) इति यूतिशब्दो निपातित्ः। अध्वनो मानं परिच्छेदः क्रोशद्वयम् । तस्मिन् संज्ञात्वेन गव्यूतिशब्दः प्रसिद्धः इत्यर्थः । संज्ञेयमिति ब्रुवाणः संज्ञाबलादेव सन्धिकार्यम्, न पुनरनित्यत्वबलाद् इति दर्शयति । यद्येवम्, नमात्रमेव कथं न कृतमिति चेत् ? सत्यम्, सुखार्थमेतदिति । / 41 / ॥इति श्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञिकायां प्रथमे सन्धिप्रकरणे द्वितीयः समानपादः स्माप्त्ः॥ [ka0 ca0] नव्यञ्जने0 | नन्वित्यादि । ननु असवर्णे स्वरे यत्वादिकं भविष्यतीति अत्र असवर्णे स्वरे इति कथमुक्तम्, यतः सवर्णस्तावत् समानस्तदपेक्षया असवर्णे यत्वादिकं भवत् समान एव निमित्ते स्यात् । एतस्मिंश्च दध्येतदित्यादि न सिध्यतीति, नैवम् । सवर्णादन्योऽसवर्ण इति स्वभावाश्रयणेनैव एतस्यापि निराकृतत्वात् । तत्रैवेति यत्वविधावित्यर्थः । नञा निर्दिष्टम् अनित्यमिति । तेन "ऋतस्तद्धिते यः" इति न वक्तव्यम् । पितुरागतम् इत्यर्थे यो दृश्यते । 'पित्र्यम्, सौभ्रात्र्यम्' / "भावे यण" एतेन पित्र्यम् इति निरुक्तलक्षणेनैव सिद्धम्, किमनेन । न ह्येकोदाहरणं प्रति योगारम्भं प्रयोजयतीति पूर्वपक्षो निर्स्त्ः। वस्तुतस्तु मूर्खप्रलपित एवायं पूर्वपक्षः, यद् बहूदाहरणसम्भवे न ह्येकोदाहरणं प्रति योगारम्भः कल्प्यते, व्याप्तिन्यायादिति । तथा च षण्णाम्' इत्येकोदाहरणसिद्ध्यर्थं "षडो णो ने" (2 / 4 / 43) इति सूत्रम् । ननु यत्वविधौ स्वरग्रहणेनैव सिद्धे नञर्थमेव यद्येतद्वाक्यान्तरमङ्गीक्रियते, तदा तत्र साक्षात् स्वरशब्दमपनीय "इवर्णो यमव्यञ्जने" इति कृत्वा नञ्मात्रमेव स्वरपरिग्राहकमुच्यताम्, किमनेन ? एतदेव मनसि कृत्वाहनमात्रमेव न कथं कृतमिति । नच "नामिपरो रम्" (1 / 5 / 12) इत्यत्रासवर्णग्रहणस्य प्रयोजनं वक्तव्यम्, तस्य कथं सिद्धिरिति वाच्यम्, नामिपरग्रहणेनापि तस्य व्याख्यातुं शक्यत्वात् । अथवा तत्र 'अव्यञ्जनपरः' इति वक्तव्यम् । तदिह परग्रहणादेतादृशव्याख्यासिद्धिरिति भावः । यदि 'इवर्णो यम् अव्यञ्जने' इति क्रियते, तदा दधीति निरपेक्षं यत्वं स्यादिति हेमकरः ।
Page #261
--------------------------------------------------------------------------
________________ 174 कातन्त्रव्याकरणम् तथाहि - ननु असवर्णग्रहणस्थितौ निरपेक्षं यत्वं कथन्न स्यात् । नैवम्, असवर्णग्रहणाभावे तु ओकारौकारयोर्नानुवृत्तिर्भिन्नयोगात् । 'न व्यञ्जने' इति वचनाद् विशेषविधिभिराघ्रातत्वात् सवर्णे च प्राप्तिस्त्येइव, यदसवर्णग्रहणं तदसवर्ण एव निमित्ते भवतीति प्रतिपत्त्यर्थम् । असति च "न व्यञ्जने स्वराः सन्धेयाः' (1 / 2 / 18) इति सूत्रे अव्यञ्जनग्रहणाभावे,ओकारौकारयोरनुवृत्तिःप्राप्ता, तन्निरासार्थम् अव्यञ्जनग्रहणं कथं सनिमित्ततां साधयति । ततश्च इवर्णो यमापद्यते अव्यञ्जने । व्यञ्जने न भवतीति सूत्रार्थे स्वरनिमित्ते निर्निमित्ते च स्यात्, निमित्तविशेषानाश्रयणात् । एतत्तु प्रसज्यपक्षे । तदयुक्तम् । एतादृशसूत्रार्थे वाक्यद्वयापत्तौ गौरवापत्तेरिति । पर्युदासपक्षे व्यञ्जनभिन्ने परे इवर्णो यमापद्यते इति सूत्रार्थे एकवाक्येनैवार्थसङ्गतिः । तथा च "सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते" इति । ननु किमर्थमेतद् उच्यते । नमात्रेऽपि सूत्रे व्यञ्जने प्रतिषेधो विज्ञायते । "ओदन्ताः' इत्यादिना स्वरे प्रकृतिविधानात् । इदमप्यसङ्गतं समानदीर्घनिषेधार्थम् "ओदन्ताः" (1 / 3 / 1) इति वचनं भविष्यति । इदन्तु वचनम् इवर्ण इत्यतः असवर्ण इत्यधिकाराद् असवर्णे चरितार्थं भवतु, तथापि ओदन्तग्रहणमनर्थकम् । न ह्यत्र समानदीर्घादिप्रसङ्गोऽस्ति, येन प्रकृतिविधातव्या, तस्मादेतदेव ज्ञापनार्थं भविष्यति । नैवम्, नो अत्रेत्यादौ अलोपप्रतिषेधेनैव सार्थकत्वाद् वक्ष्यमाणवचनद्वयमपि अर्थायातदीर्घप्रतिषेधार्थमिति । तर्हि "अनौ" इति किमर्थम्, नह्योकारस्य दीर्घप्रसङ्गोऽस्तीति । नैवम् । अनौ द्विवचनं स्वरे प्रकृत्या तिष्ठति, न औकारस्वरूपमिति व्यावृत्त्यभाव एवेत्यनेन सूत्रेण प्राप्तोऽपि प्रतिषेधो न भवतीति, एतदर्थं स्यात् । वस्तुतस्तु अनौग्रहणं सादृश्यार्थमेव, अन्यथा सामान्येन प्रतिषेधो भवन् अयजावह्यावाम् इत्यत्रापि स्यादिति । / 41 / ___॥इति कलापचन्द्रे प्रथमे सन्धिप्रकरणे द्वितीयः समानपादः स्माप्त्ः॥ [समीक्षा 'देवी + गृहम्, पटु + हस्तम्' इत्यादि स्थलों में पाणिनीय व्याकरण के अनुसार इवर्णादि के स्थान में यकारादि आदेश प्राप्त ही नहीं होते, क्योंकि "इको यणचि" (pA0 6 / 1 / 17) सूत्र में स्पष्टतया 'अच्' शब्द का पाठ किया गया है । इसके अतिरिक्त "तस्मिन्निति निर्दिष्टे पूर्वस्य, तस्मादित्युत्तरस्य" (pA0 1 / 1 / 66, 67) परिभाषासूत्र भी पठित हैं। कातन्त्रकार का सूत्र है- "इवर्णो यमसवर्णे न च परो लोप्यः" (1 / 2 / 8) / यहा~ 'स्वरे' शब्द का पाठ नहीं है। ऐसा होने पर यदि 1. द्विवचनमनौ (1 / 3 / 2) /
Page #262
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे द्वितीयः समानपादः 175 सवर्णव्यवहार स्वर के लिए ही मान लिया जाए, क्योंकि सवर्णसंज्ञा स्वरवर्णों की ही होती है तो सवर्णसंज्ञक स्वरों से भिन्न अर्थात् असवर्ण स्वरों के परवर्ती होने पर यकारादि आदेश होंगे और व्यञ्जनवर्णों के पर में रहने पर नहीं । इस स्थिति में तो प्रकृत सूत्र की कोई आवश्यकता प्रतीत नहीं होती, परन्तु कुछ विद्वान् असवर्णशब्द का अर्थ करते हैं - स्वभावतः विसदृश (विषम ) / इस अर्थ को स्वीकार कर लेने पर असवर्ण व्यञ्जनवर्ण के भी परवर्ती होने पर यकारादि आदेश प्राप्त हो सकते हैं, उनके वारणार्थ इस सूत्र को बनाना आवश्यक है । इस सूत्र के कारण 'देवी + गृहम्' में "इवर्णो यमसवर्णे न च परो लोप्यः " (1 / 2 / 8) सूत्र से ईकार का यकारादेश, 'पटु + हस्तम्' में "बमुवर्णः " (1 / 2 / 9) सूत्र से 'उ' को 'v' आदेश, 'मातृ + मण्डलम्' में "रम् ऋवर्णः" (1 / 2 / 10) सूत्र सेॠ को r आदेश, 'जले + पद्मम्' में "e अयू" (1 / 2 / 12) सूत्र से ए को अय् आदेश, 'रै + धृतिः' में "ऐ आयु" (1 / 2 / 13) सूत्र से ऐ को आयू आदेश, 'वायो + गतिः' में " औ आबू " (1 / 2 / 15) सूत्र से औ को आवू आदेश नहीं होता है । व्याख्याकारों के अनुसार आचार्य शर्ववर्मा ने इस सूत्र की रचना केवल मन्दबुद्धि वाले शिष्यों के ही अवबोधार्थ की है । अतः इस पर आक्षेप नहीं किया जा सकता । यह भी ध्यातव्य है कि 'पित्र्यम्, गव्यम्, गव्यूति : ' आदि ऐसे शब्दो में भी सन्धि होती है, जिनमें व्यञ्जनवर्ण ही परवर्ती हैं । पाणिनीय व्याकरण में 'r-अव्' आदेशों के विधानार्थ पृथक् सूत्र बनाए गए हैं। कलापव्याकरण में 'नञा निर्दिष्टमनित्यम्' (काला0 परि0 37) परिभाषा के बल से इस विधि को अनित्य मानकर रकारादि आदेश किए गए हैं । [रूपसिद्धि] समीक्षा के अन्तर्गत प्रस्तुत विवरण के अनुसार 'देवी + गृहम् ' आदि में स्वरसन्धि का निषेध हो जाता है तथा 'पित्र्यम्' (पितृ + यम्), गव्यूतिः (गो + यूतिः) में " नञ निर्दिष्टमनित्यम्" (काला0 परि0 37) परिभाषा के अनुसार क्रमशः 'रमृवर्णः ' (1 / 2 / 10) से रकारादेश तथा " ओ अबू" (1 / 2 / 14 ) से अवादेश उपपन्न हो जाता है । / 41 / ॥ इति प्रथमे सन्धिप्रकरणे समीक्षात्मको द्वितीयः समानपादः समाप्तः ॥
Page #263
--------------------------------------------------------------------------
________________ अथ प्रथमे सन्धिप्रकरणे तृतीयः ओदन्तपादः 42. ओदन्ता अ इ उ आ निपाताः स्वरे प्रकृत्या (1 / 3 / 1) [सूत्रार्थ] स्वरवर्ण के परवर्ती होने पर ओकारान्त निपात तथा a, i, u, आ इन चार निपातों का भी प्रकृतिभाव होता है । / 42 / [du0 vR0] ओदन्ता निपाता a-i-u-आश्च केवलाः स्वरे परे प्रकृत्या तिष्ठन्ति । नो अत्र, अहो आश्चर्यम्, अथो एवम्, अ अपेहि, इ इन्द्रं पश्य, उ उत्तिष्ठ, आ एवं किं मन्यसे, आ एवं नु तत् । एषामिति किम् ? नवाउ । अन्तग्रहणमकारादीनां केवलार्थम्, तेन चेति, इतीह, नन्विति, वेति । निपाता इति किम् ? पट इह, ईषतुः, ऊषतुः, आटतुः । / 42 / [du0 TI0] ओदन्ताः । ओत् अन्तो येषामिति बहुव्रीहिः, न पुनरोतोऽन्ता ओदन्ता इति तत्पुरुषः, इहाश्रुतत्वात् । अथ समानाधिकरणम् ओदन्ता a-i-u-A निपाता इति चेत्, तदा 'अहो आश्चर्यम्, अ अपेहि' इत्यादिष्वेव प्रकृतिरनिष्टरूपा स्यात् । तर्हि किमन्तग्रहणेन, येन विधिस्तदन्तस्येति ओदन्ता इति गम्यते |स्त्य्म् । अन्तग्रहणमित्यादि । अथ "अर्थवद्ग्रहणे नानर्थकस्य" इत्यकारादीनाम् ओदन्तानां ग्रहणं न भविष्यति, तर्हि केवलोऽप्योकारोऽस्ति प्रकृतिः पुनरिहाद्यन्तवदुपचारात् । यथा ओ इति । तदयुक्तम् । भाषायामेकस्वरा a-i-u-A एव दृश्यन्ते । अन्यथा निपातेन स्वरं विशेष्य स्वरो निपात इति विदध्यात् । तदन्तग्रहणं ज्ञापयति- 'अर्थवद्ग्रहणे नानर्थकस्य' (कात0 परि0 sU0 4) इत्यनित्येयं परिभाषा । तेन 'तेजस्वी, पयस्वी' इत्यादि सिद्धम् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्, तेन अतिवोऽस्ति, वोऽभवद् इति विकृतिरिति । एवम् अगौ!H समपद्यत इति गोऽभवदित्यत्र प्रकृतिः प्राप्नोति । नैवम्, ओदन्तोऽपि च्वौ सति निपातोऽयमिति गौण एव । यथा गौरनुवध्योऽजोऽग्नीषोमीयः
Page #264
--------------------------------------------------------------------------
________________ 177 सन्धिप्रकरणे तृतीयः ओदन्तपादः इति न वाहिकोऽनुबध्यत इति किं पुनर्गौणम्, किं वा मुख्यम् । सर्व एव हि शब्दाः प्रवृत्तिनिमित्तव्यवहिता इत्याह नित्यशब्दार्थसम्बन्धवादी श्रुतिमात्रेण यत्रास्य taadrthymvsiiyte| तं मुख्यमर्थं मन्यन्ते गौणं यत्नोपपादितम् ॥इति । तर्हि 'गौर्वाहीकोऽस्ति, गां वाहीकमानय' औत्वम् आत्वं च न स्यात्, अर्थाश्रयो हि शब्दानां गौणमुख्यव्यवहारो वाक्यव्यवस्थायामेव सम्भवति, शब्दमात्राश्रितम् औत्वम् आत्वं च स्यादेव । अ इ उ आ इति । ईषदर्थे क्रियायोगे मर्यादाभिविधौ य आ। सानुबन्धः स विज्ञेयो वाक्यस्मरणयोर्न तु॥ निरनुबन्धैः साहचर्यात् सानुबन्धस्याङो विकृतिरेव । आ ईषद् उष्णम् ओष्णम् । क्रियायोगे तु आ इहि = एहि । मर्यादायाम् आ उदकान्ताद् ओदकान्तात् । अभिविधौ आ अहिच्छत्रात् आहिच्छत्रात् । आ एवं मन्यसे इति वाक्यम् । इह हि निरनुबन्धो निरर्थकोऽयम् A-निपातः प्रयुक्तो वाक्यार्थो वा । वाक्यं च पूर्व प्रक्रान्तस्य वाक्यस्याविपरीतकरणे वर्तते । नैवम्, यत् त्वया प्राङ् मतं साम्प्रतं किं तत् त्वमेव मन्यसे इत्यर्थः । आ एवं नु तदिति स्मृत्यर्थः, एवं नु तदित्यनेन आविर्भाव्यते । निश्चितः पात एषामिति निपाताः । अर्थाभिधानेषु स्वक्रियायामसमर्थाश्चादयोऽव्ययाः सिद्धाः । तथा चाह - नामाख्यातप्रयोगेष्वर्थाद् अभिन्ना निपतन्तीति निपाताः। ओदन्ता निपाता a-i-u-आश्च निपाता इत्युभयं विशेषणम् । विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् । स्वरे परे प्रकृतिरिति वचनात् पूर्वस्मात् स्वराद् विकृतिरेव । दधि इ अस्य दधी अस्य रुजति । जानु उ अस्य जानू अस्य क्षिपति । सा अ आगता सा आगता । 'परनिमित्तादेशः पूर्वस्मिन् स एव (कात0 परि0 vR0 44) इति प्रकृतिर्न विहन्यते । प्रकृत्येति करण एव तृतीया भवतेर्गम्यमानत्वात् । / 42 / [vi0 pa0] ओदन्ताः । ओद् अन्तो येषामिति बहुव्रीहिः । न पुनः ओतोऽन्ता ओदन्ता अ इ उ आ इति तत्पुरुषः । तदा अहो अ अपेहि, अथो इ इन्द्रं पश्य, अहो उ उत्तिष्ठ, अथो आ एवं किं मन्यसे ? इत्यादिष्वेव प्रकृतिभावः स्यात् । 'अ अपेहि, इ इन्द्रं पश्य' इत्यादिषु न स्यात् । इष्टश्चैवमादीनामपि प्र्कृतिभाव्ः। तस्माद् बहुव्रीहिरे
Page #265
--------------------------------------------------------------------------
________________ 178 कातन्त्रव्याकरणम् वायमिति । a-i-u-आश्चेति चकारेण न केवलमोदन्ता निपाता a-i-u-आश्च निपाता इति सूच्यते । एतच्च विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वाल्लभ्यते । आकारो हि द्विविधः सानुबन्धो निरनुबन्धश्च । यथोक्तम् - ईषदर्थे क्रियायोगे मर्यादाभिविधौ य आ। सानुबन्धः स विज्ञेयो वाक्यस्मरणयोर्न तु॥ तत्र निरनुबन्धैरकारादिभिः साहचर्याद् आकारोऽपि निरनुबन्धः प्रतिपत्तव्यः । स च वाक्यस्मरणयोरेव वर्तमानो निरनुबन्धस्तस्यैव प्रकृतिभावं दर्शयति । आ एवं किं मन्यसे इत्येतद् वाक्यम्, एतस्मिन्नाकारो निरनुबन्धो वाक्यालङ्कारमात्रे प्र्युक्त्ः। अथवा वाक्यस्मरणयोरित्यत्र वाक्यशब्देन वाक्यार्थ उक्तः, अभिधेये अभिधानोपचारात् । तेन वाक्यार्थे स्मरणे च वर्तमान आकारो निरनुबन्ध इत्यर्थः । वाक्यं च पूर्ववाक्यार्थाविपरीतकरणे वर्तते । यत् त्वया प्राङ् मतं तत् किमिदानीं मन्यसे इत्यर्थः । अस्मिन वाक्यार्थे द्योतकत्वेनाकारो वर्तते । 'आ एवं नु तत्' इत्यनेन स्मरणार्थः कथ्यते । नवा उ इति । नवै शब्दोऽयं निपातः ऐकारान्तत्वादेषां मध्ये न भवतीति । सन्धावायादेशे कृते "अयादीनां यवलोप0" (1 / 2 / 16) इत्यादिना यलोपः । अथ किमर्थम् अन्तग्रहणं तद् इत्युक्ते 'येन विधिस्तदन्तस्य' (काला0 परि0 5) इति ओदन्ता इति गम्यते । तदयुक्तम् । अकारादीनामपि तदन्तता स्याद् इत्याह - अन्तेत्यादि । एतदेवान्तग्रहणं बोधयति - अत्र सूत्रे 'येन विधिस्तदन्तस्य' (काला0 परि0 5) इति नादियते । अत एव सूत्रार्थ - विवरणे a-i-u-आश्च केवला इति केवलग्रहणं युक्तम् । ननु चार्थवद्ग्रहणे नानर्थकस्य इति न्यायात् तदन्तानामकारादीनां ग्रहणं न भविष्यति, किमन्तग्रहणेनेति । यद्येवम् ओदन्तोऽपि तदन्तः कथमनर्थको गृह्यते । अथ अर्थवान् ओकारः केवलो न संभवति, अतस्तदन्तस्यैवानर्थकस्य ग्रहणं भविष्यति । तदयुक्तम्, तस्यापि केवलस्य संभवात् । यथा ओ इति । सिद्धान्ते तु कथमस्य प्रकृतिभाव इति चेत्, आद्यन्तवद्भावात् । अन्तग्रहणेन विना अस्यैवार्थवत्त्वात् प्रकृतिभावः स्याद् न त्द्न्त्स्येति। नैतदेवम् । भाषायां केवला अ इ उ आ एव दृश्यन्ते, न त्वोकार इति । अन्यथा यद्येषोऽपि केवलो विद्यते, अस्य प्रकृत्या भवितव्यम् । तदा अकारादिग्रहणमपनीय स्वरे. . निपाताः स्वरे प्रकृत्येति सूत्रे कृते पञ्चानामेव केवलानां प्रकृतिभावो भविष्यतीति,
Page #266
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे तृतीयः ओदन्तपादः 179 तस्मादकारादिग्रहणमाचक्षाणो बोधयति - भाषायाम् अ इ उ आ एव केवला विद्यन्ते, न त्वोकार इति |अतोऽस्य् तदन्तस्यैव ग्रहणं भविष्यति, किमन्तग्रहणेनेति ? सत्यमेतत् । अन्तग्रहणम् 'अर्थवद्ग्रहणे नानर्थकस्य' (काला0 परि0 7) इत्यनित्यत्वं ज्ञापयति, तेन 'तेजस्वी - पयस्वी' इत्यादयः सिद्धाः । अन्यथा इनोऽर्थवद्ग्रहणे कथं विन्प्रत्ययस्यैकदेशस्यानर्थकस्य ग्रहणम्, "इन्हन्पूषार्यम्णां शौ च" (2 / 2 / 21) इत्यनेन दीर्घः स्यात् । एवमन्यत्रापि प्रयोगानुसारेणानित्यत्वम् ऊहनीयम् । निपाता इत्यादि । इषु इच्छायाम् (5 / 70), उष दाहे (1 / 229), अट पट (1 / 102) इत्यादि दण्डको धातुः । सर्वत्र परोक्षाया अतुस् । "चण् परोक्षा0" (3 / 3 / 7) इत्यादिना द्विवचनम् अभ्यासलोपश्च । अटोऽभ्यासे "अस्यादेः सर्वत्र" (3 / 3 / 18) इति दीर्घत्वम् । एतेषु स्वरादेशसमानलक्षणदीर्घादयो भवन्त्यनिपातत्वात् । / 42 / [ka0 ca0] ओदन्ताः । अहो अ अपेहि इति । ननु कथम् एतद्, यावता ओकाराद् एदोत्सर0 (1 / 2 / 17) इत्यादिना अकारलोपः प्राप्तः । "अहो इ इन्द्रं पश्य' इत्यत्र ओकारस्य चावादेशे कृते ओतोऽन्ता अ इ उ आ एव न सम्भवन्ति, कुतोऽत्र प्रकृतिरिति । नैवम्, ओदन्ता इति विशेषणादकारलोपं प्रत्यपि प्रकृतिभावः । कथमन्यथा ओतोऽन्ता अ इ उ AH स्युरिति कुल्च्न्द्र्ः। अन्ये तु यस्मिन् समये प्रकृतिर्विधीयते, तस्मिन्नेव ओदन्तानामिति को नियमः । यदा कदाचिद् ओदन्तानामपि भवतीति ओकारस्यावादेशो भवत्येव - 'अहवि इन्द्रं पश्य' इति । इकारस्य प्रकृतिविधानादेव न लोपः । अन्यथा ओकारात् कस्य प्रकृतिर्विधातव्या इति । यत्तु पजीकृता 'अहो इ इन्द्रं पश्य' इति प्रकृतिर्दर्शिता, तत्तु सन्धिस्थानोपदर्शनार्थमेव । न त्वस्मिन् पक्षे ओकारस्य प्रकृतिरित्याहुः । तत् तुच्छम्, अनर्थकानुकरणस्य लिङ्गसंज्ञाविरहात् पदत्वाभावे 'गो अ आह' इत्यत्र अवादेशे 'गव आह' इत्यत्रैवाकारस्य प्रकृतिभावस्य उपपत्तौ ओकारेण ज्ञापयितुमशक्यत्वात् । यदि तु अवादेशे सति सम्प्रति नास्त्योकार इति मन्यसे, तदा अहवि इन्द्रं पश्येत्यत्रापि समानतेति दिक् । ननु विशेषाभावादेतदेव कथं न स्यादित्याह - issttshcaivmaadiinaamityaadi| चकारोऽत्रावधारणार्थ इष्ट एवेत्य्र्थ्ः। नहि इष्टार्थं क्रियमाणं शास्त्रमनिष्टाय परिकल्पत इति भाव्ः। तथा चोक्तम् - 'व्याख्यानतो विशेषार्थप्रतिपत्तिर्नहि
Page #267
--------------------------------------------------------------------------
________________ 180 कातन्त्रव्याकरणम् सन्देहादलक्षणम्' (कालापपरि0 88) इति। व्याख्यानाद् आचार्यपारम्पर्यादिति शरणदेवः । व्याप्तिबलान्न तत्पुरुष इति कुलचन्द्रः । नव्यास्तु ओकारात् परे साक्षाद् अ इ उ आ न सम्भवन्तीति, एतदेव बहुव्रीहौ बीजम् । न तु तत्रापि प्रकृतिपिनीया, अन्यथा सिद्धौ ज्ञापकस्यान्याय्यत्वादित्याहुः । यच्च ओकारादिति सिद्धे यदन्तग्रहणं तद् बहुव्रीह्यर्थमिति तन्नास्मिन् पक्षेऽन्तग्रहणस्य अकारादीनां केवलार्थतया व्याख्यातुं शक्यत्वात् । ओदन्ताः केवला अ इ उ A, इति अहो चेतीत्यत्रैव व्यावृत्तिः । ननु बहुव्रीहिपक्षेऽपि ओदन्ता इति अ इ उ आ इत्येषां विशेषणं स्यात् । ओदन्ता येषामकारादीनामिति । ततश्च 'अ ओकारं पश्य' इत्यादावेवास्य विषयः स्यादिति । नैवम्, विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् । स्वरग्रहणमपनीय ओतीत्यकरणाच्च । ननु स्वरे प्रकृतिः स्वराद् विकृतिरिति टीकायां स्वरग्रहणस्य यत् फलमुक्तं स्वरग्रहणाभावे कथं तन्न स्यात् । नैवम्, ओतीति कृतेऽपि तद्व्याख्यानस्य कर्तुं शक्यत्वादिति । तथा चोक्तम् इत्यादि । मर्यादाभिविधाविति समाहारेऽपि न निवृत्तिः श्लोकत्वादिति कुल्च्न्द्र्ः। वस्तुतस्तु मर्यादासहितोऽभिविधिरिति मध्यपदलोपी स्मास्ः। ईषदर्थे - आ उष्णम् ओष्णम् । क्रियायोगे- आ इहि एहि । मर्यादायाम् - आ उदकान्तात् ओदकान्तात् । अभिविधौ- आ अहिच्छत्रात् आहिच्छत्रात् (अहिच्छत्रं नाम नगरम्) / निरर्थकस्य प्रयोग एव नास्तीत्याशङ्का आकारस्य सार्थकत्वं प्रतिपादयन्नाह - अथ्वेति। यद् वा, ननु पूर्वमुक्तं वाक्ये कथमिदमुच्यते वाक्यालङ्कार इत्याह - अथवेति । ननूक्तान्यप्रकारवाचित्वाद् अन्यथाशब्दादेव यद्येषोऽपि केवलो विद्यते इत्यर्थो गम्यते । अत उक्तार्थमिदमिति । नैवम्, अभिप्रायापरिज्ञानात् । अन्यथाशब्देनात्रान्तग्रहणस्यान्यथात्वं बोध्यते, नतु पूर्वोक्तस्य । अन्तग्रहणमन्तरेण इत्यर्थः । ___ ननु निपातग्रहणस्य व्यावृत्तिरभ्यासे दर्शिता । कथं विष्ण्वादिवाचकानामकारादीनामपि सम्भवात् । नैवम् । अत्र अन्तग्रहणमकारादीनां केवलार्थमित्युक्तम् । ततश्च यत्र व्यपदेशिवद्भावेनापि केवलत्वं व्याहन्यते । तत्रापि नास्य सूत्रस्य विषयः । यत्तु 'अ अपेहि' इत्युदाहृतं तन्निपातग्रहणस्य स्थितौ अन्यत्रासम्भवाद् असति निपातग्रहणेऽभ्यासविषयमेव सूत्रं सम्भवति । अत एव अकारस्य न प्रत्युदाहृतम्, अभ्यासेऽकारस्यासम्भवात् । न च वक्तव्यम् अभ्यासेऽपि व्यपदेशिवद्भावो निवार्यतामिति केवलशब्दस्यासहायार्थत्वादिति कश्चित् । तन्न, अभ्यासेऽपि व्यपदेशिवद्भावस्य दृस्स्त्त्त्वात्।
Page #268
--------------------------------------------------------------------------
________________ 181 सन्धिप्रकरणे तृतीयः ओदन्तपादः कथम् अन्यथा 'इयेष' इत्यत्र इव!वर्णान्तस्य विधीयमान इयुवादेश इकारमात्रस्य स्यादिति । किञ्च व्यपदेशिवद्भावे न अकारादीनां केवलत्वं व्याहन्यते, किन्तु व्यपदेशान्तरमारोप्यते । नहि माणवकस्य वह्नित्वारोपो माणवकत्वं व्याहन्तीति । अतस्तदाश्रितमेव कार्यं भवत्येव, कुतोऽत्र बाध्क्ः। वस्तुतस्तु केवलार्थमित्यनेन तदन्तविध्यभावोऽभिप्रेतः । ततश्च व्यपदेशिवद्भावोऽपि सुदूरपराहत एव । ईषतुः, ऊषतुः इत्यभ्यासे कथं दर्शितमिति पूर्वपक्षोऽपि फलशून्य एव विशेषाभावात् । अत्र च अकारं प्रति निपातविशेषणस्य प्रयोजनम् - हे अ आटतुरित्यादौ वेदितव्यम् । कथन्तर्हि वृत्तौ नोक्तमिति चेत्, कतमोऽयं पूर्व्प्क्स्साव्स्र्ः। कश्चिद् वदति - आटतुरित्यत्रैवाकारस्य प्रश्लेषणं बोध्यमिति । नव्यास्तु - आटतुरित्यत्रैव दीर्घ एव प्रयोजनम्, प्रकरणाश्रयणस्य निष्फलत्वात् । तथा च प्रकरणाश्रयणं कष्टमिति पूर्वसूत्रे टीकायामुक्तम् । / 42 / [समीक्षा] 'नो + अत्र, अहो + आश्चर्यम्, a+ अपेहि, i+ इन्द्रं पश्य' आदि स्थलों में पाणिनीय व्याकरण के अनुसार ओकारान्त तथा एकाच निपातों की प्रगृह्य संज्ञा होती है (a0 1 / 1 / 11-15), तदनन्तर "प्लुतप्रगृह्या अचि नित्यम्" (pA0 6 / 1 / 125) से प्रगृह्यसंज्ञक का प्रकृतिभाव होता है । कातन्त्रकार विना ही प्रगृह्यसंज्ञा किए निपातों का प्रकृतिभाव करते हैं । इससे स्पष्टतः पाणिनीय-प्रक्रिया में गौरव तथा कलाप की प्रक्रिया में लाघव सन्निहित है। [विशेष] 1. 'आ' निपात को भिन्न-भिन्न अर्थों में सानुबन्ध और निरनुबन्ध दो प्रकार का माना गया है। [रूपसिद्धि] 'नो +अत्र, अहो + आश्चर्यम्, अथो + एवम्, a+ अपेहि, i+ इन्द्रं पश्य, उ + उत्तिष्ठ, +A+ एवम्' इन 7 स्थलों में प्रकृतसूत्र से प्रकृतिभाव होता है । अतः 'नो + अत्र, अहो + आश्चर्यम्, अथो + एवम्' में "o अव्" (1 / 2 / 14) सूत्र से अव् आदेश 'अ+ अपेहि, इ + इन्द्रं पश्य, उ + उत्तिष्ठ' में "समानः सवर्णे दीर्धीभवति, परश्च लोपम्" (1 / 2 / 1) से सवर्णदीर्घ- परलोप तथा 'आ + एवम्' में "एकारे ऐ ऐकारे च" (1 / 2 / 6) से ऐकारादेश- परलोप नहीं होने पाता । / 42 / /
Page #269
--------------------------------------------------------------------------
________________ 182 कातन्त्रव्याकरणम् 43. द्विवचनमनौ (1 / 3 / 2) [सूत्रार्थ] स्वर वर्ण के पर में रहने पर उस द्विवचन का प्रकृतिभाव होता है जो औरूप से भिन्न हो । अर्थात् द्विवचन 'औ' रूपान्तर को प्राप्त हो गया हो । / 43 / [du0 vR0] द्विवचनं यदनौभूतं तत् स्वरे परे प्रकृत्या तिष्ठति । औकाररूपं परित्यज्य रूपान्तरं प्राप्तमित्यर्थः । अग्नी एतौ । पटू इमौ । शाले एते । माले इमे । द्विवचनमिति किम् ? चित्रन्वत्र । पर्युदासः किम् ? अयजावह्यावाम् । देवयोरत्र । अनौभूतम् इति किम् ? तावत्र । / 43 / [du0 TI0] द्विवचनम् । ननु 'अग्ना एतौ' इत्यादिषु द्विवचनस्य लुप्तत्वात् कथं प्रकृतिभावः, इहैव स्यात् - 'पयसी इमे । मधुनी इह' इति । सत्यम् । 'परनिमित्तादेशः पूर्वस्मिन् स एव' (कात0 परि0 vR0 44) इति न विरुध्यते । अनाविति । न औ अनौ, पर्युदासोऽयं नञ् । पर्युदासश्च सदृशग्राही । सादृश्यं चार्थकृतमत्र, न रूपकृतम्, असम्भवात् । अत आह - औकाररूपं परित्यज्य इत्यादि । कथं तर्हि युवामोति प्रकृतिर्न स्यात् "न व्यञ्जने स्वराः सन्धेयाः" (1/2/18) इत्यतः स्वरानुवृत्तेः औरेकाक्षरो नामी तत्सदृशं यदपरम् एकाक्षरं नामीति वा । चित्रन्वत्रेति । चित्रा नौर्यस्मिञ्जले तच्चित्रनु जलम् - "स्वरो हस्वो नपुंसके" (2/4/52) इति ह्रस्वः । पर्युदासः किमित्यादि |प्रसज्ये नाइ स्वीक्रियमाणे अयजावह्यावाम्, देवयोरत्रेति प्रकृतिः स्यादिति पर्युदासाश्रयणम् । अयजावहीति यजेस्तन्यामात्मनेपदोत्तमपुरुषद्विवचनं वहि, मध्ये अन्विकरणः, "अस्य वमोर्दीर्घः" (3/811) / अड् धात्वादिरित्यादि । 'आते, आथे' इति चेति ज्ञापकं वक्ष्यते, तेन पचेते (पचावहे) इति, करिष्येते इहेति आख्यातिकद्विवचनस्यैकारस्य प्रकृतिर्भवति । मणी वादीनां प्रतिषेधः कैश्चिदिष्यते । "मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम" (मभार.12/171/12) दम्पतीव, रोदसीव । अदसः साकोऽपि विकृतिर्वक्तव्या । अमुकेऽत्र कथं न तदन्तविधिविचनान्तमनौकारान्तमिति । तदा अग्नी आश्रितोऽग्न्याश्रित इति प्रकृतिः प्राप्नोति 'प्रत्ययलोपे प्रत्ययलक्षणम्' (कात.परि.वृ.52) इति द्विवचनान्तमेवेदम् । एवं सत्यपि श्रुतत्वाद् द्विवचनस्यैवेति । / 43 /
Page #270
--------------------------------------------------------------------------
________________ 183 सन्धिप्रकरणे तृतीयः ओदन्तपादः [vi0 pa0] द्विवचनम् । अनौभूतमिति । न औ अनौ, पर्युदासोऽयं व्याख्यानात् । अनावं भूतम् अनौभूतम् इति भवतिरत्र प्राप्तौ सकर्मकः । यथा सर्वं भवति सर्व प्राप्नोतीति गम्यते । एतदेव स्फुटीकुर्वन्नाह - औकाररूपम् इत्यादि । प्राप्तम् इति कर्तरि निष्ठा । यदा द्विवचनम् औकार: औकारं पूर्वम् इत्यादिना लक्षणेनात्मीयमौकाररूपं परित्यज्य रूपान्तरं प्राप्नोति तदा प्रकृतिभावः । कथमेतद् यावता औकारादयम् अन्यद् द्विवचनं तत् स्वरे प्रकृत्या तिष्ठतीति सूत्रार्थः कथं न स्यात् ? नैवम् । अनाविति पर्युदासस्य सदृशग्राहित्वाद् इति चेत् तदा अनुचितम् । सादृश्यं हि द्विविधं सम्भवति - रूपकृतम् अर्थकृतं चेति । तत्र रूपकृतम् इह न सम्भवत्येव, न ह्यौकारसदृशाकारं द्विवचनमन्यदस्ति । अर्थकृतं तु सम्भवत्येव, द्विवचनान्तरस्यापि द्वित्वार्थप्रतिपादकत्वात् । केवलं युवामत्र, युवयोरत्रेत्यादिष्वपि प्रकृतिभावः स्यात् । तदयुक्तम्, उभयथाप्यदोषात् । यत औकार एको वर्णो नामी तत्सादृश्यग्रहणेन कथमिह रूपकृतं न सादृश्यम् । अर्थकृतेऽपि न दोषः "न व्यञ्जने स्वराः सन्धयाः" (1/2/18) इत्यतः स्वरानुवृत्तेः । स्वरो हि द्विवचनं स्वरे प्रकृत्या तिष्ठतीत्युक्ते कुतो युवामत्र, युवयोरत्रेति व्यञ्जनसञ्ज्ञा प्रतिपादितैवेति । 'अग्नी एतौ' इत्यादि । अग्नेः परस्य द्विवचनस्य औकारः पूर्वमिति यथाक्रमम् इकारोकारौ, समानलक्षणो दीर्घः, परलोपश्च । तथा श्रद्धायाः परस्यौकारस्य "औरिम्" (2/1/41) इतीकारः । ननु कथम् अत्र प्रकृतिभावः, द्विवचनस्य लुप्तत्वाद् इहैव स्यात् - 'पयसी इह, मधुनी एते' इति ? सत्यम् । 'परनिमित्तादेशः पूर्वस्मिन् स एव' (कात0 परि0 sU0 47) इति न विरुध्यते । चित्रन्वत्रेति । चित्रा नावो यस्मिन् जले तत् चित्रनु जलम् । "स्वरो हस्वो नपुंसके" (2/4/52) इति ह्रस्वः । पर्युदास इत्यादि । यजेस्तिन्यामात्मनेपदोत्तमपुरुषस्य द्विवचनं वहि, "अन् विकरणः कर्तरि" (3/2/32), "अस्य वमोर्दीर्घः" (3/8/11), "अड् धात्वादिः" (3/8/16) / आवाम् इति । अस्मद् औ, "एषां विभक्तावन्तलोपः, युवावौ द्विवाचिषु, अमौ चाम्" (2/3/6,7,8) / प्रसज्यनञि गृह्यमाणेऽत्रापि प्रकृतिभावः स्यादिति । / 43 / [ka0 ca0] द्विवचनम् । ननु अनावित्युक्ते न इ अनि, तस्मिन्ननौ, ततश्च पूर्वतः स्वरानुवृत्तौ इकारभिन्न एव स्वरे द्विवचनं प्रकृत्या तिष्ठतीति सूत्रार्थः कथन्न स्यात् ? नैवम् । यथाश्रुत औकारवर्णपरिग्राहकः सम्भवति , अन्यकल्पनाया दुरित्वात् ।
Page #271
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् सन्निहितबुद्धेर्न्याय्यत्वाच्च । यद्येवं निःसन्देहार्थम् अनौदिति तकार एव निर्दिश्यताम् इति । एवं सति नपुंसकसमानाधिकरणेऽपि न ह्रस्वः, स्थानिप्रतिपत्तिगौरवशङ्का च परिहृता भवति ? सत्यम् । शब्दकृतलाघवमङ्गीकृत्य औकारस्वरूपेगार्थकृतगौरवनिर्देशेन ज्ञाप्यते । यत्र द्विवचने औकारस्वरूपप्रध्वंसाभावस्तद्विवचनमिति तेनानाविति औकारप्रध्वंसाभाववतीति । एतच्च तदेव घटते यद्यौकारकृतादेशस्य द्विवचनस्य प्रकृतिर्विधीयते इति । तथा च औकाररूपं परित्यज्य रूपान्तरं प्राप्तमिति वृत्तिः। एतदेवाह - पर्युदासोऽयम् इति । व्याख्यानाद् एतादृशव्याख्यानादित्यर्थ इति कश्चित् । तन्न । व्याख्यानसिद्ध्यर्थं यत् कारणमुक्तं तदसङ्गतम् । 184 तथाहि द्विवचनमित्यस्य विशेषणत्वेऽपि अनौशब्दस्य नपुंसकत्वप्रसङ्ग एव नास्ति, नञ्तत्पुरुषस्योत्तरपदप्रधानत्वादिति । यथा अवर्षा हेमन्त इति स्त्रीत्वप्रसङ्गता । तस्मादनाविति लुप्तप्रथमैकवचनं पदम् इति । यच्च निःसन्देहार्थम् अनौदिति तकारो निर्दिश्यताम् इत्युक्तम्, तदतीव शिथिलम्, तद्व्याख्यानेऽपि निःसन्देहार्थं विभक्तावनाविति वक्तुं शक्यत्वात् । एवं च सति लाघवमपि भवति औभिन्नविभक्तौ स्वरः प्रकृत्या तिष्ठतीत्यर्थः । किञ्च नञः प्रध्वंसवाचित्वात् समासासङ्गतिः । अन्योऽन्याभाववाचिना नञा तत्पुरुषविधानात् । यदाह श्रीपतिः- इदमेतन्न भवतीति प्रतिषेधोऽस्य विषय इति तस्मादिदं ब्रूमः । ननु कतमोऽयं पूर्वपक्ष:, नञ् पर्युदासः प्रसज्यो वा । तथा च - प्राधान्यं तु विधेर्यत्र निषेधे चाप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदे न नञ् ॥ अप्राधान्यं विधेर्यत्र निषेधे च प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥ " अकर्तरि च कारके संज्ञायाम्" (4/5/4) इत्यत्र कारकग्रहणं प्रसज्यनञ्समासार्थमिति वक्ष्यति । तथा च पञ्जीकारोऽप्याह - " प्रसज्यवृत्तिरभावमात्रविषयो नञ्, तस्य क्रियापदेनैव सम्बन्धो नोत्तरपदेनेति" / तत् कथमत्र प्रसज्यनञ् न गृह्यते ? सत्यम् । प्रसज्ये नञि गृह्यमाणे प्रकृत्या तिष्ठति, औकारस्तु न तिष्ठति इति वाक्यभेदः स्यात् । पर्युदासे तु 'अनौ' द्विवचनं प्रकृत्या तिष्ठतीत्येकवाक्येनान्वयः स्यादिति । तथा ca"sambhavatyekavAkyatve वाक्यभेदो हि नेष्यते " इत्याह- पर्युदासोऽयं व्याख्यानादिति । अत एव पर्युदासः सर्वशास्त्रसम्मतः ।
Page #272
--------------------------------------------------------------------------
________________ 185 सन्धिप्रकरणे तृतीयः ओदन्तपादः यत्तु असवर्ण इत्यत्र भिन्नमात्रपरत्वेन प्रसज्यप्रतिषेध इति न व्यञ्जनसूत्रे पञ्ज्यां प्रोक्तं तद् विसदृशवाची नञ् प्रसज्यप्रतिषेधः । सदृशवाची तु पर्युदासः इत्याधुनिकसङ्केतमादायैव इह सर्ववादिसम्मत एव पर्युदासो नञ् गृह्यते । स च द्विविधः-सदृशग्राही विसदृशग्राही च । अत एव पञिकायां कथमेतदित्यादिना कृते पूर्वपक्षे पर्युदासस्य सदृशग्राहित्वादिति सिद्धान्तः संगच्छते । अन्यथा पूर्वमेव पर्युदासस्योक्तत्वाद् देश्यमेव नावतरति । हेमकरस्तु पूर्वपक्षवादिना पर्युदासार्थो न ज्ञात इति कृत्वा भ्रान्तेन पूर्वपक्षवादिहृदयं जानता सिद्धान्तवादिना यत् सिद्धान्तयितव्यम्, तदेव स्वयमुक्त्वा दूषयितुमाह - पूर्वपक्षवादी पर्युदासस्य सदृशग्राहित्वादित्यादीति समाचष्टे |तन्न । स्वोक्तयुक्त्यैव पञ्जी संगच्छते, कुव्याख्यानस्यान्याय्यत्वादिति । अन्ये तु व्याख्यानादिति औवर्जम् इत्यकरणादित्याहुः । आचार्यपारम्पर्याद् इत्यपरे । वैयस्तु यदीह पुनः प्रसज्यार्थो गृह्यते तदा अनेनैव 'अयजावहि आवाम्' इत्यादौ प्रकृतिर्भविष्यति किं पुनरेतदर्थम् 'आते-आथे' इति चेति ज्ञापनार्थो विसन्धिनिर्देशः क्रियते, तस्मात् पर्युदासोऽयमित्याह । तन्न, आख्यातैकारान्तं प्रति तस्य नियमस्यार्थवत्त्वादिति । अनावं भूतम् अनौभूतमिति औसदृशरूपान्तरं प्राप्तमित्यर्थः । यथा इत्यादि । ननु भूधातोरत्र प्राप्त्यर्थत्वात् 'भू प्राप्तावात्मनेपदी' इति नियमादात्मनेपदं युक्तम्, तत् कथं परस्मैपदनिर्देशः ? नैवम् । प्रथमगणीयभूधातोरेव रूपमिदम् । अयमपि धातूनामनेकार्थत्वात् प्राप्त्यर्थे वर्तते इति कश्चित् । अन्ये तु गणकृतस्यानित्यत्वादित्याहुः । वयं तु प्रथमगणीयधातुरेव स्वार्थे कारितार्थं चुरादौ पठ्यते । ततश्च यत्र कारितं स्यात् तत्रैव आत्मनेपदम्, परस्मैभाषामध्ये पठितत्वात् । कारिताभावपक्षे परस्मैपदमित्युत्तरमेव साधीय इति ब्रूमः । __अर्थकृत इत्यादि । तदा किं दूषणं स्यादित्याह - केवलम् इत्यादि । किन्त्वर्थे केवलशब्दः । यद् वा केवलशब्दस्य यथाश्रुतार्थत्वेऽपि न दोषः । तथाहि प्रथमाद्विवचनस्य द्वित्वसंख्याविशिष्टो लिङ्गार्थ उक्तः । द्वितीयादिद्विवचनस्य च द्वित्वसंख्याविशिष्टकर्मस्वरूपोऽर्थः अर्थद्वारा तत्सदृशस्य द्विवचनस्य प्रकृतिभावो भवन् युवामत्र, युवयोस्त्र, आदिशब्दाद् देवयोरत्रेत्यादिष्वेव स्यात् । तृतीयाद्विवचनस्य च कारकगतवैसादृश्यस्य विद्यमानत्वाद् इति । यद्येवं तथापि युवयोरत्रेति वक्तुमनुचितम् अव्यतिरिक्तलिङ्गार्थकर्मत्वयोरभावात् । नैवम् । दर्शनादिपदाध्याहारेण "कर्तृकर्मणोः कृति नित्यम्" (2 / 4 / 41) इत्यनेन षष्ट्या अपि कर्मणि विहितत्वाद् इति ।
Page #273
--------------------------------------------------------------------------
________________ 186 कातन्त्रव्याकरणम् अपरे तु द्विवचनान्तरस्यापि केवलं द्वित्वार्थ - प्रतिपादकत्वादिति पूर्वेण सह केवलशब्दस्यान्वय इत्याहुः । व्यञ्जनस्येति व्यञ्जनान्तस्येत्यर्थः । विसर्जनीयस्येति । ननु स्वरता णत्वविधौ व्यञ्जनता स्वरसन्धाविति नियमात् कथमत्र . विसर्जनीयस्य व्यञ्जनत्वं स्वरसन्धेरभावात् ? सत्यम् । यन्मते सामान्येन स्वरत्वं व्यञ्जनत्वं चोक्तं तन्मतमवलम्ब्योक्तम् । चित्रन्चत्रेति । चित्रा नौर्यत्र जले इति पाठोऽपौराणिक एव, नित्यं कप्राप्तिप्रसङ्गात् । तथा च - अनडुत्-पुं-पयोलक्ष्मी-नावामेकत्वयाचिनाम् । नित्यं कः स्याद् बहुव्रीही वा. स्याद् द्वित्व्भुत्व्योः॥ तस्मात् चित्रा नाव इति युक्तः पाठः । यदि बहुपुस्तके एकवचनान्त एव पाठस्तदा समासान्तविधेरनित्यत्वाभ्युपगमान्न कप्रत्ययः इति सिद्धान्तः । यद् वा न अवतीति UH, वकारस्य UH न UH, अनौः, "अवर्णादूटो वृद्धिः" (4 / 6 / 116) इति औकारः । चित्रा नौनकारपालयित्री (?) यस्मिञ्जले इति । एवं च सति चित्रा नौर्यस्मिन्नेकवचनान्तविग्रहवाक्यम् अपि सुतरामेव संगच्छंते । अस्मिन् पक्षेऽर्थवत्त्वाच्चौकारस्य सिध्यतीति युक्तम् utpshyaamH। ननु प्रसज्यपक्षेऽपि स्वरग्रहणानुवृत्तौ सत्यां स्वरो द्विवचनं स्वरे प्रकृत्या तिष्ठतीति सूत्रार्थे 'अयजावहि आवाम्' इत्यत्र द्विवचनस्य व्यञ्जनसमुदायस्य सूत्रे व्यञ्जनसमुदायत्वान्न भविष्यतीति किं पर्युदासग्रहणेन ? सत्यम् । प्रसज्यनञौ विसदृशवचनव्याप्त्या स्वराधिकारो न ग्राह्य इति कश्चित् । वस्तुतस्तु स्वराधिकारस्यानिवार्यत्वाद् वर्तत एवेति । ततश्च स्वरः स्वरान्तं द्विवचनमित्यर्थः । / 43 / [समीक्षा] ___ 'अग्नी एतौ, पटू इमौ, शाले एते, माले इमे' आदि स्थलो में अग्नि-पटु-शाला और माला शब्दों से प्रथमा-विभक्तिद्विवचन 'औ' प्रत्यय के आने पर 'इ-u' आदेश तथा सवर्णदीर्घ या गुण प्रवृत्त होता है । उनसे पर में स्वरादि सर्वनामों के रहने पर पाणिनीय व्याकरण के अनुसार पहले इनकी प्रगृह्यसंज्ञा होती है- "ईदूदे द्विवचनं प्रगृह्यम्" (pA0 1 / 1 / 11) और तब "प्लुतप्रगृह्या अचि नित्यम्" (pA0 6 / 1 / 125) से प्रकृतिभाव । कातन्त्र के अनुसार किसी संज्ञा के विना सीधे हो जो प्रकृतिभाव करके उक्त रूपों की सिद्धि की जाती है, उससे लाघवप्रतीति स्पष्ट है । प्रकृतिभाव की व्यवस्था न होने पर 'अग्नी एतौ' में "इवर्णो यमसवर्णे न च परो लोप्यः" (1 / 2 / 8) से
Page #274
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे तृतीयः ओदन्तपादः I को y आदेश, 'पटू इमौ ' में "वमुवर्णः" (1 / 2 / 9) से ऊ को v आदेश एवं 'शाले एते, माले इमे' में " ए अयू" (1 / 2 / 12) सूत्र से ए को 'अय्' आदेश हो जाता । [विशेष ] सूत्रस्थ 'अनौ' पद में नञ् को पर्युदास मानने के कारण और पर्युदास के तद्भिन्न-तत्सदृशग्राही होने से 'अयजावह्यावाम्' तथा 'देवयोरत्र' में प्रकृतिभाव नहीं होता है । ज्ञातव्य है कि 'वहि' एवं 'ओस्' प्रत्यय द्विवचन में होते हैं, परन्तु 'औ' - रूप नहीं हैं । अतः इनका औ से भिन्न सिद्ध होने पर भी 'औ' से सादृश्य उपपन्न नहीं होता । फलतः यहा~ प्रकृतिभाव की प्रवृत्ति भी नहीं होती । पर्युदास तथा प्रसज्यंप्रतिषेध के क्रमिक लक्षण इस प्रकार हैं प्राधान्यं तु विधेर्यत्र निषेधे चाप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदे न नञ् ॥ अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥ 43 ॥ 187 [रूपसिद्धि] 1. अग्नी एतौ । अग्नि + औ । "औकारः पूर्वम्" (2 / 1 / 51) से औ को i, "समानः सवर्णे दीर्घीभवति परश्च लोपम्" से इ को दीर्घ I, परवर्ती औ को लोप । तदनन्तर 'एतौ' के आने पर प्रकृत सूत्र से प्रकृतिभाव । 2. पटू इमौ । पटु + औ । "औकारः पूर्वम्" (2 / 1 / 51) से औ को u, "समानः सवर्णे दीर्घीभवति परश्च लोपम्" (1 / 2 / 1 ) से पूर्ववर्ती उ को ऊ तथा परवर्ती औ का लोप । इमौ से सम्बन्ध किए जाने पर प्रकृतिभाव । 3. शाले एते । शाला + औ । "औरीम्" (2 / 2 / 9) से औ को I, " अवर्ण इवर्णे e" (1 / 2 / 2) से आ को ए तथा औ का लोप । 'एते' शब्द के पर में आने पर प्रकृतिभाव । 4. माले इमे । माला + औ । "औरीम्" (2 / 2 / 9) से औ को I, " अवर्ण इवर्णे e" (1 / 2 / 2) से आ को ए तथा औ का लोप । 'इमे' शब्द के संबद्ध होने पर प्रकृतिभाव ।
Page #275
--------------------------------------------------------------------------
________________ 188 कातन्त्रव्याकरणम् प्रकृतिभाव होने के कारण 'अग्नी एतौ' में I को y, 'पटू इमौ' में ऊ को v, 'शाले एते-माले इमे' में ए को अय् आदेश नहीं होता । 44. बहुवचनममी (1 / 3 / 3) [सूत्रार्थ] किसी स्वर के परवर्ती होने पर बहुवचन 'अमी' रूप का प्रकृतिभाव होता है । / 44 / [du0 vR0] बहुवचनं यद् अमीरूपं तत् स्वरे परे प्रकृत्या तिष्ठति । अमी अश्वाः । अमी एडकाः । बहुवचनमिति किम् ? अम्यत्र । अमीरूपमिति किम् ? त आहुः । / 44 / [du0 TI0] भुव्च्न्म्। अन्यत्रेति । अमनम् अमः, भावे घञ् । "न सेटोऽमन्तस्य0" (4 / 1 / 3) इति इज्वद्भावो घजि न भवति । सोऽस्यास्तीति अमी । अदसोऽमीति क्रियमाणे अदसः परोऽमी इति वा प्रतिपद्यते । / 44 | [vi0 pa0] बहुवचनम् । अमी अश्वा इति । अदसो जस्, त्यदाद्यत्वम्, "जस् सर्व i: (2 / 1 / 30), अवर्ण इवणे e" (1 / 2 / 2) / "अदसः पदे मः" (2 / 2 / 45) इति दस्य मत्वम् । "e बहुत्वे त्वी" (2 / 3 / 42) / अम्यत्रेति । 'अम द्रम' इत्यादि दण्डको धातुः (1 / 160) / अमनम् अमः, भावे घञ् । "न सेटोऽमन्तस्यावमिकमिचमाम्" (4 / 1 / 3) इतीज्वद्भावप्रतिषेधाद् अस्योपधाया दी? न भवति । "सोऽस्यास्ति" (2 / 6 / 15) इति इन् । / 44 / [समीक्षा 1. पाणिनि के अनुसार 'अमी ईशाः' आदि स्थलों में "अदसो मात्" (1 / 1 / 12) से प्रगृह्यसंज्ञा और उसका "प्लुतप्रगृह्या अचि नित्यम्" (6 / 11125) से प्रकृतिभाव होता है, जबकि कलाप के अनुसार विना ही प्रगृह्यसंज्ञा किए यहा~ प्रकृतिभाव निर्दिष्ट है । अतः प्रक्रिया की दृष्टि से कलापकार ने लाघव दिखाया है।
Page #276
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे तृतीयः ओदन्तपादः 189 2. कलाप के सूत्र में बहुवचन का निर्देश स्पष्ट है, अतः प्रकृत सूत्र केवल 'अमी' में ही प्रवृत्त होता है, 'अमू' में नहीं । पाणिनि ने "ईदूदेद् द्विवचनं प्रगृह्यम्" (1 / 1 / 11) में द्विवचन का उल्लेख किया है । परन्तु "अदसो मात्" (1 / 1 / 12) में नहीं । फलतः उससे 'रामकृष्णावमू आसाते' में भी प्रगृह्यसंज्ञा करनी par3अती है । 'अमुकेऽत्र' में प्रगृह्यसंज्ञा न हो- एतदर्थ 'मात्' पद भी par3हना par3अता है । कलाप में द्विवचन तथा बहुवचन शब्द का स्पष्ट उल्लेख है एवं बहुवचन के साथ 'अमी' रूप भी पठित है । जिससे ऽअमुकेऽत्र' में प्रकृति नाव होने का अवसर ही नहीं है। प्रकृतिभाव का विधान न होने पर यहा~ "इवर्णो यमसवर्णे न च परो लोप्यः" (1 / 2 / 8) से I के स्थान में y आदेश हो जाता । 'अम्यत्र' में अमी' शब्द बहुवचनान्त नहीं है । 'अम' शब्द से 'इन्' प्रत्यय होने पर निष्पन्न 'अमी' शब्द को 'अत्र' के साथ मिलाने पर उक्त सूत्र से यकारादेश हो जाता है । / [रूपसिद्धि] 1. अमी अश्वाः । adas + jas । "त्यदादीनाम विभक्तौ" (2 / 3 / 29) से स को a, "जस् सर्व इः' (2 / 1 / 30) से जस् को i, "अवर्ण इवणे' e" (1 / 2 / 45) से d को m तथा "एद् बहुत्वे त्वी" (2 / 3 / 42) से ए को I । 'अमी + अश्वाः ' में प्र्कृतिभाव्। 2. अमी एद्द्काः। adas + jas । 'पूर्ववत् 'अमी' रूप सिद्ध । 'एडकाः' से सम्बन्ध होने पर प्रकृत सूत्र से प्रकृतिभाव । / 44 | 45. अनुपदिष्टाश्च (1 / 3 / 4) [सूत्रार्थ] वर्णसमाम्नाय में उपदिष्ट न होने वाले प्लुतों का स्वरों के परवर्ती होने पर प्रकृतिभाव होता है । / 45 / [du0 vR0] ये चाक्षरसमाम्नायविषये व्यक्त्या नोपदिष्टाः, जात्या तु स्वरसंज्ञिताः प्लुतास्ते स्वरे परे प्रकृत्या तिष्ठन्ति । आगच्छ भो देवदत्त अत्र । तिष्ठ भो यज्ञदत्त' इह । दूराह्वाने, गाने, रोदने च प्लुतास्तु लोकतः सिद्धाः । / 45 / / ॥ इति दौर्गसिंह्मां वृत्ती प्रथमे सन्धिप्रकरणे तृतीयः ओदन्तपादः smaaptH॥
Page #277
--------------------------------------------------------------------------
________________ 190 कातन्त्रव्याकरणम् [du0 TI0] अनुप0 / ननु ह्यस्तन्यादयोऽप्यनुपदिष्टा एव, तेषामपि प्रकृतिभावः कथन्न स्यात् ? सत्यम् । स्वरसन्धिप्रस्तावादेवानुपदिष्टाः स्वरा वेदितव्या इत्याह - ये चाक्षरसमाम्नाय इति । तर्हि प्लुताश्चेति किमिति न कृतम् इति चेत् - नात्र प्लुतसंज्ञादृता । अत एव नोपदिष्टा इत्युक्तमेव, वर्णविचारेणामी प्रचुरतरप्रयोगविषया भाषायामपि । दूराह्वान इत्यादि । ते चानियता एव नाटकेष्वपि दृश्यन्ते । अत इह प्लुतनियमो न कृत इति संबुद्धिनिमित्तस्य ओकारस्येतौ विसन्धिविवक्षयापि का वस्तुक्षतिरिति । भानो इति भानविति । उ निपाते समानार्थो वकारो निपात इतावेव दृश्यते -u इति विति । तथा सानुनासिको दीर्घश्च उ इतावेव निपात उ इति । निपाता हि प्रयोगगम्या एव । यस्तु "उञः उम्" (dra0, उञः, U~-pA0 1 / 1 / 17,18) U~ इत्यादिशति, तेनाप्युञ उकारस्यैवैष्टव्यम् इह मा भूत् - 'अह उ अहो इति, 'परनिमित्तादेशः पूर्वस्मिन् स एव' (काला0 परि0 18) इति । अनन्तस्थाशिटो व्यञ्जनादपि वकारो निपातः स्वरे दृश्यते - 'वाग् उ अस्ति' वाग्वस्ति । 'किम् उ आ वपनम्' किम्वावपनम् । नात्र "मोऽनुस्वारम्0" (1 / 4 / 15), संज्ञापूर्वकत्वादिति । ॥ इति श्रीदुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां प्रथमे सन्धिप्रकरणे तृतीयः ओदन्तपादः स्माप्त्ः॥ [vi0 pa0] anu0 / ननु ह्यस्तन्यादयोऽप्यनुपदिष्टास्तेषामपि प्रकृतिभावः कथन्न स्याद् इति न देश्यम् । स्वरा हि वर्णास्तत्सन्धिप्रस्तावाद् वर्णा एवानुपदिष्टा वेदितव्याः । वर्णानां चोपदेशोऽक्षरसमाम्नायविषय एव, अतोऽनुपदेशोऽपि तत्रैव इत्याह - ये चाक्षर इत्यादि । ननु ये च वर्णसमाम्नायविषये नोपदिष्टास्तेषां प्रयोग एव । कथम्, येन प्रकृतिभावश्चिन्त्यते इत्याह - व्यक्त्या नोपदिष्टा इति । व्यक्तिभेदेन नोपदिष्टाः, जात्या तु स्वरसंज्ञिता इति, स्वरसंज्ञा संजाता एषामिति तारकादिदर्शनात् संजातेऽर्थे इतच्प्रत्ययः, तमादिनिपातनात् । के पुनस्ते इत्याह - प्लुता इति । ननु किमिति नोपदिष्टाः प्लुताः ? सत्यम् । एवं मन्यते - स्वरा एवानवच्छिन्नसन्ततयो बहुशोऽभिधीयमानाः प्लुतव्यपदेशं लभन्ते, तत् किं भेदोपदेशेनेति ? ते च
Page #278
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे तृतीयः ओदन्तपादः लोकोपचारात् प्रतिनियतप्रयोगविषया इत्याह - दूराकाने इत्यादि । किं च नाटकेष्वप्युपलभ्यन्ते, अत इह "दूराद्धृतौ च" (कात0 परि0, saM0 101) इत्यादिप्लुतनियमो न कृत इति । / 45 / ॥ इति त्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां प्रथमे सन्धिप्रकरणे तृतीयः ओदन्तपादः समाप्तः!! [ka0 ca0] अनुप0 / अथ किं स्वरूपेणानुपदिष्टाः, उतस्वित् संज्ञया, आहोस्वित् संज्ञितया । तत्र नाद्यः । स्वरूपेणानुपदिष्टानां भाषायां प्रयोग एव नास्ति । नापि द्वितीयः । स्वरादिसंज्ञाभावे विकृतिप्राप्तेरभावात् प्रकृतिविधानस्य वैयर्थ्याच्च । तृतीयस्तु न्याय्यः । किन्तु ह्यस्तन्यद्यतनीक्रियातिपत्तीनामपि प्रकृतिभावः स्यात्, यतस्ता अपि भूतकरणवत्यः संज्ञायामनुपदिष्टा इत्याह - नन्वित्यादि कुल्च्न्द्र्ः। अन्ये तु पूर्वयोर्योगयोरपि विभक्तेः प्रकृतिविधानात् तत्प्रस्तावादिहापि अनुपदिष्टा विभक्तय एव गृह्यन्ते इत्याशङ्क्याह - ननु इत्यादि । विभक्तेरनुपदेशः सङ्गत एवेत्याहुः । हेमकरस्त्वाह - ह्यस्तनीप्रभृतिशब्दा अपि नोपदिष्टाः । अतो ह्यस्तन्यद्यतनीत्यादिष्वपि, कुतो यत्वादिकमित्याशक्यते । ___ नन्वित्यादि । वर्णा एवानुपदिष्टा वेदितव्या इति, न च ह्यस्तन्यादयः शब्दा इति भावः । ननु उदात्तादिभेदा अपि व्यक्त्या अनुपदिष्टा इति तेषामपि प्रकृतिभावः ? सत्यम् । ते हि तेषां वर्णानां धर्मा इति । प्लुतस्तु वर्ण एव न तु धर्मः । त्रिमात्रो हि प्लत इति हेम्क्र्ः। तन्न । प्लुत एव उदात्तादिविशिष्टानामपि वर्णानां स्वरूपेण उपदेशाभावात् केवलत्वादिनैव tdupdeshH। न. हि वर्णसमाम्नाये या व्यक्तय उपदिष्टास्तासामुदात्तादयो धर्मा युगपत् सम्भवन्ति । एकस्य विरुद्धानेकधर्मासम्भवात् 'तस्मात् त्रंयानुपदिष्टस्यैवात्र ग्रहणमिष्टम् । त्रिमात्रस्तु न क्वचिदपि स्वरूपेणोपदिष्ट इति न दोस्स्ः|. ननु प्लुतानामनुपदिष्टत्वं ज्ञापयति इति चेत्, संज्ञासूत्रे. चतुर्दशेति ज्ञापकाद् यदि प्लुतोपदेशः कृतः स्यात् तदा अष्टाविंशतिरित्युक्तं स्यादिति कुलचन्द्रः । तन्न । ह्रस्वस्य प्लुतत्वाभावात् । तथा च सिद्धसूत्रटीकायामुक्तम् - दीर्घा एव बहुशोऽभिधीयमानाः प्लुतव्यपदेशं लभन्ते दीर्घोपदेशाद् वा इत्युक्तम् । तरनाच्चतुर्दशपदमपहाय एकविंशतिरिति पठितं स्यादिति वरंमुत्तरम् । यद्येवं स्वरा एवानवच्छिन्नसन्ततंयो 1. तन्मात्रया-पाठा0 /
Page #279
--------------------------------------------------------------------------
________________ 192 कातन्त्रव्याकरणम् बहुशोऽभिधीयमाना इति पञिकायां कथमुक्तम्, दीर्घा इति वक्तुं युज्यते ? सत्यम् । स्वरशब्दोऽत्र दीर्घपरो वेदितव्यः । ननु यदि दीर्घा एव प्लुतास्तदा कथं 'देवदत्त' इत्यादौ संबुद्धिलक्षणः सिलोपो हस्वाभावात् । नैवम् । यस्मिन् काले प्लुतत्वं न विहितम् आसीत् तदानीं ह्रस्वमाश्रित्य संबुद्धिलोपे सति पदत्वे प्राप्ते पश्चात् प्लुतविधानात् । तथा च 'वाक्यस्वराणामन्त्यः" (कात0 परि0, saM0 102) इति प्लुतविधायकं श्रीपतिसूत्रम् । ननु यदि लोकोपचारात् प्रतिनियतविषया एव प्लुतास्तदा प्रकृतिभावोऽपि लोकोपचारादेव ज्ञातव्यः, किमत्र सूत्रेणेत्याह - किञ्चेति । / 45 / ॥ इति कलापचन्द्रे प्रथमे सन्धिप्रकरणे तृतीयः ओदन्तपादः स्माप्त्ः॥ [समीक्षा] पाणिनीय और कलाप दोनों ही व्याकरणों में प्लुत का प्रकृतिभाव किया गया है, स्वर के पर में रहने पर । यहा~ विशेष ज्ञातव्य यह है कि पाणिनि ने त्रिमात्रिक अच् की प्लुतसंज्ञा मानी है - "ऊकालोऽज्यस्वदीर्घप्लुतः" (pA0 1 / 2 / 27), परन्तु कलापचन्द्रकार सुषेण विद्याभूषण के अनुसार कहीं पर भी प्लुत को त्रिमात्रिक नहीं दिखाया गया है । अतः दीर्घ को ही प्लुत मानना चाहिए । [विशेष] सामान्यतया पाणिनीय व्याकरण के अतिरिक्त भी प्रायः व्याकरणशास्त्र में प्लुत को त्रिमात्रिक ही माना जाता है । ' एक विवरण के अनुसार तो प्लुत को चतुर्मात्रिक भी मानने के लिए कहा गया है । विशेषतः ए और ओ जब प्लुत होते हैं to unake विषय में प्लुत को चतुर्मात्रिक भी मानना उचित हो सकता है , परन्तु वहा~ सिद्धान्त त्रिमात्रिक प्लुत का ही स्थापित किया जाता है । कलापचन्द्रकार ने प्लुत के स्वरूपत उपदेश की बात कहकर उसे स्वीकार नहीं किया है । वस्तुतः ऐसा होने पर भी यजुःप्रातिशाख्य आदि में उसे जो स्वरूपतः त्रिमात्रिक के रूप में par3हा गया है, उसे देखकर तो कलापचन्द्रकार का वचन प्रमादपूर्ण ही कहा जा सकता है । / 45 / ॥ इति प्रथमे सन्धिप्रकरणे समीक्षात्मकस्तृतीयः ओदन्तपादः समाप्तः ॥ 1. dra0, ma0 भा08।2।106; pA0 vyA0 zA0 tA0, pR0 52, 53, 199, 200
Page #280
--------------------------------------------------------------------------
________________ 193 अथ प्रथमे सन्धिप्रकरणे चतुर्थो वर्गपादः 46. वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान् (1 / 4 / 1) [सूत्रार्थ] स्वर तथा घोषसंज्ञक वर्गों के परवर्ती होने पर पदान्त में वर्तमान वर्गीय प्रथम वर्गों के स्थान में तृतीय वर्ण हो जाते हैं । / 46 / [du0 vR0] वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान् आपद्यन्ते । वागत्र । षड् गच्छन्ति । वर्गप्रथमा इति किम् ? भवानाह । पदान्ता इति किम् ? शकनीयम् । स्वरघोषवस्विति किम् ? वाक् पूताः, षट् कुर्वन्ति । / 46 / [du0 TI0] वर्ग0 | प्रथमादयो हि वर्गाणामेव धर्माः इति प्रतिपादितमेव । तर्हि वर्गग्रहणमिह लाक्षणिकस्यापि वर्गस्य परिग्रहार्थम् । अन्यथा "क्विब्वचिपच्छि0" (pA0 3 / 2 / 174) इत्यादिना क्विपि दीर्घोऽसंप्रसारणं चेति वाच् । ततो "व्यञ्जनाच्च" (4 / 5 / 99) इति सिलोपे कृते "चवर्गदृगादीनां च" (2 / 3 / 48) इति गत्वे "वा विरामे" (2 / 3 / 62) इति प्रथमे सति तृतीयो न स्यात् । तथा षषः "संख्यायाः ष्णान्तायाः" (2 / 1 / 75) इति जसो लुकि "हशषछान्तेजादीनां डः" (2 / 3 / 46) इति डत्वे, "वा विरामे" (2 / 3 / 62) प्रथमे सति तृतीयो न स्यात् । तर्हि कथम् 'अतिरि कुलम्', 'अतिनु उदकम्' इत्यादिषु दीर्घादिविधिरिति । यथतेषु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति न दृश्यते, तथेहापि । तर्हि सुखप्रतिपत्त्यर्थमेवेदम् । ___यदि वर्गप्रथमेन पदं विशेष्यते, तदान्तग्रहणमपि तथैव । ननु घोषवद्ग्रहणं किमर्थं "धुटां तृतीयो घोषवति" (2 / 3 / 60) सामान्ये विद्यते एव, परत्वाद् विरामाश्रितत्वाच्च । 'तेभ्यो गतः, तपोरतः' इति सकारस्य विसर्जनीय एव । एवं तर्हि परत्वात् पदान्ते धुटां प्रथमो भवितुमर्हति, 'मज्जति, भृज्जति' इति सामान्यव्याख्यानविषयत्वात् तर्हि धुड्ग्रहणमिह कर्तुमुचितम् ? सत्यम् । परिशिष्टं वर्गप्रथमग्रहणं च
Page #281
--------------------------------------------------------------------------
________________ 194 कातन्त्रव्याकरणम् स्पष्टार्थम् । ननु तडितां गतिस्तडिद्गतिरिति यथान्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञास्तीति यथा तृतीयस्तथा तडित इदं ताडितम्, तडिति साधुस्तडित्य इत्यत्र कथं स्यात् ? सत्यम् । अन्तर्वर्तिन्या विभक्तेराश्रयणं नानिष्टसिद्ध्यर्थम्, न च तद्धितस्वरे "ये च" (3 / 4 / 38) तृतीय इष्ट इति । ननु ' होतृकारः, उपेकीयति' इति पूर्वलोपे कथं तृतीयो न स्यात् । नैवम् " असिद्धं बहिरङ्गमन्तरङ्गे" (कात0 परि0 sU0 35 ) इति न्यायात् । तृतीयोऽपीह स्थानिन आनन्तर्यादेव ॥ 46 | [vi0 pa0 ] वर्गप्रथमाः । वागत्रेति । वच भाषणे, " क्विब् बचिप्रच्छिश्रिदुश्रुश्रुपुज्वां दीर्घश्च" इति क्विप्, दीर्घश्च । वाच् इति स्थिते " व्यञ्जनाच्च" (4।5।99) इति सिलोपः । "चवर्गदृगादीनां च" (2 / 3 / 48) इति गत्वम्, "वा विरामे " ( 2 / 3 / 62) इति प्रथमतृतीयौ भवतः । ततश्च स्वरघोषवत्सु " पदान्ते धुटां प्रथमः " ( 3 / 8 / 1) इति कत्वम्, अनेन तृतीयः । षड् गच्छन्तीति । षष् + जस् "कतेश्च जश्शसोर्लुक्" (2 / 1 / 76) "हशषछान्तेजादीनाण्डः " ( 2 । 3 | 46), "वा विरामे " ( 2/3/62) इति कृते पूर्ववत् प्रथमे सति अनेन तृतीयत्वम् । " लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यै ग्रहणम्" (काला0 परि0 102 ) इति नाशङ्कनीयम् । इह वर्गग्रहणस्य लाक्षणिकस्यापि परिग्रहार्थत्वात् ! अन्यथा प्रथमादयो हि वर्गाणामेव धर्माः, किं वर्गग्रहणेनेति ? शकनीयमिति शके: "तव्यानीयौ " (4 / 2 / 9) इति अनीयः ॥ 46 | [ka0 ca0] वर्ग0 / ननु किमर्थमत्र घोषवद्ग्रहणं घोषवति पदमध्ये पदान्ते च "धुटां तृतीय:" (2 / 3 / 60) इत्यनेनैव सिद्धत्वात् । अत्र स्थिते हि घोषवद्ग्रहणे "धुटां तृतीयः" (2 / 3 / 60) इत्यस्य पदमध्ये विषयत्वमिति । अथात्र घोषवद्ग्रहणं "धुटां तृतीयः" (2 / 3 / 60) इत्यस्य पदान्ते वृत्त्यभावं ज्ञापयिष्यति । अतस्तेभ्यो गतः, तपोरतः इत्यादौ पदान्तत्वात् तृतीयाभावे सति सकारस्य " रेफसोर्विसर्जनीयः " (2 । 3 | 63) सिद्धः इति चेत्, न । परत्वे विसर्जनीयस्य विषयत्वात् किं तदर्थं घोषवदग्रहणेनेति, नैवम् अत्र घोषवद्ग्रहणाभावे तद् गच्छतीत्यादौ परत्वात् " पदान्ते घुटां प्रथमः " ( 3 । 8 |1 ) इत्येव प्राप्नोति । 1. tu0 - क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणं च (pA0 3।2।178-vaa0 ) /
Page #282
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थो वर्गपादः 195 अथ परत्वं कथं संगच्छते, उभयोः सावकाशत्वाभावादिति चेत्, न । पदमध्ये घोषवति परे 'मज्जति' इत्यादौ "धुटां तृतीयः" (2 / 3 / 60) इत्यस्य चरितार्थता । अघोषे तु 'षट् कुर्वन्ति' इत्यादौ "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इत्यस्य चरितार्थताऽस्त्येवेति । अत उभयोः सावकाशत्वेन परत्वम् इति । न च तद् गच्छतीत्यादौ "पदान्ते धुटां तृतीयः" (2 / 3 / 60) एव भविष्यतीति तस्य सामान्यघोषवद्विषयत्वेन "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इति कृते पुनछुटां तृतीयो भविष्यतीति वाच्यम्, 'सकृद्गतौ0' (कात0 परि0 sU0 38) इति न्यायादनवस्थाप्रसङ्गाच्च । तस्मात् तद् गच्छतीत्यादौ "पदान्ते धुटां प्रथमः" (318 / 1) इत्यस्य बाधनार्थमत्र घोषवद्ग्रहणं कर्तव्यमेव । ननु तथाप्यत्र घोषवद्ग्रहणं न क्रियताम्, तद् गच्छतीत्यादौ धुटां तृतीय एव भविष्यतीति तस्य सामान्यघोषवद्विषयत्वेन "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इत्यस्य बाधकत्वात् । अथ तस्य सामान्यघोषवद्विषयत्वमेव कुत इति चेद् उच्यते "इसुस्दोषां घोषवति रः" (2 / 3 / 59) इत्यत्र घोषवद्ग्रहणमपनीय "भे रः" इति सिद्धे यत् तत्र घोषवद्ग्रहणं तद् धुटां तृतीय इत्यत्र सामान्यघोषवत्प्रतिपत्त्यर्थमिति वक्ष्यति इति चेत्, नैवम् । सामान्यघोषवद्ग्रहणस्यैतदेव फलम् - 'मज्जति-भृज्जति' इत्यादौ तृतीयः । अन्यथा योषिद्भ्यामित्यादावेव तृतीयः प्राप्नोति । तत् कथं "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इति बाधित्वा तद् गच्छतीत्यादौ धुटां तृतीयो भविष्यति । तस्माद् घोषवदग्रहणमत्र कर्तव्यमेव । एवं तर्हि 'पदान्ते धुटां प्रथमः' (31811) इत्यपि न कार्यम् । 'षट् कुर्वन्ति' इत्यादौ तु अघोषे प्रथमो भविष्यति । अथैवं सति ज्ञानभुन्नाथो वेति न सिध्यति, धकारस्य प्रथमाभावात्, पञ्चमे पञ्चमस्याप्राप्तिरिति चेत्, न । "वर्गप्रथमा0" (1 / 4 / 1) इत्यत्र वर्गग्रहणमपनीय धुट् इति कार्यम्, ततश्च "पञ्चमे पञ्चमान्" (1 / 4 / 2) इत्यत्र धुटोऽनुवर्तनाद् धकारस्य पञ्चमे कृते 'ज्ञानभुन्नाथः' इत्यस्य सिद्धत्वात् । अथ यदि "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इति न क्रियते । कथं तर्हि, 'तद्धीनः' इत्यादौ तच्छब्दस्य पदान्तत्वात् तेभ्य एव इत्यादिना हकारस्य धकारः स्यात् ? चेत्, सत्यम् । तेभ्य एव' इत्यत्र तेभ्यो- ग्रहणमपनीय वर्गेभ्य इति कर्तव्यम् । तथा "पररूपं तकारः" (1 / 4 / 5) इत्यत्र च तल्लुनातीति सिद्ध्यर्थं तवर्गग्रहणं कर्तव्यम् । ननु तर्हि 'प्रशान् चरति, प्रशान् टीकते' इत्यत्र च नकारस्य पररूपं स्यात् । नैवम्, अनुवृत्तेन धुटा वर्गविशेषणात् । "प्रशामष्टठयोर्णः, अश्चछयोः" (कात0 परि0,
Page #283
--------------------------------------------------------------------------
________________ 196 कातन्त्रव्याकरणम् saM060,61) इत्येताभ्यां श्रीपतिसूत्राभ्यां णकार - अकारयोर्विषयत्वाच्च । bhavA~llunAti, भवांश्चरति, भवांष्टीकते' इत्यादिषु "ले लम्, no'ntshcchyoHshkaarm"(1|4|11,8) इत्यादयो योगा एव बाधकाः सन्ति । तस्मात् "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इत्यपि न कर्तव्यम् । अत्र घोषवदग्रहणं च न क्रियताम् ? सत्यम, द्वयमेव मन्दधियां हेमकरादीनां सुखार्थमिति । तथाह हेमकरः - "ननु धुटः पदान्ताः स्वरे तृतीयान्" इति क्रियताम्, किमर्थमनेन घोषवद्ग्रहणेन, तर्हि कथं तद्गच्छतीत्यादौ तृतीयः, परत्वात् "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इत्यस्यैव विषयत्वादिति चेत् तदपि न कर्तव्यम्, तर्हि कथं षट् कुर्वन्तीति चेदघोषे प्रथमो भविष्यति । तद्गच्छतीत्यत्र धुटां तृतीयो भविष्यति । नैवम्, अत्र घोषवद्ग्रहणाभावेऽपि "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इत्यस्याभावे च "अघोषे प्रथमः, धुटां तृतीयः" इति सूत्रद्वयं बाधित्वा अवयवकृतविराममाश्रित्य परत्वाद् "वा विरामे" (2 / 3 / 62) इत्यादिना प्रथमतृतीयौ स्याताम् । ततश्च षड् गच्छन्तीत्यादौ पक्षे टकारश्रुतिरपि स्यात् । तथाघोषे च परे षट् कुर्वन्तीति डकारश्रुतिरपि स्यात् । स्थितिपक्षेऽपि घोषवद्ग्रहणं "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इति वचनाच्च "वा विरामे" (2 / 3 / 62) इत्यस्य महाविरामविषयत्वात् तस्माद् "वा विरामे" (2 / 3 / 62) इत्यस्यावयवविरामविषयबाधनार्थं घोषवद्ग्रहणम् "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इत्यपि कर्तव्यमेवेति । तन्न, मन्दधियां प्रलापस्याग्राह्यत्वादिति । तथाहि "वा विरामे" (2 / 3 / 62) इत्यनेन कृतयोरपि प्रथमतृतीययोः पुनरपि घोषवदघोषयोस्तृतीयप्रथमौ भविष्यत इति । ___ नच पुनरपि प्रथमतृतीयौ स्यातामिति वाच्यम्, प्राक् प्रवृत्त्यैव कृतार्थस्य विधेरनवस्थाभयेन पुनरप्रसङ्गात् । अन्यथा सिद्धे शास्त्रेऽपि प्रथमपक्षेऽपि तृतीयः, तृतीयपक्षेऽपि प्रथम इति वर्षसहस्रेणापि न निवर्तताम् । न च परत्वात् "दा विरामे" (2 / 3 / 62) इति प्रवृत्ते सति नान्यस्य प्रवृत्तिः, सकृद्गतन्यायेनेति वाच्यम्, तस्य प्रायिकत्वात् । प्रायिकत्वं न संगच्छते इति चेत्, अन्यद् उच्यते - विरामोऽवसानं परिसमाप्तिः परस्मिन् वर्णात्यन्ताभाव इति यावद् इति न्यासकारादिभिरुक्तम् । अथैतादृशे सत्यपि विरामेऽवयवविराम आश्रीयते इति चेद् अहो रे पाण्डित्यम् इष्टसाधनार्थं खल्वाश्रीयते न त्वनिष्टसाधनार्थमिति, तस्माद् घोषवद्ग्रहणं सुखार्थमिति दिक् । / 46 / /
Page #284
--------------------------------------------------------------------------
________________ 197 सन्धिप्रकरणे चतुर्थो वर्गपादः [समीक्षा] कलाप व्याकरण के अनुसार पद के अन्त में वर्तमान वर्गीय प्रथम वर्गों (k च ट t p) के स्थान में क्रमशः तृतीय वर्ण (g j D d b) हो जाते हैं, यदि स्वरसंज्ञक वर्ण (a A, इ I, ऋ R, लू लू, ए ऐ, ओ औ) अथवा घोषसंज्ञक वर्ण (g gh G, j jh J, D d N, d dh n, b bh m, य र ल v h) पर में रहें तो। पाणिनीय व्याकरण के अनुसार "झलां जशोऽन्ते" (8 / 2 / 39) सूत्र प्रवृत्त होता है । इसके अर्थ को जानने के लिए सर्वप्रथम झल्-जश् 'प्रत्याहारों का सम्यग् ज्ञान तथा स्थान-प्रयत्न-विवेक अपेक्षित होता है, और इस प्रकार पाणिनीय प्रक्रिया में अधिक कृत्रिमता के कारण दुर्बोधता अधिक प्रतीत होती है, जबकि कलापीय प्रक्रिया में लोकव्यवहार का आश्रय लिए जाने से सरलता हो सकती है। [रूपसिद्धि 1. वागत्र । 'वाक्+ अत्र' / यहा~ पदान्तस्थ 'k' वर्ण कवर्गीय प्रथम वर्ण है, उससे पर में 'अ' स्वर विद्यमान है । अतः प्रकृत सूत्र से k के स्थान में g आदेश तथा g का a-स्वर के साथ सम्मेलन किए जाने पर 'वागत्र' प्रयोग निष्पन्न होता है। 2. षड् गच्छन्ति । 'षट् + गच्छन्ति' / यहा~ टवर्गीय प्रथम वर्ण 'ट' पद के अन्त में स्थित है और घोषसंज्ञक 'ग' परवर्ती है। अतः उसके निमित्त से 'T' के स्थान में D आदेश उपपन्न होता है । / 46 / 47. पञ्चमे पञ्चमांस्तृतीयान् नवा (1 / 4 / 2) [सूत्रार्थ] पदान्तस्थ वर्गीय प्रथम वर्गों के स्थान में विकल्प से पञ्चम तथा तृतीय वर्ण होते हैं, वर्गीय पञ्चम वर्गों के परवर्ती होने पर । / 47 / 1. वर्णसमाम्नाय सूत्र (14), प्रत्याहारविधायक तथा इत्-लोप-विधायक सूत्रों के ज्ञान के अनन्तर ही किसी प्रत्याहार का बोध होता है । 2. झल् 24 वर्ण हैं जब कि जश् केवल 5 ही । स्थान किसी भी वर्ग के सभी वर्गों का एक ही होता है । स्पृष्ट प्रयल k से लेकर m तक के सभी वर्गों का है । अतः बाह्य प्रयत्न अल्पप्राण की समानता से प्रथम के स्थान में तथा संवार-नाद - घोष की समानता से चतुर्थ के स्थान में जश् होता है।
Page #285
--------------------------------------------------------------------------
________________ 198 कातन्त्रव्याकरणम् [du0 0 वर्गप्रथमाः पदान्ताः पञ्चमे परे पञ्चमानापद्यन्ते तृतीयान् नवा । वाङ्मती, वाग्म्ती। षण्मुखानि, षड्मुखानि / तन्नयनम्, तद्नयनम् / त्रिष्टुम्मिनोति, त्रिष्टुड्मिनोति / पदान्ते धुटां प्रथमे सति - दृशन्नयनम्, ज्ञानभुन्नाथो वा / व्यवस्थितविभाषया प्रत्ययपञ्चमे नित्यं पञ्चमो भाषायाम् / वाङ्मयम्, यन्मात्रम् / / 47 / [du0 TI0] पञ्चमे0 / नित्यं तृतीयः प्राप्तः पक्षे पञ्चमो विधीयते / तर्हि तृतीयग्रहणं किमर्थम् ? सत्यम् । सन्निहितस्य तृतीयस्यैव व्यवस्थितविभाषार्थं तेन प्रत्ययपञ्चमे पञ्चमो भाषायाम्, तृतीयो न भवति / अथाव्ययत्वाद् व्यवस्थितविभाषा यथाभिधानमिति चेत् तदा प्रपञ्चार्थमेव वाच्यम् / विकारोऽवयवो वा इत्येकस्वरान्नित्यं मयट् / यत्तदेतद्भ्योऽस्य परिमाणमित्यर्थे मात्र प्रत्ययस्तमादिनिपातनात् / "अनुनासिकेऽनुनासिको वा" इति केषांचिद् दर्शनम् / स्वरा अपि अन्तस्था अपि रेफवर्जिता अनुनासिका इति / vA~G इति, vA~g इति, ta~nu इति, तेंदु इति, तन् याता, तन् वाता' तदलम् / न भाषायाम् / / 47 / [vi0 pa0] पञ्चमे0 / वाङ्मतीति । वाक् च मतिश्चेति विग्रहः / "व्यञ्जनान्तस्य यत्सुभोः" (2 / 5 / 4) इत्यतिदेशबलात् "चवर्गदृगादीनां च" (2 / 3 / 48) इति गत्वम् / "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इति कत्वम् / तन्नयनमिति / तदिति नपुंसकलक्षणः सेर्लोपः / "विरामव्यञ्जनादौ0" (2 / 3 / 64) इत्यादिना विरामकार्यम्, पूर्ववत् प्रथमः / ननु "वा विरामे" (2 / 3 / 62) इत्यादेरविषयत्वात् कथं समासे प्रथमत्वमित्याह - पदान्त इत्यादि / दृशदां नयनं दृशन्नयनम्, दृशद्नयनम् / ज्ञानं बुध्यते इति क्विप्, तस्य लोपः / ज्ञानबुधां नाथ इति विग्रहे "हचतुर्थान्तस्य0" (2 / 3 / 50) इत्यादिना कृतस्यादिचतुर्थस्य "व्यञ्जनान्तस्य यत्सुभोः" (2 / 5 / 4) इत्यतिदेशबलादिहापि भवति । वाशब्देन विकल्पः सूच्यते-दृशद्नयनम् / ज्ञानभुन्नाथ इति / एतदुपलक्षणम् / वाङ्मतीत्यादावपि अविरामत्वात् "पदान्ते घुटां प्रथमः" (3 / 8 / 1) इत्यनेनैव प्रथमत्वम् / 1. अत्रानुनासिकः पूर्वस्य तु वा (pA0 8 / 3 / 2) /
Page #286
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थो वर्गपादः ननु पञ्चम एव पक्षे विधीयताम् । तृतीयस्तु पूर्वेणैव सिद्ध:, किं तृतीयग्रहणेन ? सत्यम् । नवेति व्यवस्थितविभाषेयं वेदितव्या । सा च सन्निहितस्यैव तृतीयस्य यथा स्यादित्याह - ब्यवस्थितेत्यादि । तेन प्रत्ययपञ्चमे तृतीयो न भवत्येव । यदि पुनर्यथाभिधानमेव व्यवस्थितविभाषेत्यभिधीयते तदा सुखार्थमेव तृतीयग्रहणम् । वाङ्मयमिति वाच्यम् । विकारोऽवयवो वा इति " एकस्वरान्नित्यम्" इति तमादिनिपातनाद् मयट् । यथा यत्तदेतद्भ्यः 'अस्य परिमाणम्' इत्यर्थे मात्रट्-वन्तुप्रत्ययौ भवतः । यत्परिमाणमस्येति यन्मात्रम् ॥47 | [ka0 ca0] पञ्चमे 0 0 / ननु " पञ्चमे तांस्तृतीयान्नवेति" सिद्धे किं 'पञ्चम' -ग्रहणेन, सत्यम् । सुखार्थम् । वाङ्मतीति । ननु किमर्थमिह " व्यञ्जनान्तस्य यत्सुभोः " ( 2/5/4) इत्यतिदेशबलाद् गत्वमुच्यते । प्रत्ययलोपलक्षणन्यायेन गत्वं सिद्धमेव । नैवम् । 'न वर्णाश्रये प्रत्ययलोपलक्षणम्" इति । अथ तथापि " असिद्धं बहिरङ्गमन्तरङ्गे' (कात0 परि0 sU0 35) इति न्यायाद् अन्तरङ्गे नैमित्तिकाभावे कर्तव्ये समासाश्रितो निमित्ताभावोऽसिद्धः स्यात् ततश्च गकारोऽस्त्येव, अलं तदर्थातिदेशाश्रयणेनैव ? नैवम् । " तत्स्था लोप्या विभक्तयः" (2 / 5 / 2) इत्यत्र बहुवचनबलाद् विभक्तिभिन्नस्य कार्यस्य लोपः कथन्न स्यात् ? सखेतिवदिति । नैवम् । अभिधानाद् असिद्धवद्भावस्यापि बाधेति । क्वचिन्निमित्ताभावविषये नासिद्धवद्भाव इति । ननु तथापि मकारे ककारस्य पञ्चमो भवति, श्रुतत्वान्मकार एव स्यात् । नैवम् । " स्थानेऽन्तरतमः " ( काला0 परि0 24 ) इति न्यायात् । 199 तन्नयनम् इति । नन्वत्र तकारस्य नकारे कृते " लिङ्गान्तनकारस्य ' (2 । 3 |56) इत्यनेन लोपः कथं न स्यात् सखेतिवदिति ? नैवम् । "असिद्धं बहिरङ्गमन्तरङ्गे" (कात0 परि0 sU0 35) इति न्यायान्नकारलोपोऽन्तरङ्गः एकपदाश्रितत्वात् सन्निपातन्यायादिति वा । तथाहि - सन्निपातः सन्निकर्षः संनिहितता नकारसंनिकर्षे उत्पन्नो यो नकारः स तेन निमित्तनकारेण सह संनिकर्षविघाताय निमित्तं न भवति, वर्णग्रहणे निमित्तत्वादिति चेत्, अनित्येयं परिभाषेति व्याख्यायते । " हचतुर्थान्तस्य " ( 2/3 | 50 ) इति प्रथमं धकारस्य चतुर्थो भवति । धकारमेव विशेषयति । धकारस्य कीदृशस्य ? आदिचतुर्थस्य । 1. वर्णाश्रये नास्ति प्रत्ययलक्षणम् - vyA0 परि0 pA0 96 /
Page #287
--------------------------------------------------------------------------
________________ 200 कातन्त्रव्याकरणम् आदौ चतुर्थो यस्य । पुनः कीदृशस्य ? कृतस्य । ननु केनायमेतादृशः कृतः इत्याह - "हचतुर्थान्तस्य' (2 / 3 / 50) इत्यादिना । ननु कथमत्रास्य विषय इत्याह - "व्यञ्जनान्तस्य" (2 / 5 / 4) इति । एतादृशस्य धकारस्य पदान्ते धुटां प्रथमे सति इहापि पञ्चमो भविष्यतीति विद्यानन्दः । तन्न । यथाश्रुतसम्भवेऽन्यथाकल्पनाया अन्याय्यत्वात् । तथाहि "व्यञ्जनान्तस्य यत्सुभोः" (2 / 5 / 4) इत्यनेन हचतुर्थान्तस्येत्यादिवचनविहितस्यातिदेशादिह समासेऽप्यादिचतुर्थो भवतीत्यर्थः । यद् वा समीपलक्षणेयं षष्ठी । कृतस्यादिचतुर्थस्य समीपे प्रथमो भवतीत्यर्थः । व्यवस्थितविभाषयेत्यादि । ननु कथं व्यवस्थितविभाषेयमुच्यते, तृतीयग्रहणबलादुभयोरपि विकल्पः कथन्न स्यात् ? सत्यम् |तृतीयानिति भिन्नविभक्तिनिर्देशात् । प्रत्यय इति । प्रत्ययपञ्चमे तृतीयो न व्यवस्थितः इति न वर्तते इति भावः । तेन प्रत्ययपञ्चमे चेति नित्यार्थं न वक्तव्यम् । ननु स्थितेऽपि तृतीयग्रहणे व्यवस्थितविभाषया वाग्मीति कथं प्रत्ययपञ्चमे नित्यं पञ्चमः । प्रशंसायां "वाचो ग्मिन्" इति प्रत्यये गकार उच्चारणार्थ इति तस्मात् तृतीयग्रहणं न क्रियताम् । यथाभिधानमेवाश्रय इत्याह - यदीति । / 47 / [समीक्षा] कलापकार ने 'वाक्+ मती' तथा 'तत् + नयनम्' इस अवस्था में k के स्थान में g तथा G आदेश करके 'वाग्मती-वाङ्मती' एवं t के स्थान में d-n आदेश करके 'तद्नयनम्-तन्नयनम्' शब्दरूप सिद्ध किए हैं। पाणिनि ने वैकल्पिक अनुनासिक-विधान से इन रूपों का साधुत्व बताया है - "यसेऽनुनासिकेऽनुनासिको वा" (a0 8 / 4 / 45) / पाणिनि का संज्ञापूर्वक यह निर्देश सुखार्थ माना जाता है । 'अनुनासिक' एक महती संज्ञा है, जिससे उसकी अन्वर्थता सिद्ध होती है । फलतः वर्गीय पञ्चम वर्गों का स्थान कण्ठादि तथा नासिका भी सिद्ध होता है । सूत्रनिर्देश के अनुसार यर्-प्रत्याहार तथा अनुनासिकसंज्ञा के अर्थावगम-हेतु अवश्य ही कुछ अतिरिक्त प्रयत्न करना par3अता है, जिससे पाणिनीय निर्देश गौरवाधायक कहा जा सकता है। 1. वाचो ग्मिनिः (pA0 5!2 / 124) /
Page #288
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थो वर्गपादः 201 [रूपसिद्धि] 1- 2. वाङ्मती - वाग्मती । वाक् + मती । प्रकृत सूत्र से k को तृतीय वर्ण तथा पञ्चम वर्ण आदेश । G g 3 - 4 . षण्मुखानि - षड्मुखानि । षट् + मुखानि । प्रकृत सूत्र द्वारा TU को तृतीय वर्ण D तथा पञ्चम वर्ण N आदेश । 5-6 . तन्नयनम् - तद्नयनम् । तत् + नयनम् । प्रकृत सूत्र से तू को तृतीय वर्ण d तथा पञ्चम वर्ण n आदेश । 7- 8. त्रिष्टुम्मिनोति - त्रिष्टुमिनोति । त्रिष्टुप् + मिनोति । प्रकृत सूत्र - द्वारा p को तृतीय वर्ण b तथा पञ्चम वर्ण m आदेश ॥ 47 | 48. वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं नवा ( 1 । 4 | 3 ) [ सूत्रार्थ] पदान्तस्थ वर्गीय प्रथम वर्णों से परवर्ती शकार के स्थान में छकारादेश विकल्प से होता है, यदि उस शकार के बाद में स्वर-य-व-र में से कोई वर्ण हो तो । / 48 / [du0 bR0] वर्गप्रथमेभ्यः पदान्तेभ्यः परः शकारः स्वर-य-व-र-परश्छकारमापद्यते न वा । वाक्छूरः, वाक्शूरः । षट्छ्यामाः, षट् श्यामाः । तच्छ्वेतम्, तच्श्वेतम् । त्रिष्टुप् छुतम्, त्रिष्टुप्श्रुतम् । वर्गप्रथमेभ्यः इति किम् ? प्राङ् शेते । स्वर-य-व-रपर इति किम् ? वाक्श्लक्ष्णः, तच्श्मशानम् । लानुनासिकेष्वपीच्छन्त्यन्ये ॥ 48 ॥ [du0 TI0] व्र्ग्प्र्थ्मेभ्य्ः। नन्वर्थवशात् पञ्चमान्त इह वर्गप्रथम इत्येवानुवर्तिष्यते, तत् किमर्थं वर्गप्रथमेभ्य इति चेत्, शकारः पदान्त इति सम्बन्धः स्यात् । चेत् तदा विपाश इदं वैपाशम्, विपाशि भवो मत्स्यो वैपाश्यः इति छत्वमापद्यते । नैवम्, रेफवकारयोरसम्भवात् ? सत्यम् । अर्थवशात् प्रतिपत्तिरियं गरीयसीति वचनमिदम् । स्वरयवरा एव परेऽस्मादिति बहुव्रीहिर्नतु स्वरयवरेभ्यः पर इति, अनुपपत्तेः । येषां लानुनासिकेष्वपि मतमिति ते प्रत्युदाहरन्ति-तच् श्च्योततीति । सप्तम्यापि सिध्यति । परग्रहणं श्रुतिसुखार्थम्, स्वरूपार्थः कारशब्दो वर्णेभ्यः प्रयुज्यते । वक्ष्यमाणं हि नवाग्रहणम् उत्तरत्र
Page #289
--------------------------------------------------------------------------
________________ 202 कातन्त्रव्याकरणम् नवाधिकारनिवृत्त्यर्थमुपादेयम् इहाधिकारक्रियमाणं नवाग्रहणं नवाधिकार एव नास्तीति बोधयितुमर्हतीति । / 48 / [vi0 pa0] व्र्ग्प्र्थ्मेभ्य्ः। स्वरयवरपर इति । स्वरयवराः परे यस्मादिति बहुव्रीहिः, न तु स्वरयवरेभ्यः पर इति तत्पुरुषः, असम्भवात् । नहि वर्गप्रथमेभ्यः शकारः स्वरयवरेभ्योऽपि परः सम्भवतीति । तर्हि स्वरयवरेष्विति कथं न कृतं चेत् ? सत्यम् । परग्रहणं श्रुतिसुखार्थम् एव । तच्छ्वेतमिति छकारे कृते "पररूपं तकारो लचटवर्गेषु" (1 / 4 / 5) इति तकारस्यापि छकारे "अघोषे प्रथमः" (2 / 3 / 61) इति चकारः । ___ पक्षे तकारस्य "चं शे" (1 / 4 / 6) इति चकारः । प्राङ् शेते इति । प्राञ्चतीति क्विप् । "अन्चेरलोपः पूर्वस्य च दीर्घः" (2 / 2 / 49) इति ज्ञापकात् । क्वावनुषङ्गलोपो नास्तीति प्रान्च् इति स्थिते "च्व्र्ग्दृगादीनाण्च्"(2।3।48) इति वर्गग्रहणबलान्नित्यमपि संयोगान्तलोपं बाधित्वा अन्चियुजिक्रुञ्चां प्रागेव गत्वमिति वक्ष्यति । ततोऽनुस्वारस्य वर्गे वर्गान्तत्वे कृते पश्चाद् विरामे संयोगान्तलोप इति । नवाग्रहणमिह पूर्वसूत्रादनुवर्तिष्यते । भूयः किं नवाग्रहणेनेति चेत् ? सत्यम् । उत्तरसूत्रे वाधिकारनिवृत्त्यर्थमेव नवाग्रहणमवश्यं कार्यम् । ततश्च 'उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः' (काला0 परि0 78) इति नित्यप्राप्ते विकल्पार्थं नवाग्रहणमिति । / 48 / [ka0 ca0] व्र्ग्प्र्थ्मेभ्य्ः। ननु 'वर्गप्रथमाः' इत्यनुवर्तते, तच्च प्रथमान्तमप्यर्थवशात् पञ्चम्यन्ततयाऽनुवर्तिष्यते किं वर्गप्रथमेभ्यः इत्यनेन । नच तदा पदान्तः शकारः इति सम्बन्धे विपाशो नद्या इदं वैपाशम्, विपाशि भवा मत्स्या वैपाश्या इत्यत्र छत्वं कथं न स्यादिति वाच्यम्, वकाररेफयोरभावात् । यत्तु विपाड्वरः, विपाड्राजः इत्यत्र डत्वमेवास्ति बाधकमिति ? सत्यम् । एवं हि सुखार्थम् । तच्छ्वेतम् इति । ननु छकारे परे तकारस्य पररूपे कृते 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (कात0 परि0 vR0 27) इति न्यायात् पुनश्छकाराभावः कथन्न स्यात् ? नैवम् । न वर्णाश्रये निमित्ताभावप्रतिषेधादिति कुल्च्न्द्र्ः। वस्तुतस्तु नेदं न्यायान्तरमादरणीयं सन्निपातन्यायेनैवास्य सिद्धेः वर्णग्रहणे निमित्तत्वात् । ननु छकारे परे तकारस्य पररूपमेव न प्राप्नोति 'असिद्धं बहिरङ्गमन्तरङ्गे'
Page #290
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थो वर्गपादः 203 (काला0 परि0 42) इति न्यायात् । अतः परत्वात् तकारस्य शकारे चकारप्रवृत्तौ सिद्धमिति वक्तुं युक्तम् । न च छकारमपेक्ष्य पररूपस्यान्तरङ्गत्वमेव नास्ति । नहीह एका प्रकृतिः येन 'प्रकृतेः पूर्वं पूर्व स्यादन्तरङ्गम्' (बलाबल0 4) इत्यस्य विषयः स्यात् । अतश्छकारस्य कृताकृतप्रसङ्गित्वेन नित्यत्वात् शकारस्याग्रतश्छकारः स्यादिति वाच्यम्, पूर्वत्वे वाक्यार्थस्यान्तरङ्गत्वादग्रतश्छकारस्याप्राप्तेः । (चेन्न, भिन्नप्रकृतावप्यन्तरङ्गत्वेन पूर्वकार्यस्य दृष्टत्वात्) / कथमन्यथा "सम्प्रसारणं वृतोऽन्तस्थानिमित्ताः" (3 / 8 / 33) इत्यत्र इकारश्चेति द्वन्द्वेऽन्तरङ्गत्वात् प्राग् यत्वे पश्चाद् वत्वमिति । अन्यथा यदि भिन्नप्रकृतावन्तरङ्गत्वं नोच्यते तदा ऋकारे परे उकारस्य प्रागेव वत्वे यत्वाभावात् कथं 'वृतः' इति निर्देशः ? सत्यम् । प्रयोगान्यथानुपपत्त्या असिद्धवद्भावस्यानित्यत्वमभ्युपगन्तव्यमिति म्हान्त्ः। वयं तु 'इश्च उश्च ऋश्च' इति पाठक्रमादेव सिद्धिः । नन्वन्तरङ्गचिन्तया कथं 'तश्वेतम्' इत्यत्र भिन्नप्रकृतावसिद्धवद्भावस्य विषयः इति ब्रूमः । तथा च सति अच्छत्वपक्षे वचनमिदमिति संगच्छते । अन्यथा छत्वपक्षेऽपि चरितार्थमेतत् सूत्रं भवत् कथमच्छत्वलक्षणं स्यादिति ? सत्यमिति । ननु यदि विकल्पनिवृत्त्यर्थम् उत्तरत्र नवाग्रहणम्, तदा कथम् 'उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः' (काला0 परि0 78) इति नित्यार्थं स्यात् । एतावतैव तस्य कृतार्थत्वादिति चेत्, सत्यम् । किन्तु नियामकाभावात् तत उत्तरत्र विकल्पनिवृत्त्यर्थम्, उतस्विद् 'उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः' (काला0 परि0 78) इति पूर्वत्र नियमार्थं वेति शङ्कानिरासार्थमिह नवाग्रहणमिति । यद्येवम् उभयत्र नवाग्रहणम् अपास्य परसूत्रे नित्यग्रहणं क्रियतां चेद्, आस्तां तावद् अयं सुहृदुपदेशः । यथा सन्निवेशे तु न वैयर्थ्यमिति नवीनाः । यद् वा 'उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः' (काला0 परि0 78) इति ज्ञापनार्थं 'नवाऽग्रहणं देयमिति स्म्प्र्दाय्ः॥48। [समीक्षा] पाणिनि का एतद्विषयक सूत्र है - "शश्छोऽटि" (8/4 / 63) / इसके अनुसार पदान्तस्थ झय् से परवर्ती शकार के स्थान में छकारादेश होता है यदि अट् प्रत्याहार पर में हो तो । ज्ञातव्य है कि पाणिनि के अनुसार 'झय' प्रत्याहार में वर्गीय प्रथम-द्वितीय-तृतीय तथा चतुर्थ वर्ण (कुल 20 वर्ण) सम्मिलित होते हैं, परन्तु 'तच्छिवः' रूप की सिद्धि के लिए प्रायः 'तद् + शिवः'-स्थिति में श्चुत्व से d के स्थान में j
Page #291
--------------------------------------------------------------------------
________________ 204 कातन्त्रव्याकरणम् तथा "खरि च" (8।4।54) से चर्त्वविधि द्वारा 'c' आदेश करने के बाद ही "शश्छोऽटि" (8 / 4 / 63) से छकारादेश करना par3अता है । यदि श्चुत्व के बाद ही (चर्त्य से पूर्व) छकारादेश कर लिया जाए, तो भी वर्गीय प्रथम - तृतीय वर्णों से परवर्ती शकार के स्थान में छकारादेश उपपन्न हो जाता है, झय् प्रत्याहारस्थ सभी वर्णों से परवर्ती शुकार के स्थान में नहीं । दूसरे यह कि 'अट्' प्रत्याहार में स्वर-य-व-र से अतिरिक्त 'ह' वर्ण भी पठित है । ह के निमित्त होने पर छकारादेश का कोई उदाहरण नहीं देखा जाता । इस प्रकार पाणिनि के सूत्रनिर्देश में स्पष्टता प्रतीत नहीं होती । उसके सम्यग् ज्ञानार्थ पर्याप्त व्याख्यान की आवश्यकता होती है । इसके विपरीत कलापकार शर्ववर्मा के सूत्रनिर्देश में अधिक स्पष्टता के कारण उसमें अर्धलाघव सन्निहित है, जिससे ज्ञानगौरव नहीं हो पाता । [विशेष ] 'वाक्श्लक्ष्णः, तच्श्मशानम्' आदि प्रयोगों में भी कुछ आचार्य शकार के स्थान में छकारादेश करना चाहते हैं । उसे ध्यान में रखकर वृत्तिकार दुर्गसिंह ने कहा है - "लानुनासिकेष्वपीच्छन्त्यन्ये" / तदनुसार 'वाक्छ्लक्ष्णः, तच्छ्मशानम्' भी शब्दरूप साधु माने jAe~ge । पाणिनीय व्याकरण में भी कात्यायन का एतादृश वचन है - 'छत्वममीति वाच्यम्' | - [रूपसिद्धि] 1. वाकुछूरः - वाक्शूरः । वाक् + शूरः । वर्गीय प्रथम वर्ण कू से परवर्ती तथा स्वर ऊ से पूर्ववर्ती z को ch आदेश विकल्प से । 2 . षट् छ्यामाः - षट् श्यामाः । षट् + श्यामाः । वर्गीय प्रथम वर्ण TU से परवर्ती तथा यू से पूर्ववर्ती z को वैकल्पिक ch आदेश । 3. तच्छ्वेतम् - तच्श्वेतम् । तत् + श्वेतम् । वर्गीय प्रथम वर्ण तू से परवर्ती तथा v से पूर्ववर्ती z को वैकल्पिक ch आदेश । 4. त्रिष्टुप् छुतम् - त्रिष्टुप् श्रुतम् । त्रिष्टुप् + श्रुतम् । वर्गीय प्रथम वर्ण p से परवर्ती तथा r से पूर्ववर्ती z को वैकल्पिक छू आदेश । 5. vaakshlkssnnH-वाकुछ्ल्क्स्स्न्न्ः। वाक् + श्लक्ष्णः । वर्गीय प्रथम वर्ण k से परवर्ती तथा l से पूर्ववर्ती z को वैकल्पिक ch आदेश- 'वाकुछ्ल्क्स्स्न्न्ः'| "लानुनासिकेष्वपीच्छन्त्यन्ये" /
Page #292
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थो वर्गपादः 20. 6. तच्छ्मशानम्-तश्मशानम् । तत् + श्मशानम् । वर्गीय प्रथम वर्ण t से परवर्ती z को वैकल्पिक ch आदेश- तच्छ्मशानम् । "लानुनासिकेस्स्व्पीच्छ्न्त्य्न्ये"| वस्तुतः कातन्त्र के अनुसार l- अनुनासिक के पर में रहने परे z को छ आदेश नहीं होता है (dra0, पञ्जी- 1 / 4 / 6) / / 48 / 49. तेभ्य एव हकारः पूर्वचतुर्थं नवा (1 / 4 / 4) [सूत्रार्थ] उन्हीं पदान्तवर्ती वर्गीय प्रथम वर्गों से परवर्ती हकार के स्थान में पूर्वचतुर्थ वर्ण आदेश विकल्प से होता है । / 49 / [du0 vR0] तेभ्य एव वर्गप्रथमेभ्यः पदान्तेभ्यः परो हकारः पूर्वचतुर्थमापद्यते न वा । वाग्घीनः, वागहीनः । अज्झलौ, अझलौ । षड्ढलानि, षढलानि । तद्धितम्, तहितम् । ककुब्भासः, ककुभासः । हकार इति किम् ? तत्कृतम् । तेभ्योग्रहणं स्वरय-व-रपरनिवृत्त्यर्थम् । तेन वागलादयति । एवेति तृतीयमतव्यवच्छेदार्थम् । / 49 / [du0 TI0] तेभ्य्ः। तेभ्योग्रहणमित्यादि । यथा वर्गप्रथमेभ्यः इत्यनुवर्तते तथा स्वरयवरपर इत्यपीति, अतस्तेभ्योग्रहणेन वर्गप्रथमाः' इत्यनुकृष्यते । इतरस्य तु निवृत्तिरादिति । तेनान्यपरोऽपि हकारः पूर्वचतुर्थम् आपद्यते - वाग् घ्लादयतीति । सूत्रकारमते नेदमुपपन्नम् । मतान्तरे तु तेभ्योग्र्ह्न्न्म्न्र्थ्क्मेव्। नहि अस्वरयवरलानुनासिकपरः खलु हकारः सम्भवतीति अन्ययोगव्यवच्छेदाभावादेवग्रहणमनर्थकम् । __अथ स्वयोगव्यवस्थापकं यथा 'शङ्खः पाण्डुर एव' इति । तत् किं तर्हि तृतीयमतव्यवच्छेदार्थमिति तृतीयादपि वक्तव्यमिति कश्चिदाह । तदसत् । वर्गप्रथमेभ्य एव "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इति वचनात् । पूर्वग्रहणं किमर्थम् ? 'श्रुतानुमितयोः श्रौतसम्बन्धो विधिर्बलवान्' (काला0 परि0 116) इति । य एव पूर्वश्रुतस्यैव चतुर्थो भविष्यतीति चेत्, प्रतिपत्तिरियं गरीयसीति । तेभ्योग्रहणेन प्रागधिकारनिवृत्तिरिति । नवाग्रहणमिहेति न चोद्यम्, निमित्तानुकर्षणेन हि निमित्तमेव निवर्तत इति । / 49 /
Page #293
--------------------------------------------------------------------------
________________ 206 कातन्त्रव्याकरणम् [vi0 pa0] तेभ्यः । वाग्घीन इति वाचा हीन इति विग्रहः । अनन्तरत्वाद् "वर्गप्रथमेभ्यः" (1 / 4 / 3) इत्यनुवर्तते, किं तेभ्योग्रहणेन इत्याह - तेभ्यो ग्रहणमित्यादि । अन्यथा एकयोगनिर्दिष्टत्वात् "स्वरयवरपर"-इत्यनुवर्तेत । ततो लानुनासिकपरस्य हकारस्य न स्यादित्यर्थः । ये तु लानुनासिकपरस्यापि शकारस्य छत्वमिच्छन्ति, तेषामनर्थकमेव तेभ्योग्रहणम्, व्यवच्छेद्याभावात् । न हि स्वरयवरपरलानुनासिकपरव्यतिरेकेणान्यपरो हकारः सम्भवति, किं तेन व्यवच्छिद्येत । ___ वाग् प्लाद्य्तीति। 'लादी सुखे च' (113 / 12) "घातोश्च हेताविन्" (3 / 2 / 10) / एवशब्दोऽयमव्ययः, अन्ययोगव्यवच्छेदे दृष्टः । यथा - 'पार्थ एव धनुर्धरः' / दृष्टश्च स्वयोगव्यवस्थापने, यथा - 'शङ्खः पाण्डुर एव' / अत्रान्ययोगप्रसङ्गादेव तद्व्यवच्छेदो न घटते, वर्गप्रथमेभ्यो हि हकारः पूर्वचतुर्थमापद्यमानः कथमन्ययोगविषयः । स्वयोगव्यवस्थापकोऽपि न युज्यते, प्रयोजनाभावात् । तत् किमेवग्रहणेनेत्याह - एवेत्यादि । तृतीयादपि भवतीति कस्यचिन्मतम्, तदेवकारेण व्यवच्छिद्यते - 'तेभ्य एव वर्गप्रथमेभ्यो नान्येभ्यः' इत्यर्थः । कथमिति चेत् ? "पदान्ते घुटां प्रथमः" (3 / 8 / 1) इति वचनात् प्रथमस्यैव विद्यमानत्वादिति भावः । / 49 | [ka0 ca0] तेभ्य्ः। एवशब्दोऽयमिति । विधेयात् श्रुत एवशब्दो विशेष्यस्य तदन्ययोगं व्यवच्छिनत्ति । यथा 'शङ्खः पाण्डुर एव' / अत्र शो पाण्डुरत्वान्यस्य नीलत्वादेर्योगो नास्तीत्यर्थः । विशेष्यात् श्रुत एवशब्दो विधेयस्यान्येन योगं व्यवच्छिनत्ति । यथा 'पार्थ एव धनुर्धरः' इति । अत्र विधेयस्य धनुर्धरत्वस्य पार्थभिन्नत्वेन योगो नास्तीति भाव्ः। यद्येवम्, एवशब्दस्यान्ययोगव्यवच्छेदार्थ एवाङ्गीक्रियताम्, किं स्वयोगव्यवच्छेदकताङ्गीकारेण ? स्वयोगव्यवस्थापक्षेऽपि एवशब्देऽन्ययोगव्यवच्छेदस्य विद्यमानत्वात् । तथाहि पाण्डुरभिन्ने वस्तुनि शङ्खत्वयोगस्य व्यवच्छेदे सति शो पाण्डुरत्वायोगस्यान्याय्यत्वादिति चेन्न । अनुभवबलेनैव एवशब्दार्थस्य व्यवस्थापनात् । नहि 'शङ्खः पाण्डुर एव' इति वाक्ये पाण्डुरभिन्ने वस्तुनि शङ्खत्वायोग इति प्रतीतिः, किन्तर्हि शङ्खः पाण्डुरत्वविशिष्ट एवेति ।
Page #294
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थो वर्गपादः 207 क्रियासम्बन्ध एवशब्दोऽत्यन्तायोगमपि व्यवच्छिनत्ति, यथा नीलं सरोजं भवत्येवेति । क्वचित् सरोजे नीलत्वायोगे सत्यपि तत्र नीलत्वस्यात्यन्तायोगो नास्तीति सम्प्रदायविदो वदन्तीत्यस्ति अत्यन्तायोगव्यवच्छेदार्थोऽप्येवशब्दः । यच्चोक्तं पञ्जिकायां तत्तु प्रसिद्धार्था पेक्षया । नव्यास्तु तत्राप्यन्ययोगव्यवच्छेदार्थस्यैव सम्भवः । तथाहि सरोजपदेन योग्यतया इन्दीवरमेव उच्यते, न पुनः पुण्डरीकादि । अत्र च नीलत्वायोग इति किमर्थान्तरपरिकल्पनयेति स्थितम् । ननु स्वयोगव्यवस्थापक इत्यत्र कथं षष्ठीतत्पुरुषः "कर्मण्ययाजकादिभिः" (कात0 परि0 sa0 89) इत्यनेन तस्य प्रतिषिद्धत्वात् । अस्यार्थः- याजकादिभिन्नैरकप्रत्ययान्तैः सह कर्मणि विहितायाः षष्ठ्यास्तत्पुरुषो न भवतीति ? सत्यम् । स्वयोगस्य व्यवस्थापक इति प्रशस्तः पाठ इति विद्यानन्दः । एतत्तु नातिपेशलम्, शैषिक्याः षष्ठ्याः समासे बाधकाभावात् । तथा च tatraivoktam'dantalekhakaH, नखलेखकः' इति शैषिक्याः षष्ठ्याः समास इह भवत्येव । अत एव समासस्यावश्यकत्वाद् भर्तृहरिणापि प्रत्याख्यातमिदमिति । दुर्गसिंहस्यापि मतमेतत् । तथा च कर्मणि षष्ठ्याः समासो भवत्येवेति ब्रूम्ः। अज्झलाविति । अच्च हल् चेति द्वन्द्वे "व्यञ्जनान्तस्य यत्सुभोः" (2 / 5 / 4) इत्यतिदेशबलाच्चकारस्य गत्वं कथं न स्यात्, नैवम् । दृगादिकृदन्त-साहचर्याच्चवर्गस्यापि कृदन्तस्यैव गत्वमिति केचित् । वस्तुतस्तु "सिज्य्त्न्याम्"(3।2।24) इति ज्ञापकात् स्वरूपस्य न भवतीत्यर्थः । वयं तु तत्रान्यथा वक्ष्यामः । षड्ढलानीति । ननु कथमत्र कर्मधारयः "दिक्संख्ये संज्ञायाम्" (pA02/1/50) इति व्यावृत्तेः । तथा पूर्वत्र षण्मुखानि' इत्यत्रापि,नैवम् उभयस्योक्तत्वात् । यद् वा षण्णां हलानीति, षण्णां मुखानीति षष्ठीसमास कर्तव्यः । तत्कृतम् इति वृत्तिः । ननु हकारग्रहणाभावे पूर्वसूत्रात् शकारानुवृत्तौ कथमिदं प्रत्युदाहृतम् । नैवम् । यै नुनासिकपरस्यापि शकारस्य छत्वमित्युच्यते |त्न्म्ते तेभ्योग्रहणस्य प्रयोजनान्तराभावाद् हकारग्रहणाभावे ,शकारनिवृत्तिरेव फलं स्याद्, अतो युक्तं प्रत्युदाहरणम् । यद्येवं भवन्मते तेभ्योग्रहणस्य स्वरयवरपरनिवृत्तिफलत्वाद् विशेषणनिवृत्तौ विशेष्यस्य शकारस्यानुवृत्तिः फलं स्यात् ? सत्यम् । यथा भोक्तुकामेषु बहुषु देवदत्तेनात्र भोक्तव्यमित्युक्ते अन्येषां निवृत्तिरभिधीयते, तथेहापि विशेषणनिवृत्तये उपादीयमानं तेभ्योग्रहणं हकारग्रहणे सति परिशिष्टं विशेषणमेव निवर्तयितुं क्षमते, असति च हकारग्रहणे शकारम् अपि निवर्तयतीति कुलचन्द्रः । यद्येवं पदान्ताधिकारस्यापि
Page #295
--------------------------------------------------------------------------
________________ 208 कातन्त्रव्याकरणम् निवृत्तिः स्यात् ? सत्यम् । "वर्गप्रथमाः0" (1/4/1) इति सूत्रे 'वर्गप्रथमः पदं स्वरघोषवत्सु तृतीयान्' इति कृते तदन्तपरिभाषया पदान्तार्थोऽल्लभ्यते, यदन्तग्रहणं तत् पदान्ताधिकाराविच्छेदार्थम् इति विद्यान्न्द्ः। तन्न । अन्तग्रहणस्य सुखार्थतया टीकाकृतोक्तत्वात् । तस्मात् तेभ्योग्रहणं पूर्वसूत्रस्थमनुकर्षदपरमपि पूर्वसूत्रस्थमेव निवर्तयति । अन्ताधिकारस्त्वतदीयत्वादनुवर्तते एवेति सिद्धान्तो मन्तव्यः । यद्येवं विकल्पोऽपि निवर्तताम् । तथा च सति अत्र विकल्पार्थमेतन्नवाग्रहणम्, तत्कथमुत्तरत्र विकल्पनिवृत्तये स्यादिति चेत्, न । हकारग्रहणाभावे तेभ्योग्रहणं 'वर्गप्रथमेभ्यः' इति मात्रमनुकर्षत् तेन सह विशेष्यविशेषणभावमापन्नः स्वरयवरपरः शकारः इत्येव निवर्तयतीति क्रियया सह संबद्धं नवाग्रहणमनुवर्तते एव निवर्तकाभावादिति कुलचन्द्रस्याशयः । वस्तुतस्तु योगविभागादेवात्र शकारो नानुवर्तते, अन्यथा वर्गप्रथमेभ्यः शकारः पूर्वचतुर्थं छकारं स्वरयवरपर इत्येकयोग एव क्रियताम् । न च वक्तव्यम्-पूर्वचतुर्थत्वं प्रत्यपि स्वरयवरपर इति विशेषणसंबन्धः स्यादिति सन्निहितं छकारं प्रत्येव तस्य सम्बन्धाद् अन्यथा एकविभक्तिं निर्दिशेद् इति युक्तिः । पूर्वग्रहणं किमर्थं 'श्रुतानुमितयोः श्रौतसम्बन्धो विधिर्बलवान्' (काला 0 परि0116) इति, य एव पूर्वश्रुतस्तस्यैव चतुर्थो भविष्यतीति चेत्, प्रतिपत्तिरियं गरीयसीति । / 49 / [समीक्षा] कलापकार के अनुसार वाक्+ हीनः, अच् + हलौ, षट् + हलानि, तत् + हितम्, ककुप् + हासः' इस स्थिति में हकार से पूर्ववर्ती k, c, T, t तथा p वर्ण पठित हैं । इनके चतुर्थ वर्ण क्रमशः gh, jh, द, dh तथा भू होते हैं । ये ही वर्ण हकार के स्थान में आदेशतः प्रवृत्त हो जाते हैं, जिससे 'वाग्घीनः, अज्झलौ, षड्ढलानि, तद्धितम्, ककुब्भासः' शब्दरूप सिद्ध होते हैं । पाणिनि के निर्देशानुसार हकार के स्थान में पूर्वसवर्णा देश प्रवृत्त होता है । सावर्ण्यज्ञान के लिए स्थान तथा प्रयत्नों को मिलाना par3अता है । आभ्यन्तर प्रयत्नों से कार्यसिद्धि न होने पर बाह्यप्रयत्नों का भी आश्रय लेना par3अता है। इसीलिए 'वाक्+ हरिः' इस स्थिति में घोषवान्, नादवान्, महाप्राण तथा संवृत प्रयत्न वाले हकार का सवर्ण वर्गीय चतुर्थ वर्ण gh सिद्ध होता है । फलतः 'वाग्घरिः' प्रयोग निष्पन्न हो पाता है । इसी प्रकार अन्यवर्गीय वर्गों के भी संबन्ध में समझना चाहिए ।
Page #296
--------------------------------------------------------------------------
________________ 209 सन्धिप्रकरणे चतुर्थो वर्गपादः इससे पाणिनीय व्याकरण के अनुसार सावर्ण्यज्ञान का जो विशेष उद्यम करना par3अता है, उससे शब्दसिद्धि में कुछ कठिनाई ही उपस्थित होती है, सरलता नहीं । पाणिनीय सूत्रनिर्देश में झय् प्रत्याहार का par3हा जाना भी असौकर्य का बोधक है - "अयो होऽन्यतरस्याम्" (pA0 8/4/62) / / [रूपसिद्धि] 1. वाग्धीनः । (वाक्+हीन्ः)| प्रकृत सूत्र से ह के स्थान में घ आदेश तथा "वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान्" (1/4/1) सूत्र से k के स्थान में वर्गीय तृतीय वर्ण g होने पर 'वाग्धीनः' शब्दरूप निष्पन्न होता है । 2-5. अज्झलौ (अच् + हलौ), षड्ढलानि(षट् + हलानि), तद्धितम् (तत् + हितम्), ककुब्भासः (ककुप् + हास्ः)| इनकी सिद्धि के लिए प्रकृत सूत्र से ह के स्थान में पूर्ववर्ती वर्गीय वर्णों के चतुर्थ वर्ण (jh, द, dh, भ) तथा (कात0 1/4/1) सूत्र से वर्गीय प्रथम वर्णों के स्थान में तद्वर्गीय तृतीय वर्ण आदेश के रूप में करने par3अते हैं । / [विशेष] सूत्रकार ने सूत्र में 'एव' शब्द का उपादान किसी तृतीय मत के निरासार्थ किया है । तृतीय मत प्रायः पाणिनीय आदि व्याकरणों में देखा जाता है । कातन्त्रकार उसे स्पष्टरूप में स्वीकार नहीं करना चाहते । अतः 'एव' पद से उसी का निषेध करना उन्हें अभीष्ट है- ऐसा वृत्तिकार के उल्लेख से समझना चाहिए । कुछ विद्वानों के विचार से 'अज्झलौ' प्रयोग में "चवर्गदृगादीनां च" (2/3/ 48) से चकार के स्थान में गकारादेश हो जाना चाहिए, क्योंकि उसकी प्राप्ति का कोई निषेधक नहीं है । इस प्रकार यदि गकारादेश हो जाए तो प्रकृत सूत्र (तेभ्य एव हकारः पूर्वचतुर्थं न वा- 1/4/4) से 'ह' के स्थान में 'घ' आदेश उपपन्न होगा। ऐसी स्थिति में 'अज्झलौ' शब्दरूप सिद्ध नहीं किया जा सकता, उसका साधुत्व अक्षुण्ण रूप में बनाए रखने के लिए विद्वानों का यह उत्तर द्रष्टव्य है - साहचर्याच्चवर्गस्य क्विबन्तेन दृगादिना। अज्झलादौ न गत्वं स्याज् ज्ञापकं च sijaashissoH॥ (dra0, vaM0, bhA0)
Page #297
--------------------------------------------------------------------------
________________ 210 कातन्त्रव्याकरणम् अर्थात् "चवर्गदृगादीनां च" (2/3/48) सूत्र में 'दृग्' शब्द क्विबन्त है, उसके साहचर्य से ऐसे ही चवर्ग के स्थान में गकारादेश होगा जो क्विबन्त या तादृश अन्य शब्द हो । यहा~ 'अच्' शब्द क्विबन्त नहीं है । अतः गकारादेश भी नहीं होता है । फलतः 'अज्झलौ' का साधुत्व निर्बाध बना रहता है। इस सूत्र में किए गए 'नवा' शब्दग्रहण के विषय में भी इस प्रकार विचार किया गया है कि पूर्व सूत्र से ही 'नवा' की अनुवृत्ति यहा~ सुलभ है, अतः इस सूत्र में 'नवा' शब्द नहीं par3हना चाहिए । यदि यह कहा जाए कि उत्तर सूत्र में 'नवा' की अनुवृत्ति के निषेधार्थ 'नवा' पद par3हा गया है तो फिर यह शङ्का होती है कि "पञ्चमे पञ्चमांस्तृतीयान् नवा" (1/4/2) इस सूत्र से 'नवा' पद की अनुवृत्ति निर्बाध होने पर भी पुनः अग्रिम सूत्र "वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा" (1/4/3) में 'नवा' पद par3हने की क्या आवश्यकता है। इस पर यह निर्णय किया जाता है कि यहा~ दो विभाषाओं के मध्य में पठित विधि को नित्य मानने के लिए ऐसा किया गया है - "उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः" (काला0 परि0 78) / फलतः "वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा" (1/4/3) यह विधि नित्य मानी जा सकती है । / 49 / 5. पररूपं तकारो ल-च-टवर्गेषु (1 / 45) [सूत्रार्थ] पदान्तवर्ती तकार को पररूप होता है यदि उस तकार के बाद l, चवर्गीय या टवर्गीय वर्ण विद्यमान हों । / 50 / [du0 vR0] तकारः पदान्तो ल-च-टवर्गेषु परतः पररूपम् आपद्यते । तल्लुनाति, तच्चरति, तच्छादयति, तज्जयति, तज्झासयति, तञकारेण, तट्टीकनम्, तट्ठकारेण, तड्डीनम्, तड्ढौकते, तण्णकारेण । पदान्ते धुटां प्रथमे सति तज्जयः, दृशल्लेखा, ज्ञानभुट्टीकनम् इति । ल-च-टवर्गेष्विति किम् ? तत्पचति । / 50 / [du0 TI0] पररूपम् । परस्य रूपम् आकृतिः । श्रुता एव ल-च-टवर्गाः परशब्दवाच्या न लुनात्यादयो रूपग्रहणमन्तरेण परमापद्यते इति प्रतिपद्यते । अथ तमिति कुर्यात् तदा
Page #298
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थी वर्गपादः 211 " सुखप्रतिपत्त्यर्थम् इदम् इति । चश्च टश्च चटौ तयोर्वर्गौ चटवर्गी, लश्च चटवर्गौ च ल-च-टवर्गाः । द्वन्द्वात् परं श्रूयमाणोऽपि वर्गशब्दो न लकारेण संबध्यते, लकारस्य वर्गत्वाभावात् । पदान्ताधिकारोऽपि न प्रयोजयति, पदमध्ये लकारेऽपि तकारो नास्ति, पदमध्ये चटवर्गादेशं च वक्ष्यति ॥ 50 ॥ [vi0 pa0 ] पररूपम्0 / चश्च टश्च चटौ, तयोर्वर्गौ, लचटवर्गा इति पुनर्द्वन्द्वोऽयं लकारस्य वर्गत्वाभावात् । "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इति एतदुपलक्षणम् । 'तल्लुनाति' इत्यादावपि अनेनैव प्रथमत्वम् ॥50 | , [ka0 ca0] पर0 / तज्जयतीति परत्वाद् विशेषविहितत्वाच्च "इज्जहातेः क्त्वि" (4।1 | 75 ) इति निर्देशाच्च तृतीयं बाधित्वा अग्रतः पररूपम्, ततश्च तस्य जकारस्य स्थाने पदान्ते धुट प्रथमे कृते "घोषवति वर्गप्रथमा0" (3 / 8 / 1) इत्यादिना तृतीयः । "वा विरामे" ( 2 / 3 / 62) इत्यस्य तृतीयपक्षे " पदान्ते धुटां प्रथमः " ( 3 ।8।1) इत्यस्य विषयम् उपजीव्याह - पदान्त इति । एतदुपलक्षणम् इत्यादि । न च वक्तव्यम् - पदान्तरसंबन्धे महाविरामाभावान्निमित्ताभावे सति " वा विरामे " (2 / 3 / 62) इत्यस्यैव प्रवृत्तिर्नास्ति, कथमस्य विकल्पपक्षे "पदान्ते घुटां प्रथमः " ( 3 ।8।1 ) इत्यस्य प्रवृत्तिरिति वाच्यम् । अन्तरङ्गं प्राक् प्रवृत्तं कार्यम्, बहिरङ्गेण पदान्तरसंबन्धेन नापसार्यते इति न्यायात् । ननु "तकारो लचटवर्गेषु " (1 / 4 / 5) तानिति कृते तकारस्तानिति वर्णद्वयमपि प्रतिपद्यते इति कुलचन्द्रः । तन्न, शब्दस्य मुख्यार्थसंभवे स्वाभिधेयं प्रति लक्षणाया अन्याय्यत्वात् । मुख्यार्थबाधे सति लक्षणा क्रियते, अन्यथा स्थितिपक्षेऽपि पररूपशब्दमापद्यते इति कथन्न स्यात् । अत्र विद्यानन्दः, पररूपग्रहणाद् विकृतिर्न भवतीति । तेन 'सोमसुच्चक्षुः, सोमसुञ्जङ्घा' इत्यत्र पररूपे कृते " चवर्गदृगादीनां च " ( 2 । 3 | 48) इति गत्वं न स्यात् । न च ' असिद्धं बहिरङ्गम् अन्तरङ्गे' (कात0 परि0 sU0 35 ) इति न्यायादेव गत्वं न स्यादिति वाच्यम्, समासाश्रयत्वेन गत्वस्यैव बहिरङ्गत्वात् । यद्येवम्, अत एव पररूपग्रहणात् 'तज्झासयति' इत्यत्र पदान्ते धुटां प्रथमोऽपि न स्यात् । नैवम्, टामिति बहुवचनस्य व्यक्त्यवधारणार्थत्वात् । तथा च तत्र टीकायाम् उक्तम्, धुटामिति व्यक्तिरवशेषग्राहिणीत्याचष्टे । यद् वा लाक्षणिकत्वादेव गत्वाभावः सिद्धः । न च वर्णविधौ लक्षणप्रतिपदोक्तयोरिति
Page #299
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् उपतिष्ठते इति वाच्यम्, तस्य प्रायिकत्वात् । तथा च "हशषछान्तेजादीनां ड: " (2 / 3 / 46) इत्यत्र टीकायामुक्तं प्रायो वर्णविधिष्विति प्रायोग्रहणम् उक्तम् । न च नजिङ्प्रत्ययस्य लाक्षणिकत्वात् तृष्णगिति न सिध्यतीति वाच्यम्, दृगादिसाहचर्याच्चवर्गस्य लिङ्गसंज्ञाकालीनस्य ग्रहणात्, तस्माद् गुरुकरणं स्पष्टार्थमिति वरम् उत्तरम् । ननु तकारम् अपहाय तवर्ग इति कृते " जझञ0" (1 / 4 / 12 ) इत्यत्र ञकारकरणं " डढणपर0" (1 / 4 / 14 ) इत्यत्र णकारग्रहणं "ले लम्" (1 / 4 / 11) इति च वचनम् अकरणीयं स्यात् । न च 'भवांश्चरति' इत्यादावपि पररूपं स्यादिति वाच्यम्, "नोऽन्तः " (1 / 4 / 8) इत्यादिभिराघ्रातत्वात् । अथ 'प्रशान् चरति' इत्यत्र पररूपप्रसङ्गः स्यादिति चेत्, न । व्यवस्थितवाधिकारात् । तर्हि सुखार्थम् इति न दोषः । सुखार्थम् इति न तुष्यतीति चेत्, अहो रे पाण्डित्यम्, सुखादन्यः कः पदार्थो गरीयानिति ॥ 50 | [समीक्षा] 'तत् + लुनाति, तत् + चरति, तत् + छादयति' आदि स्थिति में कलापकार के निर्देशानुसार पदान्तवर्ती तकार को पररूप होता है । अतः यदि पर में l वर्ण होगा तो तू को भी लू आदेश हो जाएगा । फलतः 'तल्लुनाति' आदि प्रयोग निष्पन्न होंगे । 212 पाणिनीय व्याकरण के अनुसार चवर्ग के परवर्ती होने पर पूर्ववर्ती तू को c आदेश (स्तो: श्चुना श्चुः 8 / 4 / 40), टवर्ग के परवर्ती होने पर तू को TU आदेश (ष्टुना STuH 8/4/41) तथा लकार के परवर्ती होने पर लकारादेश प्रवृत्त होता है (तोर्लि 8 / 4 / 60) / इस प्रकार पाणिनीय निर्देश में तीन सूत्रों के होने से शब्दगौरव स्पष्ट है । परन्तु इन शब्दों की साधुत्वप्रक्रिया के परिमाण में समानता इसलिए कही जा सकती है कि कलापकार के अनुसार 'तच्छादयति, तज्झासयति' इत्यादि प्रयोगों में तकार के स्थान में छकारादेश (पररूप) करने के बाद " पदान्ते घुटां प्रथमः " (3/8/1 ) सूत्र से छू से छू के स्थान में c आदेश भी करना par3अता है और पाणिनीय प्रक्रिया के अनुसार 'तज्जयति, तड्डीनम्' इत्यादि स्थलों में t के स्थान में " झलां जशोऽन्ते" (8।2। 39) से d आदेश करने के बाद ही श्चुत्व या ष्टुत्व होगा ( स्तोः श्चुना चुः 8।4।40, टुना ष्टुः 8 । 4 | 41 ) /
Page #300
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थो वर्गपादः [रूपसिद्धि] 1. तल्लुनाति । 'तत् + लुनाति' इस अवस्था में प्रकृत सूत्र से t के स्थान में l आदेश होता है। इसी प्रकार 'तत् + चरति' में t के स्थान में c होने पर तच्चरति, 'तत् + जयति' में t को j आदेश होकर 'तज्जयति', 'तत् + ञकारेण' में t को J होकर 'तञकारेण' एवं 'तत् + टीकनम्' में t के स्थान में T आदेश, 'तत् + डीनम्' में t के स्थान में D आदेश, 'तत् + णकारेण' में t के स्थान में N आदेश होने पर क्रमशः 'तट्टीकनम्, तड्डीनम्, तण्णकारेण' शब्दरूप सिद्ध होते हैं । परन्तु 'तत् + छादयति' में t को ch आदेश, 'तत् + झासयति' में t को झू आदेश 'तत् + ठकारेण' में t को Th आदेश तथा 'तत् + ढौकते' में t को द आदेश करने के बाद "पदान्ते धुटां प्रथमः" (3 / 8 / 1) से तत्तद्वर्गीय प्रथम वर्ण एवं वर्गीय चतुर्थ वर्गों के परवर्ती रहने पर "वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान्' (1 / 4 / 1) से प्रथम वर्ण के स्थान में तृतीय वर्ण आदेश हो जाता है। [विशेष] 'तद् + जयः, दृशद् + लेखा, ज्ञानबुध् + टीकनम्' में d तथा dh वर्गों के होने से यह आशङ्का हो सकती है कि यहा~ प्रथम वर्ण तकार की अनुपस्थिति होने पर पररूप कैसे हो सकता है । पररूप न होने पर अभीष्ट शब्दों की सिद्धि नहीं होगी। इसके समाधान में वृत्तिकार दुर्गसिंह ने कहा है कि ऐसे सभी स्थलों में सर्वप्रथम "पदान्ते धुटां प्रथमः" (3 / 8 / 1) से तकारादेश होगा और तब प्रकृत सूत्र से पररूप करने पर 'तज्जयः, दृशल्लेखा, ज्ञानभुट्टीकनम्' रूप निष्पन्न होंगे । / 50 / 51. चं शे (1 / 4 / 6) [सूत्रार्थ] पदान्तवर्ती तकार के स्थान में चकारादेश होता है शकार के परवर्ती होने पर । / 51 / [du0 vR0] तकारः पदान्तः शे परे चमापद्यते । तच्श्लक्ष्णः, तच्श्मशानम् । अच्छत्वपक्षे वचनमिदम् । / 51 /
Page #301
--------------------------------------------------------------------------
________________ 214 कातन्त्रव्याकरणम् [du0 TI0] चं शे । छत्वपक्षे तु पररूपस्य छकारस्याघोषे प्रथम इति सिद्धत्वात् । स्वरयवरपरो हि शकारो विकल्पेन छत्वम् आपद्यते । मतान्तरेण 'तच्छच्योतति' इति शकारे अकार उच्चारणार्थ एव । / 51 [vi0 pa0] चं शे । ननु किमर्थम् इदं "वर्गप्रथमेभ्यः0" (1 / 4 / 3) इत्यादिना शकारस्य छत्वे तकारस्य पररूपत्वे "अघोषे प्रथमः" (2 / 3 / 61) इति सिद्धश्चकारः । एतदेव बालैरुपुष्यते - चंशे सूत्रमिदं व्यर्थं यत् कृतं shrvvrmnnaa। तस्योत्तरपदं ब्रूहि यदि वेत्ति कलापकम् ॥इति । अच्छत्वपक्षे वचनम् इदमिति । शकारस्य छत्वं विभाषितम् । ततो यस्मिन् पक्षे छत्वं नास्ति तदर्थं वचनमिदम् । किञ्च लानुनासिकपरस्य शकारस्य छत्वमिह सर्वथा नास्ति । अत एव 'तच्छलक्ष्णः' इत्युदाहृतम् । / 51 / [ka0 ca0] कार्यिणस्तकारस्यास्वरस्य साहचर्याच्चकारमस्वरमिति वियानन्दः । ननु पूर्वस्मिन्नेव शकारो विधीयताम्, ततस्तकारस्य पररूपत्वे कृते आन्तरतम्यात् शकारस्य "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इति कृते 'तच्छेतम्' इत्यादयः सिद्धाः, अतश्चकारार्थमिदं सूत्रम् । किमर्थं पुनरिदं वचनमिति ? अत्र कुलचन्द्रः- 'यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते' (काला0 परि0 63) इति । स्वरूपेणाप्रयोजकः स विधिर्बाध्यते इति । अस्यार्थ्ः। उपदिश्यते इत्युपदेशः । यं विधिम् = यत् कार्यं प्रति उपदेशोऽनर्थकः = स्वरूपेणाप्रयोजकः, स विधिर्बाध्यते उपदेशेनैवेत्यर्थः । अतः पदान्ते धुटां प्रथमो न स्यात् । तस्माच्चकारार्थमिदं सूत्रं कर्तव्यम् । तच्च नातिपेशलम् - 'यस्य तु विधेनिमित्तमस्ति नासौ विधिर्बाध्यते' (कात0 परि0 sU0 50) इति न्यायात् । तथा च शकारोपदेशस्य चकारविधानेनापि अनर्थकत्वाभावात् । कथमन्यथा 'सुपीः, सुतूः' इत्यत्र विसर्गः, 'चिकीर्षति' इत्यादौ इरादेश इति विद्यानन्दः । हेमकरप्रभृतयस्तु - 'यदि तकारस्य पररूपशकारो विधीयते, तदा 'तच्श्लक्ष्णः' इत्यत्र समासे "व्यञ्जनान्तस्य यत्सुभोः" (2 / 5 / 4) इत्यतिदेशात् 'हशषशान्त0'
Page #302
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थो वर्गपादः 215 (2 / 3 / 46) इत्यादिना डकारः स्यात्, न च लाक्षणिकत्वाद् डत्वं न भविष्यतीति वाच्यम्, 'शब्दप्राड्' इति दर्शनात् । अथ धात्ववयवस्यैव डत्वम् इति चेत् तथापि तदित्याचष्ट इतीनन्तात् क्विपि कृते कारितलोपे धातुत्वाद् डत्वं स्यात्, तस्मात् कर्तव्यं चकारार्थं सूत्रम् इत्याहुः। त्न्न्। साहचर्येण लिङ्गसंज्ञाकालीनशास्त्रस्य तत्राभ्युपगमात् कथमन्यथा 'प्रभाश्छन्दोविदः' इति । अत्र तु लिङ्गसंज्ञानन्तरमेव समासे सति शकारोऽयमिति । अन्ये तु चटतानित्यकरणाद् विसर्जनीयादेशस्याघोषे प्रथमो न स्यादिति वक्ष्यति । तस्य ज्ञापकस्य यदि सर्वोद्दिष्टत्वं स्यात् तदादिष्टस्य शिटः प्रथमो न स्यादित्यवश्यं चकारार्थं सूत्रं विधात्व्य्मित्याहुः। वस्तुतस्तु पृथग्योगविधानात्, व्यतिक्रमनिर्देशाच्चास्मिन् सूत्रे पदान्ताधिकारो नास्ति । तेन 'अग्निचिद्' इत्यपदानुकरणस्यापि तकारस्य शकारे चकार इति । "अघोषे प्रथमः" (2 / 3 / 61) इति अघोषे परे "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इत्यर्थः । ननु अच्छत्वपक्षे वचनमित्युक्ते कथं 'तथ्लक्ष्णः' इति प्रत्युदाहृतम्, स्वरयवरपरत्वाभावादित्याह- किञ्चेति । / 51 / [समीक्षा] कातन्त्रव्याकरण तथा पाणिनीय व्याकरण के भी अनुसार 'तत् + श्लक्ष्णः' तथा 'तत् + श्मशानम्' इस स्थिति में 't' के स्थान में 'च' आदेश होकर 'तच्छलक्ष्णः' एवं 'तच्श्मशानम्' रूप निष्पन्न होते हैं । अन्तर यह है कि कलापव्याकरण में 't' के स्थान में 'च' आदेश करने का निर्देश है, जब कि पाणिनीय व्याकरण में तवर्ग के स्थान में चवर्गा देश का विधान किया गया है (स्तोः श्चुना श्चुः 8 / 4 / 40) / ज्ञातव्य है कि शकार के परवर्ती होने पर पूर्व में तवर्ग के सभी वर्ण किन्हीं उदाहरणों में यदि देखे जाए~, तब तो तवर्ग के स्थान में चवर्गा देश का विधान समीचीन कहा जा सकता है, परन्तु व्याख्याकारों ने इस प्रकार के उदाहरण प्रस्तुत नहीं किए हैं। अतः ऐसे स्थलों में तो t के स्थान में च आदेश का ही विधान उचित कहा जाएगा, जैसा कि कलापकार का प्रकृत सूत्र है- "चं she"| [विशेष] 'तत् + श्लक्ष्णः, तत् + श्मशानम्' आदि स्थलों में "वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा" (1 / 4 / 3) सूत्र से शकार को छकारादेश, "पररूपं तकारो
Page #303
--------------------------------------------------------------------------
________________ 216 कातन्त्रव्याकरणम् लचटवर्गेषु" (1 / 4 / 5) से t को ch आदेश तथा "अघोषे प्रथमः" (2 / 3 / 61) से पदान्तवर्ती ch को c आदेश करके भी 'तच्छ्लक्ष्णः, तच्छ्मशानम्' रूपों का साधुत्व दिखाया जा सकता है तो फिर पदान्तवर्ती तकार के स्थान में चकारादेश-विधायक प्रकृत सूत्र को बनाने की क्या आवश्यकता है ? इसका समाधान इस प्रकार किया जाता है - शकार को छकारादेश विकल्प से होता है (1 / 4 / 3) / अतः छकारादेश न होने पर उक्त प्रक्रिया भी नहीं दिखाई जा सकती । इसी पक्ष को ध्यान में रखकर आचार्य शर्ववर्मा ने यह सूत्र बनाया है । प्रश्नोत्तर के रूप में यह चर्चा इस प्रकार निबद्ध हुई है चं शे सूत्रमिदं व्यर्थं यत् कृतं shrvvrmnnaa। तस्योत्तरपदं ब्रूहि यदि वेत्सि कलापकम् ॥ 1 / मूढधीस्त्वं न जानासि छत्वं किल विभास्स्या। यत्र पक्षे न च छत्वं तत्र पक्षे विदं vcH॥2॥ kucha विद्वानों का यह भी विचार है कि यदि "पररूपं तकारो ल-च-टवर्गेषु" (1 / 4 / 5) में 'श' को भी par3ह दिया जाए तो t को पररूप z होगा और उस शकार के स्थान में "स्थानेऽन्तरतमः" (कात0 परि0 sU0 17; kA0 परि0 sU0 24) न्यायवचन के अनुसार "पदान्ते धुटां प्रथमः" (3 / 8 / 1) से चकारादेश करके भी 'तच्श्लक्ष्णः, तच्श्मशानम्' रूप सिद्ध किए जा सकते हैं (dra0, vaM0 bhA0) / [रूपसिद्धि] 1. तलक्ष्णः । तत् + श्लक्ष्णः । शकार को छकार आदेश न किए जाने पर प्रकृत सूत्र से t को च आदेश । 2. तश्मशानम् । तत् + श्मशानम् । छकारादेश के अभाव पक्ष में प्रकृत सूत्र से t को c आदेश ॥ 51 / 52. ङणना हस्वोपधाः स्वरे द्विः (1 / 4 / 7.) [सूत्रार्थ] G, N तथा n वर्गों का द्वित्व होता है, यदि वे पदान्तवर्ती हों । उनसे पूर्ववर्ती वर्ण ह्रस्व स्वर हों एवं उनसे पर में स्वर वर्ण हो । यहा~ 'हस्वोपधाः' शब्द से छु
Page #304
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थो वर्गपादः -n जिन पदों के अन्त में हों उन पदों की उपधा में स्थित हस्व वर्ण लेना चाहिए, जो G--n वर्णों से पूर्ववर्ती ही होंगे । / 52 / 217 [du0 vR0] ङणनाः पदान्ता ह्रस्वोपधाः स्वरे परे द्विर्भवन्ति । क्रुङ, सुगण्णत्र, पचन्नत्र । ङणना इति किम् ? किमत्र । पदान्ता इति किम् ? वृत्रहणौ । ह्रस्वोपधा इति किम् ? प्राङास्ते ॥ 52 ॥ [du0 TI0 ] ङणनाः । क्रुञ्चेः क्विप्, विरामे चवर्गस्य गत्वं स्यात्, नस्यानुस्वारो धुटि, वर्गे वर्गान्तः, संयोगान्तलोपश्च । गणयतेः क्विप् कारितलोपश्च । पचेः शन्तृङ् " अनुबन्धोऽप्रयोगी" ( 3 / 8 / 31 ) इति विरामे संयोगान्तलोपश्चेति । ह्रस्व उपधा येषामिति बहुव्रीहाविह न भवति प्राङस्ति, प्राङास्ते, भवानाह, भवानिह । प्रपूर्वाद् अञ्चेः क्विप्, भातेर्डवन्तुः व्युत्पत्तिपक्षे । ननु ह्रस्वादित्यपि कृते सिध्यति किमुपधाग्रहणेन ? सत्यम् । 'संज्ञापूर्वको विधिरनित्यार्थ एव' (कात0 परि0 vR0 30 ) / उणादिरनजः, अनन्तः, अनीश्वर इति । ननु उणादिरिति लोकोपचारात् सिध्यति । विपर्ययग्रहणसामर्थ्याद् विपरीतमात्रं तत्रेति तदा प्रपञ्चार्थमिदम् । समासोत्तरपदस्यान्तर्वर्तिनीं विभक्तिमाश्रित्य पदकार्यं न दृश्यते इति परमदण्डिनि द्विर्न भवति । सिज्लुकि इति तृतीयाभावाद् भावकर्मणोर्न स्याद् द्वित्वाच्चेत्युन्नयन्त्यन्ये । ननु कुर्वन्नास्ते, कृष्यन्नास्ते " रषाभ्यां नो णः " ( 8।4।1) कथन्न भवति ? असिद्धं बहिरङ्गमन्तरङ्गे (कात0 परि0 sU0 35) इति नकारो दन्त्य एव । ङ्गोः कटावन्तौ शषससुप्सु वा ! वर्णागमो यथासङ्ख्यम् - प्राङ्कुशेते, प्राङ् शेते । प्राषण्डः, प्राङ् षण्डः । प्राङ्कुसाधुः, प्रा साधुः । प्राक्षु, प्राषु । सुगण्ट्शेते, सुगण् शेते, सुगण्छेते । सुगण्ट्षण्डः, सुगण्षष्डः । सुगण्ट्साधुः, सुगण् साधुः । सुगण्ट्सु, सुगण्सु । सुप्ग्रहणं पदमध्यार्थम् । अप्रचुरप्रयोगत्वादिह न प्रतिपाद्यं लक्षणमिति । / 52 / [vi0 pa0 ] न्ग्न्न्नाः। क्रुङ्ङत्रेति । क्रुङ् शब्दस्य प्राशब्दवद् रूपसिद्धिः । सुगण्णत्रेति । गण संख्याने अदन्तः, "चुरादेश्च" ( 3 / 2 / 1 ) इतीन् । " अस्य च लोपः " ( 3 / 6 / 49)
Page #305
--------------------------------------------------------------------------
________________ 218 कातन्त्रव्याकरणम् इत्यकारलोपः । अकारस्य स्थानिवद्भावाद् उपधादी? न भवति । सुष्ठु गणयतीति क्विप्, कारितलोपश्च । पचन्नत्रेति । पचेः शन्तृङ् "अनुबन्धोऽप्रयोगी" (3 / 8 / 31) इति, अन् विकरणः, सन्ध्यक्षरविधिः । वृत्रहणाविति । "क्विब् ब्रह्मभ्रूणवृत्रेषु" (4 / 3 / 83) इति क्विप् । प्राडास्ते इति । प्राङ् इति साधितमेव । अथ उपधाग्रहणं किमर्थम् ? ह्रस्वादिति कृते सिध्यति ? सत्यम् । 'संज्ञापूर्वको विधिरनित्यः' (कात0 परि0 sU0 32) इति ज्ञापनार्थमेव । तेनोणादिः, अनन्तः, अनजः, अनीश्वरः इत्यादिषु द्विर्न भवति । नैव्म्। "उणादयो भूतेऽपि" (4 / 4 / 67) इति निर्देशात् । तथा "स्वरेऽक्षरविपर्ययः" (2 / 5 / 23) इति विपर्ययग्रहणेन विपर्ययमात्रं संभवति, न त्वन्यत् कार्यम् इति ज्ञापनार्थं भविष्यति । अन्यथा तत्र 'अनश्वरः' इति विदध्यादिति भावः । एवं तर्हि सुखार्थमेवोपधाग्रहणम् । / 52 / [ka0 ca0] णनाः । स्थानिवद्भावाद् उपधाया दीर्घो न भवतीति । ननु कथमिदं "न पदान्त0" (कात0 परि0 sU0 11) इत्यादिना स्थानिवद्भावप्रतिषेधात् ? सत्यम् । अनेनैव न्यायेन दीर्घाभावो भविष्यति, किं "छादेर्पास्मन्बन्0" (4 / 1 / 19) इत्यनेनैव ह्रस्वविधानाद् अनित्योऽयं न्याय इति । तथाहि निमित्तस्य कारितस्याभावे सति नैमित्तिकदीर्घस्याभावो भविष्यति, नैवम् । स्वरादेशन्यायेन स्थानिवद्भावादिति चेत्, न । "न पदान्त0" (कात0 परि0 sU0 11) इत्यादिना स्थानिवद्भावनिषेधादेव दीर्घाभावो भविष्यति, किं "छादेर्प0" (4 / 1 / 19) इत्यनेन ह्रस्वविधानेन । तस्माद् हस्वविधानं बोधयति "न पदान्तद्विवचन" (कात0 परि0 sU0 11) इति परिभाषेयमनित्येति केचिद् आहुः। ___टीकायां तु अकारकरणसामथ्यदिव 'दीर्घविधौ न स्थानिवत्' इति न्यायो नोपतिष्ठत इति । "अस्योपधायाः" (3 / 6 / 5) इत्यत्र वक्ष्यति । अन्ये तु दीर्घविधिं प्रति स्थानिवद्भावप्रतिषेधेऽपि उपधासंज्ञां प्रति स्थानिवद्भावस्य वज्रलेपत्वान्न दीर्घ इत्याहुः । वस्तुतस्तु "न पदान्त0" (कात0 परि0 sU0 11) इत्यस्य नञा निर्दिष्टत्वादनित्यत्वं कॢप्तम् एवेति कतमोऽयं पूर्वपक्षावसरः । अत एव पञ्जीकृता "अलोपे समानस्य" (3 / 3 / 35) इत्यत्र स्थानिवद्भावनिषेधो नाभ्युपेयः इत्युक्तम् । प्राङास्ते इति । अथात्र 'अन्च्' धातोर्हस्वोपधत्वात् 'पूर्वस्मिन् परनिमित्तादेशः' (कात0 परि0 sU0 47) इति न्यायात् कथं द्विर्न स्यात् । नैवम् । ज्ञापकज्ञापितविधित्वाद् अनित्येयं
Page #306
--------------------------------------------------------------------------
________________ 21. सन्धिप्रकरणे चतुर्थी वर्गपादः परिभाषेति केचित् । सत्यम् इत्यादि । ननु तथापि ह्रस्वग्रहणादनित्यत्वं भविष्यति किम् उपधाग्रहणेनेति । नैवम् । निरर्थ के हि 'संज्ञापूर्वको विधिरनित्यः' (कात0 परि0 sU0 32) इत्युपतिष्ठते, न तु सार्थ के । / 52 / [समीक्षा 'क्रुङ् + अत्र, सुगण + अत्र, पचन् + अत्र' इस अवस्था में कलापकार हस्व उपधा वाले 'G--n' वर्गों का द्वित्व करके क्रुत्र, सुगण्णत्र, तथा पचन्नत्र शब्दरूपों की सिद्धि करते हैं। पाणिनि के अनुसार यहा~ क्रमशः डुट्-णुट-नुट् आगम् होते हैं - "इमो हस्वादचि अमुण् नित्यम्" (8 / 3 / 32) / इन आगमों के टित होने के कारण "आयन्तौ टकिती" (111 / 46) परिभाषासूत्र, इत्संज्ञाविधायक तथा लोपविधायक सूत्रों की भी आवश्यकता होती है। इसके परिणामस्वरूप पाणिनीय प्रक्रिया में दुरूहता और गौरव सुस्पष्ट है, जब कि कातन्त्रीय प्रक्रिया में सरलता और लाघव । यदि सूत्ररचना पर ध्यान दिया जाए तो भी पाणिनि की शब्दावली क्लिष्ट प्रतीत होती है । क्योंकि पहले तो 'ङम्' प्रत्याहार का ज्ञान, तदनन्तर उसके अन्त में 'उट्' पठित होने से उसका ङ्ण n के साथ अन्वय करके डुट्-णुट्नुट् यह अर्थ करना सरलता का परिचायक नहीं हो सकता । [रूपसिद्धि] 'क्रुङ् + अत्र, सुगण + अत्र, पचन् +अत्र' इस स्थिति में पदान्तवर्ती '-णन्' वर्गों का द्वित्व होने पर क्रमशः ' कुत्र, सुगण्णत्र, पचन्नत्र' शब्द सिद्ध होते हैं॥ 52 / / 53. नोऽन्तश्चछयोः शकारमनुस्वारपूर्वम् (1 / 4 / 8) [सूत्रार्थ] पदान्तवर्ती नकार के स्थान में अनुस्वारपूर्वक शकारादेश होता है यदि च-छ वर्ण पर में रहें तो । / 53 / [du0 vR0] नकारः पदान्तश्चछयोः परयोः शकारमापद्यते अनुस्वारपूर्वम् । भवांश्चरति, भवांश्छादयति, भवांश्च्यवते, भवांश्यति । व्यवस्थित-वा-स्मरणात् 'प्रशान् च्र्ति'| एवम् उत्तरत्रापि । तथान्तो विरतिरिति । तेन त्वन्तरसि । / 53 /
Page #307
--------------------------------------------------------------------------
________________ 220 कातन्त्रव्याकरणम् [du0 TI0] नोऽन्त्ः। ननु ह्रस्वोपध इति किमिह न वर्तते ? सत्यम् । डणौ ह्रस्वोपधौ स्वरे द्विः, ततो नः, ततोऽन्तश्चछयोरित्ययोगविभागात् । एकयोगेन हि ह्रस्वोपध इति नस्याविशेषणं पुनर्नकारं कुर्वन् ह्रस्वोपधनिवृत्तिं साधयतीति । व्यवस्थित-वा-स्मरणात् 'प्रशान् चरति' / एवमुत्तरत्रापीति । 'प्रशान् टीकते, प्रशान् ठकारीयति, प्रशान् तरति, प्रशान् थुडति' | नातः परं व्यवस्थितवास्मरणम् । प्रपूर्वात् शमेः क्विप् "मो नो घातोः" (4 / 6 / 73) सस्वर एव नकारोऽस्य च लोपे स्थानिवद्भावात् स्वरादेशस्य नलोपो मा भूत् । यद्येवम्, व्यवस्थित-वा-स्मरणमपीह न प्रयोजयति ? सत्यम् । अनुस्वारविधिरेवायमिति "न पदान्तद्विवचनवर्गान्त0" (कात0 परि0 sU0 11) इत्यादिना स्थानिवद्भावनिषेधः स्यादिति । स्वरान्तस्थानुनासिकपरयोरेव चछयोरिति व्यवस्थितवा-स्मरणेनैव प्रतिपत्तव्यम्, तदप्रयोजनम्, अव्यभिचारात् । तथा "टठयोः षकारम्" (1 / 4 / 9) इत्यत्रापि । तथा 'महान् त्सरुः' इत्यत्रापि स्वरान्तस्थापरयोस्तथयोरेव दर्शनात् तथयोः सकारं नापद्यते । 'भवाञ्च् शकारीयति, भवाण्ट षकारीयति' इति प्रयोगविवक्षा चेदस्तु, तर्हि पदान्ताधिकारोऽपीह न प्रयोजयति, अव्यभिचारात् । किमपरेणान्तग्रहणेन ? सत्यम् । अन्तो विरतिरवसानम् इति प्रतिपत्त्यर्थम् । तेन 'त्यन्तरसि' इति "वर्गे तद्वर्गपञ्चमं वा" (1 / 4 / 16) इति सति न भवति । नन्वयमपि नकारः शब्दावसाने चेत् पदविभागे समुपलभ्यते, तदेतद् उत्तरार्थं च । तथा चकासाम्बभूव, चकासांबभूवेति "वर्गे तद्वर्गपञ्चमो वा" (1 / 4 / 16) भ्व्त्य्नुप्र्योग्त्वात्। तथा जङ्गम्यते, जंगम्यते इति । "अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य" (3 / 3 / 31) इत्यत्र पुनरन्तग्रहणमवसानार्थमिति वक्ष्यति । 'गन्ता, यन्ता' इति नात्र विरतेरभिधानमिति । अनुस्वारः पूर्वो यस्मात् सोऽनुस्वारपूर्वः शकारस्तस्मात् पूर्वो यः स्वरः स भाषायां सानुनासिको न दृश्यते इत्यतः सानुनासिको विभाषया नादिश्यते । कानः कानीत्यनुस्वारपूर्वः सकारो वक्तव्यः । कांस्कान् पश्यति, वीप्सायां द्विर्वचनम् । "नृनः पे वा" (कात0 परि0, saM0 50) / नएं: पाहि, पाहि , नृन् पाहि । वक्तव्यं व्याख्येयम् इति । बहुलत्वाद् अरेफप्रकृतिरपि विसर्गोऽनुस्वारागमोऽपि द्रष्टव्य एव क्वचिदधिकारात् नित्यम् "अनव्ययविसृष्टः0" (2 / 5 / 29) इति सकारः ॥53 /
Page #308
--------------------------------------------------------------------------
________________ 221 सन्धिप्रकरणे चतुर्थो वर्गपादः [vi0 pa0] नोऽन्त0 / अनुस्वारः पूर्वो यस्मादसावनुस्वारपूर्वः शकारः । भवांश्छ्यतीति । छो छेदने दिवादेर्यन् । "यन्योकारस्य" (3 / 6 / 36) इत्योकारलोपः । व्यवस्थित0 इत्यादि । 'शमु दमु उपशमे' (3 / 42) इति प्रशाम्यतीति क्विप् । "पञ्चमोपधाया धुटि चागुणे" (4 / 1 / 55) इति दीर्घत्वम् । "मो नो धातोः" (4 / 3 / 73) इति मकारस्य सस्वरो नकारः । "अस्य च लोपः" (3 / 6 / 49) इत्यकारलोपः । "स्वरादेशः परनिमित्तकः पूर्वविधि प्रति स्थानिवत्" (कात0 परि0 sU0 10) इति स्थानिवद्भावात् "लिशान्तनकारस्य" (2 / 3 / 56) इति न लोपो न भवति । यद्येवम्, अत एव स्थानिवद्भावान्नान्तत्वाभावेऽनुस्वारपूर्व शकारो न भविष्यति, किं व्यवस्थित - वा-स्मरणेनेति ? सत्यम् । अनुस्वारविधौ 'न पदान्तद्विवचनवर्गान्तानुस्वारः' (कात0 परि0 sU0 11) इत्यादिना स्थानिवद्भावप्रतिषेधात् प्राप्नोति । ननु शकारस्यापि विधानात् कथमनुस्वारविधिरिति चेत्, नैवम् । नहि शकारविधानम् अनुस्वारविधिं व्याहन्ति, साक्षादनुस्वारस्यापि विधीयमानत्वात् । पदान्तविधिनिबन्धनो वा स्थानिवद्भावप्रतिषेधः स्यादिति व्यवस्थित-वा-स्मरणम् अभिधीयते । एवमुत्तरत्रापीति । 'प्रशान् टीकते, प्रशान् ठकारीयति, प्रशान् तरति, प्रशान् थुडति' / "टठयोः षकारम्, तथयोः सकारम्" (1 / 4 / 9,10) न भवतीत्यर्थः । ननु च द्वयोश्चछयोः परयोः पदान्त एव नकारः संभवतीति, अतः पदान्ताधिकारोऽपि निष्फलः । किं पुनरपरेणान्तग्रहणेन कृतमिति । अथ 'वञ्चति, वाञ्छति' इत्यादी अनन्त्यो नकारः संभवतीति चेत्, न । तत्रानुस्वारस्य व्यक्तौ प्रवृत्तत्वात् परत्वादनन्त्य इति विशेषणेन अपवादत्वात् "मनोरनुस्वारो घुटि" (2 / 4 / 44) अनुस्वार एवास्ति बाध्क्ः। अथ 'चिन्ता, श्रन्था' इत्यत्र अनुस्वारस्य "वर्गे वर्गान्त0" (2 / 4 / 45) इति कृते "तथयोः सकारम्" (1 / 4 / 10) इति प्राप्नोति । तदयुक्तम् । 'सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव' (काला0 परि0 57) 'कुर्वन्ति, हृष्यन्ति' इत्यादौ व्यक्तिबलादनुस्वारीभूतो नकारो णत्वमतिक्रामति । तथा अनुस्वारपूर्वं शकारमपीति किमन्तग्रहणेन इत्याह - तथान्तो विरतिरिति । तथेत्युत्तरसूत्रे इत्यर्थः । तथान्तो विरतिरवसानमिति पर्यायः । एतदुक्तं भवति - पदान्तत्वप्रतिपादनार्थं नान्तग्रहणमिति, अपि तु पाठकृतविरतिप्रतिपादनार्थम् । तेन 'त्वन्तरसि' इति वर्गे तद्वर्गपञ्चमे सत्यपि पदान्तत्वे नकारपर्यन्ते विरतेरभावात् "तथयोः सकारम्"
Page #309
--------------------------------------------------------------------------
________________ 222 कातन्त्रव्याकरणम् (1 / 4 / 10) इति न भवतीत्यर्थः । एवं "मोऽनुस्वारं व्यञ्जने" (1 / 4 / 15) इत्यादिष्वपि वेदितव्यमिति । / 53 / [ka0 ca0] नोऽन्त0 / नकारस्य मुखनासिकयोरुच्चारितत्वात् शकारोऽपि मुखोच्चारितभागं व्याप्नोति । अतोऽवशिष्टनासिकाभागेनानुस्वार इति । न च नकारस्यानु पश्चान्नासिकायाम् उच्चारितत्वाद् अनुस्वारोऽपि शकारस्य पश्चादेवोच्चार्यते इति वाच्यम् । अनुस्वारपूर्वम् इत्यस्य बहुव्रीहेरिष्टत्वात् "कारिते च संश्चणोः" (3 / 4 / 13) इति निर्देशाच्च । वस्तुतस्तु शकारात् परम् अनुस्वारस्योच्चारयितुम् अशक्यत्वात् । अत एव अनुस्वारात् पूर्व इति पञ्चमीतत्पुरुषोऽपि न घटते, तस्माद् बहुव्रीहिरेवेति मनसि कृत्वाह- अनुस्वारः पूर्वो यस्मादिति । व्यवस्थित-वा-स्मरणादिति वृत्तिः। ननु कथम् इदमुच्यते, यावता पूर्वत्र नवाग्रहणमेवास्ति न तु वाग्रहणमिति ? सत्यम् । नवाशब्दस्यैकदेशोऽत्र स्मृत इति को दोषः । यद् वा अर्थपरनिर्देशोऽयम्, तेन वास्मरणं विभाषास्मरणम् इत्यर्थः |prshaan चरतीति । एवमुत्तरत्रापीति वृत्तिः |अत्ः "प्रशामष्टठयोर्णः, अश्चछयोः" (कात0 परि0-saM0 60, 61) इति श्रीपतिसूत्राभ्यां णकारजकारयोविषयत्वात् । यदत्र नकारश्रुतिस्तत्सन्धिस्थानप्रदर्शनार्थं बोध्यम् । साक्षादनुस्वारस्यापि विधीयमानत्वादिति पञ्जी । एतेनानुस्वारप्राप्त्या 'एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह बा निवृत्तिः' (dra0, कलापव्याकरणम्, pR0 220) इति न्यायात् शकारोऽपि प्राप्नोतीति कर्तव्यं व्यवस्थितवास्मरणमिति । ननु यथा अनुस्वारप्राप्त्या सन्नियोगशिष्टेन शकारस्य प्राप्तिरित्युच्यते, तथा स्थानिवद्भावात् शकारस्याप्राप्त्या अनुस्वारस्याप्राप्तौ व्यर्थमेव व्यवस्थित-वा-स्मरणमिति । नैवम्, 'विधिनियमसंभवे विधिरेव ज्यायान्' (बलाबल0 17) इति । तथाहि स्थानिवद्भावनिषेधद्वारा अनुस्वारस्य प्राप्तिः स्थानिवद्भावेन च शकारस्य प्राप्त्यभावः ! ततश्चानुस्वारद्वारकविधेर्बलवत्त्वात् शकारविधिरेव प्राप्नोति । न तु शकारद्वारकोऽनुस्वाराभावः इति तस्मात् कर्तव्यमेव व्यवस्थित-वा-स्मरणमिति । ननु तथापि व्यवस्थितवा-स्मरणं न क्रियतां "न पदान्त0"(कात0 परि0 sU011)इत्यादिना केवलानुस्वारविधावेव स्थानिवद्भावनिषेधः प्रतिपत्तव्यः । अस्य च विशिष्टविधेः स्थानिवद्भावविषयत्वादप्राप्तिरित्याशङ्क्याह-पदान्तविधिनिबन्धनो वा स्थानिवद्भावप्रतिषेधः स्यादिति केचित् ।
Page #310
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थो वर्गपादः 223 वयं तु ब्रूमः- स्वसिद्धान्तमुक्त्वा कस्यचित् सिद्धान्तमाह - पदान्तविधीति । वाशब्देनात्रास्वरसः सूचितः । अस्वरस एव कुत इति चेद् उच्यते - पदान्तत्वे सिद्धे स्थानिवद्भाव उपपद्यते । स्थानिवद्भावनिषेधे तु पदान्तत्वम् इत्यन्योऽन्याश्रयत्वादिति, कुत्र तर्हि पदान्तत्वे स्थानिवद्भावनिषेधस्य विषय इति चेद् यत्रान्योऽन्याश्रयो नास्ति । यथा- 'अग्नयः सन्ति' इत्यत्र अस्धातोरकारस्य स्थानिवद्भावनिषेधान्नोत्वमिति । अत्र गुरवः- नात्र इतरेतराश्रयदोषः, यतो नकारस्य पदान्तता अस्त्येव, किन्तु स्थानिवद्भावनिषेधेनापदान्तता क्रियते इति । अथ पदान्ताधिकृतेर्दूरत्वाच्च अन्तशब्दस्य पदान्तोऽर्थः, सोऽपि न वक्तव्यः इत्याह - नन्वित्यादीति हेमकरः । तन्न । पूर्वसूत्रेऽपि पदान्ताधिकारः प्रवर्तते, ततो दूरत्वाभावाद् अन्यदपि बहु प्रलपितम् । तन्न दूषितं ग्रन्थगौरवभयात् । व्यक्ती प्रवृत्तत्वादिति । ननु अनुस्वारशकारयोरपि व्यक्तिव्याख्या घटत इत्याह-परत्वादिति |चकारछकारमादाय विशेषसूत्रमिदमिति परत्वेऽधिकमाह-अनन्त्य इति । सकृद्गतन्यायादिति । सकृद् एकवारम्, यद् बाधितं तद् बाधितमेव । अतो विप्रतिषेधो गम्यते इत्यर्थः । / 53 / [समीक्षा] 'भवान् + चरति, भवान् + छादयति, भवान् + च्यवते, भवान् + छ्यति' इस अवस्था में पाणिनीय प्रक्रिया के अनुसार "नश्छव्यप्रशान्" (8 / 3 / 7) से नकार के स्थान में रु आदेश, "अत्रानुनासिकः पूर्वस्य तु वा" (8 / 3 / 2) से वैकल्पिक अनुनासिक, पक्ष में "अनुनासिकात् परोऽनुस्वारः" (8 / 3 / 4) से अनुस्वारागम, "ख्र्ख्सान्योर्विस्र्ज्ञीय्ः"(8।3।15) से विसर्गादेश, "विसर्जनीयस्य sH"(8।3।34) se visarga ko सकार तथा "स्तोः श्चुना श्चुः" (8 / 4 / 40) से शकारादेश होने पर 'bhavA~zcarati, भवांश्चरति, bhavA~zchAdayati, भवांश्छादयति' शब्दरूप सिद्ध होते हैं। कातन्त्रीय प्रक्रिया के अनुसार n के स्थान में केवल अनुस्वारपूर्वक z आदेश किए जाने पर ही उक्त रूपों की निष्पत्ति मानी जाती है। दोनों प्रक्रियाओं में से पाणिनीय प्रक्रिया विस्तृत होने के कारण दुर्बोध भी हो सकती है, परन्तु कातन्त्रीय प्रक्रिया में संक्षेप और सरलता सन्निहित होने से लाघव स्पष्ट है। [विशेष] 1. "तेभ्य एव हकारः पूर्वचतुर्थं न वा" (1 / 4 / 4) इस सूत्र में पठित 'वा' को व्यवस्थितविभाषा के रूप में माने जाने के कारण 'प्रशान् चरति' इत्यादि में
Page #311
--------------------------------------------------------------------------
________________ 224 कातन्त्रव्याकरणम् न को अनुस्वारपूर्वक शकारादेश नहीं होता |अग्रिम् "टठयोः षकारम्, तथयोः सकारम्" (1 / 4 / 9,10) सूत्रों में भी व्यवस्थितविभाषा के आश्रयण से 'प्रशाण्टीकते, प्रशान्तरति' में मूर्धन्य षकार तथा दन्त्य सकारादेश n के स्थान में प्रवृत्त नहीं होते । 2. प्रकृतसूत्रपठित 'अन्त' शब्द का अर्थ 'विरति' या 'अवसान' माना जाता है, जिसके फलस्वरूप 'त्वन्तरसि' में n के स्थान में अनुस्वारपूर्वक सकारादेश नहीं होता। वस्तुतः इसे "तथयोः सकारम्" (1 / 4 / 10) सूत्र की व्याख्या में दिखाया जाना चाहिए । / [रूपसिद्धि] 1-4. भवांश्चरति, भवांश्छादयति, भवांश्च्यवते, भवांश्यति । भवान् + चरति, भवान् + छादयति, भवान् + च्यवते, भवान् + छ्यति' स्थिति में न के स्थान में अनुस्वारपूर्वक z आदेश । / 53 / 54. ठठयोः षकारम् (1 / 4 / 9) [सूत्रार्थ] पदान्तवर्ती नकार के स्थान में अनुस्वारपूर्वक मूर्धन्य षकारादेश होता है ट-ठ वर्गों के पर में रहने पर । / 54 / [du0 vR0] नकारः पदान्तष्टठयोः परयोः षकारमापद्यतेऽनुस्वारपूर्वम् । भवांष्टीकते, भवांष्ठकारेण ॥54 / [ka0 ca0] टठयोः । ननु ठकारेणेति किमपेक्षया करणत्वं क्रियाश्रुतेरभावात् ? सत्यम् । क्रियापदमत्र विवक्षितव्यमिति न दोष इति हेमकरः । / 54 / [समीक्षा] 'भवान् + टीकते, भवान् + ठकारेण' इस अवस्था में कातन्त्रकार n के स्थान में अनुस्वारपूर्वक S आदेश करके 'भवांष्टीकते, भवांष्ठकारेण' आदि शब्दरूप सिद्ध करते हैं । पाणिनि के अनुसार यहा~ भी n को रु, रु को विसर्ग, विसर्ग को s,
Page #312
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थी वर्गपादः 225 s को S आदेश तथा अनुस्वार - अनुनासिक प्रवृत्त होते हैं । अतः saM0 53 की तरह यहा~ भी पाणिनीय प्रक्रिया गौरवपूर्ण है ॥ [रूपसिद्धि] 1. भवांष्टीकते । भवान् + टीकते । पदान्तवर्ती नकार को अनुस्वारपूर्वक मूर्धन्य कारादेश । 2. भवांष्ठकारेण । भवान् + ठकारेण । ठकार के पर में रहने पर पदान्तवर्ती नकार को अनुस्वारपूर्वक मूर्धन्य षकारादेश ॥ 54 | 55. तथयोः सकारम् (1 / 4 / 10 ) [ सूत्रार्थ ] तन्थ के पर में रहने पर पदान्त नकार को अनुस्वारपूर्वक सकारादेश होता है । 55 | [du0 vR0] नकारः पदान्तस्तथयोः परयोः सकारमापद्यते अनुस्वारपूर्वम् । भवांस्तरति भवांस्थुडति । पुंस्कोकिलः, पुंस्खननम् । पुंश्चकोरः, पुंश्छत्रम् । पुंष्टिट्टिभः सुपुंश्चरति । पुंसोऽशिट्यघोषविषये संयोगान्तलोपस्यानित्यत्वात् । यथाप्राप्तमेव । अशिडिति किम् ? पुंसरः । / 55 / [vi0 pa0 ] तथयोः । इह स्वरान्तस्थानुनासिकपरयोस्तथयोरिति व्यवस्थित वा स्मरणेन वेदितव्यम् । तेन महान् त्सरुरित्यत्र न भवतीति । तथा यथासम्भवं पूर्वपरयोरपि सूत्रयोर्व्यावृत्तिरिति । पुंस्कोकिल इत्यादि । पुमांश्चासौ कोकिलश्चेति । पुंस्खननमित्यादिषु यथायोगं विग्रहः कार्यः । सुपुंश्चरतीति । शोभनाः पुमांसो यस्मिन् कुले इति विग्रहः । "विरामव्यञ्जनादावुक्तं नपुंसकात् स्यमोर्लोपेऽपि " (2।3।64 ) इति वचनाद् अनुशब्दलोपे संयोगान्तसकारस्यापि लोपः कथन्न प्राप्तः ? पुंस्कोकिल इत्यादिषु च " व्यञ्जनान्तस्य यत्सुभोः " ( 2 / 5 / 4 ) इत्यतिदेशबलात् तत् कथमसौ संयोगान्तलोपो न भवतीत्याह - पुंस इत्यादि । तथा च वक्ष्यति - पुनः संयोगग्रहणमिह पूर्वस्मिंश्चानित्यार्थमिति । इहापि स्वरान्तस्थानुनासिकपरेऽघोषे इत्येव । तेन 'पुंक्षीरम्, पुंक्षुर:' इति संयोगान्तलोप एवेति ।
Page #313
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरण ननु 'पुंस्कोकिलः' इत्यादौ 'व्यञ्जनान्तस्य यत्सुभोः' (2 / 5 / 4) इत्यतिदेशबलाल्लोपः प्राप्नोति । न च तत्रानित्यत्वं प्रतिपादितम् ? सत्यम् । संयोगान्तलोप इत्येतद्वचनविहितस्यैव कार्यस्य तत्रातिदेश इत्यदोषः । तेन विसर्जनीये सति क्वचिद् "अनव्ययविसृष्टस्तु सकारं कपवर्गयोः", क्वचिद् "विसर्जनीयश्चे छे वा शम्, टे ठे वा पम्" (1 / 5 / 1,2) इत्याद्याह - यथाप्राप्तमेवेति । / 55 / [ka0 ca0] त्थ्योः|"पुम्ः खय्यम्परे"(pA0 8 / 3 / 6) इति परः । पुम इति लुप्तसंयोगान्तस्य पुंसोऽनुकरणम्, पुमो मकारो बिन्दुपूर्वं सकारम् आपद्यते इत्यर्थः |ख्यीति, ziDvAjeti'ghoSe परे इत्यर्थः । खयि कीदृशे अम्परे, स्वरान्तस्थानुनासिकपर इत्यर्थः । खयीति किम् ? पुंवत् । अम्पर इति किम् ? पुंक्षुरः । तन्न वक्तव्यमित्याह - पुंस इति वृत्तिः। __ अथ परमते 'पुमः' इति निर्देशात् 'पुमान् करोति' इत्यत्र न भवति । अस्मन्मते इह किं स्यादिति चेत्, न । इहापि 'पुंसः' इति वृत्तौ लुप्ताम्शब्दस्यानुकरणार्थं भवति । अत एव कश्चिदिह स्वरान्तस्थानुनासिकपरयोश्चछयोः, टठयोस्तथयोरिति सम्बन्धं मन्यते । तेन भवान् च्छौ लिखति, भवान् टठौ लिखति, महान् त्सरुरित्यादौ न भवति । अस्मन्मते तदेव प्रमाणमिति हृदि कृत्वाह - इह स्वरान्त इत्यादि पञ्जी । ननु 'पुंस्कोकिलः' इत्यादेः कथमिह प्रस्तावः । यत्र संयोगान्तलोपस्यानित्यत्वं तत्रैव दर्शयितुम् उचितत्वात् ? सत्यम् । अत्रापि प्रयोजनमस्ति, अनुस्वारपूर्वस्य सकारस्य वक्तव्यत्वादिति हेमकराशयः । वयन्तु स्वरान्तस्थानुनासिक एवाघोषेऽन्तलोपोऽनित्य इति । / 55 / [समीक्षा] "भवान् + तरति, भवान् + थुडति' आदि स्थलों में कलापकार n के स्थान में ही साक्षात् अनुस्वारपूर्वक s-आदेश करते हैं । इसी प्रकार 'भवांस्तरति, भवांस्थुडति' प्रयोग सिद्ध होते हैं । पाणिनि के अनुसार n के स्थान में रु आदेश, रु के स्थान में विसर्ग, विसर्ग के स्थान में सकारादेश तथा अनुस्वार-अनुनासिक होने पर उक्त रूप निष्पन्न होते हैं । saM0 53 की समीक्षा के अनुसार यहा~ भी पाणिनीय प्रक्रिया में गौरव स्पष्टतया परिलक्षित होता है । / [विशेष] 'पुंस्कोकिलः, पुंस्खननम्, पुंश्चकोरः, पुंश्छत्रम्, पुंष्टिट्टिभः, सुपुंश्चरति' इत्यादि प्रयोगों की सिद्धि के लिए पाणिनीय व्याकरण में सूत्र है- "पुमः खय्यम्परे"
Page #314
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थी वर्गपादः ( pA0 8 / 3 / 6) / आचार्य शर्ववर्मा ने इसके लिए पृथक् सूत्र नहीं बनाया । अतः दुर्गसिंह आदि व्याख्याकारों का अभिमत यह है कि शीभिन्न अघोष के पर में रहने पर 'पुमन्स्' शब्द में प्राप्त संयोगान्तलोप अनित्य माना जाता है । तदनुसार 'पुमांश्चासौ कोकिलश्च' इस विग्रह तथा 'पुमन्स् + कोकिल:' इस अवस्था में "व्यञ्जनान्तस्य यत्सुभोः " ( 2/5/4 ) सूत्र द्वारा अतिदेश, "पुंसोऽनुशब्दलोपः " (2 / 2 / 40) से अन् का लोप, संयोगान्तलोप की अनित्यता से "संयोगान्तस्य लोपः" (2 / 3 / 54) सूत्र से संयोगान्त s के लोप का निषेध, "मनोरनुस्वारो घुटि" (2 / 4 / 44 ) से m को अनुस्वार, "रेफसोर्विसर्जनीयः " ( 2 / 3 / 63) से s को विसर्ग एवं "अनव्ययविसृष्टस्तु सकारं कपवर्गयोः" (2 / 5 / 29) से विसर्ग को s आदेश करने पर 'पुंस्कोकिलः ' रूप सिद्ध होता है । 'पुंश्चकोर: पुंश्छत्रम्, सुपुंश्चरति' में " विसर्जनीयश्चे ठे वा शम्" (1/5/1) सूत्र से विसर्ग के स्थान में शकारादेश 'पुंष्टिट्टिभ:' में "टे ठे बा षम् " (1 / 5 / 2 ) से मूर्धन्य षकारादेश प्रवृत्त होता है । 'पुंसर:' में शिट्पर होने के कारण संयोगान्तलोप का निषेध नहीं होता । अतः सलोप तथा m को अनुस्वारादेश होने पर 'पुंसर:' रूप साधु होता है । ऐसी मान्यता है कि वसन्त ऋतु में पुरुष - कोकिल के ही स्वर में विशेष माधुर्य रहता है । स्त्री - कोकिल में नहीं । यह भी प्रसिद्धि है कि कोकिल अपने अण्डे काक- नीड में रख देते हैं और इस प्रकार कोकिल - शावकों का पालन-पोषण काकों द्वारा किया जाता है । इसीलिए इनका 'परभृतः' यह भी एक नाम है । परन्तु पुरुषशावकों का पालन-पोषण स्वयं कोकिल माता- पिता ही करते हैं । या जिस पुरुषशावक का पालन-पोषण कोकिल माता-पिता द्वारा किया जाता है उसी के स्वर में विशेष माधुर्य उत्पन्न होता है । ba~galA - टीकाओं में एतद्विषयक एक श्लोक उपलब्ध होता है - 227 संवर्धितः पितृभ्यां य एकः पुरुषशावकः । पुंस्कोकिलः स विज्ञेयः परपुष्टो न कर्हिचित् ॥ [रूपसिद्धि] 1. भवांस्तरति । भवान् + तरति । तकार के पर में रहने पर पदान्तवर्ती न को अनुस्वारपूर्वक सकारादेश ।
Page #315
--------------------------------------------------------------------------
________________ 228 कातन्त्रव्याकरणम् 2. भवांस्थुडति । भवान् + थुडति । थकार के पर में रहने पर पदान्तवर्ती n को अनुस्वारपूर्वक सकारादेश । / 55 / 56. ले लम् (1 / 4 / 11) [सूत्रार्थ] लकार के पर में रहने पर पदान्तवर्ती नकार को लकारादेश होता है । / 56 / [du0 vR0] नकारः पदान्तो ले परे लम् आपद्यते अनुस्वारहीनम् |भ्वाण्ल्लुनाति, bhavA~llikhati / कारहीनत्वादनुनासिकम् । / 56 / [du0 TI0] ले लम् । अनुनासिकयोगाद् अनुनासिकमिति । एतदुक्तं . भवति नकारोऽन्तोऽनुस्वारेण हीनं लकारमनुनासिकमापद्यते इत्यर्थः । कारहीनत्वादिति हेतुः । वर्णात् प्रयुक्तः कारशब्दो हि स्वरूपग्राहको दृष्टः, तदभावे "स्थानेऽन्तरतमः" (काला0 परि024) इत्यनुनासिकस्य नकारस्यानुनासिक एव भवति । द्विप्रभेदा ह्यन्तस्थाःसानुनासिका निरनुनासिकाश्च रेफवर्जिता इति । अनुस्वारपूर्वमित्यपि न संबध्यते, यतोऽनुनासिकस्य लकारस्यापि नकार एव स्थानी दृश्यते स कथमन्तरतमो न भवतीति ॥56 / [vi0 pa0] ले लम् । यद्यप्यन्तस्था द्विविधाः सानुनासिका निरनुनासिकाश्च रेफवर्जिता इति, तथापि सूत्रे निरनुनासिकस्यैव श्रूयमाणत्वात् स एव लकारः प्राप्नोति । तदयुक्तम् । कारशब्दो हि वर्णात् परः श्रूयमाणो यथाश्रुतवर्णपरिग्राहको भवति, तदभावे "स्थानेऽन्तरतमः" (काला0 परि0 24) इति न्यायाद् अनुनासिकनकारस्यानुनासिक एव लकारो भवति इत्याह -कारहीनत्वाद् अनुनासिकम् इति । एतेनानुस्वारपूर्वमिति न संबध्यते, यतोऽनुस्वारस्यापि नकार एव स्थानी, स चानुनासिकेनैव लकारेणान्तरतम्यात् प्रवर्तमानेन सर्वात्मनाघ्रातत्वमिति कथमनुस्वारः प्रवर्तते, स्थानिन एवाभावात् । अत एवोक्तम्- अनुस्वारहीनम् इति । ___ ननु अनुनासिको हि वर्णधर्मः, तथा च सहानुनासिकेन वर्णधर्मेण वर्तन्ते इति , सानुनासिका वर्णा उच्यन्ते । तत् कथम् अनुनासिकं लकारमापद्यते इति सामाना
Page #316
--------------------------------------------------------------------------
________________ 229 सन्धिप्रकरणे चतुर्थो वर्गपादः धिकरण्यमिति ? सत्यम् । अनुनासिकधर्मयोगाद् अनुनासिक उच्यते लकारः । यथा दण्डयोगाद् दण्डः पुरुषः इति ॥ 56 | [ka0 ca0] le0 / ननु bhavA~llunAtItyatra कथं सानुनासिकलकारः श्रूयते ? सत्यम् । अन्तस्था: सानुनासिका निरनुनासिका रेफवर्जिता इति को दोषः ? अथ तर्हि एवं सानुनासिका निरनुनासिका एव कथन्न स्युरिति मनसि कृत्वाह - यद्यपीत्यादि । अत्र सूत्रे कथं सानुनासिको न निर्दिश्यते ततश्चान्तरतमव्याख्या च परिहृता भवति ? सत्यम् । अन्तरतमपरिभाषाया अनुप्रवेशादनुस्वारपूर्वो लकार एव प्राप्नोतीति हेमकरः । तन्न । सूत्रे सानुनासिकनिर्देशेनापि सर्वात्मना आघ्रातत्वाद् अनुस्वारो न भवतीति वक्तुं शक्यत्वात् । अथ पूर्वेषु योगेषु अन्तरतमतया प्रवृत्तिर्दृष्टा । तद्वद् अत्रापि भवति, तत् कथं सानुनासिको न निर्दिश्यते ? सत्यम् । सूत्रे " ले लम्" (1।4।11 ) इति सानुनासिको न निर्दिष्टः, उच्चारणगौरवादिति हेमकरः । ननु कारशब्दे विद्यमानेऽपि " स्थानेऽन्तरतमः " ( काला0 परि0 24) इत्यस्य कथं नानुवृत्तिः ? सत्यम् । कारशब्दस्य यथाश्रुतवर्णग्रहणादन्तरतमस्य विवक्षा परिहृता, तदभावे च वर्तते इति । / 56 / [समीक्षा] 'भवान् + लुनाति, भवान् + लिखति' इत्यादि स्थलों में कलापकार के निर्देशानुसार नू को सानुनासिक लू आदेश होकर 'भवल्लुनाति, bhavA~llikhati' आदि शब्दरूप निष्पन्न होते हैं । पाणिनि ने ऐसे स्थलों में परसवर्णादेश का विधान किया है - " तोर्लि" (8।4। 60 ) / पाणिनीय और कलाप दोनों में ही साक्षात् सानुनासिक आदेश विहित नहीं है, व्याख्या के बल पर ही सानुनासिक लकारादेश उपपन्न हो पाता है । पाणिनीय व्याख्याकार कहते हैं कि स्थानी नकार यतः अनुनासिक है - " मुखनासिकावचनोऽनुनासिकः " (1 / 1 / 8), अतः परसवर्ण लकारादेश भी सानुनासिक ही होगा - " विद्वान् लिखतीति स्थिते नकारस्य स्थानिनः अनुनासिकस्य परसवर्णो लकारो भवन् आन्तर्यादनुनासिक एव लकारो भवतीत्यर्थः" (bA0 ma0 8 / 4 / 60) /
Page #317
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् कलाप के वृत्तिकार दुर्गसिंह ने कहा है कि उपर्युक्त सूत्रों में (1 / 4 / 8,9,10 ) कार के साथ वर्णों का पाठ किया गया है, प्रकृत सूत्र में ल के साथ 'कार' पठित नहीं है । आचार्य का यह विशेष निर्देश ही अनुनासिक लू को सूचित करता है - "कारहीनत्वादनुनासिकम्" (कात0 vR0 1।4।11 ) / कलाप के अनुसार उच्चरित वर्ण के स्वरूप का अवबोध कराने के लिए दो प्रत्यय निर्दिष्ट हैं - कार एवं t । 230 यदि आचार्य को l-वर्ण के अनुनासिकरहित स्वरूप का अवबोध कराना अभीष्ट होता to ve l ke साथ कार का भी पाठ अवश्य ही करते । न करने का यही उद्देश्य हो सकता है कि उन्हें यहा~ सानुनासिक लकार करना अभीष्ट है, जैसा कि प्रयोगों में भी देखा जाता है । इन दो कार्यों की उभयत्र समानता होने पर भी पाणिनि का सावर्ण्यज्ञान अवश्य ही गौरवाधायक कहा जा सकता है । [रूपसिद्धि] 1. bhavA~llunAti / भवान् + लुनाति । लकार के पर में रहने पर पदान्तवर्ती n को अनुनासिक l आदेश । 2. bhavA~llikhati / भवान् + लिखति । लकार के पर में रहने पर पदान्तवर्ती n को सानुनासिक l आदेश ॥ 56 | 57. ज झ ञ-शकारेषु ञकारम् (1 / 4 / 12 ) [ सूत्रार्थ ] पदान्तवर्ती नकार के स्थान में ञकारादेश होता है । यदि नकार के बाद ज, झ, ञया श वर्ण हो ॥ 57 ॥ [du0 vR0] नकारः पदान्तो ज झ ञ - शकारेषु परतो नकारमापद्यते । भवाञ्जयति, भवाञ्झासयति, भवाञ्ञकारेण, भवाञ्शेते । पदमध्ये चटवर्गादेश इति ज झ ञशकारेषु ञकारविधानम् ॥ 57 ॥ [vi0pa0] जझञ0 / ननु शे ञकारम् इति क्रियताम्, जझञानां च वर्गत्वात् तेषु तवर्गश्चटवर्गाविति ञकारः सिद्ध एवेत्याह- पदमध्ये चटवर्गादेश इत्यादि । भवाञ्जयतीत्यादौ पदान्तत्वान्न तेन ञकारः सिध्यतीति भावः ॥ 57 ॥
Page #318
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थी वर्गपादः 231 [ka0 ca0] जझञ0 | पदमध्य इति वृत्तिः । इदमेव ञकारविधानं पदमध्ये चटवर्गादेश इति ज्ञापयतीत्यर्थः । डढणपरस्त्वित्यादिवचनं च ज्ञापकम् उन्नेयम् । ननु " तवर्गश्चटवर्गयोगे चटवर्गी" (2 / 4 / 46) इति सूत्रमेकपदप्रस्तावे न क्रियताम्, किन्तु सामान्येन विधीयताम् । तदा तेनैव भवाञ्जयतीत्यादिकं भविष्यति, किमनेन ? नैवम् । यदि सामान्येन विधीयते तदा सूत्रत्रयं कर्तव्यं स्यात् । तथाहि 'भवाञ्शेते' इति सिद्ध्यर्थं "शे ञकारम्" (1 / 4 / 12 ) इत्येकं सूत्रम्, स्वोदाहरणसिद्ध्यर्थं "तवर्गश्चटवर्गयोगे चटवर्गौ" (2 / 4 / 46) इत्यस्त्येव, 'मधुलिट् तरति' इति सिद्ध्यर्थम् अपरमपीति । अन्यथा अत्रापि तवर्गस्य टवर्गः स्यादिति हेमकरः ॥ 57 | [समीक्षा] T 'भवान् + जयति, भवान् + झासयति, भवान् + ञकारेण, भवान् + शेते' इत्यादि स्थलों में कलापकार n के स्थान में J आदेश करके 'भवाञ्जयति, भवाञ्झासयति, भवाञ्ञकारेण, भवाञ्शेते' आदि रूप सिद्ध करते हैं । यहा~ पाणिनि ने श्चुत्व - विधान किया है - "स्तोः श्चुना श्चुः " ( 8 / 4 / 40 ) / ज्ञातव्य है कि चवर्ग के अन्तर्गत आने वाले 'च-छ- ज झ ञ' इन pA~coM वर्णों के परवर्ती होने पर पदान्तवर्ती नकार के स्थान में ञकारादेश के उदाहरण पाणिनीय व्याकरण में नहीं मिलते । अतः पाणिनीय निर्देश की अपेक्षा कलाप का निर्देश अधिक विशद कहा जा सकता है। [विशेष ] कलापव्याकरण के कारक - प्रकरण में एक सूत्र है - "तवर्गश्चटवर्गयोगे चटवर्गौ" ( 2 / 4 / 46 ) / इस सूत्र से चवर्ग के परवर्ती होने पर तवर्ग के स्थान में चवर्गादेश होता है । इसी के निर्देशानुसार ज, झ एवं त्र वर्णों के पर में रहने पर n के स्थान में J आदेश किया जा सकता है । यदि ऐसा स्वीकार कर लिया जाए तो फिर केवल शकार के परवर्ती होने पर ही नकार को नकारादेश करना अवशिष्ट रह जाता है । तदर्थ "शे ञकारम्" इतना ही सूत्र करना आवश्यक है । इस पर वृत्तिकार दुर्गसिंह ने समाधान दिया है - 'पदमध्ये चटवर्गादेश इति जझञशकारेषु ञकारविधानम्' (कात0 vR0 1 / 4 / 12 ) / अर्थात् कारक-प्रकरणीय्( 2 / 4 / 46 ) सूत्र की प्रवृत्ति पद के मध्य में होती है । मध्यवर्ती तवर्ग के स्थान में
Page #319
--------------------------------------------------------------------------
________________ 232 कातन्त्रव्याकरणम् चवर्गा देश उपपन्न होता है । जैसे - 'राज्ञः, मज्जति' इत्यादि । यहा~ पदान्तस्थ n के स्थान में J आदेशविधानार्थ प्रकृत सूत्र यथावत् रूप में बनाना उचित ही है। [रूपसिद्धि] 1-4. भवाञ्जयति, भवाञ्झासयति, भवाञकारेण, भवाशेते । भवान् + जयति, भवान् + झासयति, भवान् + अकारेण, भवान् + शेते । यहा~ क्रमशः 'j-jh-J-z' वर्गों के परवर्ती होने पर पदान्तवर्ती n को J आदेश । / 57 / 58. शिन्चौ वा (1 / 4 / 13) [सूत्रार्थ] पदान्तवर्ती n के स्थान में विकल्प से 'न्व्' आदेश होता है, z वर्ण के पर में रहने पर । यह ज्ञातव्य है कि 'न्च' आदेश न होने पर उक्त सूत्र "जझञशकारेषु अकारम्" (1 / 4 / 12) से ञकारादेश होगा ॥ 58 / [du0 vR0] नकारः पदान्तः शि परे न्चौ वा प्राप्नोति अकारं वा । भवाञ्छूरः, भवाञ्च्शूरः, भवाञ्शूरः । कुर्वञ्छूरः, कुर्वञ्च्शूरः, कुर्वशूरः । प्रशाञ्छयनम्, प्रशाञ्च्शयनम्, प्रशाञ्शयनम् । णत्वं गत्वं च न स्यात् । अनुस्वारो वर्गान्तश्च स्यादेव । वात्र समुच्चये । / 58 / [du0 TI0] शि न्चौ । नकारश्चकारान्तो भवतीत्यर्थः । नकारश्चकारश्च यदीह पृथग्भावेनादिश्यते, तदा नकारस्य नकारकरणमनर्थकम् । अथ यदि नकारस्थित्यर्थं नकारकरणम्, तर्हि वाशब्द इह विकल्पार्थ एव भवन् रूपत्रयमवधारयिष्यति । तर्हि ञकार एव कृत एकमादेशं विकल्पयिष्यति ? सत्यम् । साध्यतया चकारः कृतोऽनुविधायकतया च नकार इति । वर्णद्वयापेक्षया तु द्विवचनं यथाश्रुतवर्णपरिग्रहार्थमिति । रषाभ्यां नस्य णत्वं चस्य गत्वं च न स्यात् । ननु विरामे व्यञ्जनादौ च प्रत्यये गत्वं वक्ष्यति, तत् कथम् इहेति ? सत्यम् । प्रशामः शयनं प्रशाञ्छयनमिति "व्यञ्जनान्तस्य यत्सुभोः" (2 / 5 / 4) इत्यनेन स्यात् । तर्हि नस्यानुस्वारे वर्गान्तश्च कथमिति अनुस्वारस्य हि व्यक्तौ प्रवृत्तत्वात् । द्विवचनस्य
Page #320
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्षो वर्गपादः 233 तु यथाश्रुतवर्णपरिग्रहबलेन 'असिद्धं बहिरङ्गमन्तरङ्गे' (कात परि0 vR0 33) इत्यपि बाध्यते । 'वाऽत्र समुच्चये' इति सिद्धान्ते तु खल्वेवम्-शकारे ञकारं वा न्चौ वा इत्यर्थः । / 58 / [vi0 pa0] शि न्चौ । कुर्वञ्छूर इति कृञः शन्तृङ्, अनुबन्धलोपः । 'तनादेरुः, करोतेः' (3 / 2 / 37;5 / 4) इति गुणः । "अस्योकारः" (3 / 4 / 39) इत्यादिना अकारस्योकारः । विरामे संयोगान्तलोपे न्चादेशे कृते पक्षे शकारस्य "व्र्ग्प्र्थ्मेभ्य्ः"(1।4।3) इत्यादिना छकारः, न्वादेशाभावपक्षे पूर्वेण ञकार एवेति रूपत्रयम् । प्रशाञ्छयनमिति । प्रशान् इति साधितमेव । प्रशामः शयनमिति वाक्ये "स्वरे धातुरनात्" (4 / 6 / 75) इति नकारो निव्र्त्ते। ____ अथ न्चाविति कथमेक एवायमादेशः । यावता नकारचकारौ भिन्नावेव कथं नादिश्यते । नकारस्य नकारकरणं व्यर्थमिति चेत् , तदयुक्तम् । कार्यान्तरबाधनार्थं भविष्यति, नैवम् । एवं सति शकारे रूपत्रयं स्यात् । तथाहि पूर्वेण अकारोऽनेन नकारश्चकारश्चेति । ततो यदि रूपत्रयमभिप्रेतं स्यात् तदा 'शि चं वा' इति कृते विभाषया चकारो भविष्यति । विकल्पबलादेव पक्षे नकारस्य स्थितिः । पूर्वेण ञकारोऽस्त्येव इति रूपत्रयं सिद्धम्, किं नकारकरणेनेति ? तस्मान्नकारकरणादेवादेशोऽयमेक इति । यद्येवं "शि चौ" इति कथं न कृतम् ? अकार एवैकत्वम् आदेशस्य बोधयिष्यति । अन्यथा पूर्वेणैव सिद्धत्वात् किमर्थम् अनेन प्रकारकरणेनेति ? एतेनानुस्वारवर्गान्तप्रक्रिया च परिहृता भवति ? सत्यम् । नकारश्चकारान्तो भवतीति साध्यतया चकारः कृतोऽनुविधायकतया च नकार इति । एकविधानेन हि लाघवं भवति, न विधानद्वयेनेति भावः । आदेशस्यैकत्वेऽपि वर्णद्वयापेक्षया द्विवचनम्, तच्च यथाश्रुतवर्णपरिग्रहार्थमेव । अन्यथा न्चादेशे कृतेऽनन्त्यत्वान्नकारस्य "रवृवर्णेभ्यः" (2 / 4 / 18) इत्यादिना णत्वम्, चकारस्य "चवर्गदृगादीनां च" (2 / 3 / 48) इति गत्वं स्यादित्याह - णत्वं गत्वं च न स्याद् इति । ननु गत्वं "विरामव्यञ्जनादौ च" (2 / 3 / 64) प्रत्यये विधीयते, तत् कथमिह प्राप्तिः ? सत्यम् । प्रशामः शयनं प्रशाञ्छयनम् इति विग्रहे "व्यञ्जनान्तस्य यत्सुभोः" (2 / 5 / 4) इत्यनेन स्यादिति । तर्हि नकारस्यानुस्वारो वर्गान्तता च कथम् ? सत्यम् । अनुस्वारस्य व्यक्तौ प्रवृत्तत्वात् प्रवृत्तस्य च वर्गे वर्गान्तस्यावश्यंभावित्वादित्याह -
Page #321
--------------------------------------------------------------------------
________________ 234 कातन्त्रव्याकरणम् अनुस्वारो वर्गान्तश्च स्यादेवेति । अथान्तरङ्गेऽनुस्वारादौ कर्तव्ये बहिरङ्गत्वादसिद्धो न्यादेशः, ततश्चानन्त्यत्वाभावात् कथमनुस्वार इति न चोद्यम्, द्विवचनस्य यथाश्रुतवर्णपरिग्रहणेन 'असिद्धं बहिरङ्गम्' (काला0 परि0 42) इत्यस्यापि बाधितत्वात् । 'वात्र समुच्चये' इत्यादेशस्यैकत्वस्य समर्थितत्वात् पूर्वसूत्राद् अकाराधिकारस्य विद्यमानत्वादयं वाशब्दः समुच्चयार्थ एव घटते । उभयोरपि कार्ययोर्वाक्योपात्तत्वान्नकारः शकारे परे अकारं वा प्राप्नोतीत्यर्थः । / 58 / [ka0 ca0] शि चौ । ननु प्रशाम इत्यत्र वाक्ये कथं "मो नो धातोः" (4/6/73) इति कृतो नकारो न श्रूयते इत्याह-वाक्य इत्यादि । "स्वरे धातुरनात्" (4/6/75) इति स्वरे परे धातुर्निवर्तते, नत्वात् । आकारो न निवर्तते इत्यर्थः । कार्यान्तरबाधनार्थं भविष्यतीति पूर्वेण अकारप्राप्तेरेव बाधेति भावः । अन्यथा अस्मिन्नापे पक्षे पूर्वसूत्रप्रवृत्त्या रूपद्वयमेव स्यादिति, तदा "शि चं वा" इतीत्यादि । ननु "शि चं वा" इति कृतेऽपि वाशब्दः समुच्चयार्थः कथन्न स्याद् विकल्पार्थे वा किं प्रमाणम् ? सत्यम् । यदि "शि चं वा" इति कृतेऽपि विकल्प एव न स्यात् तदा निःसन्देहार्थं चकारग्रहणमेव (शि चम्, चेति) कृतं स्यात् । अथ सिद्धान्तेऽपि चकारस्याकरणाद् वाशब्दो विकल्पार्थ एवेति किं नोच्यते ? नैवम् । यदि स्थितिपक्षेऽपि वाशब्दो विकल्पार्थः स्यात् तदा तेन विकल्पेन रूपत्रयं स्यात् । तथाहि पूर्वेण अकारः, अनेन चादेशः । विकल्पपक्षे नकारस्थितिरिति । अत्र यदि एतदेव साध्यं स्यात् तदा निःसन्देहार्थं 'शि चान्तो वा' इति कृतं स्यात् । अयमर्थः - नकारः शि परे चान्तो वा भवति । ततश्च पक्षे विकल्पबलादेव नकारस्थितिः, पूर्वसूत्रेण च ञकारोऽप्यस्त्येवेति । एतेन आदेशद्वयशङ्कापि परिहता भवतीति । न च ' शि चान्तो वा' इति कृते गौरवम् इति वाच्यम्, शङ्काद्वयपरिहारार्थं गौरवस्यापि न्याय्यत्वादिति । तस्मादीदृशस्याकरणाद् वाशब्दः समुच्चयार्थ एव । ननु 'शि चान्तो वा' इति क्रियमाणे द्विवचनस्याभावाद् यथाश्रुतवर्णपरिग्रहव्याख्याविरहेण णत्वगत्वयोर्निराकरणाभावात् ते स्याताम् इति , तत् कथमिदमुच्यते इति चेत्, न । णत्वं हि व्यक्तिबलादनुस्वारस्य प्रवर्तमानत्वादेव न भविष्यति । गत्वमपि दृगादिसाहचर्यादौपदेशिकधात्ववयवचवर्गग्रहणान्न भवष्यितीति कश्चित् । तन्न । धात्ववयवस्य गत्वस्वीकारे 'तृष्णग्' इत्यसिद्धेः ।
Page #322
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थो वर्यपादः 235 न चास्मिन् पक्षे इह 'शि चं वा' इति कुर्याद् इत्याद्यसङ्गतम् । द्विवचनफलस्याभावादिति वाच्यम् । चकारकरणादेव आदेशद्वयपक्षे नकारस्यान्त्यत्वेन फलस्य सुदूरपराहतत्वात् [गत्वाभावस्य सिद्धत्वात् ] | हेमकरस्तु - यदि स्थितिपक्षेऽपि वाशब्दस्य विकल्पार्थता स्यात् तदा पूर्वसूत्रे नकारग्रहणम् अपनीय 'शिनूचो वा' इति विदध्यात्, तदापि रूपत्रयं भविष्यति । अथैवं कृते एक एवादेशः कथं न स्यात् । न चैकादेशे बहुवचनम् असङ्गतम् इति वाच्यम्, वर्णत्रयापेक्षया बहुवचनस्य चरितार्थत्वात् ? सत्यम् । यद्येक एवादेशः स्यात् तदा नकारस्य वर्गान्तत्वे संयुक्तसजातीययोर्वर्णयोरुच्चारणाभेदान्नकारो व्यर्थः स्यात् । तस्माद् भिन्नावेवादेशाविति । अथ बहुवचनादेशत्रयं कथं न स्यात् ? नैवम् वाग्रहणात् । बहुवचनं तु वर्णद्वयापेक्षया चरितार्थम् । तस्मात् पूर्वसूत्रे नकारकरणादिहाप्यादेशैकत्वस्य च समर्थितत्वादयं वाशब्दः समुच्चयार्थ एवेत्याचष्टे । आदेशस्य द्वित्वे बहुवचनाद् गत्वाभावस्तस्माद् भिन्नयोगकरणाद् वाशब्दः स्थितिपक्षे समुच्च्दयार्थ एवेत्याचष्टे । अन्ये तु यदि सिद्धशास्त्रे विकल्पः स्यात् तदापि पक्षे ञकारो भविष्यतीति साध्यक्षतेरभावात् समुच्चयार्थत्वमेव युक्तम् । न च विकल्पबलेन पक्षे नकारस्थितिरपि करणीयेति वाच्यम्, आम्नायविरुद्धस्य ज्ञापयितुम् अयोग्यत्वात् । अत एव कुलचन्द्रोऽप्याहनकारस्थित्यदर्शनात् समुच्चयार्थो वाशब्दः । यद्यप्यनेनैव सिद्धान्तेन आदेशद्वयशङ्का परिहता भवति, तथापि रूपत्रयाभ्युपगमवादेन सिद्धान्तान्तरं प्रदत्तम् इत्याहुः । सूत्रार्थं कुर्वन् लाघवदर्शनार्थत्वात् सिद्धान्तयति सत्यम् इत्यादि । चकारस्य साध्यत्वेन नकारोऽपि स्वस्थित्या अनुविदधातीत्यनुविधायको नकार इत्यर्थः । आदेशस्यैकत्वस्य समर्थितत्वादिति 'शि चं वा' इत्यकरणादिति भावः ॥ 58 ॥ [समीक्षा] 'भवान्+ शूरः, कुर्वन् + शूरः, प्रशान् + शयनम्' इस स्थिति में कलापकार के निर्देशानुसार 'n' को 'न्च्' आदेश, "वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा" (1 । 4 | 3 ) से छकारादेश, "मनोरनुस्वारो घुटि" (2/4/44) से अनुस्वार, " वर्गे वर्गान्तः" (2/4/45) से ञकारादेश होने पर 'भवाञ्च्छूरः' शब्द निष्पन्न होता है । "धुटो धुट्येकवर्गे " (कात0 परि0, saM0 76 ) से c के लोप - पक्ष में भवाञ्छूरः,
Page #323
--------------------------------------------------------------------------
________________ 236 कातन्त्रव्याकरणम् छकारादेशाभाव में भवाञ्चशूरः एवं n के स्थान में केवल 'J' आदेश होने पर भवाञ्शूरः रूप भी बनते हैं । पाणिनि के अनुसार तुगागम ( 8 / 3 / 31), छत्व (8।4।63), श्चुत्व (8 / 2 / 40), c-लोप (814 65) होकर उक्त प्रयोग सिद्ध होते हैं । जिन्हें लक्ष्य कर कहा गया है ( dra0, si0 kau0 इत्यादि) - अछौ अचछा ञचशा अशाविति चतुष्टयम् । रूपाणामिह तुक्-छत्व-चलोपानां विकल्पनात् ॥ प्रयुक्त होने वाले विधिसूत्रों की संख्या में साम्य होने पर भी पाणिनीय व्याकरण में आदेश तथा आगम दो विधिया~ अवश्य ही गौरवाधायक सिद्ध हो सकती हैं। कातन्त्र में एक-एक ही सूत्रद्वारा n के स्थान में 'न्च' एवं 'J' आदेश का विधान लाघव-बोधक कहा जा सकता है । [विशेष ] 'कुर्वञ्छूर: ' आदि स्थलों में "रष्टवर्णेभ्यो नो णमनन्त्यः" (2 / 4 / 18) से नकार को णकारादेश तथा 'भवान्च्शूरः' इत्यादि स्थलों में "चवर्गदृगादीनां च" (2 / 3 / 48) से 'c' को 'g' आदेश नहीं होता है, क्योंकि सूत्र ( शिन्चौ वा ) में द्विवचन के पाठ से आचार्य का यही अभिप्राय माना जाता है, कि यहा~ णकारादेश न हो । "चवर्गदृगादीनां च" (2 / 3 / 48) सूत्र में 'दृग्' शब्द क्विबन्त है । अतः उसके साहचर्य से यहा~ चकार को गकारादेश नहीं होगा, क्योंकि 'भवान्च्' क्विबन्त नहीं है और गकारादेश क्विबन्त में ही होगा । यह आशङ्का नहीं करनी चाहिये कि णत्व न होने से नकार के स्थान में अनुस्वार एवं अकारादेश भी नहीं होंगे, क्योंकि अनुस्वारादेश व्यक्ति है और व्यक्ति सभी कार्यों की बाधिका मानी जाती है । इसीलिये वृत्तिकार दुर्गसिंह ने कहा है - " णत्वं गत्वं च न स्यात् । अनुस्वारो वर्गान्तश्च स्यादेव" इति । सूत्रपठित 'वा' शब्द को यहा~ समुच्चयार्थक माना जाता है । यह ज्ञातव्य है कि कलापव्याकरण में विकल्पार्थ के अवबोध - हेतु प्राय: 'नवा' शब्द का ही प्रयोग किया गया है । प्रकृत सूत्र में नकाररहित 'वा' के पाठ से व्याख्याकार उसे समुच्चयार्थक मानते हैं । फलतः नू के स्थान में 'नूच्' तथा 'ञ' दोनों ही आदेश प्रवृत्त होते हैं ।
Page #324
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थो वर्गपादः [रूपसिद्धि] 1-3. भवाञ्छूरः, भवाञ्च्शूरः, bhvaanyshuurH। भवान्+ शूरः । प्रकृत सूत्र से n को न्च आदेश, "वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा" (1 / 4 / 3) से z को छु, "मनोरनुस्वारो घुटि" (2444) से न को अनुस्वार, "वर्गे वर्गान्तः" (2 / 4 / 45) से अनुस्वार को J, "धुटो धुट्येकवर्गे" (धुटश्च धुटि 3 / 651) से च का लोप= भवाञ्छूरः । छकाराभावपक्ष में न को अनुस्वार, अनुस्वार को D= भवाञ्चशूरः । 'न्च' आदेश न होने पर "जझञशकारेषु ञकारम्" (1 / 4 / 12) से न को j=bhvaanyshuurH| 4-6. कुर्वञ्छूरः, कुर्वञ्चशूरः, kurvshuurH। कुर्वन्+ शूरः । उक्त की तरह न को न्च आदेश, z को ch, न को अनुस्वार, अनुस्वार को J, c का लाप = कुर्वञ्छूरः । छकारादेश न होने पर n को अनुस्वार, अनुस्वार को D= कुर्वञ्चशूरः । न्च् आदेश न होने पर n को = कुर्वशूरः । 7-9. प्रशाञ्छयनम्, प्रशाच्शयनम्, प्रशाशयनम् । प्रशान्+शयनम् । यहा~ पर भी न को न्च् आदेश तथा छकारादेशपक्ष में 'प्रशाञ्छयनम्' / छकाराभावपक्ष में 'प्रशाञ्चशयनम्' / 'न्च्' आदेशाभावपक्ष में 'प्रशाशयनम्' शब्दरूप सिद्ध होता है । / 58 ॥ 59. u-ढ-णपरस्तु णकारम् [1 / 4 / 14] [सूत्रार्थ] 'D, d, ण' वर्गों के परवर्ती होने पर नकार के स्थान में णकार आदेश होता है । / 59 / [du0 vR0] डढणाः परे यस्मादिति । डढणपरो नकारोणमापद्यते । भवाण्डीनम्, भवाण्ढौकते, भवाण्णकारेण । तुशब्दो वानिवृत्त्यर्थः । / 59 / [du0 TI0] डढण0 | डढणपर इति । यदि बहुव्रीहिरयं डढणेष्विति किमर्थं न कुर्यात् ? सत्यम् । परग्रहणम् उभयसमासार्थम् । डढणेभ्यः पर इति, तेन षड्भिरधिका नवतिः स्स्न्न्न्न्व्तिः। षण्णां नगराणां समाहारः षण्णगरी, संहतिरिह विवक्षया भवति । "पञ्चमे पञ्चमांस्तृतीयान्नवा" (114 / 2) इति व्यवस्थितविभाषया अनयोश्च नित्यं पञ्चम इति । तुशब्द इत्यादि । अन्यथा न्चौ वा कारं पद्यते इति स्यात् । नच वक्तव्यम् इह टाच्च सस्तादिर्वा टकारान्नकाराच्च सकारस्तकारादिर्भवति वा वर्णागमदर्शनात् । मधुलिट् साधुः, मधुलिट्त्साधुः । भवान् साधुः, भवान्साधुः, स्वरान्तस्थानुनासिकेष्वेव दर्शनात् तथयोः सकारं नापद्यते । सुपि च मधुलिट्सु, मधुलिट्त्सु । तकारस्यानन्त्यत्वेऽपि न चटवर्गयोगः- प्रशान्सु, प्रशान्त्सु । / 59 /
Page #325
--------------------------------------------------------------------------
________________ 238 कातन्त्रव्याकरणम् [vi0pa0] डढण0 / डढणाः परे यस्मादित्यनेन बहुव्रीहिरिति दर्शितम्, न तु डढणेभ्यः पर इति त्त्पुरुस्स्ः। तर्हि डढणेष्विति कृते सिध्यति, किं परग्रहणेन ? सन्देहे तु नेति ? सत्यम् । परग्रहणाद् डढणेभ्यः परः इत्यपि प्रतिपत्तव्यम्, तेन् षड्भिरधिका नवतिः, षण्णां नगराणां समाहारः इति विग्रहे षण्णवतिः, षण्णगरीति सिद्धम् । " व्यञ्जनान्तस्य यत्सुभोः " ( 2 / 5 / 4) इत्यतिदेशबलात् "हशषछान्तेजादीनां ड: " ( 2 / 3 / 46 ) इति षकारस्य डकारस्ततोऽनेन नस्य णत्वम् । तदनन्तरं पदान्ते धुटां प्रथमे सति "पञ्चमे पञ्चमांस्तृतीयान् न वा" (1 / 4 / 2) इति व्यवस्थितविभाषाश्रयणान्नित्यं पञ्चम इति । तुशब्द इत्यादि । यदि समुच्चायार्थो वाशब्दोऽत्रानुवर्तते, तदा डढणपरो नकारोऽधिकारवशात् 'न्चौ' वा प्राप्नोति ञकारं वेति वाक्यार्थः स्यात् । स चानिष्ट इति अव्ययत्वादनेकार्थेन तुशब्देन वाशब्दो निवर्तित इत्यर्थः । / 59 / [ka0 ca0] द्द्द्ध्न्न्0| "व्यञ्जनान्तस्य यत्सुभोः " ( 2 / 514) इत्यतिदेशबलाद् "हशष0" (2 / 3 / 46) इत्यादिना डत्वे सत्यनेन नवतिशब्दस्य नस्य णत्वम् । तदनन्तरं " पदान्ते घुटां प्रथमः" (3 । 8 |1) इति डकारस्य ढकार इति पञ्जी । तत्तु कुलचन्द्रेणाक्षिप्तम् । तथाहि षण्णवतिरित्यत्र परत्वात् पदान्ते धुटां प्रथमे सति "पञ्चमे पञ्चमान् " (1 / 4 / 2) इति कृतेऽनेन णकार इति । अत्र केचिद् अनेन णत्वमिति वाक्यम् । पञ्चम इत्यस्मात् परं द्रष्टव्यमित्याहुः । अन्ये तु अत्र परग्रहणात् परमपि " पदान्ते धुटां प्रथमः" (3 / 8 / 1) इति बाधित्वा अनेन णकार इत्याहुः । वस्तुतस्तु नित्यत्वात् परत्वाद् अपवादत्वाच्चाग्रतोऽस्यैव विषय इति । ततः " पदान्ते धुटां प्रथमः" इति युक्तम् उत्पश्यामः । / 59 / [समीक्षा] 'भवान् + डीनम्, भवान् + ढौकते, भवान् + णकारेण' इस स्थिति में कलाप एवं पाणिनीय दोनों ही व्याकरणों के अनुसार n के स्थान में णकारादेश प्रवृत्त होता है । कलाप के अनुसार ड, d एवं N वर्ण पर में होने के कारण नू के स्थान में N आदेश एवं पाणिनीय व्याकरण में टवर्ग का योग होने के कारण तवर्ग के स्थान में टवगदिश का विधान किया जाता है । इस प्रकार प्रयोगसिद्धि में कोई बाधा या जटिलता तो उपस्थित नहीं होती, परन्तु पाणिनि का तवर्ग- टवर्ग यह सामान्यनिर्देश सभी उदाहरणों के अभाव में अवश्य ही चिन्त्य प्रतीत होता है ।
Page #326
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थी वर्गपादः 239 [विशेष ] (1) 'डढणपरः' शब्द का अर्थ 'डढणेभ्यः परः' नहीं है, किन्तु 'डढणाः परे यस्मात्' यह माना जाता है। अर्थात् यहा~ तत्पुरुषसमास न होकर बहुव्रीहि समास दिखाया गया है । यदि बहुव्रीहिसमास ही यहा~ इष्ट हो तो फिर 'डढणेषु' ऐसा पाठ किया जाना चाहिये । इस पर व्याख्याकारों ने अपना अभिमत स्पष्ट करते हुए कहा है कि सूत्रकार ने ऐसा इसलिए किया है कि तत्पुरुष समास के अनुसार ' षण्णवतिः, षण्णगरी' आदि स्थलों में भी णकारादेश सम्पन्न हो जाए, क्योंकि 'षड् + नवतिः, षड्+नगरी' में n से परवर्ती ड नहीं है, किन्तु ड से पर में नकार विद्यमान है । अतः केवल बहुव्रीहि समास मानने पर ' षण्णवति:' आदि स्थलों में णकारादेश नहीं हो सकता । ऐसी स्थिति में भी णकारादेश प्रवृत्त हो जाए, अतः उभयसमासविहित 'डढणपरः' यह पद par3हा गया है। (2) सूत्रस्थ 'तु' शब्द का प्रयोजन वैकल्पिक विधान की निवृत्ति बताया गया है । अर्थात् पूर्ववर्ती सूत्र "शि न्वौ वा " (1 / 4 / 13) में वा शब्द पठित है । उसकी अनुवृत्ति प्रकृत सूत्र में आएगी, जिसके फलस्वरूप णकारादेश भी विकल्प से प्रवृत्त होगा, जो यहा~ अभीष्ट नहीं है। अतः उसके निरासहेतु 'तु' शब्द का पाठ किया है । / [रूपसिद्धि] 1. भवाण्डीनम् । भवान् + डीनम् । प्रकृतसूत्र से D के परवर्ती रहने पर पदान्तस्थ नू को N आदेश । 2. भ्वान्न्द्दौक्ते। भवान् + ढौकते । ढकार के पर में होने पर पदान्तवर्ती नू कोण आदेश । 3. भवाण्णकारेण । भवान् + णकारेण । णकार के परवर्ती होने पर पदान्तवर्ती N आदेश ॥ 59 | नू को 60. मोऽनुस्वारं व्यञ्जने (1 / 4 / 15) [ सूत्रार्थ] व्यञ्जन के परवर्ती होने पर पदान्तवर्ती मकार के स्थान में अनुस्वारादेश होता है । / 60 / [du0vR0 ] मकारः पुनरन्तो व्यञ्जने परे अनुस्वारमापद्यते । त्वं यासि त्वं रमसे । अन्त इति किम् ? गम्यते । अनुस्वार इति संज्ञापूर्वको विधिरनित्यः । तेन 'सम्राट्, स्म्राजौ'॥ 60 /
Page #327
--------------------------------------------------------------------------
________________ 240 कातन्वव्याकरणम् [du0 TI0] मोऽनु0 / मकारः पुनरन्त इति प्राग् योगेषु पदान्त एव सम्भवतीति पदान्तशब्दाविर्भावार्थ उक्तः । इह पुनरन्तशब्दो विशेषणतयाऽवश्ययोज्य इत्यर्थः । तथा च व्याख्यातमेव 'मो राजि समः क्वौ' इति न वक्तव्यम् इत्याह - अनुस्वार इत्यादि । अथवा लोकोपचारात् सिद्धोऽयं संज्ञाशब्दः । तथा चाह - 'यो राजसूययाजी य ईश्वरो मण्डलस्य यश्चाज्ञया एव राज्ञः शास्ति स सम्राड् विज्ञेयः' / / 60 / [vi0 pa0] मोऽनुस्वारम् । "नोऽन्तश्चछयोःशकारमनुस्वारपूर्वम्" (1 / 4 / 8 ) इत्यत्रान्तग्रहणमुत्तरत्र विरतिप्रतिपादनार्थमित्युक्तम् । सा च विरतिः पूर्वयोगेष्वव्यभिचारिण्येव । यच्च तेषु पदान्तविवरणं तदधिकारवशाद् इह पुनरवश्यं विरतिप्रतिपादनार्थम् अन्तग्रहणं योजनीयम् इत्याह - नकारः पुनरन्तः इति । अन्तो विरतिभूतो न पुनः पदान्त एवेत्यर्थः । तेन पदमध्येऽपि यत्र विरतेरभिधानम् अस्ति, तत्रानेनैवानुस्वार इति । 'गम्यत' इति प्रकृतिभागमात्रे विरतिरत्र नाभिधीयते इति भावः । ___"मो राजि समः क्वौ" (pA0 8 / 3 / 25) इति समो मकारस्यानुस्वारापवादार्थं मकारः कश्चिदाह, स इह कथम् इत्याह- अनुस्वार इत्यादि । संराजते इति क्विप् "विरामे हशषछान्तेजादीनां डः" (2 / 3 / 46) / अनित्यत्वस्य लक्ष्यानुरोधाद् राजतौ क्विबन्ते परे समो मकारस्यानुस्वारो न भवतीत्यर्थः । अथवा संज्ञाशब्द एवायं लोके प्रसिद्ध इति किमनित्यत्वकथनेनेति । तथा च विश्वदत्तः - यो राजसूययाजी ईश्वरो मण्डलस्य यश्चाज्ञयैव राज्ञः शास्ति स सम्राड् विज्ञेयः । / 60 / [ka0 ca0] मोऽनु0 / अन्त इति किम् ? गम्यत इति वृत्तिः । ननु गम्यत इति कथं प्रत्युदाहृतम्, यस्मादिहान्तग्रहणाभावेऽपि पदान्ताधिकारादत्रापि न प्राप्तिरिति ? सत्यम् । "नोऽन्तश्छचयोः' (1 / 4 18) इत्यन्तग्रहणादेव प्दान्ताधिकार्निवृत्तिः। एवं च सति अत्रान्तग्रहणसम्बन्धेन किमित्येतदेवाह - अन्त इत्यादि । ननु तथापि कथमिदं प्रत्युदाहृतं "मनोरनुस्वारो धुटि" (2 / 444) इत्यत्र धुग्रहणस्य व्यावृत्तिबलादेव न भविष्यति? सत्यम् । तद्धि धुड्ग्रहणं हन्यत इति व्यावृत्त्यैव चरितार्थम्, कथमनेन प्राप्तमनुस्वारं व्यावर्तयितुमुत्सहत इति केचित् । अन्ये
Page #328
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थो वर्गपादः 241 तु नेदं प्रत्युदाहरणं किन्तु प्रथमकक्षायामुक्तम्, प्रत्युदाहरणं तु 'यन्ता, गन्ता' इति । ननु तेनानेन वानुस्वारे को विशेषः? सत्यम्, यद्यनेनानुस्वारः क्रियते, तदा "वर्गे तद्वर्गपञ्चमो वा" (1 / 4 / 16) स्यादित्याहुः । अपरे तु अत्र पदान्ताधिकारस्य सम्बन्धेऽसत्यपदान्ते पदान्ते च व्यञ्जने परेऽनेनानुस्वारे सिद्धे यत् पुनस्तत्र मकारोपादानं 'सिद्धे सत्यारम्भो विधिनियमाय विकल्पाय ज्ञापकाय वा' (कलापव्या0, pR0223) इति न्यायात् तन्नियमार्थम् । तथाहि- अनन्त्य एव धुटि परेऽनुस्वारो न त्वन्त्ये धुटि परे । एवं च सति * त्वङ्करोषि' इत्यादिष्वेव धुड्ग्रहणस्य व्यावृत्तिः स्यादिति । यत्तु 'गम्यते' इत्यत्र व्यावृत्तिर्दर्शिता, तत्तु प्रथमकक्षायामेवेत्याहुः, नैवम्, सूत्रोपात्तधुड्ग्रहणस्यैव नियमयोग्यत्वात् । तथा चानन्तो धुट्येव नाधुटीति नियमे सति गम्यते इत्यत्र नियमबलादेव न भविष्यति, किं पुनरत्र प्रत्युदाहियते इति चेत्, न । मकारस्य कार्यित्वेन प्राधान्यात् तद्विशेषणस्यान्त्यग्रहणस्यापि प्राधान्येन तस्यापि नियमः संभवतीति विनिगमनाविरहान्नियम एव भविष्यतीति । न चानन्त्य एव धुट्येवेति उभयनियम एवास्तामिति वाच्यम्, गौरवात् । एवं सत्यत्रान्तग्रहणाभावेऽन्त्यानन्त्यसामान्येनैवानेन सिद्धे यत् तत्र मकारग्रहणं तद् धुटि परे विकल्पार्थं भविष्यति । ततश्चानेन धुटि परे नित्ये प्राप्तेऽन्तग्रहणमत्र गम्यत इत्यादावनुस्वारनिवारणार्थम् इति न कोऽपि दोष इति । हेमकरस्तु हम्मतीति प्रत्युदाहर्तव्यम् इति यदाह तद् दुष्टमेव गम्यते इत्यनेन समानत्वादिति । / 60 / [समीक्षा] 'त्वम्+ यासि, त्वम्+ रमसे' इस स्थिति में दोनों ही व्याकरणों में m के स्थान में अनुस्वारादेश होता है, तथापि कलापव्याकरण के विधान में कार्यां मकार का प्रथमान्त तथा कार्य अनुस्वार का द्वितीयान्त निर्देश किया गया है। पूर्वाचार्यों की यही पद्धति (शैली) थी । इसके विपरीत पाणिनि कार्टी का षड्यन्त तथा कार्य का प्रथमान्त निर्देश करते हैं। [विशेष] ऐसा देखा जाता है कि 'सम्राट्, सम्राजौ' आदि स्थलों में m के स्थान में अनुस्वारादेश प्रवृत्त नहीं होता है । एतदर्थ पाणिनीयव्याकरण में तो "मो राजि समः क्वौ" (paa08| 3 / 25) सूत्र बनाया गया है, जिसके अनुसार क्विप्प्रत्ययान्त राज्
Page #329
--------------------------------------------------------------------------
________________ 242 कातन्त्रव्याकरणम् शब्द के परवर्ती रहने पर सम् के मकार को मकार ही होता है; परन्तु कलापव्याकरण में ऐसा सूत्र नहीं है, जिससे वृत्तिकार दुर्गसिंह ने इसका समाधान प्रकारान्तर से इस प्रकार किया है कि संज्ञापूर्वक की गई विधि अनित्य होती है- 'सज्ञापूर्वको विधिरनित्यः' (कालापपरि0 sU0 38) / इस सूत्र में 'अनुस्वार' यह निर्देश संज्ञापूर्वक है, अतः इस विधि के अनित्य होने के कारण 'सम्राट' आदि रथलों में अनुस्वारादेश नहीं होगा। [रूपसिद्धि] 1. त्वं यासि । त्वम्+ यासि । व्यञ्जन वर्ण के पर में रहने पर पदान्तवर्ती मकार को अनुस्वार आदेश । 2. त्वं रमसे । त्वम्+ रमसे । व्यञ्जन वर्ण के पर में रहने पर पदान्तवर्ती मकार को अनुस्वार आदेश । / 60 / 61. वर्गे तद्वर्गपञ्चमं वा (1 / 4 / 16) [सूत्रार्थ] किसी भी वर्गीय वर्ण के पर में रहने पर पदान्त अनुस्वार को उसी वर्ग का पञ्चम वर्ण आदेश होता है । / 61 / / [du0vR0] अन्तोऽनुस्वारो वर्गे परे तद्वर्मपञ्चमं वाऽऽपद्यते । त्वङ्करोषि, त्वं करोषि । त्वञ्चरसि, त्वं चरसि । पुम्भ्याम् । वर्ग इति किम् ? त्वं लुनासि । / 61 / ॥ इति दौगसिंद्यां वृत्त प्रथमे सन्धिप्रकरणे चतुर्थो वर्गपादः समाप्तः ॥ [du0TI0] वर्मे । ननु प्राङ् नकारः कार्यो कथमनुस्वारः कार्यितया प्रवर्तते ? सत्यम् । व्यञ्जने मकारस्यानुस्वारत्वाद् वर्गे तद्वर्गपञ्चमः खलु पक्षे तस्य बाधक इति । तर्हि व्यञ्जन इति तत्र व्यक्तौ तेनानुस्वारसामान्यमिह सिद्धम् । 'जंगम्यते, जगम्यते' इति सिद्धमेव । ननु तद्वर्गपञ्चमग्रहणं किमर्थम्, श्रुतत्वात् तस्यैव निमित्तभूतस्य वर्गस्य भविष्यतीति परिभाषाश्रयणमपि प्रतिपत्तिगौरवमेव । तर्हि तद्ग्रहणमेवास्ताम् ? सत्यम् । स चासौ वर्गश्चेति तवर्गः, तस्य पञ्चमस्तद्वर्गपञ्चमः इति अतिशयबालप्रबोधार्थः । सानुनासिकान्तस्थायां पररूपं भाषायां न दृश्यते इति 'tya~yyAsi, त्वल्लिखसि, त्वव्वहसि' / हे मनयवलपरे मनयवला वा वक्तव्याः । किम् ह्यलयति, किं ह्मलयति । ki~n हुते, किं हुते । किंय ह्यः, किं ह्यः । ki~v ह्वलयति, किं ह्वलयति । किंल् ह्लादयति, किं ह्लादयति ।
Page #330
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थी वर्गपादः 243 भाषायां चेत् 'वाशब्दः इति बहुलार्थःप्रतिपत्तव्यः । समासेऽवश्यमः कृत्ये खम्, काममनसोस्तुमः समो हितततयोरपि, मांसस्य पचि युड्घजोः एषामन्त्यो वर्णः खं शून्यमापद्यते-अवश्यकर्तव्यम्, अवश्यकार्यम्, कर्तुकामो गन्तुमनाः |smHkaammnsorpi sambandhastena सकामः, समनाः, सहितम्, संहितम्, सततम्, सन्ततम् । लोकोपचाराद् बहुलार्थत्वाद् वा । यणि तु नित्यमेव- साहित्यम्, सातत्यम् । मांसस्य पचनम् - मांस्पचनम् । मांसपाकः, मांस्पाकः । समास इति किम् ? अवश्यं कर्तव्यम्, गन्तुं कामोऽस्य, गन्तुं मनोऽस्य । क्रियायां क्रियार्थायामेव तुम्, भवतेर्गम्यमानत्वात् । मांसस्य पचनम्, मांसस्य पाकः । / 61 / ॥ इति दुर्गसिंहविरचितायां टीकायां प्रथमे सन्धिप्रकरणे चतुर्थी वर्गादः स्माप्त्ः॥ [vi0pa0] वर्गे0 / ननु पूर्वसूत्रे मकार एव कार्टी, स एवात्रापि युज्यते कथमनुस्वार एव कार्य्यितया सम्बध्यते? सत्यम् । वर्गस्यापि व्यञ्जनत्वात् पूर्वेणानुस्वारे नकारस्य स्थितिरेव नास्तीति । अथ परत्वाद् विशेषविहितत्वाच्च वर्गे परे मकारस्यैव तद्वर्गपञ्चमः कथं न स्याद् इति चेत् तर्हि "मोऽनुस्वारं व्य्न्य्ज्ञे"(1।4।15) इत्यनुस्वारस्य व्यक्तौ प्रवृत्तत्वाद् अतोऽनुस्वार इति । / ___ननु किमर्थं व्यक्तिव्याख्यानं नकारस्यैव तद्वर्गपञ्चमो विधीयताम्, तदयुक्तम् । "अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य" (3331) इत्यनुस्वारागमे सति जङ्गम्यते इति अनुस्वारस्य ङकारो न स्यादिति । तच्छब्देन निमित्तभूतवर्ग उच्यते, स चासौ वर्गश्चेति तद्वर्गस्तस्य पञ्चम इति विग्रहः । तद्वर्गग्रहणं सुखार्थमेव । अन्यथा श्रुतत्वात् तस्यैव निमित्तभूतस्यैव वर्गस्य पञ्चमो भविष्यति । पुम्भ्याम्, पुंभ्याम् इत्यादि । पुंसाओऽन्शब्दलोपे संयोगान्तसकारलोपे सति पदमध्ये विरतेरभिधानान्मकारस्य पूर्वेणानुस्वारोऽनेन वर्गान्तश्च वा भवतीति । / 61 / ॥ इति श्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां प्रयमे सन्धिप्रकरणे चतुर्थी वर्गपावः स्माप्त्ः॥ [ka0ca0] व्र्गे0| परत्वादिति shresstthtvaadityrthH| पक्षान्तरमाह- विशेषविहितत्वादिति कश्चिद् । अपरे तु "भिसैस् वा" (2 / 1 / 18) इत्यत्र दर्शयिष्यमाणे व्याघ्रभूतिमते नैकस्मिन्नुदाहरणेऽपि paratvacinteti yat paratvamuktam, tat paramatam / svamate tu
Page #331
--------------------------------------------------------------------------
________________ 244 कातत्वव्याकरणम् विशेषविहितत्वादित्युक्तमित्याहुः । वस्तुतस्तु उभयोः सावकाशत्वाभावात् परत्वं न संगच्छते इत्याह-विशेषविहितत्वादिति । तेन हेमकरमतमेव प्रमाणमिति । / 61 / ॥ इति कलापचन्द्रे प्रथमे सन्धिप्रकरणे च्तुर्थो। वर्गपादः स्माप्त्ः॥ [समीक्षा] 'त्वम्+ करोषि, त्वम् +चरसि, पुम्+ भ्याम्' इस स्थिति में m के स्थान में "मोऽनुस्वारं व्यञ्जने" (1 / 4 / 15) से अनुस्वार आदेश तथा प्रकृत सूत्र "वर्गे तद्वर्गपञ्चमं वा" (1 / 4 / 16) से अनुस्वार के स्थान में परवर्ती वर्गीय वर्ण का वर्गीय पञ्चम वर्ण आदेश होकर 'त्वङ्करोषि, त्वञ्चरसि, पुम्भ्याम्' शब्दरूप निष्पन्न होते हैं । पक्ष में वर्गीय पञ्चम वर्ण आदेश न होने पर 'त्वं करोषि, त्वं चरसि, पुंभ्याम्' रूप भी साधु माने जाते हैं । पाणिनीय व्याकरण में भी "मोऽनुस्वारः" (8 / 3 / 23) से अनुस्वारादेश तथा "वा पदान्तस्य" (8 / 4 / 59 ) से वैकल्पिक परसवर्णा देश होकर उक्त रूप सिद्ध होते हैं। k, c तथा bh वर्गों के परवर्ती होने पर पूर्ववर्ती अनुस्वार के स्थान में यदि क्रमशः G, J तथा m आदेश करना हो तो कवर्ग, चवर्ग एवं पवर्ग का पञ्चम वर्ण आदेश करना अधिक सुविधाजनक कहा जा सकता है, परसवर्णा देश विधान की अपेक्षा । उदाहरणार्थ यदि त्वङ्करोषि' को लिया जाए, तो निम्नाङ्कित के अनुसार स्थान-प्रयत्न मिलाने के बाद ही यह निश्चय किया जा सकता है कि कवर्ग के परवर्ती होने पर पूर्ववर्ती अनुस्वार के स्थान में '' आदेश उपपन्न होगा स्थान नासिका अनुस्वार (m-स्थानिक) कण्ठ क, ख, ग, घ, ङ वर्ण नासिका प्रयत्न (A0) स्पृष्ट (bA0) अल्पप्राण, संवार, नाद, घोष क, ख, ग, घ, ङ, म (अनुस्वार्)| g, ङ, m (अनुस्वार)
Page #332
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे चतुर्थो वर्गपादः 245 उपर्युक्त स्थिति में स्थान- प्रयत्नों को मिलाकर देखने पर यह विदित होता है कि बाह्य प्रत्यत्नों में भी प्रत्येक वर्ग के दो दो वर्ण समान प्रयत्न वाले रह जाते हैं । आभ्यन्तर प्रयत्न में तो वर्गीय pA~coM वर्गों का स्पृष्ट ही प्रयत्न होता है । बाह्य प्रयत्न के अनुसार g को हटाने के लिए नासिकास्थान का आश्रय लेना par3अता है । यतः अनुस्वाररूप स्थानी वर्ण का स्थान नासिका है और वह कवर्गीय वर्गों में से केवल G का ही होता है। अन्य प्रथम- द्वितीयादि वर्गों का नहीं । अतः कवर्ग के परवर्ती होने पर अनुस्वार के स्थान में G ही परसवर्ण होता है। यह विधि पाणिनीय व्याकरण की है। सामान्यतया किसी भी वर्ग के पञ्चम वर्ण को जानने की अपेक्षा परसवर्ण विधि से पञ्चम वर्ण जानना अत्यन्त प्रयत्नसाध्य है। [रूपसिद्धि] 1. त्वङ्करोषि- त्वं करोषि । त्वम् करोषि । व्यञ्जनवर्ण के पर में रहने पर पदान्तवर्ती m को " मोऽनुस्वारं व्यञ्जने" (1 / 4 / 15) से अनुस्वार तथा विकल्प से प्रकृत सूत्र-द्वारा अनुस्वार को कवर्गीय पञ्चम वर्ण G आदेश = त्वङ्करोषि । पञ्चमवर्णा देश के अभाव में = त्वं करोषि । 2. त्वञ्चरसि- त्वं चरसि । त्वम्+ चरसि । व्यञ्जन वर्ण के परवर्ती होने पर पदान्त m को अनुस्वार तथा उसको वैकल्पिक वर्गीय पञ्चम वर्ण आदेशत्वञ्चरसि । वर्गीय पञ्चम वर्ण आदेश में अनुस्वारघटित रूप= त्वं चरसि । 3. पुम्भ्याम्- पुंभ्याम् । पुम्+भ्याम् । व्यञ्जन वर्ण के पर में रहने पर पदान्तवर्ती m को अनुस्वार तथा उसको वैकल्पिक वर्गीय पञ्चम वर्ण आदेश = पुम्भ्याम् । वर्गीय पञ्चम वर्ण आदेश के अभाव में अनुस्वारघटित रूप = घुभ्याम् । / 61 / ॥ इति सन्धिप्रकरणे समीक्षात्मकश्चतुर्थो वर्गपादः समाप्तः ॥
Page #333
--------------------------------------------------------------------------
________________ अथ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः ___62. विसर्जनीयश्चे छे वा शम् (1 / 5 / 1) [सूत्रार्थ] c अथवा ch के पर में रहने पर पूर्ववर्ती विसर्ग 'z' आदेश प्राप्त करता है । अर्थात् विसर्ग के स्थान में शकारादेश होता है॥ 62 / [du0vR0] विसर्जनीयश्चे वा छे वा परे शमापद्यते । कश्चरति, कश्छादयति ॥62 / [du0TI0] विस्र्ज्ञीय्ः। "उमकारयोर्मध्ये" (1 / 5 / 7) इति यावत् पदान्त एव संभवति । ननु "अश्चे छे वा शम्" इति विदध्यात् । इहाप्यकार उच्चार्न्नार्थ्ः। अथ स्थानान्तरेऽपीति संज्ञासूत्रमपि न करणीयं स्यात् ? सत्यम् । संज्ञापूर्वको व्यवहारः सुखप्रतिपत्त्यर्थ एव । / 62 / [ka0ca0] विस्र्ज्ञीय्ः। शमित्यस्वरो निर्देशः, श्रुतत्वाल्लुप्ते च प्रमाणाभावात् । अत एव सूत्रनिर्देशाद् वा ॥62 / [समीक्षा] 'कः + चरति, कः + छादयति' इस स्थिति में कलाप-व्याकरण की प्रक्रिया के अनुसार विसर्ग के स्थान में साक्षात् ही शकारादेश होकर 'कश्चरति, कश्छादयति' रूप निष्पन्न होते हैं । जबकि पाणिनि विसर्ग के स्थान में सकारादेश (विसर्जनीयस्य सः 8 / 3 / 34) करने के अनन्तर ही "स्तोः श्चुना श्चुः" (8 / 4 / 40) से श्चुत्वविधान द्वारा उक्त रूपों की निष्पत्ति बताते हैं । यह भी ज्ञातव्य है कि पाणिनि तवर्ग के स्थान में चवर्ग का निर्देश करते हैं, परन्तु वस्तुतः अभीष्ट कार्य केवल 'च-ch' वर्गों के परवर्ती होने पर प्रवृत्त होता है । इससे भी कलापव्याकरण का प्रक्रियालाघव स्पष्ट है।
Page #334
--------------------------------------------------------------------------
________________ 247 सन्धिप्रकरणे पचमो विसर्जनीयपादः [रूपसिद्धि 1. कश्चरति । कः + चरति । प्रकृत सूत्र से चकार के पर में रहने पर विसर्ग को शकारादेश । 2. कश्छादयति । कः + छादयति । छकार के परवर्ती होने पर पूर्ववर्ती विसर्ग के स्थान में छकारादेश ॥ 62 / 63. टे ठे वा षम् (1 / 5 / 2) [सूत्रार्थ] T अथवा Th के पर में रहने पर पूर्ववर्ती विसर्ग के स्थान में मूर्धन्य षकारादेश होता है । / 63 / [du0vR0] विसर्जनीयष्टे vA The vA pare Sam Apadyate / कष्टीकते, कष्ठकारेण । प्रत्येक वाऽत्र समुच्चये बालावबोधार्थम् । / 63 / [du0TI0] टे The0 / प्रत्येकं वा समुच्चये बालावबोधार्थम् इति विकल्पार्थं तु न भवति, प्रतिसूत्रमुपादानात् "वर्गे तद्वर्गपञ्चमं वा" (1 / 4 / 16) इति विभाषानुवृत्तेर्वा । ननु वाशब्देऽप्यतिक्रियमाणे किमत्राविस्पष्टं भवेत् । टठयोरित्युक्ते षष्ठ्यपि भवितुमर्हति । षमिति कर्मपदं विसर्जनीयं कर्तारमपेक्षते । नैवम्, क्रियाकारकाकुशलानां बालानामवबोधार्थमिति । / 63 / [vi0pa0] टे The0 / प्रत्येकमित्यादि । विकल्पार्थं तु न भवति, प्रतिसूत्रम् उपादानात् । "वर्गे तद्वर्गपञ्चमं वा" (1 / 4 / 16) इति विभाषानुवृत्तेर्वा । ननु यदि प्रत्येकं वा समुच्चयो न स्यात् तदा किमिहाविस्पष्टं भवति ? सत्यम् । "टठयोः षम्" इति कृते षष्ठीमपि प्रतिपद्येत, टठयोः स्थान इति । तदयुक्तम् । षमिति कर्मपदम्, तच्च कर्तारमन्तरेण न संभवतीति विसर्जनीयम् अपेक्षते । ततो विसर्जनीयः षमापद्यते, टठयोः परयोरिति सप्तम्येव निश्चीयते । तथा पूर्वोत्तरयोरपि योगयोरिति? सत्यम्, एवं तर्हि क्रियाकारकाकुशलानां बालानामवबोधार्थम् । न खलु ते कर्तारमन्तेरण कर्मणः सम्भव इति प्रतिपत्तुं क्षमन्त इति । / 63 /
Page #335
--------------------------------------------------------------------------
________________ 248 कातन्त्रव्याकरणम् [ka0ca0] टे The0 / ननु अकारयुक्तयोरेव टठयोर्निमित्तता सप्तम्या प्रतिपाद्यते, ततश्च कथं 'कष्टीकते' इत्यादिषु षकारः स्यात् ? सत्यम्, "विसर्जनीयश्चे छे वा शम्" (151) इति निर्देशाद् अकारयुक्तादन्यत्रापि भवतीत्यदोषः । विकल्पार्थश्च न भवति, वा - शब्दः पुनरर्थे । अत्र हेतुमाह- प्रतिसूत्रमित्यादि । ननु कथं प्रतिसूत्रे वाशब्दोपादानं समुच्चये हेतुः स्यात्, तस्य स्पष्टार्थकत्वात् । सा हि स्पष्टार्थता समुच्चये विकल्पे च सम्भवति? सत्यम् । यदि वाशब्दो विकल्पार्थः स्यात् तदा वाग्रहणमपि न कृतं स्यात् । तर्हि कुतो विकल्पप्राप्तिर्भविष्यतीत्याह - वर्ग इत्यादि । तस्माद् वाग्रहणबलादेव विकल्पार्थो न भवतीति भाव्ः। ____ ननु वाऽनुवृत्त्या टकारस्य ठकारस्य च उभयोरेव विकल्पः क्रियते । अत्र तु ठकारसम्बन्धिना वाशब्देन ठकार एव विकल्पः साध्यते, तत् कथं वाऽधिकारे निर्वाहः स्यात् । तस्माद् विकल्प एव कथं न स्यात् । किं च यदि समुच्चयार्थ एव भविष्यति तदा निःसन्देहार्थं चकारग्रहणं कृतं स्यात् ? सत्यम्, यदि ठकारनिमित्तविकल्प एव भविष्यति तदा व्यवस्थितविभाषयैव सिध्यति, किं पुनरत्र वा-ग्रहणेन ? किं च व्याप्तिन्यायादुभयोरेव विकल्पार्थो भविष्यति । किं वा व्याप्तिन्यायात् समुच्चयातैव युक्ता यद् वा यदीष्टो विकल्पः स्यात् तदा निःसन्देहार्थं नवा-ग्रहणमेव कृतं स्यात् । / 63 / [समीक्षा] 'कः + टीकते, क+ ठकारेण' इस स्थिति में कातन्त्रकार सीधे ही विसर्ग को षकारादेश करके 'कष्टीकते, कष्ठकारेण' शब्दरूप निष्पन्न करते हैं, परन्तु पाणिनि विसर्ग को सकारादेश करने के बाद ही सकार के स्थान में षकार का विधान करते हैं । क्योंकि उनके निर्देशानुसार s के स्थान में z आदेश प्रवृत्त होता है -"स्तोः श्चुना श्चुः" (8 / 4 / 40) [विशेष] सूत्रपठित 'वा' को टीकाकार- पञ्जीकार-कलापचन्द्रकार ने समुच्चयार्थक सिद्ध किया है।
Page #336
--------------------------------------------------------------------------
________________ 249 सन्धिप्रकरणे पनमो विसर्जनीयपादः [रूपसिद्धि] 1. कष्टीकते । कः + टीकते । टकार के परवर्ती होने पर पूर्ववर्ती विसर्ग के स्थान में प्रकृत सूत्र- द्वारा षकारादेश । 2. कष्ठकारेण । कः + ठकारेण । ठकार के पर में रहने पर पूर्ववर्ती विसर्ग को प्रकृत सूत्र- द्वारा षकारादेश । / 63 / 64. ते थे वा सम् (1 / 5 / 3) [सूत्रार्थ] t एवं th वर्गों के पर में रहने पर विसर्ग के स्थान में सकारादेश होता है । / 64 / [du0vR0] विसर्जनीयस्ते वा थे वा परे समापद्यते । कस्तरति, कस्थुडति । कारस्करादय इति संज्ञाशब्दा इव लोकतः सिद्धाः । / 64 / [du0TI0] ते the0 / कारस्करादयः संज्ञाशब्दा लोकतः सिद्धा इति न कारं करोतीति कारस्करो वृक्ष उच्यते, अन्वर्थाभावात् । नापकरोतीति अपस्करः । एवं न पारं करोतीति पारस्करो देशः । न तत् करोतीति तस्करश्चौरः । न रथं पातीति रथस्पा नदी । न मा क्रियतेऽनेनेति मस्करो वेणुर्दण्डश्च, न मा कर्तुं शीलमस्येति मस्करी परिव्राजकः, माकृतकर्माण्युपशास्ति वैश्रेयसीति । न ईषत् तीरमस्येति, अजस्येव तुन्दमस्येति कास्तीरम् अजस्तुन्दं च नगरम्, न बृहंश्चासौ पतिश्चेति ( न बृहतां पतिरिति) बृहस्पतिर्देवता, न प्रगतं कण्वमस्येति प्रस्कण्वो नाम ऋषिः । न हरेरिव चन्द्रो (रमणीयो हरेरिव चन्द्रो दीप्तिरस्येति वा) यस्येति हरिश्चन्द्रो नाम राजर्षिः । प्रायश्चित्तिः, प्रायचित्तिः । प्रायश्त्तिम्, प्रायचित्तम् । प्रायप्रायसोश्चित्तौ चित्ते च रूपद्वयमिदम् । आस्' -- शब्दस्याव्ययस्य चर्ये आश्चर्यमिति प्रतीतिविरुद्ध वर्तते तथा पदे प्रतिष्ठायां वर्तते । क्वचिद् अव्ययविसृष्टस्यापि सकारः - आस्पदं प्रतिष्ठा । प्राणधारणाय यत् स्थानं कुस्तुम्बुरु च धन्याकमुच्यते, न कुत्सितं तुम्बुरु इत्यन्वर्थता । अपरस्परशब्दः क्रियासातत्ये वर्तते, न त्वपरे च परे चेति द्वन्द्वः । अपरस्पराश्छात्रा गच्छन्ति, सततं गच्छन्तीत्यर्थः । न विकिरतीति विकिरो विस्किरो वा शकुनिरुच्यते ।
Page #337
--------------------------------------------------------------------------
________________ 250 कातन्त्रव्याकरणम् अथ प्रकृतिप्रत्ययोपलम्भाय संज्ञाशब्दा यथाकथंचिद् व्युत्पाद्यास्तदा वर्णागमो वर्णविपर्ययश्चेत्यादि निरुक्तलक्षणमपि लोकोपचारात् सिद्धम् । अन्वर्थो यथा- 'गावो विद्यन्तेऽस्मिन्निति गोष्पदो देशः, गवामगोचरेऽपि । गोष्पदपूरं वृष्टो देवः' इति क्षेत्रादेवर्षप्रमाणमिह गम्यते, न पुनर्गवां पदमात्रे वर्तते । / 64 / [vi0 pa0] ते the0 / कारस्करादय इति । 'कारस्करो वृक्षः' इति सूत्रं न वक्तव्यम् । एते हि संज्ञाशब्दा वृक्षादिवल्लोके विशिष्टविषयतया प्र्सिद्धाः। नहि कारं करोतीति कारस्करो वृक्ष इत्यन्वर्थो घटते । तस्माद् यस्तु लोकतः सिद्धस्तत्र किं यत्नेनेति ? यदि संज्ञाशब्दानामप्यमीषां प्रकृतिप्रत्ययविभागोपलम्भाद् यथाकथंचिदवश्यं कार्या व्युत्पत्तिः, तदा वर्णागमो वर्णविपर्ययश्चेति लोकत एव वेदितव्यमिति ॥ 64 [समीक्षा] 'कः + तरति, कः + थुडति' इस अवस्था में कातन्त्र और पाणिनीय दोनों ही व्याकरणों के अनुसार विसर्ग को सकारादेश होकर 'कस्तरति, कस्थुडति' शब्दरूप निष्पन्न होते हैं । अतः यहा~ उभयत्र साम्य है। [विशेष] पाणिनि ने "कुस्तुम्बुरूणि जातिः" (6 / 1543) सूत्र से लेकर "पारस्करप्रभृतीनि च संज्ञायाम्" (6 / 1 / 157) तक 15 सूत्रों द्वारा 'जाति- क्रियासातत्य, प्रतिष्ठाअनित्य' आदि के विवक्षित या गम्यमान होने पर 'कुस्तुम्बुरूणि, अपरस्पराः सार्था गच्छन्ति, गोष्पदो देशः, आस्पदम्, आश्चर्यम्, मस्करो वेणुः, मस्करी परिव्राजकः, कास्तीरं नाम नगरम्, कारस्करो वृक्षः, पारस्करो देशः' आदि शब्दों की सिद्धि निपातनप्रक्रिया से बताई है, जिनमें सुडागम अवश्य देखा जाता है । वस्तुतः व्युत्पत्ति के बल से इन शब्दों का अर्थ - निश्चय नहीं किया जा सकता, बल्कि लोकप्रसिद्धि के अनुसार ही इनके अर्थ का अवधारण होता है । व्याकरणशास्त्र में भी आचार्यों ने लोक का प्रामाण्य माना है । कातन्त्र व्याकरण का सूत्र है- "लोकोपचाराद् ग्रहणसिद्धिः" (1 / 123) / अर्थात् जिन शब्दों की सिद्धि के लिए इस व्याकरण में सूत्र नहीं बनाए गए हैं उनकी सिद्धि लोकव्यवहार या लोकप्रसिद्धि के अनुसार जान लेनी चाहिए । इसे ही ध्यान में रखकर दुर्गसिंह आदि व्याख्याकारों ने कहा
Page #338
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः है कि कातन्त्रकार ने 'कारस्कर' आदि शब्दों को संज्ञाशब्द मानकर उनके साधनार्थ सूत्र नहीं बनाए । अतः उनकी सिद्धि अन्य लोकप्रसिद्ध संज्ञाशब्दों की तरह समझ लेनी चाहिए । [रूपसिद्धि] 1 . कस्तरति । कः + तरति । तकार के परवर्ती होने पर पूर्ववर्ती विसर्ग को प्रकृत सूत्र - द्वारा सकारादेश । 2. कस्थुडति । कः + थुडति । थकार के पर में रहने पर पूर्ववर्ती विसर्ग को सकारादेश ॥ 64 / 65. कखयोर्जिह्वामूलीयं नवा ( 1/5/4 ) [सूत्रार्थ] क ख वर्णों के परवर्ती होने पर विसर्ग के स्थान 251 - आदेश विकल्प से होता है । / 65 / जिह्वामूलीय (x) [du0vR0] विसर्जनीयः कखयोः परयोर्जिह्वामूलीयमापद्यते न वा । kax करोति, कः करोति । क x खनति, कः खनति । / 65 / [du0TI0] कखयोः । क x इति विदध्यात् । संज्ञापूर्वको व्यवहारः शिष्यावबोधार्थः । ककारस्यापि अत्राप्युच्चारणार्थत्वात् ॥ 65 / [समीक्षा] 'कः + करोति, कः + खनति' इस अवस्था में दोनों ही व्याकरणों के अनुसार विसर्ग को जिह्वामूलीय आदेश होता है, परन्तु कातन्त्र व्याकरण में वज्र - सदृश आकृति (x) वाले वर्ण की जिह्वामूलीय संज्ञा की गई है - " क x इति जिह्वामूलीयः" (1 / 1 / 17), और इसीलिए प्रकृत विधिसूत्र में भी जिह्वामूलीय पद पठित है । पाणिनि ने अपने व्याकरण में न तो जिह्वामूलीय संज्ञा ही की है और न विधिसूत्र "कुप्वोक पौ च " ( 8 । 3 | 37 ) में उसका पाठ ही किया है । इस स्थल में अर्धविसर्गसदृश आकृतिवाले वर्ण का विधान किया जाता है ।
Page #339
--------------------------------------------------------------------------
________________ 252 कातन्त्रव्याकरणम् व्याख्याकारों ने उस अर्धविसर्गसदृश वर्ण को जिह्वामूलीय नाम दिया है । इससे स्पष्ट है कि पाणिनीय निर्देश विशेष व्याख्यागम्य है, जब कि कातन्त्रीय nirdeza atyanta srl| [विशेष] पाणिनीय व्याख्याकारों के अनुसार जिह्वामूलीय को अर्धविसर्ग के सदृश माना गया है,परन्तु कातन्त्रव्याख्याकारों ने इसे वज्रसदृश आकृतिवाला माना है । ये दोनों ही आकृतिया~ (x,x) पर्याप्त भिन्न हैं। इनकी भिन्नता में विशेषज्ञ विद्वान् ही प्रमाण हो सकते हैं। [रूपसिद्धि] 1. kaxkaroti । कः करोति । ककार के परवर्ती होने पर पूर्ववर्ती विसर्ग को जिह्वामूलीय aadesh। 2. kaxkhanati / कः + खनति । खकार के पर में रहने पर पूर्ववर्ती विसर्ग को जिह्वामूलीय आदेश । / 65 / / 66. पफयोरुपध्मानीयं नवा (1 / 5 / 5) [सूत्रार्थ] 'प-फ' वर्गों के पर में रहने पर विसर्ग के स्थान में उपध्मानीय आदेश होता है । / 66 / [du0vR0] विसर्जनीयः पफयोः परयोरुपध्मानीयमापद्यते नवा । क " पचति, कः पचति, क फलति, कः फलति । व्यवस्थितविभाषयाऽघोषे शिट्परे न शादयः । पुरुषः सरुकः, वासः क्षौमम्, अद्भिः प्साताम् । / 66 / [du0TI0] pph0| नवाधिकार एव व्यवस्थितविभाषार्थं परिकल्पयिष्यति । भूयः किं नवाग्रहणेनेति चेद्, वक्ष्यमाणं हि विकल्पवचनं पूर्वस्मिन् विभाषानिवृत्त्यर्थमुत्तरत्रेति संदेह एव स्यात् । ननु पुरुषः त्सरुकः इति कथमत्र व्यवस्थितविभाषा ? "वर्गे तद्वर्गपञ्चमं वा" (1 / 4 / 16) इत्यतो मण्डूकप्लुतिरिति । / 66 /
Page #340
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः [vi0pa0] प्फ्योः। अधिकृतेन वाशब्देन विकल्पार्थे लब्धे यत् पुनर्नवाग्रहणं तद् व्यवस्थितविभाषार्थमित्याह-व्यवस्थित इत्यादि । कथमेतद् यावता वक्ष्यमाणं तावद् वाग्रहणं विकल्पनिवृत्त्यर्थम् । तच्च विकल्पं निवर्तयते, किमुत्तरत्र आहोस्विद् 'उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः' (काला0परि0sU078) इति पूर्वसूत्रे सन्देहव्युदासार्थमेवेह नवाग्रहणं कथं व्यवस्थितविभाषार्थमुच्यते । एवं तर्हि अव्ययानामनेकार्थत्वाद् भविष्यति इति । शिटपर0 इति । शिट् परो यस्मादिति विग्रहः । वासः क्षौममिति । क्षुमा अतसी । "तस्येदम्" (2 67) इत्यण् । अद्भिरिति । "अपां भे दः" (2 / 3 / 46) इति । / 66 / [ka0ca0] पफ0 / व्यवस्थितविभाषयेति वृत्तिः । अत्र शिट्परं शषसमात्रपरमिति बोध्यम् । शादय इति तु तालव्यपाठः, तेनान्यदुदाहरणद्वयम्- 'छात्रः चशौ पठति; छात्रः ट्षौ पठति' इति द्रष्टव्यम् । क्षौमेत्यादि पञ्जी । "तस्येदम्" (2 / 6 / 7) इत्यणिति सूत्रावयवमानं न वाक्यम् । वाक्यं तु क्षुमाया इदमिति । / 66 / [समीक्षा] 'कः+ पचति, कः + फलति' इस अवस्था में दोनों ही व्याकरणों के अनुसार विसर्ग को उपध्मानीय आदेश होता है, परन्तु अन्तर सूत्र- saM0 65 के अनुसार ही है । अर्थात् पाणिनि ने केवल "कुप्वो क-पौ च" ( 8 / 3 / 37) यह विधिसूत्र बनाया है । उन्होंने न तो इस सूत्र में उपध्मानीय शब्द par3हा है और न कोई इस प्रकार की स्वतन्त्र संज्ञा ही । इसके विपरीत कातन्त्रकार ने उपध्मानीय संज्ञा की है- " प इत्युपध्मानीयः" (1 / 1 / 18) तथा प्रकृत विधिसूत्र में भी उसका स्पष्ट पाठ है। [विशेष] पाणिनीय व्याख्याकारों ने उपाध्मानीय को अर्धविसर्ग के सदृश आकृति वाला बताया है, जब कि कातन्त्रव्याख्याकार इसे गजकुम्भ के सदृश आकृतिवाला वर्ण कहते हैं । अर्ध विसर्ग की आकृति तो जिह्वामूलीय जैसी ही है--, परन्तु गजकुम्भ की अनेक आकृतिया~ भिन्न-भिन्न संस्करण वाले ग्रन्थों में देखी जाती हैं । जैसे- 7, , , 9, M, /
Page #341
--------------------------------------------------------------------------
________________ 254 कातन्त्रव्याकरणम् [रूपसिद्धि] 1. कं पचति - कः पचति । कः +पचति । पकार के पर में रहने पर पूर्ववर्ती विसर्ग को विकल्प से उपध्मानीय आदेश = क M पचति । उपध्मानीय के अभाव में कः पचति । 2. कण फलति । कः + फलति । फकार के परवर्ती होने पर पूर्ववर्ती विसर्ग को वैकल्पिक उपध्मानीय आदेश = क M फलति । उपध्मानीय आदेश के अभाव में = कः फलति । / 66 / 67. शे षे से या वा पररूपम् (156) [सूत्रार्थ] 'z - ए - s' वर्गों के परवर्ती होने पर विसर्ग के स्थान में पररूप आदेश होता है । / 67 / [du0vR0] विसर्जनीयः शे वा षे वा से वा परे पररूपम् आपद्यते नवा । कश्शेते, कः शेते । कष्षण्डः, कः षण्डः । कस्साधुः, कः साधुः । चटतानित्यकरणाद् विसर्जनीयादेशस्याघोषे प्रथमो न स्यात् । कश्चरतीत्यादिष्वप्येवम् । / 67 / [du0TI0] शे 0 / एकोऽत्र वाशब्द: समुच्चयार्थः, अपरो वाशब्दो विक्ल्पार्थ्ः। शषसेष्वघोषपरेषु विसर्जनीयो लोप्यो वा । कः श्च्योतति, कश्च्योतति । कः ष्ठीवति, कष्ठीवति । कः स्थाता, कस्थाता । पररूपत्वेऽपि रूपत्रयम् । तन्न वक्तव्यम्, श्रुतेरभेदात् । / 67 / [vi0pa0] शे Se0 | प्रथमोऽत्र वाशब्दः समुच्चये, द्वितीयस्तु विकल्पार्थः । अथ 'कश्शेते' इत्यादिषु पररूपत्वे कृते शषसानामघोषे प्रथमः कथं न स्यादित्याह- चटतानित्यादि । अयमभिप्राय:- यदि प्रथमः स्यात् तदा इवर्णचवर्गयशास्तालव्याः, ऋवर्णटवर्गरषा मूर्धन्याः, लुवर्णतवर्गलसा दन्त्याः इति क्रमेण शषसानां स्थाने चटता एव प्राप्नुवन्ति । तत पररूपग्रहणमपनीय चटतानित्येतान् वर्णान् स्वरूपेण कृत्वा शषसेषु वा चटतानिति सूत्रं विदध्यात् । एवं च सति प्रक्रियागौरवमपि परिहृतं भवति, न चैवं तस्मान्न प्रथमः । / 67 /
Page #342
--------------------------------------------------------------------------
________________ 255 सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः [ka0ca0] शे षे se0 / पूर्वसूत्राद् वाऽधिकारेण विकल्पे सिद्धे यत् पुनर्वाग्रहणं तद् वाऽधिकारनिवृत्त्यर्थम् । चटतानित्यकरणादिति वृत्तिः। एतेन पररूपविधानार्थं 'यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते' (काला0परि0sU063) इति न्यायात् पररूपेण प्रथमो बाध्यते इति भाव्ः। वररुचिस्तु परम् इत्युक्ते श्रुतत्वात् 'शषसाः' एव भविष्यन्ति यद्रूपग्रहणं तद्रूपमात्रावधारणार्थम् । तेन 'कः शेते' इत्यादौ न प्रथम इत्याचष्टे इति । प्रक्रियागौरवमपीति पञ्जी । न केवलं साध्यस्यान्यव्याजेन विधानं परिहृतं भवतीत्यर्थः । यद् वा न केवलं मात्रालाघवं भवतीत्यपेरर्थः । / 67 / / [समीक्षा] 'कः + शेते, कः + षण्डः, कः + साधुः' इस अवस्था में कातन्त्रकार विकल्प से विसर्ग को पररूप करके 'कश्शेते, कष्षण्डः, कस्साधुः' आदि शब्दरूप निष्पन्न करते हैं । परन्तु पाणिनि उक्त प्रयोगों की सिद्धि के लिए विसर्ग को सकारादेश (विसर्जनीयस्य सः 8 / 3 / 34), सकार को शकार (स्तोः चुना श्चुः 8 / 4 / 40) तथा षकार आदेश का (ष्टुना ष्टुः 8 / 441) विधान करते हैं । इस प्रकार पाणिनीय निर्देश में गौरव स्पष्ट है। [विशेष] (1) कातन्त्र के प्रकृत सूत्र को लक्ष्य करके प्रश्नोत्तरसंवाद कातन्त्रसम्प्रदाय में प्रचलित है। - क्व हरिः शेते? का च निकृष्टा? को बहुलार्थः? किं रमणीयम् ? वद कातन्त्रे कीदृक् सूत्रं शे पे से वा वा पररूपम् ॥ अर्थात् सूत्र है - "शे षे से वा वा पररूपम्" (9 / 5 / 6) / श्लोकोक्त चार प्रश्नों के उत्तर सूत्र में इस प्रकार दिए गए हैं - 1. क्व हरिः शेते? शेषे । 2. का च निकृष्टा? सेवा । 3. को बहुलार्थः? वा। 4. किं रमणीयम् ? पररूपम् ।
Page #343
--------------------------------------------------------------------------
________________ 256 कातन्वव्याकरणम् (2) व्याख्याकारों ने सिद्ध किया है कि 'कः शेते' स्थल में विसर्ग को चकारादेश, 'कः षण्डः' में विसर्ग को टकार तथा 'कः साधुः' में तकार आदेश करना यदि अभीष्ट होता तो ग्रन्थकार ने "शषसेषु वा चटतान्" इस प्रकार की सूत्र रचना की होती । उन्होंने सूत्र बनाया है - "पदान्ते धुटां प्रथमः" (3 / 81) / अतः उक्त रूपों में विसर्ग के स्थान में क्रमशः शकार-षकार-सकार ही आदेश होते हैं, चकार-टकार-तकार नहीं । [रूपसिद्धि] 1. कश्शेते - कः शेते । कः + शेते । शकार के परवर्ती होने पर पूर्ववर्ती विसर्ग को विकल्प से शकारादेश = कश्शेते । शकारादेश के अभाव में = कः shete। 2. कष्षण्डः - कः षण्डः । कः +षण्ड: / षकार के परवर्ती होने पर पूर्ववर्ती विसर्ग को षकारादेशः = कष्षण्डः । षकारादेश के अभाव में = कः षण्डः । 3. कस्साधुः - कः साधुः । कः + साधुः । सकार के पर में रहने पर पूर्ववर्ती विसर्ग को सकारादेश= कस्साधुः । सकारादेश के अभाव में = कः साधुः । / 67 / 68. उमकारयोर्मध्ये (1 / 5 / 7) [सूत्रार्थ] दो अकारों के मध्य में स्थित विसर्ग को उकारादेश होता है । / 68 / [du0vR0] द्वयोरकारयोर्मध्ये विसर्जनीय उमापद्यते |कोऽत्र्, कोऽर्थः । पुनरत्रेति रप्रकृतिरिति परत्वाद् रेफः स्यात् । / 68 / [du0TI0] uma0 अकारयोर्मध्ये इत्येकोऽपि शब्दोऽनेकार्थस्याभिधायक इति द्विवचनमुपपद्यते । मध्ययोगे षष्ठीयम् । "उमतोऽति" इति कृते सत्युत्तरत्रापरग्रहणं न करणीयं स्यात्, न चोद्यमेतत् । मध्यग्रहणस्य सुखार्थत्वात् । कथं "कुरवोत्महितं मन्त्रं सभायां चक्रिरे मिथः" (ma0भार0 8 / 6 / 6) / इत्यकारग्रहणे ह्याकारस्यापि ग्रहणमिति ? सत्यम् । ऋषिवचनसामर्थ्यप्रवृत्तस्य न नियामकमिदम् । युगे युगे व्याकरणान्तरमिति वा । / 68 /
Page #344
--------------------------------------------------------------------------
________________ 257 सन्धिप्रकरणे पनमो विसर्जनीयपादः [ka0ca0] उम 0 / 'वा' न वर्तते इति पूर्वसूत्रे पुनर्वाग्रहणस्य वाधिकारनिवृत्त्यर्थत्वात् । ननु 'पटवः सन्ति' इत्यात्रास् - धातोरस्तेरादेरित्यकारलोपे स्थानिवद्भावात् कथमुत्वं न स्यादिति चेत्, न । "न पदान्त0" (paa01।1।58) इत्यादिना स्थानिवद्भावनिषेधात् । अथ कथमिदमुच्यते चतुर्थपाद एव "नोऽन्त्0"(1।4।8) इत्यस्यान्तग्रहणेन पदान्ताधिकारस्य दूरीकृतत्वात् चेद् उच्यते । "अघोषवतोश्च0" (15 / 8) इत्यत्र पदान्ताधिकारनिवृत्त्यर्थं क्रियमाणश्चकारो बोधयति- अन्तग्रहेणनान्तरितोऽप्यत्र प्रकरणे पदान्ताधिकारोऽस्तीति "अल्पादेर्वा" (2131) इत्यत्र पञ्जिकायां वक्ष्यति । 'चतुष्टया' इत्यन्तर्वर्तिनीं विभक्तिमाश्रित्य पदान्तत्वे सति "ते थे वा सम्" (1 / 5 / 3) इत्यनेन सकार इति । कथं तर्हि 'सर्पिष्षु' इत्यत्र पदमध्येऽपि पररूपमिति चेत्, न । आगमग्रहणस्य बहुलार्थत्वादिति विद्यान्न्द्ः। तन्न । "अघोषवतोश्च" (1 / 5 / 8) इत्यत्र चकार उक्तसमुच्चयमात्र इति वक्ष्यमाणटीकाविरोधात् । तस्मात् पारिशेष्यादेवात्र पदान्तकार्यप्रसक्तिः । अत एव "विसर्जनीयश्चे छे वा शम्" (1 / 5 / 1) इत्यत्रोक्तम्- उमकारयोर्मध्य इति यावत् पदान्ते एव संभवतीति । किं च विभाषया वृत्तौ पदान्तीयकार्यमात्रस्यैव प्रतिषेधः प्रतिपत्तव्यः इति न केवलं पदान्तनिबन्धनसूत्रीयकार्य मित्यर्थः । / 68 / [समीक्षा] 'कः + अत्र, कः + अर्थः' इस स्थिति में कातन्त्रकार के अनुसार विसर्ग को उ तथा "उवणे o" (1 / 2 / 3) से ओकारादेश होकर 'कोऽत्र, कोऽर्थः' आदि शब्दरूप सिद्ध होते हैं । पाणिनि के अनुसार विसर्ग होने से पूर्व ही सु-प्रत्ययस्थ s को रु आदेश प्रवृत्त होता है । इस प्रकार पाणिनि के निर्देश में पदसिद्धि से पूर्व ही सन्धिविधान करना संगत प्रतीत नहीं होता । [विशेष] (1) 'पुनः + अत्र' इस स्थिति में विसर्ग के स्थान में उकारादेश न होकर 'पूर्वपरयोः परविधिर्बलवान्' (कात0 परि0sU0 70) इस न्याय के अनुसार "रप्रकृतिरनामिपरोऽपि" (1 / 5 / 14) सूत्र द्वारा रकारादेश होता है। (2) "उमकारयोः" इतने सूत्र से ही अभीष्टसिद्धि हो सकती थी, फिर 'मध्ये' ग्रहण व्यर्थ होकर यह ज्ञापित करता है कि कहीं पर एकत्र दीर्घ आकार के रहने
Page #345
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् पर भी उक्त कार्य सम्पन्न हो जाए। इसी के फलस्वरूप 'कुरव: + आत्महितम्' इस स्थिति में विसर्ग के स्थान में उकारादेश होकर 'कुरवोत्महितम्' रूप निष्पन्न होता है। टीकाकार के अनुसार ऋषिवचन को प्रामाणिक मानकर यह प्रयोग उपपन्न होता है या फिर युगभेद से व्याकरण भी भिन्न होते हैं । अतः उस युग के व्याकरण में उक्त की व्यवस्था की गई होगी । 258 [रूपसिद्धि] 1. कोऽत्र । कः + अत्र । ककारोत्तरवर्ती अकार तथा 'अत्र' के प्रारम्भिक अकार के मध्यवर्ती विसर्ग को प्रकृत सूत्र - द्वारा उकारादेश तथा " उवणें o" (12 / 3) से अ को 'ओ' आदेश (परवर्ती उ - वर्ण का लोप) कोऽत्र । = 2. कोऽर्थः । कः + अर्थः । दो अकारों के मध्य में स्थित विसर्ग को उकारादेश तथा उससे पूर्ववर्ती अ को 'ओ' आदेश (परवर्ती 'उ' का लोप) = कोऽर्थः । / 68 / 69. अघोषवतोश्च (91412) [सूत्रार्थ] अकार तथा घोषवान् वर्णों के मध्य में स्थित विसर्ग के स्थान में उकार आदेश होता है । / 69 / [du0vR0] अकार- घोषवतोर्मध्ये विसर्जनीय उमापद्यते । को गच्छति । को धावति अघोषवतोरिति किम् ? कः शेते ॥ 69 / [du0TI0] अघोष0 / अश्च घोषवांश्चेति द्वन्द्वः । चकार उक्तसमुच्चयमात्रे । / 69 / [ka0 ca0] अघोष0 | अघोषवतोरिति किमिति वृत्तिः । ननु कथमिदमुच्यते यदि सूत्रमेव न क्रियते तदा को गच्छतीति स्वोदाहरणस्यासिद्धत्वात् । 'कः शेते' इत्यत्र केनापि सूत्रेण उत्वप्राप्तेरभावात् प्रत्युदाहरणस्यासङ्गतेः ? सत्यम् । "उम् वर्णयोर्मध्ये'" इत्येकयोग एवास्ताम् इति हेमकरः । अन्ये तु अघोषवतोरित्यत्र घोषवद्ग्रहेणन किम् ? आच्चेत्यास्ताम् । न च निर्निमित्ते स्यादिति वाच्यम्, "सिद्धो वर्णसमाम्नायः" (1 / 1 / 1 ) इति निर्देशादित्याहुः ।
Page #346
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः 259 वयं तु 'अघोषवतोरित्युभयग्रहणमेव खण्डयते' (इति मन्यामहे) / अयमभिप्रायः - अत्र सूत्रम् अकृत्वा पूर्वसूत्रे एव चकारो विधीयताम् । ततश्च "अपरो लोप्योऽन्यस्वरे यं वा" ( 1 / 5 / 9) इति लोप- यकारयोर्विधानाद् आकारघोषवतो.पविधानाद् नामिनो "घोस्स्व्त्स्व्र्प्र्0"(1।5।13) इति रेफविधानाच्च पारिशेष्यादघोषवतोरेव प्राप्तश्चकारः समुच्चरिष्यते, तत्र पूर्वसूत्रात् शकाराद्यनुकर्षणमाशय समाधत्ते-'कः शेते' इति । वररुचिस्तु चकारात् क्वचिद् अघोषेऽपि उत्त्वं भवति । यथा- 'वातोऽपि तापपरितो सिञ्चति' इत्याचष्टे । / 69 / [समीक्षा] 'कः +गच्छति, कः+ धावति' इस अवस्था में कातन्त्रकार के अनुसार विसर्ग को उकारादेश होता है । जबकि पाणिनीय प्रक्रिया के अनुसार विसर्गावस्था से पूर्व ही s को रु तथा उस रु को "हशि च" (paa06।1। 114) से उत्त्व आदेश करके उक्त रूपों की निष्पत्ति की जाती है। पदों का साधुत्व बताने वाले व्याकरणशास्त्र में 'शिवः, अर्यः, कः, धावति' आदि पदों के स्वतन्त्र रूप में सिद्ध हो जाने के बाद ही दो पदों में (पदस्थ वर्गों में) सन्धिनियमों का प्रवृत्त होना अधिक संगत कहा जा सकता है । अतः कातन्त्र में जो विसर्ग को उकारादेश विहित है, वही अधिक संगत है, न कि 'शिव' प्रातिपादिक से प्रथमा-एकवचन 'सु' प्रत्यय के प्रवृत्त होने पर ही पदान्तर 'अर्थः, वन्द्यः' आदि पदों के सन्निधान से सन्धिकार्य का होने लगना संगत कहा जाएगा । अतः कातन्त्रकार का दृष्टिकोण उचित है । [रूपसिद्धि] 1. को गच्छति । कः + ग्च्छ्ति। ककारोत्तरवर्ती अ तथा घोषसंज्ञक वर्ण ग के मध्य में स्थित विसर्ग को 'उ' आदेश, "अवर्ण उवणे o" (122) से ककारोत्तरवर्ती 'अ' को ओ आदेश तथा उ का लोप्। 2. को धावति । कः + धावति । ककारोत्तरवर्ती अ तथा घोषसंज्ञक dh के मध्यवर्ती विसर्ग को 'उ' आदेश, "अवर्ण उवणे o" (1 / 2 / 2) से ककारोत्तरवर्ती अ को ओ तथा परवर्ती उ का लोप । / 69 /
Page #347
--------------------------------------------------------------------------
________________ 260 कातन्त्रव्याकरणम् 70. अपरो लोप्योऽन्यस्वरे यं वा (1 / 5 / 9) [सूत्रार्थ] अकारभिन्न स्वर के पर में रहने पर अकार से परवर्ती विसर्ग का लोप होता है तथा विकल्प से यकारादेश भी होता है । / 70 / [du0vR0] अकारात् परो विसर्जनीयो लोप्यो भवति उक्ताद् अन्यस्वरे यं वाऽऽपद्यते । क इह, कयिह । क उपरि, कयुपरि । अपर इति किम् ? अग्निरत्र । वाऽत्र समुच्चये । ईषत्स्पृष्टतरोऽत्र यकारः । / 70 / [du0TI0] अपरः । आत् परोऽपर इति, अन्यश्चासौ स्वरश्चेति अन्यस्वरः सामर्थ्यप्राप्तं स्वरमपेक्ष्यान्यस्वरः स्यादिति । अपर इत्यादि । ननु अन्यग्रहणमपि किमर्थम् "उमकारयोर्मध्ये" (1 / 5 / 7) इति बाधकं लोपस्य यकारस्य चाविशिष्टत्वात् तथा रेफश्च नामिपरत्वात् । अथ जातौ विस्पष्टार्थं व्यक्तौ बाधकं नास्तीति लोपयत्वोत्त्वानि स्युरित्यन्यग्रहणं तथा अपरग्रहणमपि स्थितम् । आदिति सिद्धे परग्रहणं च स्पष्टार्थम् । स्वरग्रहणं किमर्थम् ? 'कः करोति, कः फलति' इति विकल्पपक्षे मा भूत् । वाऽत्र समुच्चये इति । लोपयकारयोर्विधानाद् विकल्पसिद्धिरस्तीति । न च विसर्गस्थितिहेतुरयं विकल्पः कल्प्यते यलोप्यो वेत्यकरणात् । तस्माद् वा-शब्दः समुच्चयार्थो निश्चितः । यथा स्थानान्तरेषु यकार ईषत्स्पृष्टः सिद्धस्तथा ईषत्स्पृष्टतरश्चेह स्वभावाद् इति । अन्ये तु अनुक्तमपीषत्स्पृष्टत्वं वाशब्दः समुच्चिनोतीति मन्यन्ते । तत् पुनः स्थान- करण-शैथिल्यमुच्चारणकृतमुच्यते । / 70 / [vi0 pa0] अप्र्ः। अग्निर्त्रेति। ननु चात्र परत्वाद् विशेषविहितत्वाच्च नामिपरस्य विसर्जनीयस्य घोषवत्स्वरपर इति रेफोऽपि बाधकः किमपरग्रहणेनेति ? सत्यम् । सुखार्थम् । किं च व्यक्तिपदार्थपक्षे बाधकत्वं नास्तीति अत्रापि स्यात् । वाऽत्र समुच्चये इति । लोपयकारयोः सूत्र एवोक्तत्वाद् विकल्पो लब्ध एवेति समुच्चये वाशब्द इह वेदितव्य इत्य्र्थ्ः। ननु पक्षे विसर्गस्य स्थित्यर्थं विकल्पार्थ एव वाशब्दः कथं न स्यात् । नैवम्, तदा 'यलोप्यौ वा' इत्येवं विदध्यात् । तस्माद् भिन्नविभक्तिनिर्देशात् लोप्यो वा भवति यकारमापद्यते इति समुच्चय एव वाशब्दो युज्यते इत्यदोषः । / 70 /
Page #348
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः 261 [ka0 ca0] अपरो0 / ननु कयिहेत्यादौ घोषवति कथं न दीर्घो लाक्षणिकत्वादिति चेत्, तदयुक्तम् । वृक्षायेत्यादिष्वपि दीर्घाभावप्रसङ्गात् । तत्रैव दीर्घः कथमिति चेद्, वर्णविधौ लाक्षणिकपरिभाषाया अनादरात् । इदमेव कुतो लब्धमिति चेत्, स्थादोश्चेति ज्ञापकात् । अत्र हेमकरः सिद्धान्तयति - 'असिद्धं बहिरङ्गम् अन्तरङ्गे' (कात0 परि0 sU0 35) इति न्यायादत्र न दीर्घः, तन्न । वृक्षायेत्यादावपि प्रकृत्याश्रिते दीर्घे कृते प्रत्ययाश्रितस्य यकारस्यासिद्धिवद्भावप्रसङ्गात् । अथ स्थितिपक्षे कथमत्रैव दीर्घोऽसिद्धवद्भावस्य विषयत्वादिति चेद्, अकारो दीर्घं भोऽष्विति (?) कृते सिध्यति यद् घोषवद्ग्रहणं तत् सन्निपातासिद्धवद्भावयोरनित्यार्थम् । वररुचिमतानुसारिणाप्येवं तस्मिन् सूत्रे व्याख्यायते । कामघोषस्तु कयिहेत्यत्र यकारस्य व्यञ्जनत्वाद् विभक्तिविषये यो घोषवान् वर्ण इत्यस्याघटनात् न दीर्घः । अथ कुत इदं लब्धमिति चेदुच्यते - " शसि सस्य च नः" (2 / 1 / 16) इत्यत्र शस् निरिति कृतेऽपि " अकारो दीर्घं घोषवति" ( 2 / 1 / 14) इति दीर्घे कृते वृक्षान् इत्यादिकं सिध्यति यत् पुनस्तत्र दीर्घो विधीयते तद् बोधयतिविभक्तिविषये यो घोषवान् वर्णस्तस्मिन्नेव दीर्घः, न तु विभक्तिरूपे घोषवद्वर्णमात्रे इति । न च "आद्यन्तवदेकस्मिन्" (कात0 परि0vR0 20 ) इति न्यायादेवात्रापि विभक्तिविषयत्वमस्तीति वाच्यम्, ज्ञापकस्य व्यर्थत्वादिति, तन्न, शस् निरिति कृते इमानित्यत्र व्यञ्जनेऽद्भावप्रसङ्गात् । अन्यदपि बहु दूषणमस्तीति । तन्न लिखितं ग्रन्थगौरवभयात् । तस्मात् सिद्धान्तः पुनरयम्-तत्रैकपदाश्रित एव घोषवति दीर्घप्रस्तावात् कुतः कयिति भिन्नपदाश्रितघोषवति दीर्घप्रसङ्ग इति । अपर इति किम् ? अग्निरत्रेति वृत्तिः । अपरग्रहणाभावे किमपेक्षयाऽन्यत्स्वरो ग्रहीतव्य इति चेदुच्यते यतो विसर्गस्तदपेक्षयाऽन्यत्वं ग्राह्यमिति न दोषः । परत्वादिति पञ्जी । यथा तस्य परत्वं तथाऽस्यापि अन्यस्वरमादाय विशेष - विहितत्वमस्तीति आशङ्क्यते, तस्यापि विशेषविहितत्वं नामिपरत्वमादाय इत्याहविशेषविहितत्वादिति । एतेन विशेषविहितत्वेनोभयमेव समानम्, किन्तु रेफस्य परत्वेनाधिकरणत्वमिति । अथोभयोः सावकाशत्वाभावात् कथं परत्वमिति चेत्, न । " अन्यस्वरे "" यं वा " (1 । 5 |9 ) इत्यस्य क इहेत्यादौ रेफस्य तु अग्निरिहेत्यादाविति । नैवमित्यादिअथ भिन्नविभक्तिनिर्देशात् समुच्चयार्थत्वमुच्यते, तथा वाशब्दबलाद् विकल्पः कथं न
Page #349
--------------------------------------------------------------------------
________________ 262 कातन्त्रव्याकरणम् स्यात् । तथाहि यदि समुच्चयार्थो भविष्यति तदा यलोप्याविति कृतं किं चरितार्थं वाशब्देन ? सत्यम् । यथाश्रुतभिन्नविभिक्तनिर्देशे समुच्चयं विना वाक्यार्थपोष एव न स्यात्, समुच्चयस्यैव विकल्पनानौचित्यादित्याशयः । तर्हि यलोप्याविति कथं न कृतम् इति चेत्, सूत्रस्य विचित्रा कृतिः । / 70 / [समीक्षा] (1) 'कः + इह, कः + उपरि' इस दशा में कातन्त्रकार एक ही सूत्र द्वारा विसर्गलोप तथा यकारादेश का विधान करते हैं। जिससे 'क इह, कयिह' आदि प्रयोग निष्पन्न होते हैं । पाणिनि के अनुसार s को रु, रु को y तथा उसका वैकल्पिक लोप करके उक्त प्रयोग सिद्ध किए जाते हैं। जिससे अनेक सूत्र तथा अनेक कार्य करने par3अते हैं। अतः पाणिनीय निर्देश में गौरव स्पष्ट है। (2) 'कः + इह' इस अवस्था में विसर्ग के स्थान में यकारादेश होने पर "अकारो दीर्घ घोषवति" (2 / 11 14) से ककारोत्तरवर्ती अकार को दीर्घ आदेश प्राप्त होता है । इसके समाधानार्थ "अकारो दीर्घ घोषवति" (2 / 1 / 14) सूत्र का अर्थ किया जाता है - विभक्तिविषयक घोषवान् वर्ण के पर में रहने पर अकार को दीर्घ होता है । न कि विभक्तिरूप घोषवान् वर्ण के पर में रहने पर । अतः 'देवाय' इत्यादि में दीर्घ हो जाता है । कयिह में नहीं । उमापति ने कहा भी है। देवायेति कृते दीर्घे कयिहेति कथं न्हि। सत्यमेकपदे दीर्घो न तु भिन्नपदाश्रितः ॥ इति। [रूपसिद्धि] 1. क इह, कयिह । कः + इह । अकारोत्तरवर्ती विसर्ग का स्वर वर्ण इ के पर में रहने पर लोप तथा सन्धि का अभाव = क इह । विसर्ग को यकारादेश = कयिह । 2. क उपरि, क्युप्रि। कः + उपरि । स्वर वर्ण उ के परवर्ती होने पर अकारोत्तरवर्ती विसर्ग का लोप तथा सन्धि का अभाव = क उपरि । विसर्ग का विकल्प से यकारादेश = कयुपरि । / 70 /
Page #350
--------------------------------------------------------------------------
________________ 263 सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः 71. आभोभ्यामेवमेव स्वरे (1 / 5 / 10) [सूत्रार्थ] आकार तथा भो-शब्द से परवर्ती विसर्ग के स्थान में यकारादेश तथा विसर्ग का लोप होता है यदि विसर्ग से स्वरवर्ण पर में हो तो । / 71 / [du0vR0] आकार-भोशब्दाभ्यां परो विसर्जनीय एवमेवं भवति स्वरे परे । देवा आहुः, देवायाहुः । भो अत्र, भोयत्र । भो-इत्यामन्त्रणौकारोपलक्षणम् । तेन केचित् 'भगो अत्र, भगो यत्र, अघो अत्र, अघो यत्र' | आदीषत्स्पृष्टतरश्चौकारादीषत्स्पृष्टतर एवात्र यकारः । एवमेवग्रहणं नित्यलोपनिरासार्थम् । / 71 / [du0TI0] आभो0 / भो इति भवतो वादेरुत्वे सति भोस्शब्दश्चाव्ययो विद्यते इति । यथा भो ब्राह्मणौ, भो ब्राह्मणा इति । कथं प्रभोरिह, शम्भोरयम्, कुभोरयम् इति, व्याख्यानतो विशेषार्थप्रतिपत्तिर्नहि सन्देहादलक्षणम्' (काला0परि0sU0 88) इत्यामन्त्रणविषयो गृह्यते । भो इत्यादि । भगवदघवतोर्वा देरुत्वे सति 'भगो-अघो' शब्दौ ततस्ताभ्यामपीति कश्चित् । वयं तु ब्रूमः - किमुपलक्षणेन । क्वचिदपि भाषायां न दृश्यते । आकारादीषत्स्पृष्टतरः ईषत्स्पृष्टश्च यकार इह स्वभावादिति रूपत्रयं पूर्ववत् । ओकारात् पुनरीषत्स्पृष्टतरः स्वभावादिति रूपद्वयमेव । एतदुक्तं भवति- यथा चायमयत्नसाध्य ईषत्स्पृष्टः, ईषत्स्पृष्टतरोऽपि तथेत्यर्थः । यथा हम्मतिरयं स्वभावात् सौराष्ट्रे एव दृश्यते, न सर्वत्र देशे इति । उ निपातेऽपीषत्स्पृष्टतर एव पूर्वस्मिन् इह वेति रूपद्वयमेव । क u, कयु । देवा u, देवायु । भो u, भोयु । एवमित्यादि । यथा पूर्वस्मिन् विसर्जनीयो लोप्यो यं वापद्यते, त्थैवेत्य्र्थ्ः। तेन कस्यचिदोकारान्नित्यं लोप इति मतम् । तद् व्यवच्छिद्यते इति पुनः स्वरग्रहणमन्यस्वरनिवृत्त्यर्थं तेन 'देवा आगताः, भो ओदनं पचति' इति सिद्धम् । / 71 / [vi0 pa0] आभो0 / भो अत्रेति । भवन्त् - शब्दाद् "आमन्त्रणे च" (2 / 4 / 18) इति सिः, "भवतो वादेरुत्वं सम्बुद्धौ" (2 / 2 / 63 ) इति वादेरवयवस्य उत्वम् । सम्बुद्धिसकारस्य
Page #351
--------------------------------------------------------------------------
________________ 264 कातन्त्रव्याकरणम् विसर्जनीयः । अव्ययो वाऽऽमन्त्रणविषये 'भोः' शब्द इत्याह- भो इत्यादि । "भवतो वादेरुत्वं संबुद्धौ" (2 / 2 / 63) इत्यत्र योगविभागबलाद् भगवदघवतोरपि वादेरुत्वं वर्णयन्ति । तेनानयोरपीत्यर्थः । अयं पुनरुपलक्षणव्याख्यानं न मन्यते, भाषायामनयोः प्रयोगस्यादर्शनात् । आदीषत्स्पृष्टतरश्चेति स्वभावतः अन्तस्थानामीषत्स्पृष्टत्वाद् इहापि यकार ईषत्स्पृष्ट एव प्राप्नोति । ततो "व्योलघुप्रयत्नतरः शाकटायनस्य" ( paa08| 3 / 18) इति ईषत्स्पृष्टत्वं विभाषयेति कश्चिदाह । तदिह न वक्तव्यम्, यथा अन्यत्रायम् ईषत्स्पृष्टः स्वभावात् सिद्धः, तथेहापि ईषत्स्पृष्टतरश्च स्वभावात् सिद्ध एवेति, पर्यनुयोगस्योभयत्राविशेषादिति । एवं पूर्वत्रापीत्याह- आदीषस्पृष्टतरश्चेति । आत ईषत्स्पृष्टतर आदीषत्स्पृष्टतर इति प्न्य्च्मीस्मास्ः। तत्पुनरीषत्स्पृष्टतरत्वं स्थानकरणशैथिल्यमुच्चारणकृतमुच्यते । उ निपाते पुनरीषत्स्पृष्टतर एव 'देवा u, देवायु, भो u, भोयु, क u, कयु' / एवमित्यादि पूर्वसूत्रोक्तकार्यं भवतीति, तेन ओकारान्नित्यमिति यन्मतं तस्य निरासः सिद्धो भवतीति । / 71 / [ka0 ca0] आभो0 / एवमेवग्रहणं नित्यलोपनिरासार्थमिति वृत्तिः । अत ओतो लोपं नित्यम् इति परसूत्रं न वक्तव्यमित्यर्थः । ननु एकैवंशब्देनैवोपपत्तौ किं पुनरेवंशब्देन ? सत्यम् । अत्र जातिपक्षार्थम् । ततः किमिति चेदुच्यते- वारत्र, द्वारत्रेति परो रेफ एव, अन्यथा व्यक्तिपक्षे लोपयकारयोःप्रवृत्तिः स्यादिति विद्यान्न्द्ः। तन्न । जातिव्यक्तिपक्षयोर्लक्ष्यानुसारेण प्रवर्तनात् किं तत्र यत्नान्तरेण । अस्तु वा व्यक्तिपक्ष एवात्र, तथापि रेफविधौ तत्र व्यक्तिकल्पने परत्वाद् रेफ एव भविष्यति । अन्यथा पूर्वसूत्रे व्यक्त्याश्रयणे कथं पुनरुक्तमिति प्रयोगः स्यात्, नैवम् । व्यक्तिपक्षे अग्निरत्रेति प्रत्युदाहरणासङ्गतिरिति पूर्वोक्तविरोधः । "घोषवत्स्वरपरः" (1 15 | 13) इत्यत्र जातिपक्षमाश्रित्योक्तत्वात् । एतदभिप्रायेणैव पञ्जीकृता साधारणमुक्तमिति, तस्मादवधारणेनैवशब्देन मतान्तरनिराकरणमेव स्फुटीकृतमिति । "अव्यये च" इति वाशब्दोऽत्र समुच्चये । "व्योर्लघुप्रयत्नतरः शाकटायनस्य" (paa08| 3 / 18) इति परसूत्रम् । अस्यार्थः- यकारवकारयोर्मध्ये यो लघुप्रयत्नतरः स ईषत्स्पृष्टतरो भवति शाकटायनस्येति नान्यस्येति । तेन विकल्पो लब्ध इति । पर्यनुयोगस्येति प्रश्नस्येति |उभ्य्त्रापीति सूत्रे कृतेऽप्यकृतेऽपि इत्यर्थः । स्थानकरणशैथिल्यमिति । स्थानं ताल्वादि तत्र करणं साधकतमम् अभिघातलक्षणं तस्य शैधिल्यम् = अल्पप्रयत्न
Page #352
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः 265 स्तेन यदुच्चारणं तेन कृतम् इत्यर्थः । मूर्खास्तु- क्रियते इति करणं शब्दः । कर्मणि युट् ; स्थानेन करणस्य शैथिल्यं स्थानकरणशैथिल्यम् । तत् किम्भूतम् उच्चारणे कृतमित्यर्थ इत्याहुः । / 71 / [समीक्षा] (1) 'देवाः + आहुः, भोः+ अत्र' इस अवस्था में कातन्त्रकार विसर्ग का लोप तथा यकारादेश करके 'देवा आहुः, देवायाहुः । भो अत्र, भोयत्र' शब्दरूप निष्पन्न करते हैं । पाणिनि के अनुसार तो यहा~ s को रु, रु को y तथा y का वैकल्पिक लोप होता है। इस प्रकार पाणिनीय प्रक्रिया में गौरव स्पष्ट है । (2) इस सूत्र में पठित 'भो' शब्द आमन्त्रणार्थक ओकारान्त शब्दों का उपलक्षण माना जाता है, जिससे 'भगो, अघो' शब्दों में भी निर्दिष्ट विधि प्रवृत्त होती है । (3) कुछ व्याख्याकारों या आचार्यों का मत संभवतः रहा होगा कि ओकारान्त शब्दों से विसर्ग का लोप नित्य होता है । उनके मत का खण्डन करने के उद्देश्य से सूत्र में 'एवमेव' शब्द par3हा गया है । जिसके फलस्वरूप "अपरो लोप्योऽन्यस्वरे यं वा" (1 / 5 / 9) इस पूर्वोक्त सूत्र में निर्दिष्ट दोनों विधिया~ यथावत् होती हैं । अर्थाद् आकार- भोशब्दों से परवर्ती विसर्ग का वैकल्पिक लोप तथा पक्ष में यकारादेश होता है। [रूपसिद्धि] 1. देवा आहुः - देवायाहुः । देवाः + आहुः । आकार से परवर्ती तथा स्वर वर्ण आकार के पर में रहने पर विसर्ग का लोप = देवा आहुः । विसर्ग को यकारादेश = देवायाहुः। 2. भो अत्र, भोयत्र । भोः + अत्र । भो से परवर्ती तथा स्वर वर्ण अकार के पर में रहने पर विसर्ग का लोप = भो अत्र । विसर्ग को यकारादेश = भोयत्र ॥71 / 72. घोषवति लोपम् (1 / 5 / 11) [सूत्रार्थ] आकार तथा भोशब्द से परवर्ती विसर्ग का घोषवान् वर्ण के पर में रहने पर लोप होता है । / 72 /
Page #353
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 266 [du0vR0] आकार-भोब्दाभ्यां परो विसर्जनीयो लोपमापद्यते घोषवति परे । देवा गताः, भो यासि, भगो व्रज, अघो यज । लोपग्रहणं 'यं वा' इति निवृत्त्यर्थम् । / 72 / [du0TI0] घोषवति वा। लोपेत्यादि । लोपग्रहणमन्तरेण 'यं वा' इत्यनुवर्तते चेत् तदा आभोभ्यामेव स्वरघोषवतोरित्येकयोगं विदधीत, सूत्रे प्रधाननिर्देशात् लोपस्यानुवर्तनमुचितम् । नैवम् , 'यं वा' इति सन्निहितं वर्तते, कार्यदृष्ट्या च द्वयोरपेइ प्राधान्यमिति लोपग्रहणम् । [लोपग्रहणमन्तरेण 'यं वा' इत्यनुवर्तते तदा कार्यस्य समानत्वाद् आभोभ्यामनघोषे इत्येकमेव सूत्रं कुर्वीत । अघोषादन्यस्मिन् परिशिष्टे स्वरे घोषवति च लोपयकारौ भविष्यतः, किं योगविभागेन ? ननु योगविभागात् 'लोपः' एवानुवर्तते इति कुतो निश्चितम् । एकयोगनिर्दिष्टत्वाद् यं वेत्यस्यैवानुवृत्तिः कथन्न भवतीति चेत्, नैवम् । 'विसर्जनीयो लोप्यो यं वाऽऽपद्यते' इति सूत्रार्थे लोपस्य प्रधानत्वाद् यकारस्य च वाशब्देन समुच्चीयमानत्वाद् अप्राधान्यम् । अतो लोप एवानुवर्तिष्यते, तदयुक्तम्, अनन्तरत्वाद् 'यं वा' इत्येतदेवानुवर्तते । किं च कार्यद्वारेण द्वयोरपि प्राधान्यमिति लोपग्रहणम् ] / / 72 / [vi0pa0] घोष0 / 'भगो व्रज, अघो यज' इति उपलक्षणपक्षे दर्शितम् । विशेषविधानाद् यकारस्य निवृत्तिराद् इत्याह-लोपमित्यादि । ननु लोपग्रहणमन्तेरण 'यं वा' इत्यनुवर्तते तदा कार्यस्य समानत्वाद् 'आभोभ्यामनघोषे' इत्येकमेव सूत्रं कुर्वीत । अघोषादन्यस्मिन् परिशिष्टे स्वरे घोषवति च लोप-यकारौ भविष्यतः, किं योगविभागेन ? ननु योगविभागाद् लोप एवानुवर्तते इति कुतो निश्चितम् । एकयोगनिर्दिष्टत्वाद् 'यं वा' इत्यस्यैवानुवृत्तिः कथं भवतीति चेत्, नैवम् । विसर्जनीयो लोप्यो भवति यं वाऽऽपद्यते इति सूत्रार्थे लोपस्य प्रधानत्वाद् यकारस्य च वाशब्देन समुच्चीयमानत्वाद् यं वा इत्येतदेवानुवर्तते, किं च कार्यद्वारेण द्वयोरपि प्राधान्यमिति लोपग्रहणम् । / 72 / [ka00 घोष0 / यं वेति निवृत्त्यर्थमिति वृत्तिः । यकारवाशब्दयोर्निवृत्तिरिति भावः । विशेषविधानादिति- विशेषस्य लोपस्य पुनर्विधानादित्यर्थः । अर्थादिति- 'कार्य कार्येण
Page #354
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः 267 हन्यते' इति न्यायादित्यर्थः । ननु लोपग्रहणं न क्रियताम्, पूर्वसूत्रादेव लोपानुवृत्तिर्भविष्यति इत्याशङ्क्याह - नन्विति । अनन्तरत्वादित्यादि । ननु तथापि 'अन्यस्वरे यं वा' इति कृतेऽनन्तरत्वाल्लोप्य एवानुवर्तिष्यते इत्याह- किं चेति। अन्यः पुनरेकस्मिन् सूत्रे आनतयं नास्तीत्याह-किंचेति । कार्यद्वारेणेति |अत्र् हेमकरः - इदं तु प्रथमकक्षायामेवोक्तं वाशब्दस्य सम्बन्धेन यकारस्य गौणत्वादेव नेहानुवृत्तिः। लोपग्रहणं तु शङ्कामात्रनिरासार्थमेवेत्याचष्टे |तन्न । वाशब्देन सहैवानुवर्तने गौणत्वाभावाल्लोपग्रहणं विना कथं वाशब्दनिवृत्तिः । तस्माद् यदुक्तं पञ्जीकृता तदेव माध्विति । / 72 / [समीक्षा] ___'देवाः + गताः, भोः+ यासि, भगोः + व्रज, अघोः+ यज' इत्यादि स्थलों में कातन्त्रकार विसर्ग का लोप करके 'देवा गताः, भो यासि' इत्यादि प्रयोगों की सिद्धि बताते हैं । यहा~ पाणिनि ने सकारस्थानिक रु को y आदेश और उसका लोप विहित किया है । इससे कातन्त्रीय प्रक्रिया का लाघव और पाणिनीय प्रक्रिया का गौरव स्पष्ट है । / [विशेष] विगत सूत्र "अपरो लोप्योऽन्यस्वरे यं वा" (1 / 5 / 9) से लोप की अनुवृत्ति संभव होने पर भी प्रकृत सूत्र में लोप पद इसलिए par3हा गया है कि "एकयोगनिर्दिष्टानां सहैव वा प्रवृत्तिः सहैव वा निवृत्तिः" (saM0 bau0 vai0, pR0 220) इस न्यायवचन के अनुसार विगत सूत्र (1 / 5 / 9) से केवल 'लोप्यः' पद की अनुवृत्ति नहीं की जा सकती, किन्तु 'लोप्यो यं वा' इतने अंश की अनुवृत्ति हो सकेगी । यदि इतने अंश की अनुवृत्ति होगी तो लोप के अतिरिक्त विसर्ग के स्थान में पाक्षिक यकारादेश भी होगा जो यहा~ अभीष्ट नहीं है । यहा~ तो लोमात्र ही अभीष्ट है । इसी के साधनार्थ लोप शब्द सूत्र में par3हा गया है। [रूपसिद्धि] 1. देवा ग्ताः। देवाः + गताः । आकार से परवर्ती तथा घोषसंज्ञक वर्ण ग के पर में रहने विसर्ग का लोप । 2. भो यासि । भोः + यासि । 'भो' से परवर्ती तथा घोषसंज्ञक वर्ण य के पर में रहने पर विसर्ग का लोप ।
Page #355
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 3. भगो व्रज । भगोः + व्रज । 'भो' के उपलक्षण रूप 'भगो' से परवर्ती तथा घोषसंज्ञक वर्ण व के पर में रहने पर विसर्ग का लोप । 268 4. अघो यज । अघोः + यज । 'भो' के उपलक्षणरूप 'अघो से परवर्ती तथा घोषसंज्ञक वर्ण यू के पर में रहने पर विसर्ग का लोप । / 72 / 73. नामिपरो रम् (1 / 5 / 12 ) [सूत्रार्थ] नामिसंज्ञक वर्ण से परवर्ती विसर्ग के स्थान में रकार आदेश होता है ॥ 73 | [du0vR0] नामिनः परो विसर्जनीयो रमापद्यते निरपेक्षः । सुपी, सुतूः । ईरूरर्थं वचनमिदम् ॥73 | [du0TI0] नामि0 / नामिनः परो नामिपरो न तु नामि परो यस्मादिति बहुव्रीहिः घोषवत्स्वरपरः इति वचनात् । तथा परनिमित्तनिरपेक्षश्च । सुष्ठु पेषति, सुष्ठु तोषतीति I क्विपि, विरामे विसर्जनीये सति विधिरयम् । ईरूरर्थं वचनमिति । रेफादेशे सति ईरूरो: सम्भवस्तत्र ईरूरादेशाविति । "यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमित्तमस्ति नासौ विधिर्वाध्यते " (कात0 परि0 sU0 50 ) इति कृतस्यापि रेफस्य पुनर्विसर्ग एव । तथा अग्निः, वायुः, गौरति । कथं पिपठी:, पिपतीः । पिपठिषतीति, पिपतिषतीति । विषयसप्तमीत्वादस्य लोपे सति क्विपि विरामे भूतपूर्वप्रकृतिरेव, सस्यानन्त्यत्वात् । ततो विसर्जनीये सति रेफोऽयं प्रवर्तते इति नामिपरग्रहणं किमर्थम्? 'कः सोमपाः' इत्यत्र सतोऽपि रेफस्य विसर्ग एव । जातौ हि वाक्यमिदम् । अथोत्तरार्थं चेद् अवर्णाद् घोषवत्स्वरपरस्य विशेषविधिभिराघ्रातत्वात् । तर्हि सुखार्थमेव । / 73 / [vi0 pa0 ] नामिनः । 'नामिनः परः' इत्यनेन पञ्चमीलक्षणस्तत्पुरुषोऽयमिति दर्शयति न तु नामिपरो यस्मादिति बहुव्रीहिः । ततो घोषवत्स्वरपर इत्यनेनैव रेफस्य सिद्धत्वात्, तथा सापेक्षस्यापि विसर्जनीयस्य तेनैव सिद्धिरित्याह- निरपेक्ष इति । 'अग्निः शेते' इत्यत्र शकारे कथं न भवतीति चेत्, " घोषवत्स्वरपरः" ( 1 । 5 | 13) इत्यनेनैव
Page #356
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः 261 व्यावृत्तिरिति ब्रूमः । सुष्ठु पेषति, सुष्ठु तोषतीति क्विब्, विरामे रेफसोर्विसर्जनीयः । ततोऽनेन रेफे सति "इरुरोरीरूरौ" (2 / 3 / 52) इति कृते पुनर्विसर्जनीयः । ___ अथ किमर्थमिदं वचनम् ? रेफार्थम् । ननु रेफेऽपि कृते पुनर्विसर्गेण भवितव्यमित्याह- ईसरथ वचनमिति । रेफादेशे कृते सति इरुरोः सम्भवाद् ईरूर) वचनमुच्यते । अत एव कृतस्यापि रेफस्य ईरूरादेशं प्रति चरितार्थत्वात् पुनर्विसर्गे बाधा न स्यात् 'यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते यस्य तु विधेनिमित्तमस्ति नासौ विधिर्बाध्यते' (कात0 परि0 sU0 50) इति न्यायात् । तथा 'अग्निः' इत्यादिषु यदि लक्षणमस्तीति रेफः स्यात् तदा पुनर्विसर्जनीय एवेति । / 13 / [ka0ca0] नामि0 / निरपेक्ष इति वृत्तिः । ननु कथमिदम्, यावता पदयोः सन्निकर्षः संहिता, सा पुनरत्र नास्त्येव ? सत्यम् । "इवर्णो यमसवर्णे" (1 / 2 / 8) इत्यत्रासवर्णग्रहणेन ज्ञापितम्- 'निरपेक्षेऽपि सन्धिः' इति । अत एव 'असवर्णे' इति किम् ? दधीति प्रत्युदाहरणं संगच्छते इति न दोषः । विसर्गे बाधा न स्यादिति । अत्र किं pramANamityAha'yaM विधिम्' इत्यादि । कश्चरतीत्यादौ यं प्रथमविधिं प्रत्युपदेशः शकारोऽनर्थकः स प्रथमविधिः शकारोपदेशेन बाध्यते इति न "पदान्ते धुटां प्रथमः" (3 / 8 / 1) इति शकारस्य चकारः । यस्य तु विसर्गविधेनिमित्तमिति रेफ ईरूरादेशाभ्यां सप्रयोजनमस्ति नासौ विसर्गविधी रेफेण बाध्यते । परिभाषावृत्तिमते यं रेफविधिं प्रत्युपदेशः , सूत्रमनर्थकम् । रेफस्य कार्यान्तराभावात् स रेफविधिर्विसर्गेण बाध्यते इति । यथा -'अग्निः, पटुः' इति । यस्य तु रेफविधेनिमित्तं बीजम् ईरूरादेशरूपमस्ति, नासौ रेफो विसर्गेण बाध्यते इति । अग्निरित्यादौ यदि लक्षणमस्तीति रेफस्तदा सुपीरित्यादौ निमित्तत्वादस्यापि निमित्तत्वमेव जात्याश्रयणादिति पुनर्विसर्ग एवेति पञिकाया अप्यभिप्रायः । / 73 / [समीक्षा] 'supis + si, sutus + si' isa अवस्था में कातन्त्रप्रक्रिया के अनुसार "व्यञ्जनाच्च" (2 / 1 / 49) सूत्र-द्वारा सिप्रत्यय का लोप, "रेफसोर्विसर्जनीवः" (2 / 3 / 63) से s के स्थान में विसर्ग, "नामिपरो रम्" (9 / 5 / 12) से विसर्ग
Page #357
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् "" को रेफ आदेश, इरुरोरीरूरौ (2 / 3 / 52) से ईर् आदेश तथा "रेफसोर्विसर्जनीयः ' (2 । 3 | 63 ) से पुनः विसर्ग होने पर 'सुपीः, सुतू:' प्रयोग सिद्ध होते हैं । पाणिनि के अनुसार सुलोप, रेफ, उपधादीर्घ तथा विसर्ग आदेश करके इन रूपों को सिद्ध किया जाता है। इस प्रकार पाणिनीय में जो एक कार्य कम करके रूपसिद्धि हो जाती है, उससे यहा~ पाणिनीय प्रक्रिया को ही संक्षिप्त कहा जा सकता है। कातन्त्र-वृत्तिकार ने विसर्ग को रकारादेश करने का जो प्रयोजन ईर् - ऊर् आदेश बताया है, वह उपस्थित विरोध का एक समाधानमात्र है, सरलता - संक्षेप का द्योतक नहीं । [विशेष ] वस्तुतः कातन्त्र व्याकरण में रेफ की उपधा को केवल दीर्घ-विधान न करके इर् के स्थान में ईर् तथा उर् के स्थान में ऊर् आदेश की व्यवस्था की गई है। " इरुरोररूरौ " (2 / 3 / 52) / [रूपसिद्धि] 270 1. सुपीः । सुपिस् + सि । व्यञ्जनाच्च ( 2 / 1 / 49 ) से सि-प्रत्यय का लोप "रेफसोर्विसर्जनीयः" (2 । 3 |63 ) से s को विसर्ग, "नामिपरो रम्" (1 / 5 / 12 ) से विसर्ग को रेफ,'"इरुरोरीरूरौ " ( 2 / 3 / 52 ) से ईर् आदेश तथा "रेफसोर्विसर्जनीयः " (2 / 3 / 63) से r को विसर्ग आदेश । I 2 . सुतूः । सुतुस् + सि । सि- प्रत्यय का लोप, s को विसर्ग, विसर्ग को रेफ, रेफ को ऊर् तथा r को विसर्ग । / 73 / 74. घोषवत्स्वरपरः ( 1 / 5 / 13 ) [सूत्रार्थ] नामिसंज्ञक वर्ण से परवर्ती विसर्ग के स्थान में रेफ आदेश होता है, यदि विसर्ग के बाद घोषवान् वर्ण तथा उसके बाद स्वर वर्ण हो तो । घोषसंज्ञक वर्ण और स्वर वर्ण में विपर्यास भी अभीष्ट है ॥ 74 |
Page #358
--------------------------------------------------------------------------
________________ 271 सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः 271 [du0vR0] नामिनः परो विसर्जनीयो घोषवत्स्वरपरो रमापद्यते । अग्निर्गच्छति, अग्निरत्र, पटुर्वदति, पटुरत्र । / 74 / [du0TI0] घोषवत् । घोषवन्तश्च स्वराश्च घोषवत्स्वराः, अल्पस्वरोऽपि पर एवाभिधानात् ते परे यस्मादिति बहुव्रीहिः । न तु घोषवत्स्वरेभ्यः पर इति घोषवद्भ्यो विसर्जनीयस्यासम्भवात्, "नामिपरो रम्" (1 / 5 / 12) इति वचनाच्च । कथं पिपठीः कल्पः, पिपठी: काम्यतीति इसन्तत्वाद् रेफश्चेद् "व्यञ्जनान्तस्य यत् सुभोः" (2 / 5 / 4) इति ? नैवम्, तत्र यौगपद्यात् तथा पिपठी:ष्विति ? सत्यम् । अरेफप्रकृतिरपि अघोषपरोऽपि बहुलं भवति, अथवा पूर्वनिमित्तमात्राश्रितं हि रविधानमीरूरोरुपकारितया चरितार्थं पुनर्विसर्गाभावमापन्नो घोषवत्स्वरपरो रमाद्यते । विरामेऽघोषे च विसर्ग एवेति व्याख्यातव्यम् । / 74 / [vi0pa0] घोष0 / घोषवन्तश्च स्वराश्च घोषवत्स्वरास्ते परे यस्मादिति बहुव्रीहिः । न तु घोषवत्स्वरेभ्यः पर इति तत्पुरुषः, घोषवद्भ्यो विसर्जनीस्यासम्भवात्, "नामिपरो रम्" (1512) इति वचनाच्च । अन्यथा स्वरेभ्यः परः इति समान्येन सिद्धत्वात् । / 74 / [ka0 ca0] घोषवत् । घोषवद्भ्यो विसर्जनीयस्याभावदिति । ननु तथापि परग्रहणबलाद् अत्र तत्पुरुषोऽस्तु, यथा "डढणपरस्तु णकारम्" (1 / 4 / 14) इत्याह - "नामिपरो रम्" (1 5 12) इत्यादि । अन्ये तु पदद्वयापेक्षया सिद्धान्तद्वयम् इत्याहुः । तन्न । एकपदोपात्तयोर्द्वयोरत्र बहुव्रीहिनिश्चयेऽन्यत्रापि तन्निश्चयात् । अन्यथा अनन्वयापत्तेः । "घोषवत्स्वरेषु" इति सिध्यति । यत् परग्रहणं तदुत्तरार्थम् । तथा रप्रकृतिरित्यस्य सप्तम्यन्तेन प्राप्तिरिति परग्रहणम् । अत एव तत्र वक्तव्यम् 'घोषवत्स्वरपरोऽपि' इति हेमकरस्याशयः । / 74 |
Page #359
--------------------------------------------------------------------------
________________ 272 कातन्त्रव्याकरणम् [समीक्षा] 'अग्निः+ गच्छति, अग्निः + अत्र, पटुः + अत्र' इस अवस्था में कातन्त्रकार विसर्ग को रकारादेश करते हैं, परन्तु पाणिनि विसर्गादेश से पूर्व ही सुप्रत्ययस्थ s को रु आदेश करके 'अग्निर्गच्छति, अग्निरत्र, पटुरत्र' आदि शब्दरूप सिद्ध करते हैं । इससे ऐसा कहा जा सकता है कि कातन्त्रकार को इस प्रकार की सन्धि पदनिष्पत्ति के बाद ही करनी अभीष्ट थी, जबकि पाणिनि को पदसिद्धि से पूर्व । [रूपसिद्धि] 1. अग्निर्गच्छति । अग्निः + गच्छति । नामिसंज्ञक वर्ण इ से परवर्ती तथा स्वर वर्ण अ है पर में जिसके ऐसे घोषसंज्ञक वर्ण गु के पर में रहने पर विसर्ग को रेफ । - 2. अग्निरत्र । अग्निः + अत्र । नामिसंज्ञक वर्ण इ से परवर्ती तथा स्वर - घोषसंज्ञक वर्ण तू से पूर्ववर्ती विसर्ग को रेफ आदेश । 3. पटुर्वदति । पटुः + वदति । नामिसंज्ञक वर्ण उसे परवर्ती तथा स्वर वर्ण अ है पर में जिसके ऐसे घोषसंज्ञक वर्ण v से पूर्ववर्ती विसर्ग को रेफ आदेश । 4. पटुरत्र । पटुः + अत्र । नामिसंज्ञक वर्ण उ से परवर्ती तथा स्वरवर्ण अ घोषसंज्ञक वर्ण तू से पूर्ववर्ती विसर्ग को रेफ आदेश ॥74 | - 75. रप्रकृतिरनामिपरोऽपि ( 1 / 5 / 14) [सूत्रार्थ] रेफ - प्रकृति वाला विसर्ग रकार को प्राप्त होता है, यदि वह नामिसंज्ञक या उनसे भिन्न वर्णों से परवर्ती हो और उस विसर्ग के बाद घोषसंज्ञक वर्ण, स्वर या अघोषसंज्ञक वर्ण हों to । / 75 / [du0vR0] repha प्रकृतिविसर्जनीयो नामिनः परोऽनामिनः परोऽपि घोषवत्स्वरपरोऽपि रमाद्यते । गीर्पतिः, गीःपतिर्वा । धूर्पतिः धूः पतिर्वा । स्वरघोषवतोर्नित्यम् - पितरत्र, पितर्यातः । अरेफप्रकृतिरपि - हे प्रचेता राजन्, हे प्रचेतो राजन्निति वा । उषर्बुधः ।
Page #360
--------------------------------------------------------------------------
________________ 273 सन्धिप्रकरणे पचमो विसर्जनीयपादः अहोऽरेफे - अहर्पतिः, अहर्गणः, अहरत्र । रेफे तु - अहोरात्रः, अहोरूपम्, अहोरथन्तरं साम । / 75 / [du0TI0] र्प्र्कृतिः। प्रकृतिशब्द इह योनिवचन एव संभवति । योनिरुत्पत्तिकारणम् । अपिशब्दोऽत्र बहुलार्थः । बहून् अर्थान् लातीति बहुलम् - क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा क्वचिदन्यथैव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ गीर्पतिरित्यादि । न च भवति गीःकाम्यति, धूःकाम्यति, पुनःकल्पम्, प्रातःकल्पम्, अन्तःकल्पम्,प्रातःपाशः, स्वःकाम्यति, स्व:कारः, स्वः कामः, पुनःकारः, पुनःकामः, गी:कारः, गीः कामः, धूः कार, धूः कामः । अनव्ययविसृष्टस्यापि न सकारः, तत्र क्वचिदधिकारात् । अन्येष्वप्यघोषेषु रप्रकृतिर्विसर्जनीयो न रेफ इति । हे प्रचेता राजन्निति । प्रचेतसो राजनि वा भवति । प्रगतं चेतोऽस्येति विग्रहः, तस्यामन्त्रणम् । रत्वपक्षे "रो रे लोपं स्वरश्च पूर्वो दीर्घः" (1 / 5 / 17) इति दीर्घः । सावसम्बुद्धौ । दीर्घ सति सिद्धमेव । उषसि बुध्यते इति नाम्युपधत्वात् कः । अहोऽरेफो अरेफादाविति योऽयं प्रतिषेधः सः रात्रिरूपरथन्तरेष्वेव दृश्यते । अहर्पतिर्वेति पक्षे विसृष्ट एवाहःपतिः । अहर्भुङ्क्ते, अहर्ददाति, अहर्वान् इत्यादि नित्यम् । अहश्च रात्रिश्चेति अहोरात्रम् । 'एकदेशविकृतमनन्यवत्' (कात0 परि0 sU01) इति इकारान्तेऽपि रात्रिशब्दे परे अहोरात्रिरागतेति । अह्रो रूपम् अहोरूपम् । प्रकृष्टम् अहरिति प्रकर्षे रूपप्रत्ययो यदा तदाप्यहोरूपमिति । अहो रथन्तरं साम । स्यादौ च न भवतिअहोभ्याम्, अहःसु । तथा वनो रेफः स्याद् ईप्रत्यये - धीवरी, पीवरी । आतः क्वनिप् । एवमन्येऽप्यनुसर्तव्याः । / 75 | [vi0pa0] र्प्र्कृतिः। अपिशब्दस्य बहुलार्थत्वात् क्वचिद् विकल्पः, क्वचिन्नत्य इत्याहगीपतिः, गी:पतिर्वेत्यादि । गिरां पतिः, धुरां पतिरिति विग्रहः । "व्यञ्जनान्तस्य यत्सुभोः" (2 / 5 / 4) इत्यतिदेशबलाद् ईरूरौ भवतः । 'पितरत्र, पितर्यातः' इति पितृशब्दाद् "आमन्त्रणे च" (2 / 4 / 18) इति सिः, "हस्वनदी0" (2 / 1 / 71) इत्यादिना सेर्लोपः, "घुटि च" (2 / 1 / 67) इत्यरादेशः, "A च न सम्बुद्धौ"
Page #361
--------------------------------------------------------------------------
________________ 274 कातन्त्रव्याकरणम् (2 / 1 / 70) इति प्रतिषेधाद् विरामे विसर्जनीये च रेफ इति । अरेफप्रकृतिरपीति प्रकृष्टं प्रगतं वा चेतोऽस्येति प्रचेतास्तस्य सम्बोधने हे प्रचेतो राजनिति रेफे कृते "रो रे लोपं स्वरश्च पूर्वो दीर्घः" (1 / 5 / 17), असंबुद्धौ "अन्त्वसन्तस्य चाधातोः सौ" (2 / 2 / 20) इति दीर्घः सिद्धः इति संबुद्धावेव दर्शितम् । अपिशब्दस्य बहुलार्थत्वात् सकारप्रकृतेरपि भवति । तेन "प्रचेतसो राजनीति ग" इति सूत्रं न व्क्त्व्य्म्। उषर्बुधः इति । उषसि बुध्यते इति "नाम्युपध0" (4 / 2 / 51) इत्यादिना क्प्र्त्य्य्ः। अहर्पतिर्वेति । अह्रां पतिरिति विग्रहे "व्यञ्जनान्तस्य यत्सुभोः" (2 | 5 / 4) इत्यतिदेशबलाद् नकारस्य सकारे कृते विसर्जनीये च रेफ इति । वाशब्देन विसर्गस्थितिरपि कथ्यते- अहःपतिरिति । अहरत्रेति नपुंसकलक्षणसिलोपे विरामे "अह्नः सः" (2 / 3 / 53) इति नकारस्य सकारः । अहोरात्रम् इति अहश्च रात्रिश्चेति विग्रहः । "अहःसर्वैकदेशसंख्यातपुण्यवर्षादीर्घादिश्च रात्रिः" (2 / 6 / 73-17) इति राजादिदर्शनाद् अत् - प्रत्ययः । "इवर्णावर्णयोः" (2 / 6 / 44) इत्यादिना इकार्लोप्ः। तथा अह्रो रूपम, अहोरूपम् । "प्रकर्षे वा" रूपप्रत्ययः, तमादिदर्शनात् । प्रकृष्टम् अहः अहोरूपम् । एवम् 'अह्नि रथन्तरं साम' एतेष्वेव न भवति । तथा चोक्तमरेफादाविति योऽयं प्रतिषेधः स प्रतिषेधो रात्रिरूपरथन्तरेष्वेव dRshyte। सर्वमिदम् अपिशब्दस्य बहुलार्थत्वात् सिद्धम् । / 75 / [ka0ca0] रप्रकृतिः । पूर्वसूत्रे परशब्दसमुदायप्रथमान्तनिर्दिष्टत्वेनापिशब्दस्येति च विवृणोतिअघोषवत्स्वरपरोऽपि इति वृत्तिः। "धूर्गीरां पत्यौ रो वा' इति कस्यचित् सूत्रम्, तन्न वक्तव्यम् इत्याह- अपिशब्दस्येत्यादि । बहुलत्वादिति । बहून् अर्थात् लाति ददाति गृह्णाति वा बहुलम् इति । यद्येवं बहुलार्थता इति न घटते, बहुलशब्देनैव तदर्थप्रतीतौ अर्थशब्दवैयर्थ्यात् ? सत्यम् । भावसाधनोऽयं निर्देशो मन्तव्यः । बहुलग्रहणमेवार्थः प्रयोजनमस्यापि शब्दस्यासौ बहुलार्थोऽपिशब्दः इत्यदोषः । टीकायां तु बहुलार्थो नास्तीति दर्शितम्, तदुपलक्षणमेव बोध्यम् । यद् वा बह्वर्थविधायकोऽर्थः समुच्चयस्वरूपोऽर्थोऽस्येत्युक्ते टीकापि यथा-श्रुतमेव संगच्छते इति । गीतिरित्यादि । अत्र गीष्पतिः, धूष्पतिरित्यादि
Page #362
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः 275 बोद्धव्यम् । तथाच श्रीपतिः - पक्षे कस्कादित्वात् सत्वे नाम्युपधविसर्गस्य मूर्धन्यः । अहोरात्रमिति वृत्तिपाठोऽशुद्ध एव । तथा च राजादिसूत्रे टीकायां वक्ष्यतिरात्रोऽहोऽहोऽदन्तः पुंसि प्रसिद्ध इति । अत एव "रात्रान्तात् प्रागसंख्यका" इत्यमरोऽपि । श्रीपतिनापि "अहो रात्रायनघोषे" (कात0 परि0, saM0 80) इति सूत्रे अहोरात्र इति पुंसा प्रत्युदाहृतम् । रामनाथाचार्यस्तु 'समाहारेऽहोरात्रम्' इति नपुसंके प्रत्युदाहृतम् । तन्मतम् आश्रित्य अहोरात्रशब्दे नपुंसकनिर्देशोऽपि न दोषावह इति । / 75 / [समीक्षा] 'गी:+पतिः, धूः पतिः' इस अवस्था में कातन्त्रकार विसर्ग को वैकल्पिक रेफ आदेश करके 'गीपतिः, धूर्पतिः' आदि शब्दरूप सिद्ध करते हैं । पाणिनि ने अष्टाध्यायी में एतदर्थ कोई सूत्र नहीं बनाया है । इसकी पूर्ति वार्तिककार ने की है - 'अहरादीनां पत्यादिषूपसंख्यानं कर्तव्यम्' (kA0 vR0 8|270-vaa0)| कातन्त्र के व्याख्याकारों ने कहीं इस रकारादेश को नित्य और कहीं पर अनित्य दिखाया है । जैसे "स्वरघोषवतोर्नित्यम्" (1 / 5 / 14 - vA0) - 'पितरत्र, पितर्यातः' / 'गीपतिः- गी:पतिः' इत्यादि में रेफादेश विकल्प से किया गया है । व्याख्याकारों द्वारा इस विषय में अन्य व्याकरणवचनों पर किया गया विचार द्रष्टव्य है। [रूपसिद्धि 1. गीपतिः, गी:पतिः । गीः + पतिः । नामिसंज्ञक वर्ण I से परवर्ती तथा घोषसंज्ञक वर्ण p से पूर्ववर्ती, रप्रकृतिक (गिर्) विसर्ग को वैकल्पिक रेफ आदेश = गीप्तिः। रेफाभावपक्ष में गी:प्तिः। 2. धूर्पतिः, धूःप्तिः। धूः + पतिः । नामिसंज्ञक वर्ण उ से परवर्ती तथा घोससंज्ञक वर्ण य से पूर्ववर्ती रेफप्रकृतिक (धुर्) विसर्ग को वैकल्पिक रेफादेश = dhuup'tiH। रेफादेश के अभाव में धू:पतिः । 3. पितरत्र । पितः+ अत्र । नामिभिन्न वर्ण अ से परवर्ती तथा स्वरसंज्ञक वर्ण अ से पूर्ववर्ती रेफप्रकृतिक (पितर्) विसर्ग को नित्य रेफादेश । 4. पित्र्यात्ः। पितः+ यातः । नामिभिन्न वर्ण अ से परवर्ती तथा घोषसंज्ञक वर्ण य से पूर्ववर्ती रेफप्रकृतिक (पितर्) विसर्ग को नित्य रेफादेश । / 75 /
Page #363
--------------------------------------------------------------------------
________________ 276 कातन्त्रव्याकरणम् 76. एष -सपरो व्यञ्जने लोप्यः (1 / 5 / 15) [सूत्रार्थ] 'एष' तथा 'स' से परवर्ती विसर्ग का लोप हो जाता है यदि उस विसर्ग के बाद व्यञ्जन वर्ण हो तो । / 76 | [du0 vR0] एषसाभ्यां परो विसर्जनीयो लोप्यो भवति व्यञ्जने परे । एष चरति, स टीकते, एष शेते, स पचति । परत्वात् पूर्वान् बाधते । अप्यधिकारात् स्वरूपग्रहणाद् वा । एषकः करोति, सकः करोति, अनेषो गच्छति, असो गच्छति । अकि नसमासे न स्यात् । / 76 / [du0 TI0] एषसः । एष च स च एषसौ, ताभ्यां पर इत्यल्पस्वरस्यापि परत्वम्, गमकत्वात् । एष चरतीत्यादि । "विसर्जनीयश्चे छे वा शम्" (1 / 5 / 1) इत्यादितोऽघोषवतोश्चेति पर्यन्तान् पूर्वोक्तान् परत्वादयं लोपो बाधते इत्यर्थः । येन विधिस्तदन्तस्यापि - परमैष चरति, परमस शेते । मेषः करोति, दासः पचतीति 'अर्थवद्ग्रहणेनानर्थकस्य' (कात0 परि0 sU0 4) इति । कथम् इषेर्भावे घञि अवपूर्वस्यते: "उपसर्गे त्वातो डः" (4 / 2 / 52) इति एषो वर्तते, अवसः कृती, सो वा वर्ण इत्यादि । सत्यम्, एतत्तदोरेषसयोरिह ग्रहणं त्यदादिकृतपरस्परसाहचर्यात् । अप्यधिकारादित्यादि । प्रकृत्यन्तः पातीति अक्प्रत्ययः प्रकृतिग्रहणेन गृह्यते । तथा च "अद्व्यञ्जनेऽनक" (2/3/35) इति वर्जनमुच्यते - लोप्योऽपि भवति, न भवति च, प्रयोगानुसारेणेत्यर्थः । नञोऽसमासे तु लोप्य एवं-नैष गच्छति, न स गच्छति |म्न्द्म्तिबोध्हेतुर्य्ण् पक्ष उच्यते । स्वरूपग्रहणाद् वेति एतत्तदोर्ग्रहणेनाक्प्रत्ययस्यापि ग्रहणं स्यात् । एषसयोः स्वरूपग्रहणं कृतम् । कुतो विरूपहेतौ अकि सति भ्व्तीत्य्र्थ्ः। ननु नसमासे किमिह वैरूप्यं चेत्, नैवम् । नञ्तत्पुरुषस्य उत्तरपदार्थसदृशवाचिनञमन्तरेण तदर्थतया एतावनर्थको अभावमात्रसाधने प्रसज्यपक्षेऽपि तथैवेति ।
Page #364
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः 277 अदिति सिद्धे लोप्यग्रहणं किमर्थम् ? 'असिद्धं बहिरङ्गम्' (कात0 परि0 sU0 35) इत्यकारलोपो न स्यात् । / 76 / [vi0 pa0] esss0| परत्वादिति । "विसर्जनीयश्चे छे वा शम्" (1 / 5 / 1 ) इत्यादीन् पूर्वान् विधीन् अयं लोपो बाधते 'पूर्वपरयोः परविधिर्बलवान्' (कात0 परि0 sU0 70) इति न्यायात् । तेन एष चरतीत्यादयः सिद्धाः । अथ मेषः करोति, दास: पचति । कथमेषसाभ्यां परो विसर्जनीयो लोप्यो न भवति ? सत्यम्, अनयोरनर्थकत्वात् । तर्हि इषे वे घञि अवपूर्वात् स्यतेश्च "उपसर्गे त्वातो ड:" (4 / 2 / 52) इति डे सति कथम् एषो वर्तते, अव्स्ः। तथा सो वा वर्ण इत्यत्रापीति ? सत्यम् । व्याख्यानात् त्यदादिकृतपरस्परसाहचर्याद् वा एतत्तदोरेषसयोरिह ग्र्ह्न्न्मित्य्दोस्स्ः। 'आगमा यद्गुणीभूतास्ते तद्ग्रहणेन गृह्यन्ते' (कात0 परि0 sU0 15) इति न्यायाद् अकि कृते सति 'येन विधिस्तदन्तस्य' (कात0 परि0 sU0 3) इति न्यायान्नसमासेऽपि प्राप्नोति । यथा परमैष चरति, परमस टीकते । तस्मात् प्रतिषेधो वक्तव्य इत्याहाप्यधिकारादिति । __ "रप्रकृतिरनामिपरोऽपि" (1/5/14) इत्यतोऽपिशब्दो वर्तते, स च लोप्यशब्देन संबध्यते, तेन 'लोपेऽपि' इति वाक्यार्थे क्वचिन्न भवतीत्यर्थः । स्वरूपग्रहणाद् वेति । अन्यथा 'एतत्तत्परो व्यञ्जने लोप्य' इति विदध्यात् । एवं च सति एषो वर्तते, अवसः कृति सो वा वर्ण इत्यत्रापि लोपस्याप्रसङ्ग एवेति । तस्माद् यदेष इति सिद्धस्य रूपस्य ग्रहणं करोति, तद् बोधयति- विरूपस्य न भवतीति । तर्हि 'अनेषो गच्छति, असो गच्छति' किमिह वैरूप्यम्, तदन्तपरिभाषया तत्रापि प्राप्नोति ? सत्यम् । नञ्तत्पुरुषस्तु उत्तरपदार्थसदृशवाची । तत्र च समासे केवलयोरनर्थकत्वात् समुदायस्यैवोत्तरपदार्थसदृशवाचित्वात् । ततोऽर्थवद्ग्रहणे नानर्थकस्य इत्यनेनैव न्यायेन लोपो न भवति । अथवा अनर्थकमेव वैरूप्यमुच्यते । तथा प्रसज्यपक्षे अभाव्मात्रार्थ्ः। सोऽपि समुदायवाच्य इति तदवस्थायामेवानर्थकत्वमनयोरिति परमैष चरतीत्यादौ उत्तरपदाभिधीयमानपदार्थः परशब्देन विशिष्यते । तेनार्थान्तरं प्रतीयते इति सामञ्जस्यमेवेति । / 76 /
Page #365
--------------------------------------------------------------------------
________________ 278 कातन्त्रव्यागरणम् [ka0 ca0] एस्स्ः। अथ एकारषकारसकाराणां कथन्न ग्रहणम् ? नैवम्, गमेर्माद् इति ज्ञापकादिति । परत्वादिति वृत्तिः । एष त्सरुकः, एष क्षमते' इत्यादावघोषे शिट्परेऽयं चरितार्थः कश्चरतीत्यादौ शादयः इति परत्वं न व्याहतम् । अवपूर्वात् स्यतेरिति । ननु कथमिदमुच्यते यावता अवे हृसोरिति विशेषवचनेन णप्रत्यये सति अवसाय इत्येवं स्यात् ? सत्यम् । नात्र "उपसर्गे त्वातो उः" (4/2/52) इत्यनेन डप्रत्ययः, येन 'अवे हसोः' (4/2/57) इत्यनेन बाधकत्वाण्णप्रत्ययस्य विषय इति । तर्हि कथमुक्तम् "उपसर्गे त्वातो डः" (4/2/52) इति ? सत्यम् । तस्यायमभिप्रायः- उपसर्गे उपपदे तुशब्दोऽप्यर्थे 'आतः' इत्यनेन सन्ध्यक्षरान्तविधिः सूचित इत्यन्यतोऽपि चेत्यनेनेत्यर्थः । __ अन्ये तु 'क्वचिदपवादविषयेऽप्युत्सर्गस्यापि समावेशः' (saM0 bau0 vai0, pR0 221) इति न्यायादित्याहुः |अव्स्ः कृतीति पक्षान्तरमाह - सो वेति |व्याख्यानादित्याचार्य्पार्म्प्र्याद् इत्य्प्रे। अत्र विप्रतिपन्नं प्रत्याह - त्यदादिकृतपरस्परसाहचर्यादिति । ननु कथमत्र साहचर्याद् यत्राव्यभिचारिणा व्यभिचारी नियम्यते तत् साहचर्यमिति न्यायस्याविषयत्वात् कुतोऽत्र विषयः उभयोरेव व्यभिचारित्वात् ? सत्यम् । एषशब्दस्तावदादेशवान्, तत्साहचर्यात् सकारोऽपि आदेशवान् गृह्यते (न सकारवर्णस्य निरासः) ततश्च लुप्तवर्णस्य सकारस्य विद्यमानत्वे तत्साहचर्याद् एषोऽपि लुप्ताकार एव गृह्यते । स च त्यदादिरेव, नतु घान्तः । ततश्च एषस्य त्यदादेः साहचर्यात् सकारोऽपि त्यदादिरेव गृह्यते । तदुक्तं महच्चरणैः आदेशवानेष इतीह यस्मादतः सकारो यदि त्त्प्र्कार्ः। तदा स लुप्तस्वरयुक्त एव त्यदादिरेतादृश एव युक्त्ः॥ नन्वेवम् एषस्यैव त्यदादित्वेन साहचर्यग्रहणात् कथं त्यदादिकृतपरस्परसाहचर्यमुक्तम् |त्य्दादिकृत्साह्च्र्य्मिति वक्तुं युज्यते चेत्, उच्यते- इषधातोरेतच्छब्दस्य च व्यञ्जनान्तत्वादेष तावद् व्यञ्जनान्तयोनिरेव संभवति । तत्साहचर्यात् सकारोऽपि व्यञ्जनान्तयोनिरेव नान्य इति । अतो निरस्तम् अवसः सकारवर्णमात्रं च ततस्त्यदादिसकारेणापि साहचर्या देषोऽपि त्यदादिरेव । अतः सिद्धं त्यदादिकृतपरस्परसाहचर्यमिति । त्यदादिकृतस्य एतदप्युक्तं महच्चरणैः
Page #366
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः स्वरान्तयोनिर्यदि नैष शब्दस्तथाविधः सोऽपि तदा त्यदादिः । अतो मिथः स्यादिह साहचर्यमर्यादया पर्यवसानमित्त्थम् ॥ इति । यद्यपि एकतरसाहचर्येणैव सिद्धिस्तथापि परस्परसाहचर्यमुक्तं सिद्धान्तद्वयाभिप्रायेणेति न दोषः । कुलचन्द्रस्तु - विकारवानेष तथा सकारो लुप्तस्वरः सोऽपि तथैषशब्दः । एष त्यदादेरपि सत्यदादेरित्थं विदध्यादिह साहचर्यम् ॥ इति । एतन्मते त्यदादिकृतपरस्परसाहचर्यं न संगच्छते, किन्त्वन्यतर एव साहचर्यमिति । अन्ये तु अवस इत्यपप्रयोगशङ्कया प्राह- सो वा वर्ण इति । व्याख्यानादिति " सश्च नोऽस्त्रियाम्" (2/1/52) इत्यत्र विसर्गदर्शनादित्यर्थः । यद् वा व्याख्यानादिति एषस्य व्युत्पन्नत्वात् सकारोऽपि व्युत्पन्न एव युज्यते । स च पारिशेष्यात् त्यदादिरेव न च सकारो वर्णो व्युत्पन्न इति । तर्हि इषेर्घञन्तस्यापि व्युत्पन्नत्वात् कथं न ग्रहणमित्याह - त्यदादिकृतेत्यादि । 279 अस्मिन् पक्षेऽपि परस्परसाहचर्यं न संगच्छते त्यदादिसकारस्य साहचर्येणैषस्यापि ग्रहणात् । वैद्यस्तु एकस्थानीये द्वितीये प्राप्यमाणे विक्षिप्तद्वितीयग्रहणं न कार्यम् । यथा रामलक्ष्मणावित्युक्ते दाशरथी राम एव प्रतीयते, नान्यः । तन्न । एकस्मिन्नेव दिवादौ 'इष गतौ, षो अन्तकर्मणि' (3 | 16, 21) इत्यनयोः पठितत्वेन विक्षिप्तत्वाभावात् । वस्तुतस्तु एषसाभ्याम् इति सिद्धे यत् परग्रहणं तन्नियतपरत्वपरिग्रहार्थम् । याभ्यां विसर्ग एव परः परभूतं विसर्गं विना ययोरुत्पत्तिर्नास्तीत्यर्थः । एवंभूतौ त्यदादावेव संभवत इत्यर्थः । अत्र स इत्यस्य घञन्तस्येषश्च सकारवर्णस्य च द्वितीयादावपि संभवात् परग्रहणं सुखप्रतिपत्त्यर्थमिति हेमकरवचनमपास्तम्, कार्यार्थत्वादिति । नन्वत्र लोप्यग्रहणं किमर्थम्, अदित्युच्यताम् । तदा अकारे अकारलोपः सिध्यति चेत्, न । 'असिद्धं बहिरङ्गम्' इति न्यायादप्राप्तेः । ननु " " स्वरानन्तर्ये नासिद्धवद्भावः" 1. dra0 - अजानन्तर्थ न बहिरङ्गपरिभाषा ( cA0 परि0pA0 - 46 ) /
Page #367
--------------------------------------------------------------------------
________________ 280 कातन्वव्याकरणम् (कात0 परि0 sU0 35) इत्यस्ति, अतः असिद्ध इत्युच्यते । अन्यथा कोऽर्थः सिद्धो वर्ण इति कथं सिद्धयति । अत एव 'क इह' इत्यादौ विसर्जनीयलोपे सन्धिनिषिध्यते ? सत्यम्, प्रक्रियागौरवनिरासार्थं लोप्यग्रहणमिति कुल्च्न्द्र्ः। परमार्थतस्तु लोप्यग्रहणात् क्वचित् स्वरानन्तर्येऽप्यसिद्धवद्भावस्तेन 'खेयम्' इति सिद्धम् । / 76 / [समीक्षा 'एषः + चरति, सः+ टीकते' इस अवस्था में कातन्त्रकार विसर्ग का लोप करके 'एष चरति, स टीकते' आदि शब्दरूपों का साधुत्व ज्ञापित करते हैं जबकि पाणिनि विसर्गादेश की अवस्था से पूर्व ही सु-प्रत्यय का लोपविधान करते हैं - "एतत्तदोः सुलोपोऽकोरनसमासे हलि" (6 / 1 / 132) / यहा~ कातन्त्रकार की प्रक्रिया को इसलिए अधिक संगत कहा जा सकता है कि पदों का साधुत्व बताने में प्रवृत्त व्याकरणशास्त्र में पृथक्-पृथक् पदों की सिद्धि हो जाने पर ही उनका पदान्तर से संबन्ध तथा उस पदान्तर के सान्निध्य से प्राप्त सन्धिकार्यों की प्रवृत्ति होनी चाहिए । इस प्रकार कातन्त्रकार द्वारा निर्दिष्ट विसर्ग का लोप अधिक युक्तियुक्त है । पाणिनि-द्वारा विहित सुलोप का निर्देश इसलिए अधिक युक्तियुक्त प्रतीत नहीं होता, क्योंकि 'एष - s' इस अवस्था में ही 'चरति' की उपस्थिति मानना उचित नहीं कहा जा सकता है और ऐसा होने पर सुलोप का विधान करना भी सङ्गत नहीं होगा। [विशेष] "रप्रकृतिरनामिपरोऽपि" (1/5/14) सूत्रपठित 'अपि' शब्द का अधिकार (अनुवृत्ति) यहा~ भी माना जाता है, जिसके फलस्वरूप 'एषकः करोति, सकः करोति' इन अक्प्रत्ययघटित रूपों में तथा अनेषो गच्छति, असो गच्छति' इन नञ्समासघटित रूपों में 'एष - स' के बाद वर्तमान विसर्ग का लोप नहीं होता । dra0-du0 vR0 - "अप्यधिकारात्....... अकि नसमासे न स्यात्"॥ [रूपसिद्धि] 1. एष चरति । एषः + चरति । व्यञ्जन वर्ण c के परवर्ती रहने पर एष - से उत्तरवर्ती विसर्ग का लोप ।
Page #368
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः 281 2. स टीकते । सः + टीकते । 'स' से परवर्ती विसर्ग का लोप, व्यञ्जन वर्ण 'T' के पर में रहने प्र्। 3. एष शेते । एषः+ शेते । शकार - व्यञ्जन वर्ण के पर में रहने पर 'एष' से परवर्ती विसर्ग का लोप । 4. स पचति । सः+ पचति । व्यञ्जन वर्ण 'p' के पर में रहने पर 'स' से परवर्ती विसर्ग का लोप । / 76 / 77. न विसर्जनीयलोपे पुनः सन्धिः (1 / 5 / 16) [सूत्रार्थ] विसर्ग का लोप हो जाने पर प्राप्त होने वाला सन्धिकार्य प्रवृत्त नहीं होता है । / 77 / [du0 vR0] विसर्जनीयलोपे कृते पुनः सन्धिर्न भवति । अन्यलोपे तु भवत्येव । क इह, देवा आहुः, भो अत्र । विसर्जनीयाधिकारे पुनर्विसर्जनीयग्रहणम् उत्तरत्र विसर्जनीयाधिकारनिवृत्त्यर्थम् । तेन एषच्छात्रेण द्विर्भावः सिद्धः । / 77 / [du0 TI0] न विस्र्ज्ञीय्0| सन्धानं सन्धिः । उत्कृष्टो वर्णानां सन्निकर्ष उच्यते । तद्विषयमपि कार्यं समानदीर्घादिसन्धिरित्यभिमतम्, उपचारात् । एतेनायमों भवति - विसर्जनीयलोपे दीर्घादि सन्धिकार्यं न स्यात् । पुनःशब्देनैतत् सूचितम् । यत्रान्यविभक्त्यादेर्लोपस्तत्र सन्धिकार्यं भवत्येव । यथा दण्डस्याग्रं दण्डाग्रमिति । ननु कथमत्र सन्धिकार्यस्याभावशङ्का इति चेत् ? सत्यम् । "समानः सवर्णे" (1/2/1) इत्यौपश्लेषिक एवाधारसप्तमीत्युक्तम् । यथा दण्डस्याग्रमित्यादिषु स्यशब्देन व्यवधानादनुपश्लेषो भवति, तथा लुप्तायामपि विभक्तौ तत्काले वर्णशून्येनापि व्यवधानमस्तीति दण्डाग्रम् इत्यादि दीर्घत्वं न प्राप्नोति । ननु कथमत्र व्यवधानं लुप्तायामपि विभक्तौ तदनन्तरभावित्वात् तत्कालम् अग्रशब्दाकार एवातिक्रामति, तेनाबाधित एव दीर्घत्वम् ? सत्यमेतत् । तथापि मन्दधियां
Page #369
--------------------------------------------------------------------------
________________ 282 कातन्त्रव्याकरणम् प्रतिपत्तिगौरवनिरासा पुनःशब्देन न्यायप्राप्तमेव सूचितमिति । तथा च - यथा द्रुतायामपि वृत्तौ समानदीर्घादिस्तथा मध्यमाविलम्बितयोरपि क्रमशस्त्रिभागाधिकयोविकृतिपक्षे तुल्यः । सन्निकर्षो वर्णानां भूयस्त्वं वर्णकालस्येति यथा हस्तिमशकयोस्तुल्यः सन्निकर्षः भूयस्त्वं प्राणिन इति । अथ किमर्थम् उपचारः सन्धिशब्देन सन्निकर्ष एवोच्यतां सन्धिः संश्लेषो न भविष्यति ? सत्यमेतत् । किन्तु देवा हसन्तीत्यादौ सन्निकर्षप्रतिषेधार्थं संहितापाठाद् अर्धमात्राकाललक्षणो न स्यादिति । विसर्जनीयाधिकार इत्यादि । विसर्जनीयस्य लोपे छस्य द्विर्भाव एवेत्यर्थः । ____ननु तस्मात् परं द्वि वयोगं कुर्वन् ज्ञापयिष्यति, पूर्वयोगेष्वयं प्रतिषेध इति । एवं सति विस्पष्टार्थं विसर्जनीयग्रहणम् । 'ना निर्दिष्टस्यानित्यत्वाद् अप्यधिकाराद् वा । तदा पादपूरणे सन्धिरिति मतम् । 'सैष दाशरथी रामः, सैष राजा युधिष्ठिरः' इति ॥77 / [vi0 pa0] न विसर्जनीय0 / पुनःशब्देनैतत् सूचितम्, अन्यस्य विभक्त्यादेर्लोपे सन्धिरेवेत्याह - अन्यलोपे तु भवत्येवेति । तेन दण्डस्याग्रं दण्डाग्रमिति सिद्धम् । ननु विसर्जनीयलोपे सन्धिर्न भवतीत्युक्ते कः प्रस्तावोऽन्यस्य विभक्त्यादेर्लोपे सन्धेरभावशङ्कायामेवैवमुच्यते ? सत्यम् । न्यायप्राप्त एवार्थः सुखप्रतिपत्त्यर्थं पुनःशब्देन सूच्यत इति । विसर्जनीय इत्यादि । तेनोत्तरसूत्रे विसर्जनीयलोपेऽपि द्विर्भावलक्षणसन्धिकार्यं स्याद् वेति । ननु सकल एवायं सन्धिः पूर्वेणैव विहितः प्रतिषिध्यते । ततो यदि द्विर्भावेऽपि प्रतिषेधः स्यात्, तदा तस्मात् सूत्रादसावपि पूर्वो विहितः स्यात् । तस्मात् परविधानादेव द्विर्भावलक्षणस्य सन्धेः प्रतिषेधो न भविष्यति किं पुनर्विसर्जनीयग्रहणेन ? सत्यम् । एवं सति सुखार्थमेव । / 77 / [ka0 ca0] न विसर्जनीय0 / विभक्त्यादेर्लोपे सति आदिशब्देन पदलोपेऽपि दध्योदंनमिति । ननु दण्डाग्रमित्यादौ कथं सिद्धिः, विभक्तेर्लोपेऽपि तद्व्यापिकालस्य व्यवधानात् ? 1. du0 - 'नघटितमनित्यम्' (काला0 परि0 pA0 67) /
Page #370
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः 283 सत्यम् । अत एव पुनर्ग्रहणादत्राप्राप्त्या सन्धिर्विधास्यते चेत्, न । विभक्तिलोपे सति तत्कालमेवाग्रशब्दस्याकारेण सह उपश्लेषो भवति । पूर्वोऽकार इति किम् पुनर्ग्रहणेन इत्याह - न्यायेति। ननु तथापि विसर्जनीयग्रहणं न क्रियतामित्याह - ननु इति । ___ ननु अनेन सन्धिनिषिध्यते विसर्जनीयलोपे सति । अस्मन्मते सन्धिरिति संज्ञा न कृता, तस्मात् सन्धिपदेन किमुच्यते ? 'पाणिनिनाऽपि सन्निकर्षः सन्धिरिति सूत्रम् । 'श्रीपतिनापि सुसन्निकर्षः सन्धिरित्युक्तम् ? सत्यम् । वर्णानां समवायः सन्धिरिति व्युत्पत्त्या इहोच्यते । अथ तथापि कथं सन्धिशब्देन दीर्घादिरुच्यते, सन्निकर्षस्य धर्मपरत्वात् ? सत्यम् । सन्धिविधेयकार्य सन्धिरित्युपचारात् । अथ सन्निकर्षो निषिध्यताम्, किमुपचारेण, तदा हि 'कयिह' इत्यादौ सन्धिर्न भविष्यति, सन्निकर्षाभावात् ? सत्यम् । देवा हसन्तीत्यादौ संहितापाठोऽर्धमात्राकाललक्षणो न स्यादिति उपचारे किं कारणमुच्यते गुस्करणं वा किमर्थं "न व्यञ्जने" (1 / 2 / 18) इत्यनन्तरं विसर्जनीयलोपे चेति विदध्यात् । तस्माद् गुस्करणं बोधयति - सन्ध्याश्रयमपि कार्य सन्धिरिति केचित् । मुख्यार्थबाधेन हि क्रियतेऽत्र किं कारणं विचारणीयम् इत्य्प्रे। अत्र 'सैष दाशरथी रामः सैष राजा युधिष्ठिरः' इत्यत्र कथं सन्धिरिति विसर्जनीयस्य लुप्तत्वात् ? सत्यम् । नत्रा निर्दिष्टस्यानित्यत्वाद् अपिशब्दस्य बहुलार्धत्वाद् वा । ऋषिवचनाच्च सन्धिर्न दृश्यते । ननु, अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु म्ध्य्माम्। शिष्याणामवबोधार्थं कुर्याद् वृत्तिं विल्म्बिताम्॥ इति नियमोऽस्ति, कथं सर्वत्र सन्धिनिषिध्यते । कृतायामेव वृत्तौ सन्धिनिषेधो युज्यते, अन्यत्र संहिताया अभावात् ? सत्यम् । सर्वत्र संहितायास्तु तुल्यं द्रुतादिव्यवहारवर्णोच्चारणकालस्य बलवत्त्वात् । नतु अर्धमात्राकालस्य बहुत्वमिति टीकायामुक्तम् । विसर्जनीय इत्यादि वृत्तिः। अधिकारो व्यापार्ः। कार्येष्विति यावत् सामर्थ्यमिति । 1. "परः सन्निकर्षः संहिता" (पर0 1/4/109) / 2. 'सुसन्निकर्षः संहिता' (द्विश्छः सुसन्निकर्षे, कात0 परि0 - saM0 84) / अर्थमात्राकालमात्रेणाव्यवायः संहितोच्यते (द्वयोः सुसन्निकर्षः, कात0 परि0 - saM095)
Page #371
--------------------------------------------------------------------------
________________ 284 कातन्त्रव्याकरणम् ननु विसर्जनीयग्रहणमेव एषसपरग्रहणनिवृत्त्यर्थमेवोक्तम्, कुतो विसर्जनीयाधिकारनिवृत्त्यर्थमेवोच्यते । अन्यथा एष इह इत्यादावेवास्य विषय: स्यात् । अत्र मूर्खाः- एवं सति सूत्रमेवाकृतं स्यात् 'असिद्धं बहिरङ्गमन्तरङ्गे' (कात0 परि0sU0 35) इत्यनेनैव सिद्धत्वात् । ननु 'क इह' इत्यादावपि तत्सम्भवात् "स्वरानन्तर्ये नासिद्धवद्भावः' इति चेत्, प्रकृते दीयतां दृष्टिः । अन्ये तु पुनः शब्देन करणतयैव नेहानवृत्तिः 'एष स' इति । अत्र भट्टाः-विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वाद् वाऽनुवर्तते । नन्वित्यादि । अथ पूर्वस्मिन् पाठे व्यञ्जनानुवृत्त्या इत्यत्र द्विर्भावः स्यात्, ननु इच्छतीत्यादिषु ? सत्यम् । 'अनृच्छ' इति ज्ञापकात्, नतु व्यञ्जनस्य प्रवृत्तिः । अथवा द्विर्भावसूत्रं रप्रकृतिरित्यनन्तरं पठनार्थम् इत्यस्मिन् पक्षे पञ्जी न सङ्गच्छते, अतिपूर्वत्वात् ? सत्यम् । अतिपूर्वेणापि पूर्वत्वं न विहन्यते इति न दोषः । / 77 / [समीक्षा] 'कः + इह, देवाः+ आहुः' इत्यादि अवस्थाओं में कातन्त्रकार के मतानुसार विसर्ग का लोप होकर 'क इह, देवा आहुः' आदि शब्दरूप सिद्ध होते हैं । यहा~ क्रमशः 'अ' को ए (अवर्ण इवणे ए 1 / 2 / 2) और आ को दीघदिश ("समानः सवणे दीर्घाभवति परश्च लोपम्" -1 / 2 / 1) प्राप्त होता है । उसके वारणार्थ कातन्त्रकार परिभाषासूत्र द्वारा विसर्ग का लोप हो जाने पर सन्धि का अभाव निर्दिष्ट करते हैं । पाणिनीय व्याकरण में पठित "पूर्वत्रासिद्धम्" (8 / 2 / 1) सूत्र की असिद्ध विधि के अनुसार यहा~ सन्धि नहीं होती । सिद्धान्तकौमुदी में कहा भी गया है (अच्सन्धि0 8 / 3 / 19)- "पूर्वत्रासिद्धमिति लोपशास्त्रस्यासिद्धत्वान्न स्व्र्स्न्धिः"| इस प्रकार सूत्र - कार्य-संख्या में उभयत्र साम्य होते हुए भी कातन्त्रीय प्रक्रिया अधिक स्पष्ट और संक्षिप्त है । पाणिनीय प्रक्रिया में सूत्रों के पौर्वापर्य का परिज्ञान करना आवश्यक होने से ज्ञानगौरव विद्यमान है । 1. 'नाजानन्तर्ये बहिष्ट्वप्रकॢप्तिः' (vyA0 परि0 10, 80) /
Page #372
--------------------------------------------------------------------------
________________ 285 सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः [विशेष] 1.सन्धि (संहिता संज्ञा) की अनेक परिभाषाए~ - सन्निकर्षः सन्धिः । सुसन्निकर्षः सन्धिः । सन्धिविधेयकार्यं सन्धिः । सन्ध्याश्रयमपि कार्य सन्धिः । 2. सूत्रोक्त नियमों से भिन्न कुछ उदाहरणों में जहा~ सन्धिकार्य नहीं होता है या प्रवृत्त होता है, उसमें अनेक आधारों, न्यायों का उल्लेख । जैसे - 'नञा निर्दिष्टस्यानित्यत्वात् । अपिशब्दस्य बहुलार्थत्वात् । ऋषिवचनाच्च' / [रूपसिद्धि] 1. क इह । कः + इह । अकार से परवर्ती तथा इ - स्वरवर्ण के पर में रहने पर विसर्ग का "अपरो लोप्योऽन्यस्वरे यं वा" (1 / 5 / 9) से लोप होने पर "अवर्ण इवणे e" (1 / 2 / 2) से प्राप्त एकारादेश का प्रकृत परिभाषासूत्र से निषेध । 2. देवा आहुः। देवाः + आहुः । आकार से परवर्ती विसर्ग का आकार के पर में रहने पर "आभोभ्यामेवमेव स्वरे'' (1 / 5 / 10) से लोप होने पर "समानः सवर्णे दीर्घाभवति परश्च लोपम्' (1 / 2 / 1) से प्राप्त सवर्णदीर्घ का प्रकृत परिभाषासूत्र से निषेध । 3. भो अत्र्। भोः+ अत्र । 'भो' से परवर्ती विसर्ग का स्वर वर्ण 'अ' के पर में रहने पर "आभोभ्यामेवमेव स्वरे' (1 / 5 / 10) से लोप हो जाने पर "o अव्" (1 / 2 / 14) से प्राप्त 'अव्' आदेशरूप सन्धि का प्रकृत सूत्र से निषेध ॥77 / 78. रो रे लोपं स्वरश्च पूर्वो दीर्घः (1 / 5 / 17) [सूत्रार्थ] रकार के पर में रहने पर पूर्ववर्ती रकार का लोप तथा उस लुप्त रकार से पूर्ववर्ती स्वर को दीघदिश होता है । / 78 / [du0 vR0] रो रे परे लोपम् आपद्यते, स्वरश्च पूर्वो दीर्घो भवति । अग्नी रथेन, पुना रात्रिः, उच्चै रौति । / 78 /
Page #373
--------------------------------------------------------------------------
________________ 286 कातन्त्रव्याकरणम् [du0 TI0] रो re0| प्रधानशिष्टतया लोपो नित्यः । अन्वाचयशिष्टश्च दी? यथासम्भवं स्थानेऽन्तरतम इति । ननु स्वजात्यपेक्षो दीर्घः स्वरस्यैव स्थाने भविष्यति । यथा ब्राह्मणस्य स्थाने ब्राह्मणः प्रवर्तते । तथा दीर्घादयो हि विधीयमानाः स्वस्य स्थाने वेदितव्या इति । तथा च अभ्यासे स्वरग्रहणमन्तरेण स्वरस्थाने हस्वः सिद्धः इति ? सत्यम् एतत् । यदिह स्वरग्रहणं तत् सुखप्रतिपत्त्यर्थमिति, तथा पूर्वग्रहणमपि । अन्यथा लोपापेक्ष्य एव पूर्वो दीर्घ इति गम्यते । / 78 / [vi0 pa0] रो re0 / उच्चै रौतीति । इह दीर्घाभावेऽपि रो रे लोपमापद्यते, चकारस्यान्वाचयशिष्टत्वादिति । / 78 / [ka0 ca0] रो re0 / ननु यत्रैव दीर्घस्तत्रैव लोपः कथं न स्यात् ? अन्वाचये किं प्रमाणम् । तथा च समुच्चयकल्पनेऽन्वाचयकल्पनाया अन्याय्यत्वात् । नैवम्, लोपस्य मुख्यत्वं दीर्घस्यान्वाचयता इति टीकायामुक्तम् । "शेतेरिरन्तेरादिः" (3 / 5 / 40) इति ज्ञापकाद् नान्वाचय इति कश्चित् । ननु दीर्घा भवन् सजात्यपेक्षया स्वरस्यैव भविष्यति किं स्वरग्रहणेन ? सत्यम् । सुखार्थम् । पूर्वग्रहणमपि तथैव दीर्घो भवन् रेफे परे पूर्वस्मिन्नेवेति संक्षेपः । / 78 / [समीक्षा] _ 'अग्निर् + रथेन, पुनर् + रात्रिः, उच्चैर् + रौति' इस अवस्था में कातन्त्रकार इस एक ही सूत्र द्वारा रेफ का लोप तथा पूर्ववर्ती स्वर को दीर्घ करते हैं । पाणिनि ने रेफ - लोप के लिए "रो रि" (8 / 3 / 14) तथा दीर्घ के लिए "लोपे पूर्वस्य दीर्घोऽणः" (6 / 3 / 111) सूत्र बनाया है । इस प्रकार पाणिनीय रचना-प्रक्रिया को गौरवाभिधायक ही माना जाएगा । [विशेष] व्याख्याकारों ने सूत्रपठित चकार को अन्वाचयशिष्ट माना है । किसी प्रधान के साथ अप्रधान के अन्वय को अन्वाचय कहते हैं - 'अन्यतरस्याऽऽनुषङ्गि
Page #374
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः कत्वेनान्वयः= अन्वाचयः' / जैसे 'भिक्षाम् अट गां चानय' = भिक्षा mA~ga लामो तथा गाय को ले आओ । यहा~ भिक्षाटन मुख्य कार्य है तथा गाय ले आना गौण । 287 यहा~ चकार को अन्वाचयशिष्ट मानने के फलस्वरूप 'उच्चै रौति' आदि स्थलों में केवल रेफ का लोप ही प्रवृत्त होता है, दीर्घ नहीं, क्योंकि 'ए - ऐ - ओ - औ' ये चार सन्ध्यक्षरसंज्ञक वर्ण सदैव दीर्घ होते हैं, उन्हें दीर्घ करने की कोई आवश्यकता नहीं - 'नित्यं सन्ध्यक्षराणि गुरूणि' / [रूपसिद्धि] 1. अग्नी रथेन । अग्निर् + रथेन । अव्यवहित दो रेफों में से पूर्ववर्ती रेफ का लोप तथा उससे पूर्ववर्ती इकार को दीर्घ । 2. पुना रात्रिः । पुनर् + रात्रिः । किसी भी स्वर वर्ण का व्यवधान न रहने पर दो रेफों में से पूर्ववर्ती रेफ का लोप तथा उससे पूर्ववर्ती अकार को दीर्घ आदेश । 3 . उच्चै रौति । उच्चैर् + रौति । दो रेफों के अव्यवहितरूप में रहने पर पूर्ववर्ती रेफ का लोप । यहा~ लुप्त रेफ से पूर्ववर्ती ऐकार स्वतः दीर्घ है, अतः उसके दीर्घविधान की कोई आवश्यकता नहीं होती । इसे व्याख्याकारों ने सूत्रस्थ 'च' को अन्वाचयशिष्ट मानकर सिद्ध किया है । 78 / 79. द्विर्भावं स्वरपरश्छकार H (1 / 5 / 18 ) [सूत्रार्थ] स्वर वर्णों से परवर्ती छकार को द्वित्व होता है । / 79 / [du0 bR0] स्वरात् परश्छकारो द्विर्भावमापद्यते । वृक्षच्छाया, इच्छति, गच्छति । अप्यधिकाराद् दीर्घात् पदान्ताद् वा । कुटीच्छाया, कुटी छाया । आङ्माभ्यां नित्यम् । आच्छाया, माच्छिदत् । / 79 / ॥ इति कातन्त्रव्याकरणस्य दौर्गसिंहयां वृत्तौ सन्धौ पञ्चमो विसर्जनीयपादः समाप्तः ॥
Page #375
--------------------------------------------------------------------------
________________ 288 कातन्त्रव्याकरणम् [du0 TI0] द्विर्भावम्0 / द्वित्रिचतुर्थ्यः संख्यावारे सुच् । भवनं भावः, स एव द्विरिति कर्मधारयः । द्विरिति पदं वा भिन्नमिति । स्वरात् पर इति तत्पुरुषः, न पुनः स्वरः परो यस्मादिति बहुव्रीहिः । तेनोञ्छतीति न द्विर्भावः । 'विच्छ्यते' इति द्विर्भाव एव । तदेतद्व्याख्यानात् 'छिदिर् द्विधाकरणे' (6 / 3) इति निर्देशात् "गमिष्यमां छः" (3 / 6 / 69) इति ज्ञापकाद् वा । तर्हि स्वरादिति कथं न कुर्यात् चेत्, नैवम् । परग्रहणम् उपश्लेषार्थम् । तेन 'हे छात्र ! छत्रं पश्य' इत्यत्रासंहितायां न भवति । अप्य्धिकारादित्यादि। 'छिदिर्' इरनुबन्धत्वाद् अद्यतन्यामण् । वाक्यस्मरणे चाङानुबन्धत्वाद् द्विर्भावो भवति वा । 'आछायेयं विभाति, आच्छायेयं विभाति' / आच्छाया नु सा, आ छाया नु सा । AGA सहचरितस्याव्ययस्य ग्रहणादिह न भवति । उपमा छन्नः, उपमाच्छन्नः, त्वं मा छादय, त्वं माच्छादयेति मादेशो द्वितीयैकवचने । येऽपि ङानुबन्धमाशब्दं मन्यन्ते तेऽपि साहचर्यव्याख्यानमभ्युपेष्यन्ति । अन्यथा माङ् - माने "आतश्चोपसर्गे" (4/5/84) इत्यङ् । प्रमा छन्नम्, प्रमाच्छन्नम्, इत्यत्रापि स्यात् । भावग्रहणं स्पष्टार्थम् । योगाविभागार्थमित्यन्ये । तेन स्वरात् परस्य व्यञ्जनस्य हकारवर्जितस्य अस्वरे द्विर्भावो भवति वा । दद्ध्यत्र, दध्यत्र । मद्ध्वत्र , मध्वत्र । अहकारस्येति किम् ? सन्नह्यते । अस्वर इति किम् ? दधि, मधु । स्वरात् पराभ्यां रेफहकाराभ्यामपि अशिटो व्यञ्जनस्य वा । अर्कः, अर्कः । ब्रह्ममा, ब्रह्मा वा । अशिट इति किम् ? आदर्शः, बर्हा, बर्हमित्यादि । नैवम्, श्रुतेरभेदात् सजातीयैः संयुक्तानामुच्चारणं प्रत्येकस्यानेकस्य वा भेदो नास्तीत्यर्थः । असंयोगाद् विरामे विशेष इति चेद् अस्वर इति प्रसज्यनत्रा - वाक्, वाक्क् । नैवं भाषायां दृश्यते इति मतम् । / 79 / ॥ इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां सन्धौ पञ्चमः विसर्जनीयपादः smaaptH॥
Page #376
--------------------------------------------------------------------------
________________ 289 सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः [vi0 pa0] द्विर्भाव्म्। द्विशब्दात् "द्वित्रिचतुर्थ्यः सुच्" (pA0 5 / 4 / 18) इति तमादिनिपातनात् "'संख्यावारे सुच्" इति सुचप्रत्ययः । भवनं भावः, भावे घञ् । द्विश्चासौ भावश्चेति विग्रहः । अथवा द्विरिति भिन्नं पदम् । 'स्वरात् परः' इत्यनेन पञ्चमीलक्षणस्तत्पुरषोऽयम् , न पुनःस्वरः परो यस्माद् इति बहुव्रीहिरिति सूचयति - 'व्याख्यानतो विशेषार्थप्रतिपत्तेः' (काला0 परि0 sU0 88) / तेनोञ्छतीत्यादौ न भवतीति । ऋच्छतीत्यादौ द्विर्भाव एवेति । तर्हि स्वराद् इत्युक्तं किं परग्रहणेन ? सत्यम् । उपश्लेषार्थं यत्रैव संहितया उच्चार्यन्ते वर्णास्तत्रैव स्यादिति । इह मा भूत् - 'हे छात्र! छत्रं पश्य' इति । अप्यधिकारादित्यादि । कुट्याश्छाया इति विग्रहः । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदान्तत्वम् । "आमाभ्यां नित्यम्" (कात0 परि0-saM0 85) इति पूर्वेण विकल्पे प्राप्ते नित्यमुच्यते । डकारोपादानाद् मर्यादाभिविधीषदर्थक्रियायोगे वर्तमान आकारो गृह्यते, तस्यैव ङानुबन्धत्वात् । वाक्यस्मरणयोस्तु वर्तमानस्य छानुबन्धत्वाद् दीर्घात् पदान्ताद् वा इत्यनेन विकल्प एव - 'आच्छाया, माच्छिदत्' इति |छिदिर् - मायोगेऽद्यतनी इरनुबन्धाद् वेति वक्तव्यबलादण् । अव्ययेनाङा साहचर्यान्माशब्दोऽप्यव्यय एव । तेन 'पुत्रो माच्छिदत्' इत्यादिषु पूर्वेण विकल्प एवेति । / 79 / ॥ इति त्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां सन्धी पञ्चमः विसर्जनीयपादः स्माप्त्ः॥ [ka0 ca0] द्विर्भावम् इत्यत्र कथं कर्मधारयः । भावः क्रिया, द्विशब्देन संख्याभिधायकतया भावशब्देनैकाधिकरण्याभावादित्याह - विरिति । उपश्लेषार्थमिति । ननु सर्व एव संधयः संहितायामेव विधीयन्ते, तत् किमत्र यत्नान्तरेण ? सत्यम् । अस्मन्मते संहिताधिकारो नास्ति । किन्तु "न विसर्जनीय0" (1 / 5 / 16) इत्यत्र सन्धिपदेन समानदीर्घादीनामभिधानात् संहिताविषयत्वं प्राप्तम्, तच्च समानदीर्घादीनामेव न द्विर्भावस्य । पूर्वसूत्रसन्धिपदेनैतत्सूत्रविहितस्य कार्यस्यानुपादानात् (यतः कार्यमेव परिग्रहणमिति sNkssepH)| 1. dra0 - "वारे कृत्वस्" (शाक0 vyA0 3 / 4 / 32) आदि ।
Page #377
--------------------------------------------------------------------------
________________ 290 कातन्वव्याकरणम् ___अन्ये तु "इवर्णो यमसवणे" (1 / 2 / 8) इत्यत्रासवर्णग्रहणात् परनिमित्तानपेक्षकार्यस्यासंहितायामपि विषय इति "नामिपरो रम्" (1 / 5 / 12) इत्यत्रोक्तम् । अतोऽत्रासंहितायामपि स्यादिति परग्रहणमित्याहुः । दीर्घादिति, येषां 'नित्यदीर्घाणि सन्ध्यक्षराणि' तन्मतेनेदमुक्तम् । तेन रैछाया, रैच्छाया । नौछाया, नौच्छाया इति । अस्मन्मते दीर्घग्रहणं गुरूपलक्षणम् । पदान्तादिति किम् ? ऋच्छति । दीर्घादिति किम् ? स्वच्छत्रम् । नित्यं स्यात् । सामर्थ्य एवास्य विषयस्तेन 'तिष्ठतु कन्याच्छन्दस्त्वम् अधीष्व' इति नित्यं स्यादिति shriiptiH। टीकाकारमते तु तद्विशेषाभावादत्रापि विकल्प एवेति ॥79 / ॥ इत्याचार्यकविराजसुषेणशर्मविरचितकलापचन्द्रे सन्धौ पञ्चमो विसर्जनीयपादः स्माप्त्ः॥ [समीक्षा] 'वृक्ष + छाया, i+ छति, ग+ छति' इस अवस्था में 'छ' वर्ण को द्वित्व तथा "अघोषे प्रथमः" (2 / 3 / 61) सूत्र से ch को c आदेश करके कातन्त्रकार 'वृक्षच्छाया, इच्छति, गच्छति' इत्यादि शब्दरूप निष्पन्न करते हैं । पाणिनि के अनुसार यहा~ संहिताधिकार में "छे च" (6 / 1 / 73) से तुगागम, "स्तोः श्चुना श्चुः" (8 / 4 / 40) से प्राप्त श्चुत्व के असिद्ध होने के कारण "झलां जशोऽन्ते" (8 / 2 / 39) से t को d, इस d को "खरि च" (8। 4 | 55) सूत्र से प्राप्त चर्व के असिद्ध होने से "स्तोः श्चुना श्युः" (8 / 4 / 40) सूत्र द्वारा j तथा "खरि च" (8 / 4 / 55) से j को c आदेश होकर 'शिवच्छाया, स्वच्छाया' आदि शब्दरूप सिद्ध होते हैं। ___ इस प्रकार पाणिनीय प्रक्रिया में गौरव स्पष्ट है । यह भी ज्ञातव्य है कि पाणिनि ने तुगागम के लिए चार सूत्र बनाए हैं - "छे च, आङ्माडोश्च, दीर्घात्, पदान्ताद् वा" (6 / 1 / 73-76) / परन्तु कातन्त्रकार ने तुगागम के लिए छकार के द्वित्वमात्र का विधान केवल एक सूत्र द्वारा करके सरलता तथा संक्षेप ही प्रदर्शित किया है।
Page #378
--------------------------------------------------------------------------
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः 291 [[विशेष ] 1. "रप्रकृतिरनामिपरोऽपि" (1 । 5 | 14) सूत्रपठित 'अपि' शब्द का अधिकार इस सूत्र में भी माने जाने के कारण दीर्घस्वर के बाद आने वाले छकार का द्विर्भाव विकल्प से होता है- कुटीछाया, कुटीच्छाया । 2. 'उक्त के अनुसार AG तथा मा से परवर्ती छकार को द्विर्भाव नित्य होता है - आच्छाया, माच्छिदत् । 3. 'स्वरात्' न कहकर सूत्रकार ने जो 'स्वरपरः' कहा है, उसके कहने का तात्पर्य यह है कि संहिता में ही छकार को द्विर्भाव होगा, असंहिता में नहीं । जैसे - 'हे छात्र ! छत्रं पश्य' / यहा~ छकार को द्विर्भाव नहीं होता है । [रूपसिद्धि] 1. वृक्षच्छाया । वृक्ष + छाया । क्षकारोत्तरवर्ती स्वर वर्ण 'अ' से पर में स्थित छकार को द्विर्भाच तथा " अघोषे प्रथमः " ( 2 । 3 | 61 ) से पूर्ववर्ती छकार को चकारादेश । 2. इच्छति । इ + छति । "गमिष्यमां छः" (3 / 6 / 69) se 'iS' धातुस्थ षकार को छकार, प्रकृत सूत्र से छकार को द्वित्व तथा " अघोषे प्रथमः " ( 2 / 3 / 61 ) से पूर्ववर्ती छकार को चकार । "" 3. गच्छति । ग + छति । "गमिष्यमां छः" (3 / 6 / 69) से 'गम्' धातुस्थ मकार को छकार, प्रकृत सूत्र से छकार को द्वित्व तथा 'अघोषे प्रथमः" ( 2 / 3 / 61 ) से पूर्ववर्ती छकार को चकारादेश । / 79 / ॥ इत्याचार्यशर्ववर्मप्रणीतस्य कातन्त्रव्याकरणस्य प्रथमे सन्धिप्रकरणे समीक्षात्मकः पञ्चमो विसर्जनीयपादः समाप्तः ॥ ॥ समाप्तं च सन्धिप्रकरणम् ॥
Page #379
--------------------------------------------------------------------------
Page #380
--------------------------------------------------------------------------
________________ ||shriiH|| परिशिष्टम् - 1 आचार्यश्रीपतिदत्तप्रणीतम् कातन्त्रपरिशिष्टम् सन्धिप्रकरणम् नमो gnneshaay। संसारतिमिरमिहिरं महेशमजमक्षरं हरिं नत्वा । विविधमुनितन्त्रदृष्टं ब्रूमः कातन्त्रपरिशिष्टम् ॥ 1. वृद्धिरादेशस्य आदेशस्य वृद्धिर्भवतीत्यधिक्रियते । प्राग् वृद्धिग्रहणं मङ्गलार्थम् । / 1 / 2. स्वस्येरेरिणोः I रेरिणोः परयोः स्वशब्दादेशस्य वृद्धिर्भवति । स्वैरम्, स्वैरी |स्वैराद् गुणमात्रादिना सिद्धे ईरिग्रहणमीरिण्येत्वश्रुतिनिवृत्त्यर्थम् । / 2 / 3. अक्षस्योहिन्याम् ऊहिन्याम् परतोऽक्षशब्दादेशस्य वृद्धिर्भवति । अक्षौहिणी । "पूर्वपदस्थाद्" (कात0परि0 - Na02) इति णत्वम् । / 3 / 4. प्रस्योढोढ्योश्च द्वन्द्वेऽग्नेः पूर्ववत्त्वमनित्यम्, कालव्रीह्योरिति निर्देशात् । 'ऊढ-ऊढि' इत्येतयोः परयोः प्रशब्दादेशस्य वृद्धिर्भवति । प्रौढः, प्रौढिः । ऊहेऽपि शाकटायनस्य' - प्रउह्ः। प्रौढिशब्दादर्शआदित्वादति कृते 'प्रौढो भावः' इति क्तार्थावगमो न स्याद् इत्यूढग्रहणम् । कथं 'प्रौढो भारः, प्रोढी रथानाम्' ? आपूर्वेण स्यात् । / 4 /
Page #381
--------------------------------------------------------------------------
________________ 294 कातन्त्रव्याकरणम् 5. ऋति धातोरुपसर्गस्य दीर्घः धातो:ति उपसर्गा देशस्थ दीर्घा भ्व्ति। अर्थादकारस्य / प्रार्छति, परार्छति / आयूर्वादर्तेरृणोतेश्च क्तौ- आर्तिः / कथम् अर्तिः ? गुरोरप्यः क्तिः / ततो विश्वार्तिः / सार्तिरित्येव स्यात् / अन्यथाऽऽङादेशत्वात् पूर्वलोपः स्यात् / धातोरिति किम् ? प्रर्षभः / नामोपनिपातिनो नोपसर्गत्वं चेत्, धातुग्रहणं सुखार्थम् / उपसर्गस्येति किम् ? अद्यर्छति / / 5 / 6. नामधातोर्वा नाम्ना स्याद्यन्तेनारब्धो धातु मधातुः / तस्य ऋत्युपसर्गस्यादेशस्य वा दी? भवति / प्रार्षभीयति, प्रर्षभीयति / आर्जूयते, अर्जूयते / / 6 / 7. ऌति वा नामधातोर्तृत्युपसर्गादेशस्य वा दीर्घो भवति / प्राल्कारीयति, प्रल्कारीयति / वेत्युत्तस्त्र नित्यार्थम् / / 7 / 8. ऋणप्रवसनवत्सतरकम्बलदशानामृणे ऋणे परे एषामादेशस्य दीर्घो भवति / ऋणार्णम्, प्रार्णम्, वसनार्णम्, वत्सतरार्णम् / वत्सतरमनादृत्य वत्सरश्चान्द्रकाशिकादौ पठ्यते / तदिहासम्मतम्, पतञ्जलि- शाकटायनादीनां वत्सतरस्यैवेष्टत्वात् / तथा च तरप्रत्ययोऽत्र भाष्यादावुक्तः / कम्बलार्णम्, दशार्णम्, दशार्णो देशः, दशार्णा नदी । ऋणं जलदुर्गेऽप्युच्यते / / 8 / 9. ऋतेऽरस्तृतीयासमासे तृतीयायाः समासे ऋतशब्दे परेऽरादेशस्य दी। भवति / शीतार्तः, तृष्णार्तः / अश्वेन ऋतो गतो वा अश्वार्तः इति च / अर इति किम् ? गवृतम् / तृतीयेति किम् ? ग्रामे ऋतः ग्रामतः / समास iti kim ? tRssnnytH| Artazabdo na ऋतार्थः / ऋते चानिष्टं स्यादित्यारम्भः / यत्रायमृति दीर्घस्तत्र प्रकृतिर्नेष्यते / / 9 / 10. ऋतो रलावृलुतोः ऋतृतोः परयोर्ककारस्य रलौ भवतो यथासंख्यम् / पितृणम्, होल्तृतकः / कश्चिद् रलावादिश्य परयोर्दीर्घमाह-होवृक्षः (पिवृक्षः, पिकारः) होल्टुकारः / / 10 /
Page #382
--------------------------------------------------------------------------
________________ 295 कातन्त्रपरिशिष्टम् 11. लुक् सवर्णवच्च ऋतृतोः परयोर्ककारस्य लुक् सवर्णवच्च कार्यं भवति / चकाराद् यथाप्राप्तं प्रकृतिश्च भवति / पितृणम्, पितॄणम्, पितॄणम् / होल्लकारः, होऌकारः, hotRlRkAraH / क्वचित् पदान्तविधिष्वपि स्थानिवदिति न तृतीयः / नित्यसमासे तु प्रकृतिर्नास्तीति रूपत्रयमेव / पितृच्छी, पितॄच्छी, पितृच्छी / पदान्तप्रकरणत्वात् पितॄन् / / 11 / 12. उपसर्गावर्णलोपो धातोरेदोतोः धातोरेदोतोः परयोरुपसर्गाणामवर्णस्य लोपो भवति / प्रेजते, परेजते / प्रोणति, परोणति / उपसर्गस्येति किम्? ममैलयति, सन्ध्यौणति । उपसर्गाणामधातोरसम्भवाद् धातुस्पष्टार्थम् / कथं प्रगतः एजकः प्रइजकः, प्रगतः ओणकः प्रौणकः? कर्तृयोगित्वेनानुपसर्गत्वात् / / 12 / 13. इणेधत्योर्न अनयोः परयोरुपसर्गावर्णग्य लोपो न भवति / प्रइति, परैति, प्रैधते, परैधते / तिप्पाठः सुखार्थः / / 13 / 14. नामधातोर्वा नामधातोरेदोतोः परयोरुपसर्गावर्णस्य लोपो भवति वा / प्रेणीयति, प्रइणीयति / एणीयति, ऐणीयति / प्रोजायते, प्रौजायते / प्रोङ्काम्यतीति नित्यम्, परत्वात् / / 14 / 15. एषैष्ययोः प्रस्य एषैष्ययोः परतःप्रस्याकारस्य लोपो भवति वा प्रेषः,प्रेषः / प्रेष्यः,प्रैष्यो दास्ः। अन्यत्र प्रेषणम् / प्रेषयतीति नित्यम् (स्यात्) / एष्यग्रहेणन यपो ग्रहणं नेच्छन्ति / प्रेष्य गतः / इषेरिनन्तात् क्तो यप् / प्रस्येति किम् ? उपेषः, उपेष्यः / / 15 / 16. ओमि च नित्यम् ओमि च परतो नित्यमवर्णस्य लोपो भवति / अद्योम् ब्रूमः, तदोम् ब्रूमः / ओमित्यभ्युपगमादिष्वव्ययम् / / 16 / 17. एवे इवार्थे इवार्थोऽत्र सादृश्यमसम्भावना च / इवार्थे एवशब्दे परे नित्यम् अवर्णस्य लोपो भवति / चर्मेव रज्जुः / शालेव शाखा / तदद्येवाभूत, तत्तदेवाभूत् / बालेव गच्छ, मालेव
Page #383
--------------------------------------------------------------------------
________________ 296 कातन्त्रव्याकरणम् तिष्ठ इति च स्यादेव । एवेऽनवधारणे इति काश्मीरिकाः पठन्ति । इवार्थ इति किम् ? 'इहेव वयं प्रवीराः' इति भाष्यम् । ममैव धनम्, सैव सक्, वपुरतनु तथैव संवर्मितम् । अपदोषतैव विगुणस्य गुण: / मिथ्यैव श्रीः श्रियम्मन्या । असम्भावनायामेवायं विधिरिति नैयासिकाः । / 17 / 18. आङ्यादिष्टे आदेशरूपे आङि अर्वणस्य लोपो भवति । आ + इहि = एहि, अधेहि, तदेहि । आ + ऊढा= ओढा, ममोढा, सोढा । आ ऋक्षात् = अर्थात्, ममात् । आ + टुकारात् अल्कारात्, ममल्कारात् । अनादिष्टे लोपोऽनर्थकः इत्यादिष्ट एवावशिष्यते । आदिष्टग्रहणं लुप्तेऽपि यथा स्याद् इति । आ + एलयति = एलयति, अघलयति, ममेलयति । आ + ओणति = ओणति, ममोणति, सन्ध्योणति । आ + ओष्ठम् = ओष्ठम्, ममोष्ठम्, लेखोष्ठम् । / 18 / 19. शकन्ध्यादिषु च शकन्धुप्रभृतिषु शब्देषु पूर्वस्यावर्णस्य लोपो भवति । शकानाम् अन्धुः शकन्धुः, सीमानम् अन्तति बनाति सीमन्तः केशविन्यासे । अन्यत्र सीमान्तः । कुलान्यटतीति कुलटा, पचायच् । रूढ्या भिक्षुकी असती चोच्यते । भाष्ये तु एत एवोदाहृताः । आकृतिगणत्वमपि नोक्तम् । अपरे तूदाहरन्ति- अटान् अवतीति अटवी अरण्ये समोऽर्थोऽस्येति समर्थः, अपृथगर्थः । प्रकृष्टावोष्ठावस्येति प्रोष्ठो नाम कश्चित् । प्रोष्ठोऽनड्वान्, प्रोष्ठी मत्स्यान्तरम् । प्रोष्ठपाठो नित्यार्थ्ः॥ शकन्धुः केशविन्यासे सीमन्तः कुल्त्ताऽत्त्वी। एकार्थत्वे समर्थोऽपि प्रोष्ठो जातौ च नाम्नि च ॥ यत्त्वर्द्धशनमिच्छन्ति तन्न वृद्धैरुदाहृतम् । आकृत्याऽन्यदपि ज्ञेयं स्मास्-mshnaadyH॥19। 20. ओष्ठोत्वोः समासे वा 'ओष्ठ-ओतु' इत्येतयोः परयोः समासेऽवर्णस्य लोपो भवति वा । बिम्बोष्ठः, बिम्बौष्ठः । बडवोष्ठी, बडवौष्ठी । ग्रामोतुः, ग्रामौतुः । कन्योतुः, कन्यौतुः । अस्य ओष्ठः ओष्ठः, औष्ठः । आ ओष्ठाद् ओष्टम्, औष्ठम् । अनोष्ठ इति परत्वान्नञोऽक्षरविपर्ययः ।
Page #384
--------------------------------------------------------------------------
________________ कातन्त्रपरिशिष्टम् 297 श्रुतत्वाद् आभ्यां लोप्यावर्णस्य समासे इह न स्यात् / वृषलपुत्रौष्ठव्रणस्ते / नृप कन्यौतुकुलं पातु ॥ 20 | 21. पदान्तस्य गोरोतोऽति प्रकृतिः पदान्तस्य गोरोकारस्य अकारे परे प्रकृतिर्भवति वा समासे / गो अजिनम्, गोऽजिनम् / गो अग्रम्, गोऽग्रम् / तयोः समास इत्येव - हे चित्रगोऽजिनधरं पश्य / गोरिति किम् ? द्योऽर्द्धम् / पदान्तस्येति किम् ? राजगवः / अतीति किम् ? गवासनम् / गवीश्वरः ॥21। 22. अब स्वरे पदान्तस्य गोरोकारस्य स्वरे परे अवेत्यादेशो भवति वा समासे / गवाजिनम्, गोऽजिनम् । गवेष्टिः, गविष्टिः / गवेश्वरः, गवीश्वरः / गवोच्छ्वासः, गवुच्छ्वासः / गवोर्ध्वम्, गवुर्ध्वम् / गवक्ष, गवृक्षौ / गवैडकम्, गवेडकम् । कृतावोऽयं समाहारार्थं गवाश्वादौ पठ्यते / गवौदनम्, गवोदनम् / पदान्तत्वादसमासान्तत्वाच्च गव्यति, गव्यते / / 22 / 23. नित्यमिन्द्रे इन्द्रशब्दे परे गोरोकारस्य नित्यम् अवेत्यादेशो भवति / गवेन्द्रगुप्तः / / 23 / गवेन्द्रः / 24. अक्षे नाम्येव गोरोकारस्याक्षशब्दे परे संज्ञायामेव अवेत्यादेशो भवति / गवाक्षो जालकम् / गवाक्षो नाम कश्चित् / नाम्नीति किम् ? गोक्षम् / इहावधारणाद् विभाषापि बाध्यते / / 24 / 25. प्रकृत्येतौ संबुद्ध्योद् वा संबुद्धौ ओत् संबुद्ध्योत् / स इतौ परतो वा प्रकृत्या तिष्ठति / भानो इति, भानविति / संबुद्ध्योदिति किम् ? गवित्ययमाह / स्योदिति सिद्धे संबुद्धिग्रहणं स्पष्टार्थम् ॥25। 26. उतोऽदद्रीचः अदद्रीचः उकारस्य स्वरे परे प्रकृतिभवति वा / अमुमुईचा, अमुन्वीचा । अदमुईचा, अदन्वीचा / कैश्चिदिह विभाषा नाद्रियते / कैश्चिदिदं न पठ्यत एव // 26 //
Page #385
--------------------------------------------------------------------------
________________ 298 कातन्त्रव्याकरणम् 298 27. ऋत्यनित्यसमासेऽनुपसर्गसमानस्य ह्रस्वश्च उपसर्गादन्यस्य यः समानस्तस्य ऋकारे परे नित्यसमासादन्यत्र वाक्ये विकल्पसमासे च यथासम्भवं ह्रस्वः प्रकृतिश्च भवति वा । दाम ऋच्छति, दामर्छति । माला ऋच्छति, माल ऋच्छति, मालर्छति । ग्राम ऋषभः, ग्रामर्षभः । शाला ऋक्षः, शाल ऋक्षः, शालक्षः । उच्चरितरुचिरऋचाञ्चाननाञ्चतुर्णाम् । हिमऋतावपि ताः स्म भृशस्विद इति च । महाऋषिः, महऋषिः, महर्षिः |.स्तृ ऋच्छौ, स्तॄच्छौ स्तृच्छौं । गम्ल ऋच्छौ, गम्लुच्छौ । इह ऋकारोऽपि दीर्घ इति तन्त्रान्तरम्, तदा गमॢच्छौ । टुकारेऽपि स्मरन्त्येके- कन्याऌकारः, कन्यल्कारः, कन्यऌकारः । नित्यसमासे निषेधः किम् ? अश्वी , बडवी । अनुपसर्गस्येति किम् ? प्रार्च्छति, परार्छति । समानस्येति किम् ? गवृणम्, नावृणम् । पदान्तस्येव पितॄन् । अवार्थं सवर्णार्थं च वचनम् । / 27 / / 28. तौ नामिनोऽसवणे अनुपसर्गसमानस्य नामिनोऽसवणे स्वरे परतो नित्यसमासादन्यत्र प्रकृतिर्दीर्घस्य हस्वश्च वा भवति । दधि अत्र, दध्यत्र । मधु अत्र, मध्वत्र । नदी अत्र, नदि अत्र, नद्यत्र । नामिनः इति किम् ? ममेष्टिः, कन्येहते । समानस्येति किम् ? श्रिया इन्दुः, पाणावाद्यम् । पदान्तस्येत्येव । नद्यौ, वध्वौ । असवर्ण इति किम् ? वारीहसे, मधूर्ध्वम् । कथं वारि ईहसे, मधु ऊर्ध्वम् ? सन्धिर्हि संहिता । स तु पदयोर्विभाषित एव । संहिताश्रयत्वाच्च सन्धयोऽभिधीयन्ते समानदीर्घादयः । अतस्ते संहितायामेव स्युः । सप्तम्या निर्दिष्टे वर्णाव्यवाये विधिराश्रीयते, न तु कालाव्यवाये । तथा च असंहितायामपि सप्तम्या निर्दिष्टे विध्यन्तराणि स्युः । प्रकरणमिदं तु संहितायामेव विसन्ध्यर्थम् । ___ नित्यसमासे निषेधः किम् ? साध्वृच्छी, कुट्यर्थः, जान्वर्थः । नित्यग्रहणाद् नदि अम्भः, नदी अम्भः, नद्यम्भः इति च स्यादेव । प्रकृतिहस्वयोर्नित्यसमासे निषेध इति वार्तिकम्, भाष्ये तु समासमात्रे निषेधः । चन्द्रस्यापि मतमेतत् । अनुपसर्गस्येति किम् ? अध्यच्छति, अध्यास्ते, अन्वस्यति । / 28 /
Page #386
--------------------------------------------------------------------------
________________ 299 कातन्त्रपरिशिष्टम् 29. इतावुञोऽनुनासिकदीर्घश्च अनुबन्धस्तन्त्रान्तरप्रसिद्ध्या निपातग्रहणार्थः । उजो निपातस्येतौ परतोऽनुनासिकदीर्घः प्रकृतिश्च भवति वा । U~ इति, उ इति, विति । दीर्घग्रहणं समानस्थान्यर्थम् । अह u, अहो इति प्रकृतिरेव स्यात् । / 29 / / ___30. वर्गाद् वा स्वरे स्वरवत् वर्गात् परस्योञः स्वरे परे वा वकारो भवति । वाग्वस्ति, वागु अस्ति । दृषवर्ध्वम्, दृषदु ऊर्ध्वम् । वाग्वुच्चैः, वागु उच्चैः । पचन्न्वीहते, पचन्नु ईहते । सुगण्ण्वुदके, सुगणु उदके |क्रुविन्द्र्ः, क्रुङ् इन्द्रः । किम्वीहसे, किमु ईहसे |स्व्र्त्वाद् ङणना द्विर्भवन्ति । मोऽनुस्वारश्च न स्यात् । संयन्तिवदिहापि प्राप्नोति । / 30 / 31. स्वरजौ य्वावनादिस्थौ लोप्यौ व्याने 'वा' न वर्तते । स्वरे जातौ = स्वरजौ । तौ यकारवकारौ पदान्तावनादिस्थौ व्यञ्जने परे लोप्यौ भवतः । नद्या UH नद्यूः । तस्येहा, नद्वीहा । ऊरिति अवतेर्वेजो वा क्विपि रूपम् । अभ्यू आगच्छति, अभ्वागच्छति । प्रत्यू आगच्छति प्रत्वागच्छति । अभिप्रत्योरूशब्देनाव्ययीभावः । पटुश्चासाविश्चेति पट्विः, तस्योत्सवः प्त्त्युत्स्व्ः। साधु इ आस्ते साध्यास्ते । स्वरजाविति किम्? किंय् ह्यो भूतम्, किंव् ह्वलयति । य्वाविति किम् ? होत्र्युदयः । अनादिस्थाविति किम्? किंय् वृतः, व्युपधः । व्यञ्जन इति किम्? नधुदकम्, वध्वीहा । पदान्तावित्येव राय्यन्तः, नाव्यन्तः । केचिदिदं शार्ववर्मिके द्वितीयसन्धौ पठन्ति । / 31 / 32. अवर्णात् क्विपोऽनघोषे प्रकृतिश्च ___ अवर्णात् परौ क्विबन्तस्य यौ य्वौ तौ पदान्तौ स्वरे घोषवति च लोप्यौ भवतः, तस्मिंश्च सति प्रकृतिश्च भवति । अश्वयुजं मूलवृश्चमाचष्टे इतीन्, ततः क्विपश्वगच्छति, मूलगच्छति |अश्वभ्याम्, मूलभ्याम् |ashv अग्रे, मूल अग्रे |अनघोष इति किम् ? अश्वय् चरति, मूलव् खनति । अश्वय् यु, मूलव् यु । इह सुपः षत्वं वक्ष्यते । पदान्तावित्येव- अश्वयौ, मूलवौ । / 32 / 33. चर्करीताभ्यासस्य चर्करीतमिति चेक्रीयितलुकि धातोः संज्ञा, तस्याभ्यासस्य स्वरे प्रकृतिर्भवति । अरिअर्ति,अरीअर्ति |अरिआरयति,अरी आरयति । भाषायामपि केचित् चर्करीतमिच्छन्ति ।
Page #387
--------------------------------------------------------------------------
________________ 300 कातन्त्रव्याकरणम् उक्तं हि भाष्ये - 'भाषायामपि यङो लुगस्तीति' / निर्झरवृत्तौ चोक्तम्-'भाषायामपि यङो लुगस्तीति' / लुगधिकारे "यङो बहुलम्" इति चान्द्रे च पठ्यते । काशिकायामपि 'छन्दोऽनुवृत्तिरिह नेष्टा' इत्युक्तम् । 'जाघटीति' इति जाम्ब्व्तीविज्य्काव्ये। 'जाज्वलीति' इति नीतिस्ण्ग्र्हे। 'शंशमाञ्चक्रुः' इति भट्टिकाव्ये च पठ्यते । भागवृत्तिकारस्तु बोभवीत्येव न छान्दसम् इति मन्यते । तितौरिति तनोर्डितौप्रत्यये विधानात्, औणादिकबाहुलकाद् वा अकारस्य प्रकृतिः । / 33 / 34. शिट्यघोषे विसर्जनीयस्य शिट्परेऽघोषे विसर्जनीयस्य प्रकृतिर्भवति । कः त्सरुकः, कः क्षाम्यति, कः प्साति, सर्पिः प्सानम्, धनुःक्षणनम्, निःक्षणनम्, दुःक्षणनम्, बहिःक्षणनम् । पुंनिर्दुर्बहिरित्यादिना मूर्धन्योऽपि नेति मतम् । / 34 / __35. प्रशामस्तथयोः ___ तथयोः परयोः प्रशामः प्रकृतिर्भवति । प्रशान् तरति, प्रशान् थुडति । तथयोरिति किम् ? prazA~llunAti, प्रशाञ्शेते । / 35 / 36. नस्य धुट्परयोः प्रथमद्वितीययोः धुट्परयोः प्रथमद्वितीययोः परतो नकारस्य प्रकृतिर्भवति । भवान्त्सरति, भवान्थ्सरति । नृन् प्साति, नृन् फ्साति । / 36 / / 37. समो राजि क्वी राजतौ क्विबन्ते समो मकारस्य प्र्कृतिर्भ्व्ति। सम्राट्, सम्राजौ । क्वाविति किम् ? संराजति । / 37 / 38. एतो द्वित्वे द्विवचनस्यैकारस्य स्वरे प्रकृतिर्भवति । अनेकवर्णद्विवचनार्थमिदम् । ब्रुवाते अत्र यजावहे इह । एत इति किम् ? यजावहायत्र । / 38 / 39. नादसः अदसोऽकि सति द्विवचनस्य इतः स्वरे प्रकतिर्न भवति । अमुकेऽत्र । एत इति किम् ? अमू अत्र । मादुत्वे कादेत् परिशिष्यते । / 39 /
Page #388
--------------------------------------------------------------------------
________________ कातन्त्र परिशिष्टम् 40. मणीवादिषु च मणीवादिषु च द्विवचनस्य प्रकृतिर्न भवति । मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम (मभार0 12 / 171 / 12) / रोदसीव, दम्पतीव, जम्पतीव, भार्यापतीव, वाससीव । इवार्थे वनिपातोऽस्त्येव । यथा 'प्रशस्तिलिखितानि व केशिदन्तक्षतानि कादम्बखण्डितदलानि व पङ्कजानि' / इवे प्रकृतिरनिष्टेत्यारम्भः । मणी भार्यापती चैव दम्पती रोदसी तथा । वाससी जम्पती चैवमिमे जायापती तथा । इवेऽन्यैरिह पठ्यन्ते पेचुषीप्रभृतीन्यपि ॥ कश्चित् त्रिमुनिसमुपेक्षणान्नेदमाद्रियते ॥ 40 / 41. सस्य पादपूरणे पादपूरणे कर्तव्ये सस्य प्रकृतिर्न भवति । पादोऽत्र पद्यस्थ तुर्यो भागः । सैष दाशरथी रामः सैष राजा युधिष्ठिरः । सैष विप्रो दयाशीलः सैष योगीश्वरो विभुः ॥ तन्त्रान्तरवृत्तिकारास्तु ऋचामेव पादेऽस्य वृत्तिं मन्यन्ते । आर्षप्रयोगास्तु यथाकथंचिद् विधेयाः = नित्यत्वेन संग्रहणीया इत्याहुः । तथा च एषस्यापि दृश्यतेऽएषैष रथमारुह्य मथुरां याति माधवः' / न्याय्यञ्चैतत् स्मृत्यन्तरे 'प्राक् छन्दसि' इति श्रुतेः । तदिहापि वाक्यमिदम् ऋषिप्रयोगेष्वेव स्मर्तव्यम् ॥41 | 42. इतौ तु प्लुतस्य इतौ तु परतः प्लुतस्य प्रकृतिर्न भवति । एहीह ब्राह्मणेति । श्रुतत्वात् प्लुतनिबन्धनस्यैवायं प्रतिषेध इति । द्वित्वे तु प्रकृतिः स्यादेव । आगच्छतं भोः कवी इति । तुनिपातो विशेषद्योतनार्थस्तेन छान्दसानुकरणप्लुतस्येती प्रकृतिरेव - युष्मे इति ॥ 42 ॥ 301 43. इतो वा इकारस्य प्लुतस्येतौ प्रकृतिर्भवति वा । एहीह ब्राह्मणीति, एहीह ब्राह्मणि इति । चाक्रवर्मणस्य तु मते सर्वप्लुतानामितौ विकृतिरेवेति तु भाष्यम् ॥ 43 |
Page #389
--------------------------------------------------------------------------
________________ 302 कातन्त्रव्याकरणम् 44. प्रथमस्य पञ्चमो मिप्रत्यये प्रत्यये मकारे प्रथमस्य पदान्तस्य पञ्चमो भवति नित्यम् । वाङ्मयम्, मृन्मयम् पदान्तत्वान्न णत्वम् । ईण्मान्, अम्मयम् । गरुत्मानिति वक्ष्यते । / 44 / 45. टवर्गस्य नवतिनगर्योर्नश्च णः टवर्गस्य नवतिनगर्योः परयोः पञ्चमस्तयोर्नकारस्य णश्च भवति । षण्णवतिः, षण्णगरी, सुगण्णवतिः, सुगण्णगरी । 'नस्य णः' इति पठन्त्येके । तेषां तृतीयपञ्चमी स्तः । स्त्रीनिर्देशः किम्? षड्नगरम्, सुगनगरम् । / 45 / 46. वाऽनुनासिके न द्विः प्रथमस्य पदान्तस्य प्रथमस्यानुनासिके वा पञ्चमो भवति, तस्य द्विर्भावश्च न भवति । स्वरयवलाः सानुनासिका निरनुनासिकाश्च । तत्रैषामानुनासिक्यम् आन्तरतम्याद् विशेषविधानाद् वा न सर्वत्र । दृहू~ इति, दृड् इति । विनू~ इति, विहू~ इति । तनू~ इति, तद् इति । कश्चिद् अविशेषेण यवलानामानुनासिक्यमिच्छन् 'दृङ् yA~tA, दृङ् वाता, दृङ् lA~tA' इत्युदाहरति, तदा नेष्टं वार्त्तिकादौ । चान्द्रे तु विधिरेवैष नाद्रियते । / 46 / 47. मनोरनुस्वारपूर्वः एतदधिक्रियते । / 47 / 48. कानोऽभ्यासस्य सः अभ्यासो द्विरुक्तपूर्वभागः । कानित्यस्य द्विरुक्तपूर्वभागम्य यो नकारस्तस्यानुस्वारपूर्वः सकारो भवति । कांस्कान् ब्रूते । वीप्सायां द्विर्वचनम् । अभ्यासस्येति किम् ? वृषान् कान् कान् नेष्यति ग्रामान् । / 48 / 49. वा सुटि समः समो मकारस्य सुटि परतोऽनुस्वारपूर्वः सकारो भवति वा । संस्कर्ता, संस्स्कर्ता । इह वाग्रहणमनार्षमित्येके । तदसत् । उक्तं हि भाष्ये - समो मलोप इत्येके इति । स च लोपोऽनुस्वारपूर्वोऽनुनासिकपूर्वश्चेति व्याख्यातव्यम् अपरैः । शाकटायनस्तु पक्षे समो मलोपमात्रमाह-सस्कर्ता । ततः पक्षेऽत्र समो मलोपोऽप्येष्टव्यः |स्मो मकारस्यानुस्वारानुनासिकाभ्यां द्वे रूपे,सस्याभावे चानुस्वारेणैकम्, तेषु त्रिषु । तस्मात् तयोरिति कस्य वा
Page #390
--------------------------------------------------------------------------
________________ कातन्त्रपरिशिष्टम् 30 // द्वित्वे षट् / तत्र रेफाद् वा द्वित्वे द्वादश रूपाणि / शाकटायनोक्ते च समो मलोपमात्रे सस्कर्तेत्यादिना पुनश्चत्वारीति षोडश / सस्याभावेऽप्यनुस्वारवदनुनासिकेन चत्वारीच्छन्ति / तैः सह विंशतिरूपाणि / / 49 / / 50. नृनः पे वा 'नृन्' इति लुप्तषष्ठीकं पदम् / अः इति अकार उच्चारणार्थः / नृन् इत्यस्य - नकारस्य पकारे परेऽनुस्वारपूर्वो विसर्जनीयो भवति वा / नः पुनाति, >> >> पुनाति, नृन् पुनाति / अनुनासिकेन च द्वे - नः पुनाति नएण्ण पुनाति / अतः पञ्च रूपाणि स्युः / / 50 / 51. पुमः प्रथमद्वितीययोरधुटि अधुट्परयोः प्रथमद्वितीययोः पुमो मकारस्यानुस्वारपूर्वो विसर्जनीयो भवति / पुंस्कारः, पुंस्केलिः, पुंस्खट्वा / पुंनिर्दुर्बहिश्चतुरामिति सत्वम् / पुंश्चाटुः, पुंश्छत्रम्, पुंष्टङ्कः, पुंष्ठकारः, सुपुंस्तरति, सुपुंस्थुडति, पुंस्पानम्, पुंस्फलम् / प्रथमद्वितीययोरिति किम् ? पुंगानम्, पुंशाला, पुंह्लादः / अधुटीति किम् ? पुंक्षीरम्, पुंप्सानम् / / 51 / 52. पूर्वस्य वाऽनुनासिकोऽनुस्वारेण इह योऽयमनुस्वारस्तेन सह पूर्वस्वरस्यानुनासिको वा भवति / bhavA~zcandraH, भवांश्चन्द्रः / bhavA~STaGkaH भवाष्टङ्कः / bhavA~stulyaH, भवांस्तुल्यः / kA~skAn, कांस्कान् / नएण्ः पाहि, नृपाहि |पुण्स्केलिः, पुंस्केलिः / sa~sskartA, संस्स्कर्ता / इह सकाराप्रवृत्तिपक्षेऽपि वाऽनुनासिकमिच्छन्ति / तथा च sa~skartA, संस्कर्ता इति सिद्ध्यर्थमनुस्वारपूर्वोऽनुनासिकपूर्वश्च समो मलोप इति भाष्यव्याख्या ॥52 / 53. टाच्च सस्तादिर्वा टकारान्नकाराच्च परः सकारस्तादिर्भवति वा / विट्त्साधुः, विट्साधुः / सुपि पदान्तत्वमस्त्येव / विट्सु, विट्सु / भवान्त्साधुः, भवान् साधुः / / 53 / 54. णोः कटावन्तौ शषसेषु ङकारणकारयोः पदान्तयोः शषसेषु यथासङ्ख्यं कटावन्तौ वा भवतः / प्राशेते, प्राशेते । प्राङ्कण्डः, प्राङ्गण्डः / प्राङ्साधुः, प्राङ्साधुः / सुगण्टशेते, सुगणशेते / सुगण्ट्षण्डः, सुगणषण्डः / सुगण्ट्साधुः, सुगण्साधुः / सुपि पूर्ववत् / प्राङ्घ, प्रार्छ / ङकारादपि सुपः षत्वं वक्ष्यते / सुपि वर्णग्रहणात् स्यात् / सुगण्ट्सु,
Page #391
--------------------------------------------------------------------------
________________ 304 कातन्त्रव्याकरणम् सुगण्सु । कटोः पदान्तत्वात् प्राक्छेते, सुगण्छेते इति छत्वं स्यात् / सुगण्ट्त्साधुरिति / सस्तादिश्च ॥ 54 / 55. अनुस्वारस्य परो यवलेषु पदान्तस्यानुस्वारस्य यवलेषु परतो वा परवर्णा देशो भवति / sa~yyacchati, संयच्छति / sa~vvadati, संवदति / sa~llunAti, संलुनाति / किव्वान्, किंवान् / pu~bvat, पुंवत् / कथं यय्यम्यते,वएण्व्वम्यते ? तत्रान्तग्रहणस्य पदान्तार्थत्वात् |aantrtmyaadaadesho'ym अनुनासिक एव अन्तस्थानामानुनासिक्यं छान्दसम् / चञ्चल इति रूढित्वादिति / वार्तिकं तु आन्तरतम्यविधेरन्यत्रेति लक्ष्यते / अनुनासिकादेशस्य यकारादेरानुनासिक्यं हि भाष्यादौ समर्थितम् / तन्त्रान्तरे तु आदेशविशेषणमिहानुनासिकोऽधिक्रियते / / 55 / 56. हे मनयवलास्तेषु तेषु मनयवलेषु यो हकारस्तस्यानुस्वारस्य यथासंख्यं म-न-य-व-ला वा भवन्ति / सम्ह्मलयति, संह्मलयति / सन् हुते, संहृते / ki~y ह्यो भूतम्, किं ह्यो भूतम् / ki~vhvalayati, किं ह्वलयति / सन् लादते, संह्लादते / / 56 / 57. प्रथमस्य शषसेषु वा द्वितीयः प्रथमस्य शषसेषु वा द्वितीयो भवति / पदान्त इह नानुवर्तते / दृख्श्यामा, दृक्श्यामा / द्विठ्मण्डः, द्विट्षण्डः / तथ्याधुः, तत्साधुः / अफ्सीमा, अप्सीमा / भर्सनम्, भर्त्सनम् / अफ्सरा, अप्सरा / / 57 / 58. न ख्यात्रि x क ख्याञि परतो जिह्वामूलीयो न भवति / कः ख्यातः, कः ख्यायते । x क इति किम् ? कश्चख्यौ, निष्ठ्यानम् / इदमपाणिनीयमचान्द्रं च / / 58 / 59. चाभ्यां सस्य शः चत्राभ्यां परस्य सस्य शो भवति / अच्शु, निशु, सनशु वाक्येषु / / 59 / 60. प्रशामष्टठयोर्णः प्रशामोऽन्तस्य टठयोः परयोर्णो भवति / प्रशाण्ढौकते, प्रशाण्ठकारीयति / तन्त्रेष्वदृष्टत्वात् 'प्रशान् टीकते' इति नस्थितिश्चिन्त्या / / 60 /
Page #392
--------------------------------------------------------------------------
________________ 305 कातन्त्रपरिशिष्टम् 61. अश्चछयोः चछयोः परयोः प्रशामोऽन्तस्य ओ भवति / प्रशाञ्चित्रम्, प्रशाञ्छत्रम् / / 61 / 62. समासेऽवश्यमः कृत्ये मस्य लोपः समासेऽवश्यमो मकारस्य कृत्यप्रत्यये परे लोपो भवति / अवश्यकर्तव्यम्, अवश्यकरणीयम्, अवश्यचेयम्, अवश्यकृत्यम्, अवश्यकार्यम्, अवश्यपचेलिमा माषा:, अवश्यगेयो वटुः / समास इति किम् ? अवश्यं करणीयम् / इह वाक्यमपीच्छन्ति । कृत्य इति किम् ? अवश्यंकारी / मयूरव्यंसकादित्वादेषु समासः / / 62 / 63. तुमः काममनसोः समासे काममनसोः परयोस्तुमो मस्य लोपो भवति / गन्तुकामः, गन्तुमनाः / समास इत्येव- गन्तुं कामोऽस्य / / 63 / 64. समश्च समश्च काममनसोः परयोर्मस्य लोपो भवति समासे / सम्यक् कामोऽस्य, सम्यङ् मनोऽस्य / सकामः, समनाः / केचिदिदं नाद्रियन्ते / तदसत् |भास्स्यादौ हि काममनसोः समो मलोपो नित्यः / / 64 / 65. हितततयोर्यणि यणि यौ हितततौ, तयोः परतः समो मस्य लोपो भवति / साहित्यम्, सातत्यम् / संहितसन्तताभ्यां यण्णेव नास्तीत्युक्त्वा भाष्ये प्रत्याख्यातमिदम् / इह तु लक्षसु संगृहीतार्थं वचनम् / / 65 / 66. तयोर्वा तयोहितततयोः परतः समो मस्य लोपो भवति वा / सहितम्, संहितम् / सततम्, संततम् / / 66 / 67. वाऽस्य युड्योः पचि मांसस्य युडन्ते घान्ते च पचि मांसस्याकारस्य लोपो भवति वा / मांस्पचनम्, मांसपचनम् / मांस्पाकः, मांसपाकः / कस्क आदित्वात् सश्रुतिरनयोरिति वर्णविवेकः / लोपस्यासिद्ध
Page #393
--------------------------------------------------------------------------
________________ 306 कातन्त्रव्याकरणम् त्वान्न विसर्जनीय इति विमलसमीक्षा । मांपाकः इति केचित् । युङ्घञोरिति किम् ? मांसपाकः । कर्मण्यण् । न्यङ्क्वादित्वात् कत्वम् ॥ 67 68. हललाङ्गलयोरीषायाम् अनयोरकारस्य ईषायां परतो लोपो भवति । ईषेर्मूर्धन्यान्ताद् युविषयेऽप्यप्रत्ययः । हलीषा, लाङ्गलीषा । यस्तु हलदन्तार्थस्तालव्यमध्य ईशाशब्दो न तस्येह ग्रहणम् । 'हललाङ्गलमनसामीषायाम्' इति स्मृत्यन्तरे मनीषया सहैकवाक्यत्वात् । मनीषेति च धातुप्रदीप - धातुपारायणयोरीषगतौ इत्यस्योदाहरणम् ॥ 68 | 69 ईषिते च मनसः ईषायाम् ईषिते च मनसोऽकारस्य लोपो भवति । मनीषा, मनीषितम् ॥ 69 / 70. अव्यक्तानुकरणस्यानेकस्वरस्यात इतौ अव्यक्तस्यावर्णात्मनः शब्दस्यानुकरणम् अव्यक्तानुकरणम् । तस्यानेकस्वरस्यात इतौ परे लोपो भवति । पटिति, खलिति, तडिति । तिलतुलां यान्त्यगेन्द्रा युगान्ते । अव्यक्तेति किम् ? दृशमित्याह । अनेकस्वरस्येति किम् ? स्रदिति करोति । अत इति किम् ? खलं करोति । कथं 'मटदिति भङ्गुरतामवाप मध्यम्' इति, दान्तत्वात् ॥ 70 ॥ 71. वा तस्यैवाभ्यस्तस्य अभ्यस्तस्य द्विरुक्तस्यानेकस्वरस्याव्यक्तानुकरणस्येतौ परतोऽतस्तकारस्यैव लोपो भवति वा । पटत्पटेति, पटत्पटदिति । खलखलेति, खलखलदिति । 'स्मरानले वैरिणि मे कृशाङ्ग्या झलज्झलेति ज्वलितं किमङ्गैः' / एवेति विकल्पपक्षेऽद्भागलोपनिवृत्त्यर्थम् । तडत्तडिति, रणद्रणिति । समुदायानुकरणं न तु द्विर्वचनमिहेति । अत इत्येव 'चुटुच्चुटुत्' इति करोति । इताविति किम् ? खलखलत् करोति ॥ 71 ॥ 72. धाञ्नद्धयोरपेरुपसर्गस्यादेः धाञ्धातौ नद्धे च परतोऽपेरुपसर्गस्यादेर्लोपो भवति वा । पिदधाति, अपिदधाति । पिधाय, अपिधाय । पिहितम्, अपिहितम् । पिधानम्, अपिधानम्, पिनद्धम्, अपिनद्धम् । 'धाञ्नहोः' इत्येके पठन्ति । पिना, अपिनह्य । तथा च ' वितत्य शार्द्धं कवचं पिनह्य' इति भ्त्त्रित्त्ः। उपसर्गस्येति किम् ? सुरामपिधास्यसि, अपिनद्धोऽसि वृषलेन । गर्हायामपेरुपसर्गत्वं नास्ति । आदिग्रहणमुत्तरार्थं च ॥ 72 /
Page #394
--------------------------------------------------------------------------
________________ कातन्त्र परिशिष्टम् 307 73. अवस्य तंसे तंसे परतोऽवस्यादेर्लोपो भवति वा । वतंसः, अवतंसः । तरतावपीच्छन्ति - वतरति, अवतरति ॥ 73 ॥ 74. उदः स्थास्तन्भोः उदः परयोःस्थास्तन्भोरादिलोपो भवति । उत्थितम् उत्थाता, उत्थाय, उत्तभ्नाति, उत्तभ्यते |'उत्त्म्भितोद्दुभिर्तीव्त्रां शिरोभिः ' / ह्रस्वादर्हो व्यञ्जनस्येति तकारस्य द्वित्वे त्रितयसंयोगोऽपि । उत्थितः, उत्तभ्यते । उत्कन्दको नाम व्याधिरिति कन्दते रूपम् । पृषोदरादित्वाद् वा । 'अभ्रवभ्रमभ्रां धुटि रलोपमिच्छन्त्येके' / आशिषि तिक्- अब्धिः, बब्धिः, मब्धिः । वभ्रमभ्रोर्यङ्लुक्चेत् - वावब्धिः, वावब्धः । मामब्धिः, मामब्धः ॥ 74 ॥ 75. यि यस्य व्यञ्जनाद् वा व्यञ्जनात् परस्य यस्य यकारे लोपो भवति वा । आस्ये भवम् आस्यम्, आस्य्यम् । प्राण्यङ्ग्ङ्गत्वाद् यः हर्य क्लान्तौ च । हर्यते, हर्य्यते । व्यञ्जनादिति किम् ? शय्यते, पलाय्यते । व्यञ्जनादधुटामधुटि लोपो वेति पठन्त्येके, तदा अभ्रवभ्रमभ्राम्-- अभ्यते, वभ्यते, मभ्यते ॥ 75 / 76. धुटो धुट्येकवर्गे व्यञ्जनात् परस्य धुटः समानवर्गे धुटि लोपो भवति वा । ऊर्जयतेः क्विप् ऊर्क्, ऊर्गायति, उर्गुगायते, ऊर्घातयति, ऊर्गघातयति । मृजेर्दिस्योः अमार्ट, अमार्डीनः, अमाईडीनः । भिन्तः, भिन्त्तः, अभिन्थाः, अभिन्त्थाः । रुन्धेः, रुन्द्धेः । पिण्डि, पिण्ड्ड्ढि । अर्देःक्तिः अर्त्तिः, अर्त्तिः । धुट इति किम् ? शार्ङ्गवलिकः, शाङ्गम् । धुटीति किम् ? शक्ना । एकवर्ग इति किम् ? तप्त । वर्ग इति किम् ? ईर्त्सति, भर्त्सनम् । व्यञ्जनादिति किम् ? भेत्ता, राद्वा ॥ 76 ॥ 77. शषसेष्वघोषपरेषु विसर्जनीयस्य I कः अघोषः परो येभ्यस्तेषु शषसेषु विसर्जनीयस्य लोपो भवति वा । कश्च्योतति, श्च्योतति । कतिप्, कः श्तिपूः । कष्ठीवति, कः ष्ठीवति । निस्फुरति, निःस्फुरति । स्फुरिस्फुल्योर्निर्निविभ्यः इति धात्वादेर्मूर्धन्यः । कस्फुलति, कः स्फुलति । कस्पृशति, कः स्पृशति । 'यस्तोत्रख्यातवीर्यः' इति । / 77 /
Page #395
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 78. न नञ्वृत्त्यकोरेषसात् एषात् साच्च परस्य विसर्जनीयस्य नञ्समासेऽकि च लोपो न भवति । अनेषो गतः, असो गतः । ' प्रतीयते सम्प्रति सोऽप्यसः परैः' (शिशु0 1 / 69 ) / एषकः कृतः, सकः कृत्ः। एकवचनम् अयथासंख्यार्थम् । कथम् अनेष आस्ते, सक आस्ते ? श्रुतत्वादेषसाश्रयो लोपो बाध्यते ॥ 78 ॥ 79. वा गीर्धरह्नां पत्यौ रः 308 एषां विसर्जनीयस्य पत्यौ वा रेफो भवति । गीपतिः, गीष्पतिः । धूपतिः, धूष्पतिः । गीष्पति-धूष्पत्योः कस्क आदित्वाद् नाम्युपधविसृष्टस्य मूर्धन्यः । अपरे तु कस्क आदौ न पठन्ति । अहर्प्पतिः, अहः पतिः । भुवर्लोको धूर्पुत्रो वेत्युदाहृतमन्यैः । स्वर्पतिः स्वःपतिरिति काश्मीरकेण । तदिह 'उषर्बुधः' इति च पृषोदरादित्वात् । मण्डूकप्लुत्या समासानुवर्तनाद् इह न स्यात् । इयं गीः पतिरस्याः धीषणः । इयं धूः पतिरस्याः वाहीकः ॥ 79 ॥ 80. अह्नोऽरात्राद्यनघोषे रात्रादेरन्यस्मिन्ननघोषे स्वरे घोषवति च अह्नो विसर्जनीयस्य रेफो भवति । अहरत्र, अहरूर्ध्वम्, अहर्भूतम्, अहर्गणः । रात्रादिनिषेधः किम् ? अहश्च रात्रिश्च अहोरात्रः । अहोरूपम् । अहोरथन्तरं साम । 'अहोरात्रिं च शेते' इत्यपीच्छन्ति । भाष्ये त्वेतन्न चिन्तितम् । एष्वेव निषेधो रात्रिरूपरथन्तरेष्विति शाकटायनीये त्रिमुनिमते च, तस्माद् अहारजनीति रत्वं स्यादेव । चान्द्रे तु रेफमात्रेऽसौ निषेध:, तथाच 'यातः शनैः कृत्स्नमहोरथेन' इति प्रत्युदाहृतं तैः । अनघोष इति किम् ? अहः साधु ॥80। 81. न सिलोपो व्यञ्जनात् व्यञ्जनात् सिलोपे अह्नो रो न भवति । हे दीर्घाहो ग्रीष्म, दीर्घाहा निदाघः । हे हस्वाहो हेमन्त, ह्रस्वाहा माघः, , हे ह्रस्वाहोऽपेहि, दीर्घाहा आप्तः । स्त्रीपुंसयोरह्नः सौ दीर्घमिच्छन्ति । व्यञ्जनादिति व्यञ्जनाच्चेत्ययं लोपो लक्ष्यते । इह तु स्यादेव । अहर्वत्, अहर्वान्, अहर्वाते । अस्यादेः स्वरघोषवतोः प्राप्तौ प्रतिषेधोऽयम् ॥ 81 ॥ 82. स्यादौ च घोषवदादौ स्यादौ च अह्नो रो न भवति । अहोभ्याम्, अहोभिः, अहोभ्यः । / 82 /
Page #396
--------------------------------------------------------------------------
________________ 309 कातन्त्रपरिशिष्टम् 83. एकाधिकरणे प्रचेतसो राज्यवृत्तौ वा समानाधिकरणे राजनि परतोऽसमासे प्रचेतसो विसर्जनीयस्य वा रेफो भवति / हे प्रचेतो राजन् ! हे प्रचेता राजन्! एकाधिकरण इति किम् ? जुहुधि प्रचेतो राजन्नेधि रथी / आवृत्ताविति किम् ? प्रचेतो राज्ञः / प्रचेतो राजानो ग्रामाः / भाष्ये तु- वाग्रहणं न पठ्यते / असमासे चायं विधिरित्यपि नोक्तम् / राज्ञीत्युपधालोपलक्षितस्य ग्रहणादिह न भवति- हे प्रचेतो राजन्! राजतेः शन्तृङ् / / 83 / 84. द्विश्छः सुसन्निकर्षे अधिकारोऽयम् / सुसन्निकर्षः संहिता / / 84 / 85. आङ्माभ्याम् आङ्माभ्यां परश्छकारो द्विर्भवति / आच्छाया, माच्छिदत् / आङो ग्रहणादिह वा स्यादेव- आच्छाया नु सा । आछाया नु सा । परेण विकल्पे प्राप्ते नित्यार्थोऽयमारम्भः / अयं माच्छादयति / अयं माछादयति / अव्ययेन साहचर्याद् अनव्ययान्न स्यात् / / 85 / 86. गुरोः सामर्थ्य वा अन्योऽन्यमभिसम्बन्धः सामर्थ्यम् / कार्यिनिमित्तपदयोः सामर्थ्य गुर्वक्षरात् परश्छकारो द्विर्भवति वा / सेनाच्छत्रम्, सेनाछत्रम् । जगतीच्छन्दः, जगतीछन्दः / वधूच्छत्रम्, वधूछत्रम् / रथेच्छत्रम्, रथे छत्रम् / रैच्छाया, रैछाया । गोच्छाया, गोछाया / नौच्छाया, नौछाया / सन्ध्यक्षराण्यदीर्घाण्यपि गुरूण्येव / कथमन्यथा एधाञ्चक्रे , ओखान्य्च्क्रे। गुरोरिति किम् ? साधुच्छत्रं नित्यं स्यात् / सामर्थ्य इति किम् ? ह्रीच्छति, तिष्ठतु कन्याच्छन्दस्त्वमधीष्व / / 86 / 87. प्लुताद् गुर्वा देशात् गुर्वक्षरादेशात् प्लुतात् परश्छकारः सामर्थ्य वा द्विर्भवति / रिपू रिपूच्छेदयिष्यामि / रिपू रिपू छेदयिष्यामि वाम् / एहीह सुभूतेच्छात्र, एहीह सुभूते छात्र / गुर्वा देशाद् इति किम् ? चौर चौरच्छेदयिष्यामि त्वाम् / नित्यं स्यात् / / 87 / 88. हस्वाद) व्यञ्जनस्यास्वरसंयोगे ह्रस्वात् परस्य व्यञ्जनस्यारेफहकारस्य स्वरसंयोगाभावे वा द्विर्भवति / रूपम् इत्यपेक्ष्य षष्ठी / पुत्रः, पुत्रः / चित्रम्, चित्रम् / रुद्ध्यते, रुध्यते / गृद्धः, गृध्रः /
Page #397
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् कॢप्प्यते, कॢप्यते । न भ्रमतीत्यब्भ्रम्, अभ्रं च नभः । अभ्रतीत्यब्ध्रम्, अभ्रं च घनः । अपो बिभर्तीति, अब्भ्रमिति मूलविभुजादित्वात् क इत्यपरे । तदा- 'भ्रमयन्नुपैति मुहुरभ्रमयम्' इति माघयमकम् । 'भेरीरेभिभिरभ्राभैः' इति द्विर्वचन - दुर्घटं च चिन्त्यम् । यदि ध्यायतेः कः मध्यो दकारवानेवेति वृद्धाः। सुराजितहियो यूनां तनुमध्यासते स्त्रिय्ः। तनुमध्याः क्षरत् स्वेद्मुराजित्मुखेन्द्व्ः॥ इति यमकमनेनाधेर्धस्य द्वित्वे समर्थनीयम् । रुद्रस्तु द्विव्यञ्जनमपि मध्यशब्दमाह । भाष्यस्थित्या तु योगवाहानामपि द्वित्वेन भवितव्यम् । अय xx काम्यति, अय x काम्यति । पय ww पीतम्, पय 7 पीतम् । अस्वरसंयोग इति प्रसह्य (ज्य) प्रतिषेधात् विरामेऽपीति matam । tvakk, tvak / marutt, marut / ह्रस्वादिति किम्? आध्वनति, गात्रम्, गोत्रम्, वाक् । काशिकादौ तु वाक्क्, वाग्ग् इत्युदाहृतम् । केचित् सन्ध्यक्षरादपीच्छन्ति 'यस्तोत्रख्यातवीर्य्यः' इति । स्तुतुदोष्ट्रनि विसर्जनीयलोपे सति रूपसाम्यं स्यात् । अर्ह इति किम् ? निर्गतम्, जागर्ति । रलोपे दीर्घो मा भूत् । उह्यते ब्रह्मा । व्यञ्जनस्येति किम् ? तितौ धान्यं दधि ऋणम् । अस्वरसंयोग इति किम् ? समिधि, दृशदि, इन्द्रः, चन्द्रः । / 88 / / 89. स्वराद् रहाभ्यामशिटो व्यञ्जनस्य स्वरात् परौ यौ रेफहकारौ ताभ्यां परस्याशिटो व्यञ्जनस्य वा द्विर्भवति । कर्कः, कर्कः । अर्घः, अर्घः । वर्द्धते, वर्धते । जागर्ति, जागर्ति । प्रहल्लादते, प्रह्लादते । निन्नुते, निकुते । वाह्ल्लीकम्, वाह्लीकम् । स्वरादिति किम्? अध्रयते संलादते । अनुस्वारस्य हि णत्वविधावेव स्वरत्वमिष्टम् । उक्तं हि - 'व्यञ्जनता स्वरसन्धौ स्वरता णत्वविधौ योगवाहानाम्' / x कौपोः परगमनार्थं व्यञ्जनतेष्टाऽनुशिष्टिकृतः । केवलानामनुच्चारणाद् वर्णान्तरयोगं वहन्तीति योगवाहा अनुस्वारादयः । सामान्येनाट्सूपदेशो योगवाहानामिति भास्स्यात्। स्वरादिव योगावाहादपि द्वित्वेन भवितव्यम् । अशिटः किम् ? दर्शयति, वर्षति, कार्सरम्, बर्हिः । तन्त्रान्तरे रेफात् शषसहानां स्वरे निषेधाद् व्यञ्जने कार्यम्, पाणिरिति द्विः स्यादेव । प्रह्लाद इति रस्य द्वित्वे पदमध्येऽपि रलोपः । यथा नर्दस्पर्धोश्चर्करीतयोः सौ दधो रत्वे अनानाः, अपास्पारिति । / 8 / /
Page #398
--------------------------------------------------------------------------
________________ 311 कातन्त्रपरिशिष्टम् 90. शिटः प्रथमाद्वितीयाभ्याम् प्रथमाद्वितीयाभ्यां परस्य शिटो वा द्विर्भवति / त्वक्श्शयनम्, त्वक्शयनम् / त्वख्श्शयनम्, त्वख्शयनम् / षट्षण्डः, षट्षण्डः / षट्षण्डः, षमण्डः / अप्स्सरसः, अप्सरसः / अफ्स्सरसः, अफ्सरसः / शिट इति किम् ? वाक्चरति / प्रथमाद्वितीयाभ्यामिति किम् ? सर्पिष्षु, धनुष्षु ॥90 / 91. तस्मात् तयोः तस्माच्छिटः परयोः प्रथमद्वितीययोर्द्धिर्भवति वा / प्रायच्चित्तम्, प्रायश्चित्तम् / वृश्च्चति, वृश्चति |ayshcchaayaa, अयश्छाया |स्स्त्त्त्थीव्ति,स्स्त्थीव्ति |स्त्थाता, स्थातां / / 91 / 92. वर्गादञोऽन्तस्थायाः ञकारवर्जिताद् वर्गाक्षराद् अन्तस्थाया द्विर्भवति वा / नय्यत्र, नद्यत्र / वध्व्वत्र, वध्वत्र / वाग्व्वस्ति, वाग्वस्ति / नेनिज्वहे, नेनिज्वहे । शुक्ल्लः, शुक्लः / वर्गादिति किम् ? शिष्यः, आस्वहे / अञ इति किम् ? राज्यौ, प्राइयौ / अन्तस्थाया इति किम्? सिक्तम्, दग्धम् / / 92 / 93. तस्यास्तस्य तस्या अन्तस्थायाः परस्य तस्यानो वर्गस्य द्विर्भवति वा / वल्क्कनम्, वल्कनम् / उल्म्मुकम्, उल्मुकम् / कल्प्पः, कल्पः / अश्वय्क्करोति, अश्वय् करोति / मूलप्पचति, मूलव् पचति / हल्गीयते, हल्गीयते / / 93 / __94. न पुत्रस्यादिन् पुत्रादिनोराक्रोशे __ आदिन्- पुत्रादिनोः परयोराक्रोशे गम्यमाने पुत्रस्य द्विर्न भवति / पुत्रादिनी वृषलि ! भूयाः पुत्रपुत्रादिनी वृषलि ! भूयाः / आक्रोश इति किम् ? पुत्रपुत्रादिनी मत्सी, पुत्रपुत्रादिनी व्याघ्री |स्ण्योगाव्य्व्व्य्न्य्ज्ञ्स्य् सजातीयस्यैकस्यानेकस्योच्चारणाभेद इति चूर्न्निः। शाकटायनादयस्तु मन्यन्ते भिन्नमेकम् अनेकस्मात् / भिन्नयोश्च कथमभिन्ना श्रुतिः, तदयं प्रकरणोपक्रमः / / 94 / / 95. द्वयोः सुसन्निकर्षः वर्णान्तराव्यवहितयोर्द्वयोर्वर्णयोः सुसन्निकर्षो भवति / स तु निरतिशयमानन्तर्यम् अर्धमात्राकालमात्रेणाव्यवायःसंहितोच्यते / पाणी, कुण्डे, नद्यौ, वध्वौ, प्लवते, गायति / संहितायामेव सन्धयः स्युः / / 95 |
Page #399
--------------------------------------------------------------------------
________________ 312 कातन्त्रव्याकरणम् __ 96. धातूपसर्गयोरुपसर्गः ____ धातूपसर्गयोरुपसर्गः सह सुसन्निकर्षों भवति । अधीते, प्रोओति, अध्येति, उपैति । उपसर्गस्य च व्याक्रियते व्युदस्यति । / 96 / 97. पदयोरवृत्तौ वा अवृत्तौ असमासे द्वयोः पदयोः सुसन्निकर्षो वा भवति । इह अम्भः इहाम्भः । इह इन्द्रः इहेन्द्रः । इह उष्ट्रः इहोष्टः । इह ऐन्द्री इहैन्द्री । अवृत्ताविति किम् ? कुट्यर्थः, जान्वर्थः । इहोत्तरपदस्य पदत्वं नास्तीति चेत् तर्हि त्रिपदायां वृत्तौ प्रयोजनम् । मत्ताल्पमातङ्गं वनम् । / 97 / 98. भोः पदान्तौ यावीषत्पृष्टतरौ भोशब्दात् परः पदान्तो यकार ईषत्पृष्टतरोऽनुशिष्यते । भोयत्र । भगोऽघोभ्यामपि स्मरन्ति । भगोयत्र, अघोयत्र । पदान्त इति किम् ? भो यासि । वग्रहणमुत्तरार्थम् । / 98 / 99. अवर्णाद् उनि अवर्णात् परौ पदान्तौ य्वौ उत्रि परत ईषत्पृष्टतरावनुशिष्येते । कयु, देवायु, तस्मायु, पटवु, पटावु । अवर्णादिति किम्? नछु । उनीति किम् ? सयुः । / 99 / 100. वा स्वरे अवर्णात् परौ पदान्तौ य्वौ स्वरे परतः ईषत्पृष्टतरौ अनुशिष्येते वा । तयाआः , तयाआः । तस्मायुदकम्, तस्मायुदकम् । पटवेहि, पटवेहि । कयिह, कयिह । देवायिह, देवायिह । / 100 / 101. दूराद्धृतौ प्लुतो हैहयोः 'है-हे' इत्येतयोः स्वरो दूराद्धृतौ प्लुतो भवति । है' अम्ब, है' इन्द्र । हेअम्ब, हे' इन्द्र । दूरादिति किम् ? आगच्छ हायम्ब, आगच्छ ह इन्द्र । यतो यत्र प्राकृतप्रयलजो ध्वनिरव्याहतो न संचरति तत् ततो दूरम् । / 101 /
Page #400
--------------------------------------------------------------------------
________________ कातन्त्रपरिशिष्टम् 313 102. वाक्यस्वराणामन्त्यः समर्थः पदसमूहो वाक्यम् । दूराह्वाने वाक्यस्वराणामन्त्यस्वरः प्लुतो भवति । आगच्छ भो देवदत्त' | वाक्यग्रहणं पदमात्रस्यान्त्यो मा भूत् । स्वरग्रहणम् उपधाप्लुतत्वार्थम् । आगच्छ भो इन्द्रवर्म निति । / 102 / 103. वाऽनृद् गुरुः पर्यायेण ऋकारवार्जतो गुरुर्दूराह्वाने पर्यायेण प्लुतो भवति वा । आगच्छ भो देवदत्त', आगच्छ भो दे वदत, आगच्छ भो देवदत्त । अनृदिति किम् ? आगच्छ भो ऋष्यध्वज! गुतरिति किम् ? आगच्छ भो सुरथ । श्रुतत्वादाहूयमानस्वराणामेवैष विधिः । / 103 / 104. नामगोत्रयोरस्त्रीशूद्रप्रत्यभिवादे अभिवादितेन गुरुणा अभिवादकस्याशीः प्रत्यभिवादः । अस्त्रीशूद्रयोः प्रत्यभिवादे वाक्यस्वराणामन्त्यः स्वरः प्लुतो भवति । स चेन्नामगोत्रयोरवयवः स्यात् । अभिवादये वशिष्ठोऽहम् । आयुष्मानेधि वशिष्ट । अभिवादये कौण्डिन्योऽहम्, आयुष्मानेधि कौण्डिन्य ! नामगोत्रयोरिति किम् ? अभिवादये विप्रोऽहम्, आयुष्मानेधि विप्र ! भाष्ये तु नामगोत्रयोरिति न चिन्तितम् । न स्त्रीशूद्रासूयकेष्विति च समर्थितम् । स्त्रीशूद्रप्रतिषेधः किम् ? अभिवादये गर्यहम् । आयुष्मती भव गार्गि ! अभिवादये इन्द्रदासोऽहम्, शुभंयुरेधीन्द्रदास! / / 104 / 105 . राजन्यविशां वा प्रत्यभिवादे वाक्यस्वराणामन्त्यस्वरः प्लुतो भवति वा । स चेद् राजन्यविशां नामगोत्रयोरवयः स्यात् । अभिवादये भरतोऽहम्, आयुष्मानेधि भरत', आयुष्मानेधि भरत । एवम् आयुष्मानेधीन्द्रवर्मन्, आयुष्मानेधीन्द्रवर्मन् । वैश्यस्य च- अभिवादये इन्द्रपालिततोऽहम्, आयुष्मानेधीन्द्रपालित', आयुष्मानेधीन्द्रपालित । / 105 / 106. चितीवार्थे इवार्थे चिच्छब्दे प्रयुज्यमाने वाक्यस्वराणामन्त्यस्वरः प्लुतो भवति वा । वारिचिद् वहसि', वारिचिद् वहसि । वारीवेत्य्र्थ्ः। ज्योतिश्चिद् वहसि', ज्योतिश्चिद् वहसि । ज्योतिरिवेत्यर्थः । / 106 /
Page #401
--------------------------------------------------------------------------
________________ 314 कातन्त्रव्याकरणम् 107. हेः प्रतिवचने प्रतिवचनमुत्तरम् । तत्र हिशब्दस्य स्वरः प्लुतो भवति वा । अकार्षीः कटं वृषल! अकार्षीः हिरे, अकार्षीः हि । प्रतिवचन इति किम् ? वृषो वहति रथं हि । / 107 / 108. भर्त्सने पर्यायेणाभ्यस्तस्य भर्त्सने द्विरुक्तस्यान्त्यस्वरः पर्यायेण प्लुतो भवति वा । चौर' चौर ! दण्डयिष्यामि त्वाम्, चौर चौर दण्डयिष्यामि त्वाम्, चौर चौर दण्डयिष्यामि त्वाम् । चौर' चौर ! बन्धयिष्यामि त्वाम्, चौर चौर' बन्धयिष्यामि त्वाम्, चौर चौर बन्धयिष्यामि त्वाम् । / 108 / 109. अङ्गयुक्तस्याख्यातस्याकाङ्क्षायाम् अङ्गेत्यनेन निपातेन युक्तस्याख्यातस्याकाङ्क्षायामन्त्यः स्वरः प्लुतो भवति वा । अङ्ग! दीव्यसि पुरा बुध्यसे जाल्म, अङ्ग ! दीव्यसि पुरा बुध्यसे जाल्म । अड्ग! रमसे एतर्हि खिद्यसे जाल्म । अङ्ग ! रमसे एतर्हि खिद्यसे जाल्म । आख्यातस्येति किम् ? अङ्ग ब्राह्मणक ! पलाण्डूनत्सि । आकाङ्क्षायामिति किम् ? अङ्ग! हन्यसे, नात्रान्यदपेक्ष्यते । भर्सन इत्येव- अङ्ग ! जुहुधि पुराधीषे ब्रह्म । / 109 / 110. विचारणे पूर्वस्य विचारणे पूर्वस्यान्त्यः स्वरः प्लुतो वा भवति । अहिर्नु रज्जुर्नु, अहिर्नु रज्जुर्नु । स्थाणुर्नु पुरुषो नु, स्थाणुर्नु पुरुषो नु । तन्त्रान्तरेऽन्येऽपि प्लुतविषयाः स्युः, ते पुनरन्यस्य न सम्मताः । सर्व एव प्लुता विभाषयितव्या इति स्मृतेश्च नात्यन्तमिहादरः । / 110 / 111. सुट् परादिरचादौ सुड् भवति, स च चकारादेरन्यत्र प्रादिः। एतद् द्वयमधिकर्तव्यम् । सुड् उदाहरिष्यते । परादित्वे च प्रयोजनम् । समस्कार्षीदिति सुटः प्रागट् । सञ्चस्करुरिति ससुटो द्विर्वचनम्, धातोः संयोगादित्वाद् गुणश्च । अचादाविति किम्? हरिश्चन्द्रः, प्रायश्चित्तम्, आश्चर्यम् । अपरादित्वे विसर्जनीयः । / 111 /
Page #402
--------------------------------------------------------------------------
________________ 315 कातन्त्रपरिशिष्टम् 112. समः कृञ्यस्वार्थे स्वस्मादर्थान्तरे वर्तमाने कृञि समः परः सुट् परादिर्भवति । पदानि संस्कुरुते, व्युत्पादयतीत्यर्थः । लवणेन संस्कुरते व्यञ्जनम् । प्रकर्षयतीत्यर्थः । अस्वार्थ इति किम् ? संकृतिः । कृञत्र स्वार्थ एव समा विशिष्यते । / 112 / 113. पर्युपात् समूहे परेरुपाच्च समूहेऽर्थे वर्तमाने कृञि सुट् परादिर्भवति । उपस्कृतं रथानाम् । परिष्कृतं रथानाम् । समूह इत्यर्थः । संस्कृतं रथानामिति समूहे पूर्वेण । / 113 / 114. उपात् प्रतियत्नविकृत्यध्याहारेषु एष्वर्थेषु कृजि उपात् सुट् परादिर्भवति । उत्कर्षाधानं प्रतियत्नः । केशानामुपस्कुरुते । स्वरूपान्यथात्वं विकृतिः। उपस्कृतान्यङ्गानि मुमूर्स्सोः। गम्यमानार्थस्य कस्यचिदेकदेशस्य स्व्रूपेन्नोपादान्म्ध्याहार्ः। उपस्कृत्य व्याचष्टे ॥ 114 / 115. किरिच्छेदे छेदविषये किरतावुपात् सुट् परादिर्भवति |उप्स्किर्ति व्रीहीन् छेत्तुम्, उपस्कारं व्रीहयो दायन्ते, विक्षिप्येत्यर्थः । इह क्वार्थे णम् इष्यते । / 115 | 116. प्रतेश्च हिंसार्थे हिंसाथै किरतौ प्रतेरुपाच्च सुट् परादिर्भवति । चौरं प्रतिस्किरति । 'उरोविदारं प्रतिचस्करे नखैः' (zizu01/47) / व्यालानुपस्किरति, 'अरीनुपस्कर्तुमयं ममोद्यमः' / / 116 / 117. अपाच्चतुष्पाच्छकुनिषु हृष्टभक्षनिवासार्थिवालेखने हृष्टेषु भक्षार्थिषु निवासार्थिषु च कर्तृषु चतुष्पाच्छकुनिष्वालेखने वर्तमाने किरतावपात् सुट् परादिर्भवति । अपस्किरते षण्डो हृष्टः । अपस्किरते कुक्कुटो भक्षार्थी, अपस्किरते श्वा निवासार्थी । आलिखतीत्यर्थः । आलेखन इति किम् ? अपकिरति तृणानि श्वा निवासार्थी । / 117 / 118. प्रात् तुम्पि गोकर्तृ के गोकर्तृके तुम्पतौ प्रात् सुट् परादिर्भवति । प्रस्तुम्पति गौः । गोकर्तृक इति किम् ? प्रतुम्पत्यश्वः । / 118 /
Page #403
--------------------------------------------------------------------------
________________ 316 कातन्त्रव्याकरणम् 119. वृत्ती वृत्तिरेकार्थीभावः । स इह समासेऽवशिष्यते । तत्र वक्ष्यमाणो विधिर्वेदितव्यः । / 119 / 120. विष्करो विकिरे विकिरेऽर्थे वेः किरे सुटि परिनिविभ्यः सितसयसिवुसहसुटामिति मूर्धन्ये च 'विष्किरः' इति निपात्यते । इहार्थाद् विभाषा । लावकादयः कियन्त एव शकुनयो विकिराः परिगण्यन्ते । भक्ष्याः सर्वे शकुनयो विकिरा इति वैयाकरणाः । नामकाण्डे तु शकुनिमात्रपर्यायावेतो । / 120 / 121. कास्तीराजस्तुन्दमस्करमस्करिणः एते ससुटो निपात्यन्ते । ईषत् तीरमस्य |अज्स्येव् तुन्दमस्य |कास्तीर्म् अजस्तुन्दं च नगरम् । मा क्रियतेऽनेनेति मस्करो वेणुर्दण्डश्च । मा कर्तुं शीलमस्येति मस्करी परिव्राट् । / 121 / 122. अपस्करादयश्च अपस्करादयश्च ससुटो निपात्यन्ते । अपस्करो रथस्याङ्गे पुरीषे स्यादपस्करः । कुस्तुम्बुरू च धन्याके सातत्ये त्व्प्र्स्प्र्ः॥ 1 / प्रायस्यानशनार्थस्य चित्ते चित्तौ विभाषया । प्रायसा संग्रहो नैव न hyesso'nshnaarthkH|| 2 / वृक्षे वनस्पती रूढो कशायां स्यात् prtisskshH। आङः पदे प्रतिष्ठायां रथस्पा सरिदन्तरे ॥ 3 / माने गवामसेव्ये च गवां गम्ये च गोष्पदम् । वृक्षे कारस्करो देशे पारस्कर इति स्मृतम् ॥ 4 / परःशतायास्ते येषां परां संख्या शताधिकात् । क्रियाविनिमयेऽन्योऽन्यपरस्परौ तथा स्मृतौ ॥ 5 / सुषामादिगणे पाठान्मूर्धन्यो गोष्पदे भवेत् । प्रतिष्कशे रथस्पायामपि चान्द्रैरयं mtH॥6।
Page #404
--------------------------------------------------------------------------
________________ कातन्त्र परिशिष्टम् 123. प्रहरिभ्यामृषौ कण्वचन्द्रयोः कण्वचन्द्रयोः प्रहरिभ्यां यथासंख्यम् ऋषावर्थे सुड् भवति । प्रगतं कण्वं पापमस्य प्रस्कण्वो नाम ऋषिः । हरिरिव चन्द्रो रमणीयः, हरेरिव चन्द्रो दीप्तिरस्येति वा । हरिश्चन्द्रः । ऋषाविति किम् ? यज्वा हरिचन्द्रो युवा । / 123 / 124. आङश्चर्येऽद्भुते 317 अद्भुतेऽर्थे आश्चर्ये सुड् भवति । आश्चर्यम् । अद्भुत इति किम् ? आचर्यो ग्रामः । / 124 / 125. करणे भद्रोष्णयोर्मुः करणशब्दे परे भद्रोष्णयोर्मुरागमो भवति । भद्रङ्करणम्, उष्णङ्करणम् ॥ 125 / 126. इन्द्रेऽग्निभ्राष्ट्रयोः इन्धे परे अग्नि- भ्राष्ट्रयोर्मुरागमो भवति । इन्धेरिनन्तादल् - अग्निमिन्धः, भ्राष्ट्रमिन्धः । / 126 / 127. प्राताण्णे श्येनतिलयोः प्रातात् णप्रत्यये परे श्येनतिलयोर्मुरागमो भवति । श्येनपातस्तिलपातश्चास्यां क्रियते इति श्येनम्पाता मृगया, तैलम्पाता पितृक्रिया । घञ्युत्तरपदात् सोऽस्यां क्रियते इति णं वक्ष्यति पातेन व्यवहिते णेऽर्थात् ॥ 127 / 128. पृणप्रीणयोर्लोकस्य पृणप्रीणयोः परयोर्लोकस्य मुरागमो भवति । लोकम्पृणः, लोकम्प्रीणः । इदम् अप्रमाणं चान्द्रकाशिकादौ ॥ 128 | 129. धेनुम्भव्यामध्यन्दिनमनभ्यासमित्यः एते न्वागमे सति निपात्यन्ते । धेनुर्भविष्यति धेनुम्भव्या । भव्यगेयेति कर्तरि यः । निपातनात् पूर्व्निपात्ः। दिनस्य मध्यं मध्यन्दिनम् । अनभ्यासे दूरे इत्यः अनभ्यासम् इत्यः, परिहार्यसन्निधिरित्यर्थः । धेनुम्भव्या वेति पठन्त्येके । / 129 /
Page #405
--------------------------------------------------------------------------
________________ कातन्त्रव्याकरणम् 130. ईयकारकयोर्दुरण्यस्य ईयप्रत्यये कारकशब्दे च परे अन्यस्य दुरागमो भवति । अन्यस्येदम् अन्यदीयम् । अन्यत्कारकम् ॥130 / 318 131. अषष्टीतृतीयान्तस्याशीराशास्थास्थितेषु अषष्ठीतृतीयान्तस्यान्यस्याशीराशास्थास्थितेषु परेषु दुरागमो भवति । अन्यदाशीः, अन्यदाशा, अन्यदास्था, अन्यदास्थितः । अषष्ठीतृतीयान्तस्येति किम् ? अन्यस्याशीः । अन्येनाशा अन्याशा, अन्येनास्था अन्यास्था, अन्येनास्थितः अन्यास्थितः ॥ 131 | 132. ऊत्युत्सुकरागेषु एष्वषष्ठीतृतीयान्तस्यान्यस्य दुरागमो भवति । अन्यदूतिः । अन्यदुत्सुकः । अन्य्द्राग्ः। अषष्ठीतृतीयान्तस्येति किम् ? अन्यस्यौति H अन्यौतिः । ऊटो वृद्धिः । अन्येनोत्सुकः अन्योत्सुकः । अन्येन रागः अन्यरागः ॥ 132 | 133. वाऽर्थे अषष्टी तृतीयान्तस्यान्यस्य अर्थशब्दे परे दुरागमो भवति वा । अन्यदर्थः अन्यार्थः । अषष्ठीतृतीयान्तस्येत्येव । अन्यस्यान्येन वा अर्थः अन्यार्थः । / 133 / 134. उद् दुरो ध्ये टवर्गश्च परादेः ध्ये परतो दुरोऽन्तस्य उद् भवति । परस्यादेष्टवर्गादेशश्च । दुर्ध्यायति इति दूढ्यः । / 134 ! 135. खलि दाशृनाशिदभेषु खलन्तेषु दाश्रादिषु दुरोऽन्तस्य उद् भवति । परस्यादेष्टवर्गादेशश्च । दुर्दाश्यते दूडाशः । दुर्नाश्यते दूणाशः । दुर्दभ्यते दूडभः । अतो निपातनात् खलि दन्भेर्नलोपः । / 135 / 136. षषो दन्तृदशनोः दन्तृदशनोः परतः षषोऽन्तस्य उद् भवति, परस्यादेष्टवर्गादेशश्च । षड् दन्ता अस्य षोडन् वत्सः । बहुव्रीहौ सुसंख्यादिभ्यो वयसि दन्तस्य दन्तृ । षड्भिरधिका दश षोडश ॥ 136 /
Page #406
--------------------------------------------------------------------------
________________ कातन्त्र परिशिष्टम् 137. वा धाप्रत्यये धाप्रत्यये षषोऽन्तस्य उद् भवति वा / तत्संनियोगेन परस्यादेष्टवगदिशश्च । संख्यायाः प्रकारे धा / षोढा, षड्धा / षषः स्वार्थेऽपि धामिच्छन्ति / तत्रैवायं विधिरिति वार्त्तिकविदः / नानार्थविहितस्येदं ग्रहणमिति काशिकादौ / प्रकाराधिकारे बोढा वेति च तन्त्रान्तरम् / नैयासिकास्तृत्वं विकल्प्य ढत्वं नित्यमादिशन्ति / तेषां षोढा, षड्ढेति / भाष्यटीकायां तु सहोभयं विकल्पितमिति / शाकटायनानामपि मतमेतत्, तदिह प्रमाणम् / / 137 / 319 138. अन्तमान्तितमान्तियान्तितोऽन्तियदः एते निपात्यन्ते / अन्तिकस्य तमे तादिलोपः कादिलोपश्च / अन्तमः, , अन्तितमः / यतसोर्वा कादिलोपः / अन्तिके भवः अन्तियः / अन्तिकादन्तितः, अन्तिके सीदति अन्तिषत् / इह मूर्धन्यश्च निपात्यते / / 138 / 139. ईदपो द्व्यन्तरः द्वेरन्तरश्च परस्याप आदेरी द्भवति / द्वीपः, अन्तरीपः / पन्थ्यप्पुर इत्यत् / / 139 / 140. प्रादेरनवर्णात् नामिव्यञ्जनान्तात् प्रादेः परस्याप आदेरीद् भवति / परीपः, नीपः अधीपः, समीपः,दुरीपः / अनवर्णादिति किम् ? प्रापः, परापः / समाप इति समापूर्वस्य / / 140 / 141. अनूपो देशे देशेऽर्थे अनोः परस्याप आदेरुद् भवति / अनूपो देश: / देश इति किम् ? अन्वीपः / / 141 / 142. बृहस्पतिबाड्वलिगव्यूतिपृषोदरादीनि एतानि निपात्यन्ते / बृहतां पतिः बृहस्पतिर्देवता / वाचं वदतीति वाग्वादः, तस्यापत्यं बाद्दूव्लिः। गस्य डत्वम्, दस्य लत्वम्, धातोर्हस्वश्च / गवां यूतिः गव्यूतिः / पृषदुदरम् अस्य पृषोदरः / पृषोद्यानम् / बलादाहतं कमलेन बलाहको मेघः / धुरन्धरस्तु भागुरिमते धुराशब्देन धारेः खे ह्रस्वोऽपीष्यते / गानं धर्माऽस्येति गन्धर्वः / पिशितम् अश्नातीति पिशाचः / शवानां शयनम् श्मशानम् / मयुरिव रौतीति मयूरः /
Page #407
--------------------------------------------------------------------------
________________ 320 कातन्दव्याकरणम् हनुरस्यास्तीति हनूमान्, हनुमान् । मरुता दत्तः मरुत्तः, दस्य लुक् । आध्यायतीति आन्यः । अश्वस्येव स्थामोर्जितमस्य अश्वत्थामा । अश्वास्तिष्ठन्त्यस्मिन्निति ashvtthH। एवं कपित्थः, दधित्थः । एषु सकारस्य तकारः । उद्गतोऽम्वरम् उदुम्द्र्ः। इहोत्वमात्रम् । ऊर्ध्वं खन्यते इति उदूखलम्, उलूखलं च । नस्य नित्यं लत्वम्, दस्य तु वा |मध्ये ऊत्वं च । केनोभ्यते इति कुम्भः । कुमुद्दालयति कुद्दालः । किखिभिरिन्धयते इति किष्किन्ध्या, इनन्ताद् इन्धेर्यः । इन्धेरलि किष्किन्धेति चेच्छन्ति । किं कलयतीति किष्कुः । डुरौणादिकः । विष्वपि मूर्धन्यः । व्रतिनः सीदन्त्यस्यामिति वृषी । अनेकार्थेन वृषेणैकताश्रुतेरिह मूर्द्धन्यमिच्छन्ति । द्यौरोकोऽस्य दिवौकाः । उत्वमोकारस्य । यद्यपि दिवर्थे दिवमिति निश्चितं तथाप्योकारनिवृत्त्यर्थमिह दिवौकसः पाठः । तथा च भागवृत्तिकृता विमलमतिनाप्येष निपातितः । iishestaalvyaantaadprtyy:| हलीशा, लाङ्गलीशा । एतौ विभाषयेति मतम् । तद् करोतीति त्स्क्र्ः। अक्षाणां param prokssm। हिनस्तीति सिण्ह्ः। असु लुनातीति लुलापः । दक्षिणतीरम्, दक्षिणतारम् । दिक्शब्दात् तीरशब्दस्य वा तारः । धूरिव जटाऽस्येति dhuuj'ttiH। लोपागमादेशविपर्यया ये ये चार्थभेदेषु vidhervishessaaH| न लक्षिता लक्षितविस्तरेण तत्संग्रहोऽयं कृतिनोप्दिस्स्त्त्ः॥ समीक्ष्य तन्त्राणि मया मुनीनां यदत्र भाष्यादिविरुद्धमुक्तम् । न तद् विमृष्यं कृतिभिर्मुनीनां साधारणी वाचि खलु प्रतिष्ठा ॥ 142 / ॥ इति श्रीमहामहोपाध्यायश्रीपतिदत्तविरचितायां कातन्त्रपरिशिष्टवृत्तौ सन्धिप्रकरणं समाप्तम् ॥
Page #408
--------------------------------------------------------------------------
________________ 284 278 278 261, 282 261 255 255 is in x i wo jo ar 267 28. 252 शब्दरूपम् अ अपेहि 2. अग्नये अग्निरत्र अग्निर्गच्छति अग्नी एतौ अग्नी रथेन अज्झलौ 8. अघो यज अथो एवम् अमी अश्वाः 11. अमी एडकाः 12. असा इन्दुः 13. असाविन्दुः अहो आश्चर्यम् 15. आ एवम् ___ आगच्छ भो देवदत्त अत्र 17. इ इन्द्रं पश्य 18. इच्छति 19. उ उत्तिष्ठ परिशिष्टम् - 2 [रूपसिद्धिः] pR0 saM0 | 20. उच्चै रौति _181 | 21. एष चरति 157 / 22. एष शेते 23. क इह 269 / 24. क उपरि 188 | 25. कः शेते 284 | 26. कः षण्डः 209 | 27. कः साधुः क x करोति 181 / 29. क x खनति क पचति क" फलति 32. ककुब्भासः 33. कयिह 181 कयुपरि 35. कश्चरति 36. कश्छादयति 37. कश्शेते 181 38. कष्टीकते । 39. कष्ठकारेण 181 / 40. कष्षण्ड: 252 191 253 191 253 16 209 261 16 14. 34. 261 181 247 247 255 249 288 / 249 255
Page #409
--------------------------------------------------------------------------
________________ 322 कातन्त्रव्याकरणम् 213 255 66. w 216 m 3 204 h sh 258 256 41. कस्तरति 42. कस्थुडति 43. कस्साधुः 44. कुर्वञ्च् शूरः 45. कुर्वञ्छूरः 46. कुर्वशूरः 47. कृकारः को गच्छति 49. कोऽत्र 50. को धावति 51. कोऽर्थः 52. क्रर्थः 53. कुत्र 54. गङ्गोदकम् 55. गच्छति 56. गव्यूतिः 57. गावौ गावः गी:पतिः 213 213 213 213 lyh 258 lyh 213 lh 251 / 63. तच्छादयति 251 64. तच्छ्मशानम् तच्छ्देतम् 204 तश्मशानम् 205, 216 67. तच्च्लक्ष्ण : 68. तश्वेतम् 128 69. तज्जयति 70. त झासयति 71. तञकारेण 72. तट्टीकनम् 257 | 73. तट्टकारेण 74. तड्डीनम् 213 75. तड्ढौकते तण्णकारेण तद्धितम् तद्नयनम् तन्नयनम् तयाहुः 167 तल्लुनाति 82. तवारः 136 | 83. तवल्कारः 213 / 84. तवेहा sh 213 ल्ह् ल्ह् 209 201 201 213 m 60. गीपतिः 137 61. त आहुः 62. तच्चरति 131
Page #410
--------------------------------------------------------------------------
________________ 85. तवैषा 86. तवोहनम् तवादनम् तस्मा आसनम् 106. देवा गताः 107. देवायाहुः 108. देवीगृहम् 109. धूः पतिः 110. धूर्पतिः 111. नदीहते 112. नद्येषा 113. नयति 114. नायकः 115. नो अत्र 116. पचन्नत्र 117. पट इह 245 118. पटविह 245 119. पटवोतुः 242 120. पटुरत्र 242 121. पटुर्वदति 245 122. पटू इनौ 245 123. पटोऽत्र 102. दण्डाग्रम् 128 124. पितरत्र 103. दधीदम् 128 125. पितर्यातः 104. दध्यत्र 151 126. पितृषभः 105. देवा आहुः 264, 282 127. पित्रर्थः 87. 88. 89. 90. तस्मायासनम् तिष्ठ भो यज्ञदत्त इह तेऽत्र परिशिष्टम् - 2 91. 92. त्रिष्टुप्छ्रुतम् 93. त्रिष्टुपश्रुतम् 94. त्रिष्टुमिनोति 95. त्रिष्टुम्मिनोति 96. त्वं करोषि 97. त्वं चरसि 98. त्वं यासि 99. त्वं रमसे 100. त्वङ्करोषि 101. त्वञ्चरसि 141 132 146 167 167 193 171 204 204 201 201 323 266 264 175 273 273 128 151 156 158 181 219 167 167 158 269 269 188 171 274 274 128 153
Page #411
--------------------------------------------------------------------------
________________ 324 kAtannavyAkaraNam 232 239 we w 12 237 232 in n eu 239 264, 282 264 n 266 in 128. pitryam 129. पुंभ्याम् 130. पुना रात्रिः 131. पुम्भ्याम् 132. प्रशाञ्च्शयनम् 133. प्रशाञ्छयनम् 134. प्रशाञ्शयनम् 135. भगो व्रज 136. bhavA~llikhati 137. bhavA~llunAti 138. भवांश्चरति 139. भवांश्च्यवते 140. भवांश्छादयति 141. भवांश्छ्यति 142. भवांप्टीकते 143. भवांष्ठकारेण 144. भवांस्तरति 145. भवांस्थुडति 146. भवाञ्च्शूरः 128 w 175 / 150. भवाकारेण 245 151. भवाण्डीनम् 284 : 152. भवाण्डौकते 153. भवाशूरः 154. भवाञोते 155. भवाण्णकारेण 237 156. भो अत्र 157. भोयत्र । 158. भो यासि 159. मधूट n 160. मध्वत्र 161. माले इने 162. रावेन्द्री 163. लनुदन्धः 164. लवणम् 165. लाकृतिः 166. लूकारेण 167. वधूढम् 168. वध्वासनम् । 169. वाक्टरः 232 | 170. वाक्लक्ष्णः 232 / 171. वाक्शूरः 224 / 188 2241 158 154 158 154 128 128 152 147. भवाञ्छूर: 204 204 148. भवाञ्जयति 149. भवाञ्झासयति 204
Page #412
--------------------------------------------------------------------------
________________ 172. वाकूश्लक्ष्णः 173. वागत्र 174. वाग्घीन: 175. वाग्मती 176. वाङ्मती 177. वृक्षच्छाया 178. शाले एते 179. षट् छ्यामाः 180. षट् श्यामाः 181 . षड् गच्छन्ति 182. षड्ढलानि 183. षड्मुखानि 184. षण्मुखानि परिशिष्टम् - 2 204 196 289 201 201 288 188 204 204 196 209 201 201 185. टीकते 186. स पचति 187. सर्कारेण 188. सल्कारेण 189. सागता 190. सुगण्णत्र 191. सुतूः 192. सुपीः 193. सेयम् 194. सैन्द्री 195. सौपगवी 196. होतृकारः 325 278 278 136 137 128 219 269 269 132 141 146 128
Page #413
--------------------------------------------------------------------------
________________ 13 ल्ल 14 pra0-2 3 परिशिष्टम् - 3 [श्लोकसूची] श्लोकः अत्राज्ञसंज्ञानकहेतुनेति कृता तृतीया करणे न हेतौ । न योग्यतासाधकतम्यमत्र विवक्षितं सत्यपि तत्र षष्ठी । / अत्राज्ञसंज्ञानपदेन लक्ष्यं तज्ज्ञानमेवेति वयं प्रतीमः । हेतुत्वमस्येति यथा विवाहज्ञानं निमित्तं किल वृद्धिकार्ये । / अधिकारो विधिः संज्ञा निषेधो नियमस्तथा । परिभाषा च शास्त्रस्य लक्षणं षड्विधं विदुः । / अधुना स्वल्पतन्त्रत्वात् कातन्त्राख्यं भविष्यति । अनडुत् - पुं- पयो - लक्ष्मी - नावामेकत्ववाचिनाम् । नित्यं कः स्याद् बहुव्रीहौ वा स्याद् द्वित्वबहुत्वयोः । / अपस्करो रथस्याङ्गे पुरीषे स्यादपस्करः । कुस्तुम्बुरू च धन्याके सातत्ये त्वपरस्परः । / अप्राधान्यं विधेर्यत्र निषेधे च प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् । / अभावश्च निषेधश्च तद्विरोधस्तदन्यथा । ईषदर्थश्च कुत्सा च नञर्थाः षट् प्रकीर्तिताः । / अभियोगपराः पूर्वे भाषायां यद् बभाषिरे । प्रायेण तदिहास्माभिः परित्यक्तं न किञ्चन । / 10. अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् । शिष्याणामुपदेशार्थे कुर्याद् वृत्तिं विलम्विताम् । / अर्थात् प्रकरणाल्लिङ्गादौचित्याद् देशकालतः । शब्दार्थाश्च विभज्यन्ते न रूपादेव केवलात् । / 188 315 ; 186 pra0-39 282 11. pra0-33
Page #414
--------------------------------------------------------------------------
________________ 327 34 13. 14. 77 17. परिशिष्टम् -3 12. अल्पाक्षरमसन्दिग्धं सारवद् गूढनिर्णयम् । निर्दोषं हेतुमत् तुल्यं सूत्रमित्युच्यते बुधैः । / आगमोऽनुपघातेन विकारश्चोपमर्दनात् । आदेशश्च प्रसङ्गेन लोपः सर्वापकर्षणात् । / 119,124,127 आदिलोपोऽन्तलोपश्च मध्यलोपस्तथैव च । विभक्तिपदवर्णानां दृश्यते शार्ववर्मिके । / 1552 15. आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी । आदेशवानेष इतीह यस्मादतः सकारो यदि तप्रकारः । तदा स लुप्तस्वरयुक्त एव त्यदादिरेतादृश एव युक्तः । / 278 आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् । / 18. आशीर्नमस्क्रिया वस्तुनिर्देशो वापि मङ्गलम् । / 29 इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा । अलोभ इति मार्गोऽयं धर्मश्चाष्टविधः स्मृतः । / 20. इति मितमतिबालबोधनार्थं परिहतवक्रपथैर्मया वचोभिः । लघुललितपदा व्यधायि वृत्तिर्मूदु सरला खलु बालबोधिनीयम् । / pra0-40 21. इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य...... / 22. ईषदर्थे क्रियायोगे मर्यादाभिविधौ य आ । सानुबन्धः स विज्ञेयो वाक्यस्मरणयोर्न तु । / 177,178 उत्पत्तिं च स्थितिं चैव लोकानामगतिं गतिम् । वेत्ति विद्यामविद्यां च स ज्ञेयो भगवानिति । / उद्देशोऽथ विभागश्च लक्षणं च त्रिधा मतम् । परीक्षा च चतुर्धा च क्वचित् केचित् प्रचक्षते । / 25. उद्धृत्य वर्धमानस्य प्रक्रियायाः प्रयत्नतः । रचितं प्रक्रियासारं सर्वशास्त्रप्रयोगवत् । / pra0-39 19. 24.
Page #415
--------------------------------------------------------------------------
________________ 34 314 93 51.78 300 33. 328 कातन्वव्याकरणम् 26. उपोद्घातः पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्था च व्याख्या तन्त्रस्य षड्विधा । / 27. उरोविदारं तिचम्करे न्ः। 28. उर्ध्वाधःस्थं बिन्दुयुग्मं विसर्ग इति गीयते । एकाकिनोऽपि राजन्ते सत्त्वसारा : स्वरा इव । व्यञ्चनानीव निःसत्त्वाः परेषामनुयायिनः । / 30. एषैष रथमारुह्य मथुरां याति माधवः । 31. OMkAraM बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं देवमोङ्काराय नमो नमः । / pra0-37 कातन्त्रविस्तराक्षेपनिगूढार्थप्रकाशनम् । कुरुते रघुनाथः श्रीवासुदेवाम्बिकासुतः । / pra0-39 कातन्त्रे बहवो निबन्धनिवहाः सन्त्येव किं तैर्यतो भद्वाक्यामृतमन्तरेण विलसन्त्यस्मिन् न विद्वज्जनाः । ताराः किं शतशो न सन्ति गग्ने दोषान्धकारावली व्याकीर्णे तदपीन्दुनैव लभते मोदं चकोरावली । / pra0-28 34. कातन्त्रोत्तरनामायं विद्यानन्दापराह्वयः । मानं चास्य सहस्राणि स्वर्वैद्यगुणिता रसाः । / कुमार्या अपि भारत्या अङ्गन्यासेऽप्ययं क्रमः । अकारादिहपर्यन्तस्ततः कौमारमित्यदः । / 36. केनात्र चम्पकतरो बत रोपितोऽसि कुग्रामपामरजनान्तिकवाटिकायाम् । यत्र प्रवृद्धनवशाकविवृद्धलोभगोभग्नवाटघटनोचितपल्लवोऽसि । / 73 37. क्वधित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति । / 271 38. क्व हरिः शेते का च निकृष्टा को बहुलार्थः किं रमणीयम् ? वद कातन्त्रे कीदृक् सूत्रं शेषे, सेवा, वा, पररूपम् । / pra0-17,255 pra0-28 35. pra0-4
Page #416
--------------------------------------------------------------------------
________________ 12 pra0-3 परिशिष्टम् । 39. गजकुम्भाकृतिवर्णः प्लुतश्च परिकीर्तितः । एवं वर्णास्त्रिपञ्चाशन्मातृकाया उदाहृताः । / 40. चं शे सूत्रमिदं व्यर्थ यत् कृतं शर्ववर्मणा । तस्योत्तरपदं ब्रूहि यदि वेत्सि कलापकम् । / pra0-12,214,216 चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ 42. छान्दसाः स्वल्पमतयः शास्त्रान्तररताश्च ये । ईश्वरा वाच्यनिरतास्तथालस्ययुताश्च ये । / 43. अछौ अचछा अचशा अशाविति चतुष्टयम् । रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् । / pra0-15,236 44. तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च मजाः षट् प्रकीर्तिताः । / 45. तन्यङ्गि ! प्रणमामि सत्यवचसा यत् पाण्डयो निर्जितः । तादर्थ्यसम्बन्धभवैव षष्ठी नात्र द्वितीया त्वनधीतशास्त्रात् । यस्मादशक्या प्रतिपत्तिरेषा न प्रेषणं तद्विषयस्त्विनर्थः । / दुर्गसिंहप्रचारिते नामलिङ्गानुशासने । लभते धमरोपाधिं राजेन्द्रविक्रमेण स्ः॥ pra0-36 48. दुर्गसिंहोक्तकातन्त्रदुर्गवृत्तिपदान्यहम् । विवृणोमि यथाप्रज्ञमज्ञसंज्ञानहेतुना । / pra0-42,6 दुर्गसिंहोऽथ दुर्गात्मा दुर्गो दुर्गप इत्यपि । यस्य नामानि तेनैव लिङ्गवृत्तिरियं कृता । / दुर्बलस्य यथा राष्ट्र हरते बलवान् नृपः । दुर्बलं व्यञ्जनं तद्यद् हरते बलवान् स्वरः । / ___78 51. देवदेवं प्रणम्यादी सर्वज्ञ सर्वदर्शिनम् । कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम् । / pra0-34, pra0-37 pra0-33 78
Page #417
--------------------------------------------------------------------------
________________ pra0-17,261 108 144 106 कातन्त्रव्याकरणम् 52. देवदेवो महादेवो लेलिहानो वृषध्वजः । 53. देवायेति कृते दीर्घे कयिहेति कथं नहि । सत्यमेकपदे दीर्घो न तु भिन्नपदाश्रितः । / द्विधा कैश्चित् पदं भिन्नं चतुर्धा पञ्चधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् । / धर्मं व्याख्यातुकामस्य षट्पदार्थोपवर्णनम् । सागरं गन्तुकामस्य हिमवद्गमनोपमम् । / धातुः संबन्धमायाति पूर्व कादिकारकैः । उपसर्गादिभिः पश्चादिति कैश्चिन्निगद्यते । / 57. धातुजं धातुजाज्जातं समस्तार्थजमेव वा । वाक्यजं व्यतिकीर्णं च निर्वाच्यं पञ्चधा पदम् । / धातूपसर्गावयवगुणशब्दं द्विधातुजम् । बढेकधातुजं वापि पदं निर्वाच्यलक्षणम् । / 106 59. नत्वा शिवं कृतिकृताप्तनिबद्धसिन्धुमुन्मथ्य सूक्तिमयचारुपयःप्रबन्धम् । ज्ञात्वा गुरोर्विबुधवृन्दविनोदनाय कामं तनोति विकलङ्ककलापचन्द्रम् । / 10 नमस्कृत्य गिरं भूरि शब्दसन्तानकारणम् । उणादयोऽभिधास्यन्ते बालव्युत्पत्तिहेतवे । / pra0-32 नमस्तक्षेभ्यो रथकारेभ्यश्च वो नमो नमः । कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः । / निर्माय सद्ग्रन्थमिमं प्रयासादासादितः पुण्यलवो मया यः । तेन त्रिदुःखापहरो नराणां कुर्याद् विवेकं शिवभावनायाम् । / pra0-28 63. पदयोः सन्धिर्विवक्षितो न समासान्तरङ्गयोः । 134,160 64. पर शताधास्ते येषां परा संख्या शताधिकात् । क्रियाविनिमयेऽन्योऽन्यपरस्परौ तथा स्मृतौ । / 312 65. पाठोऽनुनासिकानां च पारायणमिहोच्यते । 12 88
Page #418
--------------------------------------------------------------------------
________________ 331 परिशिष्टम् -3 66. पूर्वं निपातोपपदोपसर्गः संबन्धमासादयतीह धातुः । पश्चात्तु कादिभिरेष कारकैर्वदन्ति केचित्त्वपरे विपश्चितः । / 143 67. पूर्वो ह्रस्वः परो दीर्घः सतां स्नेहो निरन्तरम् । असतां विपरीतस्तु पूर्वो दीर्घः परो लघुः । / प्रणनम्य महादेवं चर्करीतरहस्यकम् । श्रीकविकण्ठहारोऽहं वावनि वदतां वरः । / pra0-42 69. प्रणम्य श्रीनाथपदारविन्दमज्ञानसंमोहतमोभिदापहम् । कलापतन्त्रस्य च तत्त्वबोधिनी कुर्वे कृती श्रीद्विजरामचन्द्रः । / pra0-27 70. प्रणम्य सर्वकर्तारं सर्वदं सर्ववेदिनम् । सर्वीयं सर्वगं सर्वं सर्वदेवनमस्कृतम् । / pra0-42,6 71. प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः । पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः । / 72. प्रतीयते सम्प्रति सोऽप्यसः प्रैः॥ 73. प्रभुशङ्करयोरीशः स्त्रियां लाङ्गलदण्डके । / 74. प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते । / प्रशस्तिलिखितानि व केशिदन्तक्षतानि कादम्बखण्डितदलानि च पङ्कजानि । / 76. प्राधान्यं तु विधेर्यत्र निषेधे चाप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदे न नञ् । / 77. प्रायस्यानशनार्थस्य चित्ते चित्तौ विभाषया । प्रायसा संग्रहो नैव न ह्येषोऽनशनार्थकः । / प्राये, धातुवैषम्यात् सर्वेषां घूर्णते शिरः । या तक्रियायै प्रभवेत् सैव वृत्तिर्मनोरमा । pra0-30 79. बृंहबृह्योरमी साध्या बुंहबर्हादयो यदि । तदा सूत्रेण वैयर्थं न बर्हा भावके स्त्रियाम् । / pra0-38. 308 130 11 75. 301 315 78.
Page #419
--------------------------------------------------------------------------
________________ 102 कातन्त्रव्याकरणम् pra0-4 pra0-36 12 pra0-30 ___ 23 308 306 182,183 80. ब्राह्मया कुमार्या प्रथमं सरस्वत्याप्यधिष्ठितम् । अर्हम्पदं संस्मरन्त्या तत्कौमारमधीयते । / 81. भग्नं मारबलं येन निर्जितं भवपञ्जरम् । निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहम् । / 82. भीष्मः कुरूणां भयशोकहर्ता । / 83. भूरि सूरिकृता वृत्तिर्भूयसी युक्तयुक्तिका । निश्चेतुं धातवस्तस्यां न शक्यास्तेन मे श्रमः । / 84. भेद्यभेदकयोः श्लिष्टः सम्बन्धोऽन्योऽन्यमिष्यते । द्विष्ठो यद्यपि संबन्धः षष्ट्युत्पत्तिस्तु भेदकात् । / 85. भ्रमयन्नुपैति मुहुरभ्रमयम् । 86. मटदिति भङ्गुरतामवाप मध्यम् । 87. मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । / 88. मणी भार्यापती चैव दम्पती रोदसी तथा । वाससी जम्पती चैवमिमे जायापती तथा । / 89. महेश्वरं नमस्कृत्य कुमारं तदनन्तरम् । सुगमः क्रियतेऽस्माभिरयं कातन्त्रविस्तरः । / माने गवामसेव्ये च गवां गम्ये च गोष्पदम् । वृक्षे कारस्करो देशे पारस्कर इति स्मृतम् । / मूढधीस्त्वं न जानासि छत्वं किल विभाषया । यत्र पक्षे न च छत्वं तत्र पक्षे त्विदं वचः । / यत्त्वर्द्धशनमिच्छन्ति तन्न वृद्धैरुदाहृतम् । आकृत्याऽन्यदपि ज्ञेयं स्मास्-mshnaadyH॥ 93. यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्त्म्ः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः । / 300 pra0-39 315 pra0-12,216 296 24
Page #420
--------------------------------------------------------------------------
________________ 333 17 pra0-1 परिशिष्टम् -3 94. यस्यामुत्पद्यमानायामविद्या नाशमर्हति । विवेककारिणी बुद्धिः सा प्रेक्षेत्यभिधीयते । / राजन्नवसरः कोऽत्र मोदकानां जलान्तरे । सन्धिमात्रं न जानासि माशब्दोदकशब्दयोः । / राजा कश्चिन्महिष्या सह सलिलगतः खेलयन् पाणितोयैः सिञ्चस्तां व्याहृतोऽसावतिसलिलतया मोदकं देहि देव । मूर्खत्वात् तन्न बुद्ध्वा स्वरघटितपदं मोदकस्तेन दत्तो राज्ञी प्राज्ञी ततः सा नृपतिमपि पतिं मूर्खमेनं जगह । / pra0-2,34 97. लोपागमादेशविपर्यया ये ये चार्थभेदेषु vidhervishessaaH| न लक्षिता लक्षितविस्तरेण तत्सङ्ग्रहोऽयं कृतिनोप्दिस्स्त्त्ः॥ 320 98. वणिजस्तृष्णादिसंसक्ता लोकयात्रादिषु स्थिताः । तेषां क्षिप्रं प्रबोधार्थमनेकार्थं कलापकम् । / 99. वद्याकीर्तिप्रभावेणामरत्वं लभते न्र्ः। स रलं नवरत्नानां तद्गुणेन sushobhitH॥ pra0-36 100. वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् । / 159,160 101. वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ । अघोषा इति ये त्वन्ये सघोषाः सम्प्रकीर्तिताः । / 102. वाशब्दैश्चापिशब्दैर्वा सूत्राणां चालनैस्तथा । एभिर्येऽत्र न सिध्यन्ति ते साध्या लोक्स्म्म्ताः॥ pra0-52,115, 116 103. विकारवानेष तथा सकारो लुप्तस्वरः सोऽपि तथैष शब्दः । एष त्यदादेरपि सत्यदादेरित्थं विदध्यादिह साहचर्यम् । / 104. विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । / 37 pra0-3 81 277
Page #421
--------------------------------------------------------------------------
________________ 334 कातन्त्रव्याकरणम् 50 41 105. विश्लिष्टसन्धिभिन्नार्थी गुरुआहत एव च । पुनरुक्तपदार्थश्च पञ्च दोषाः प्रकीर्तिताः । / 106. विश्वनाथपदद्वन्द्वं नत्वा गुरुपदं मया । तन्यते हरिरामेण व्याख्यासारः समासतः । / pra0-40 107. वृक्षादिवदमी रूढा : कृतिना न कृताः कृतः । कालापनेन ते सृष्टा विबुद्धिप्रतिबुद्धये । / pra0-6,20,25 108. वृक्षे वनस्पती रूढो कशायां स्यात् प्रतिष्कशः । आङः पदे प्रतिष्ठायां रथस्पा सरिदन्तरे । / 315 109. वैदिका लौकिकज्ञैश्च ये यधोक्तास्तथैव ते । निर्णीतार्थास्तु विज्ञेया लोकात् तेषामसंग्रहः । / 112,117 110. व्यञ्जनानि चतुस्त्रिंशत् स्वराश्चैव चतुर्दश । अनुस्वारो विसर्गश्च जिह्वामूलीय एव च । / 111. व्यञ्जनान्यनुयायीनि स्वरा नैवं यतो मताः । अर्थः खलु निर्वचनं स्वयं राजन्त इति स्वराः । / 112. शकन्धुः केश-विन्यासे सीमन्तः कुलटाऽटवी । एकार्थत्वे समर्थोऽपि प्रोष्ठो जातौ च नाम्नि च । / 113. शङ्करस्य मुखाद् वाणीं श्रुत्वा चैव षडाननः । लिलेख शिखिनः पुच्छे कलापमिति कथ्यते । / 114. shaalaaturiiyshkttaanggjcndrgomidigvstrbhrtRhrivaamnbhojnmukhyaaH| मेधाविनः प्रवरदीपककर्तृयुक्ताः प्राज्ञैर्निषेवितपदद्वितया जयन्ति । / 106 115. शिवमेकमजं बुद्धमर्हदग्यं स्वयम्भुवम् । कातन्त्रवृत्तिटीकेयं नत्वा दुर्गेण रच्यते । / pra0-36, pra0-41, 1 116. शृङ्गवद् बालवत्सस्य कुमार्याः स्तनयुग्मवत् । नेत्रवत् कृष्णसर्पस्य स विसर्ग इति स्मृतः । / 108 294 pra0-4 93
Page #422
--------------------------------------------------------------------------
________________ 335 pra0-5 10 177 पप परिशिष्टम् -3 117. शेषो गतायाः प्रहरी निशाया आगामिनी यः प्रहरश्च तस्याः । दिनस्य चत्वार इमे च यामाः कालं बुधा ह्यद्यतनं वदन्ति । / pra0-38 118. श्रीमत्रिलोचनकृताखिलपञ्जिकायां दोषान्धकारनिकरं प्रतिपक्षदत्तम् । निःसार्य सत्पथगतेरपि दर्शकोऽयं कामं भविष्यति मदीयकलापचन्द्रः । / 10 119. श्रीमन्नत्वा परं ब्रह्म बालशिक्षां यथाक्रमम् । संक्षेपाद् रचयिष्यामि कातन्त्रात् शार्ववर्मिकात् । / 120. श्रीविद्याभूषणाचार्यसुषेणेन विनिर्मितः । आस्तां कलापचन्द्रोऽयं कालापानां मनोमुदे । / 121. श्रुतिमात्रेण यत्रास्य तादर्थ्यमवसीयते । तं मुख्यमर्थं मन्यन्ते गौणं यत्नोपपादितम् । / 122. श्लोकान्यमूनि दश पर्वतराजपुत्र्या । / 123. संज्ञा च परिभाषा च विधिनियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् । / 35,44 124. संवर्धितः पितृभ्यां य एकः purussshaavkH। पुंस्कोकिलः स विज्ञेयः परपुष्टो न कर्हिचित् । / pra0-14, 227 125. संसारतिमिरमिहिरं महेशमजमक्षरं हरिं नत्वा । विविधमुनितन्त्रदृष्टं ब्रूमः कातन्त्रपरिशिष्टम् । / pra0-26,291 126. संहितैकपदे नित्या नित्या धातूपसर्गयोः । सूत्रेष्वपि तथा नित्या सैवान्यत्र विभाषया । / 85,161 127. सन्धिमात्रं न जानासि माशब्दोदकशब्दयोः । / pra0-1 128. सन्ध्यादिक्रममादाय यत् कलापं विनिर्मितम् । मोदकं देहि देवेति वचनं तन्निदर्शनम् । / 129. समालम्बितकौपीनसत्करण्डकशोभिना । तृकाराकारदण्डेन धर्मावासमुपागतः । /
Page #423
--------------------------------------------------------------------------
________________ pra0-28 330 कातन्त्रव्याकरणम् 130. समीक्ष्य तन्त्राणि मया मुनीनां यदत्र भाष्यादिविरुद्धमुक्तम् । न तद् विमृश्यं कृतिभिर्मुनीनां साधारणी वाचि खलु प्रतिष्ठा । / 320 131. सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते । / 174,186 132. सर्वत्रेप्सितकार्येषु नतिरादौ प्रशस्यते । / 11 133. सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यताम् । / 134. सहेतुकमिहाशेषं लिखितं साधु सङ्गतम् । अतः शृण्वन्तु धीमन्तः कौतुकोत्तालमानसाः । / 135. सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् । / 136. साहचर्याच्चवर्गस्य क्विबन्तेन दृगादिना । अज्झलादौ न गत्वं स्याज्ज्ञापकं च सिजाशिषोः । / 137. सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः । / 138. सुराजितहियो यूनां तनुमध्यासते स्त्रियः । तनुमध्याः क्षरत् स्वेदमुराजितमुखेन्दवः । / 139. सुषामादिगणे पाठान्मूर्धन्यो गोष्पदे भवेत् । प्रतिष्कशे रथस्पायामपि चान्द्ररयं मतः । / 140. सूचीकटाहन्यायेन पूर्वं सन्धिर्निगद्यते । ततश्चतुष्टयः पश्चादाख्यातमिति स्न्ग्ग्तिः॥ 141. सैष दाशरथी रामः सैष राजा युधिष्ठिरः । सैष कर्णो महादानी सैष भीमो महाबलः । / 142. स्वकृतश्च परोक्तश्च पुराणोक्तश्च स त्रिधा । वाग्रूपोऽपि नमस्कार उत्तमाधममध्यमाः । / 209 310 316 11 280,300
Page #424
--------------------------------------------------------------------------
________________ परिशिष्टम् - 3 143. स्वरसन्धिर्व्यञ्जनसन्धिः प्रकृतिसन्धिस्तथैव च । अनुस्वारो विसर्गश्च सन्धिः स्यात् पञ्चलक्षणः । / 144. स्वरान्तयोनिर्यदि नैष शब्दस्तथाविधः सोऽपि तथा त्यदादिः । अतो मिथः स्यादिह साहचर्यमर्यादया पर्यवसानमित्थम् ॥ 145. ह्रस्वे ह्रस्वे तथा दीर्घे दीर्घे ह्रस्वे परस्परम् । सवर्णत्वं विजानीयात् तेषां ग्रहणहेतुना ॥ 146. क्षुणाति च क्षुणीते च क्षुणोत्याप्लवनेऽपि च । क्षन्दते क्षुन्दते वापि षडाप्लवनवाचिनः । / 337 51 277 59 20
Page #425
--------------------------------------------------------------------------
________________ क्र.सं. 9. अघोषाः 2. अजस्तुन्दम् 3. अज्ञसंज्ञानहेतुः 4. अनादिष्टस्वरः 5. अनुनासिकाः 6. अनुस्वारः 7. अनुस्वारपूर्वः 8. अन्तस्था 9. अन्यार्थः 10. अन्वर्थाः 11. अन्वाचयः 12. अपवादः 13. अपस्करः 14. अयादिः 15. अयोगवाहाः 16. अर्थः 17. अवष्टम्भः 18. अविघ्नितप्रसरा 19. अश्वत्थः व्युत्पन्नशब्दाः परिशिष्टम् - 4 [व्युत्पत्तिपरकशब्दाः] pR0 saM0 क्र.सं. 81 20. अश्वत्थामा 249, 315 21. अहर्पतिः 11 22. अहिः 23. अहोरात्रम् 24. अहोरूपम् व्युत्पन्नशब्दाः 153 84, 85 97 25. आढ्यः 220 26. आदिः 88, 89 27. उत्सर्गः 318 28. उदुम्बरः 90 29. उदूखलम् 285 30. उद्देशः 5 31. उपदेशः 249 32. उपध्मानीयः 163, 164 33. उपोद्घातः 97 106 17 17 319 34. उलूखलम् 35. उषर्बुधः 36. ऊष्माणः 37. एकाग्रता 38. एदोत्परः pR0 saM0 319 272 62 272 272 319 9 5 320 320 36 214 95 34 320 272 90 19 168
Page #426
--------------------------------------------------------------------------
________________ 339 @ 249, 320 m 320 - 249, 315 - du sh 318 sh 318 sd 318 परिशिष्टम् -4 63. तस्करः 64. ताच्छील्यम् 2,10 / 65. दिक्काः 66. दीर्घः 67. दुर्गसिंहः 68. दूडभः 69. दूडाशः 70. दूणाशः 71. देवाः 72. धूर्जटिः 147, 150 73. नामः 74. नामिपरः 173, 319 75. नामी नित्यः 77. नियमः 78. निर्धारणम् । 79. पदम् sh - - s 320 (o 319 39. ओदन्तः 40. कप्यः 41. कातन्त्रम् 42. कारस्करः 43. कास्तीरम् किष्कः 45. किष्किन्धा 46. किष्किन्ध्या 47. कुद्दालः 48. कुम्भः 49 खारनर्दिः 50. गन्धर्वः 51. गव्यूतिः 52 गीपतिः 53. गोष्पदो देशः 54. ग्रहणम् 55. घोषवत्स्वराः 56. घोषवन्तः 57. चतुर्दश 58. चालना 59. चित्रनु 60. जिह्वामूलम् 61. जिह्वामूलीयः 62. तन्त्रम् 266 67, 69 4, 34, 99, 106, 107 80. पदविग्रहः 81. पदार्थः 82. परिभाषा 83. परिषत् 84. परिसंख्या 38 2 / 85. परीक्षा
Page #427
--------------------------------------------------------------------------
________________ 340 कातन्त्रव्याकरणम् 249 0 86. परोक्षम् पारस्करः पिशाचः 89. पूर्वादयः 90. पृषोदरः प्रचेताः प्रत्यभिज्ञा 93. प्रत्यवस्था 94. प्रदेशः 18 319 टिलित्रीनित् 19 प्रस्कण्वः 17 101 320 | 110. लक्षणम् 249 / 111. लुलापः 319 112. वचनम् 113. वर्णः 114. वर्णाः 115. वाक् 116. वाग्वादः 117. वाचनिकम् 118. विधानम् 249, 317 119. विधायि 120. विभक्त्यन्तम् 121. विभागः 122. विसर्जनीयः 249, 123. विस्किरः 124. वीप्सा 125. वृत्तिः 319 | 126. वृषी 319 | 127. वैपाशम् 249, 315 / 128. वैपाश्यः 129. व्यक्त्यर्थम् 130. व्यञ्जनम् । 131. व्यञ्जनानि 98, 309 / 132. व्यवच्छेदकत्वम् 249 / 133. व्याख्यानम् 319 99. 249 286 314 96. प्रेक्षावन्तः 97. बलाहकः 98. बाड्वलिः बृहस्पतिः 100. भावः 101. मध्यन्दिनम् 102. मयूरः 103. मरुत्तः 104. मस्करः 105. मस्करी 106. मार्गम् 107. यथाप्रज्ञम् 108. योगवाहाः 109. रथस्पाः 320 201, 202 201, 202 147 . 108 11 TTT
Page #428
--------------------------------------------------------------------------
________________ . 319 318 mr 33 134. शब्दः 135. शार्ववर्मिकम् 136. श्मशानम् 137. षण्णगरी 138. षोडन् 139. षोडश 140. संकल्पः 141. सज्ञा 142. सन्धिः 143. सन्धेयाः 144. समानाः 145. समाम्नायः 146. सर्वकर्तारम् 147. सर्वगम् 148. सर्वज्ञः 149. सर्वदम् 150. सर्वदर्शी परिशिष्टम् -4 4, 5 | 151. सर्ववेदिनम् । 152. सर्वीयम् 153. सवर्णः 154. सवर्णत्वम् । 155. सानुनासिकाः 228 | 156. सिंहः 19 157. सिद्धः 44 158. स्वरः 77,108,127 280 159. स्वराः 172 | 160. स्वैरं कुलम् 138 161. स्वैरिणी 138 31, 34 162. स्वैरी 138 163. हनुमान् 319 | 164. हनूमान् 165. हरिश्चन्द्रः 249, 317 | 166. ह्रस्वः 61,62 9 | 167. क्षौमम् 44, 50 319 252
Page #429
--------------------------------------------------------------------------
________________ pra0-34 pra0-8 pra0-21 152, 156 275 310 pra0-21 59 314 107 118 परिशिष्टम् - 5 [विशिष्टशब्दाः] 118 | अर्थः पदमैन्द्राः 58 | अर्थः पदम् pra0-29 अर्थाः (1100-1200) अर्थलाघवः अर्थान्तरम् अर्धमात्राकालव्यवायः असाधुशब्दाः 129 अहो रे पाण्डित्यम् 48, 217 अक्षरम् अक्षरसमाम्नायः 59 अक्षरसमुदायः 120, आकाङ्क्षा आगमाः (25) आचार्यपारम्पर्यम् आदेशाः (20) आदेशवादी आन्ध्र आपिशलीयश्लोकः 180 आपिशलीयाः 121 आर्षप्रयोग 40 / इति दुर्गमतं निरस्तम् अकालकं व्याकरणम् अग्नीषोमौ देवता अत्रायं धातुर्यद्यपि अधर्मः अधिकारः अध्याहारः अनभ्युपायः अनुक्तसमुच्चयार्थः अन्तर्वर्तिनी विभक्तिः अन्यप्रमाणत्वम् अन्वर्थसंज्ञा अन्वाचयशिष्टः अपशब्दाः अभक्ष्यप्रतिषेधः अभिधानम् अभिधेयः अभिप्रायः अभिप्रेतसिद्धिः अभिविधिः अभूततद्भावः अयोगवाहः 42 107 313 pra0-21,3 180 pra0-21 120 pra0-22 124 pra0-34 300 pra0-27
Page #430
--------------------------------------------------------------------------
________________ इति भगवान् वृत्तिकारः इष्टदेवनमस्कारः इहार्थोपलब्धौ पदम् उज्जयिनी उद्वृत्तो ग्रन्थः उपलक्षणपक्षः उपश्लेषः उपश्लेषलक्षणा उपसर्गाः उपहासः उपाध्यायः ऋजवः ऌकारः एकार्थीभावः एषोऽस्मि बलिभुग्भि0 कम्पिला नदी कर्मधारयः कलापी ( मयूरः ) कश्मीरी संस्करण काकोलूकम् काम्पिल्लः कारकसंसर्गः कार्त्तिकेय कार्यकालम् कार्यातिदेशः परिशिष्टम् - 5 कार्य कालापकः pra0-34 कालोपसर्जनम् pra0-35 21 265 123 120 20 pra0-41 1, 6, 11 27 110 26 32 314 pra0-23 pra0-35 19, 48 pra0-4 40 pra0-23 pra0-35 काश्मीर किंवदन्ती कुचोद्यम् 120 46 कुमारः कुसिद्धान्तः कौमारम् क्रिया क्रियायोगः गङ्गायां घोषः गजकुम्भाकृतिः गुणः चर्कतम् छान्दसम् जातिः जातिरेव पदार्थ : जैनग्रन्थागार ज्ञापकम् टीकाकारमतम् तत्पुरुषः 102 तन्त्रम् pra0-4 तन्त्रान्तरम् 343 243 pra0-24 118 pra0-34 30 160 34 53 29 24 180 128 pra0- 16 24 298 298 23, 32, 54 68 pra0-28 27 288 48 303 135, 136, 171,297, 300, 302, 309, 319
Page #431
--------------------------------------------------------------------------
________________ 344 कातन्त्रव्याकरणम् 153 pra0-48 / 118 40 40-6 0 तात्पर्यार्थः 38 / पर्युदासः तुर्फान हस्तलेख pra0-43 पक्षान्तरम् दीर्घ को प्लुत मानना pra0-11 पाचकः दुर्गपदानि पाठक्रमः देवदेव पाणिनीय देवानां देवः पाणिनीयेतर मान्यताए~ धनुर्धरः 206 पाणिन्युपज्ञम् पादपूरणम् 3,7,18 पितृक्रिया 317 धातुकायः पुरन्दरादयः ध्वनिः पुरुषापराधः नटभावित् पूर्वपक्षः नतिः पूर्वपक्षवादी नमः शिवाय पूर्वपक्षावसरः नमस्कार 1,8,18,25 पृषोदरादिः नित्यं सन्ध्यक्षराणि गुरूणि 19 | प्रकृतिः 102 नित्यः 203,210 प्रकृतिभावः 151 निपाताः 177,179 प्रकृतिवदनुकरणम् 46 निरन्वयेयं संज्ञा प्रगृह्यसंज्ञा pra0-10 प्रतिपत्तिः 201, 208 न्यायशास्त्रम् प्रतिपत्तिगौरवम् 45,61,122 पदैकदेशाः प्रतिपत्तिर्गरीयसी परमार्थतः प्रतिपदपाठः परमार्थतस्तु प्रतिवचनम् 312 परिभाषा 44 / प्रतीतिः anul 1.217231anisalzuess 123 218 0 nirvacanam 108
Page #432
--------------------------------------------------------------------------
________________ 345 29,32,39 291 __205 31 pra0-4 177, 180 11, 23 प्रत्यभिज्ञा प्रत्यय (143) प्रमाणम् प्रमाणानि प्रयोजनम् प्रशंसा प्लुताः प्राकृतध्वनिः प्राचीन संज्ञाए~ फलम् बहुव्रीहिः बहुलम् बालावबोधार्थम् बुद्धिः बौद्धमतानुयायी भगवतः पाणिनेः भगवद्वचनम् भगवान् भर्त्सनम् pra0-24 परिशिष्टम् - 5 6 | मङ्गलं त्रिविधम् pra0-21 मङ्गलम् मङ्गलविधिः मङ्लार्थम् 10 मतान्तरम् 200 मनोव्यापारः मयूरपिच्छः मर्यादा pra0-23 | महादेवः महारानी 47, 50 माहावार्त्तिकः 271 माहेश्वरसूत्राणि मूर्खप्रलपितम् मृगया मोदकं देहि मोदकैर्मी ताडय यलगौरवम् यदृच्छाशब्दाः 313 | योगः 5 | योगवाह योगारम्भः 242, 298 | राजकुमार 309 राहोः शिरः 120 रूढिः 38 | रूढेर्योगापहारिता 40 165, 173 317 pra0-5 pra0-1 ___32 भक्ष्यम् 40, 309 319 / 173 pra0-5 भागुरिमतम् भाषा भाष्यस्थितिः भिक्षामट गां चानय भ्रमज्ञानम् 68 121 58
Page #433
--------------------------------------------------------------------------
________________ 346 कातन्वव्याकरणम् 33 ऊ 47 113 42 विचारणम् रोदसी 60 | वर्णाः लक्षणम् 2 / वर्णैकदेशाः लक्षणावृत्तिः वर्णोपदेशपरम्परा लक्ष्यम् वस्तुतस्तु लाघवम् 90, 237 | वाक्यम् 178 लिङ्गमशिष्यम् वाक्समाम्नाय लेलिहानः 23 वाक्यालंकार 178 लोकव्यवहारः pra0-7, 30, वायुः 92, 116, 128 वाय्वभिघातः लोकाः 38, 115 विकारः 124 लोकोपचारः 48,52,55,64, विकिरः 315 111,113,130, 313 133,138,172 212, 240,250 विचित्रा हि सूत्रस्य कृतिः 170 लौकिकज्ञाः 115 | विनिगमकाभाव लौकिकविवक्षा विपरिणामः लौकिकाः विभक्तिविपरिणामः 44 वङ्गीयसंस्करणम् 40 विभक्त्यन्तं पदमाहु0 वचनम् विशेषार्थप्रतिपत्तिः 169 वज्राकृतिः pra0-16 विषन्धिः 152,160, 161 223, 226 विसन्ध्यर्थम् 257 वरणा: 111 वीप्सा 60, 61, वररुचिना तृनादिकम् pra0-26 78, 301 वर्णसमाम्नाय pra0-7, 30, | वीप्साबलात् 38, 40, 56 | वीप्सार्थः 57 pra0-34 116 वयम् 131
Page #434
--------------------------------------------------------------------------
________________ वीरपुरुषाणि वृषध्वजः वेदशाखाः वैकृतध्वनिः वैदिकमतानुयायी वैदिकहस्तस्वरः वैदिकाः 30 व्यक्तयः परिशिष्टम् - 5 33 / शिष्टप्रयोगाः 23 | शिष्टसमाचारः शिष्टाः शिष्यजिज्ञासा शिष्यशिक्षार्थम् 68 शिष्यावबोधनार्थः 3, 115 शीलम् 57, 116 शैत्यपावनत्वादिकम् शैवमतानुयायी श्रुतिः 3,300 श्लोकशब्दः 200, 252 षष्ठी त्रिविधा संज्ञाशब्दाः 114, 248, 250 संबन्धः 2,10 सकृदुच्चरितः शब्दः सन्ध्यक्षरप्रस्तावः सन्निकर्षः सन्वत्कार्यम् समानाः समलवाहन 152,156 सम्प्रदायः सरस्वती pra0-22 सर्ववेदपारिषदम् 46 / साङ्ख्यमतम् 22 व्यञ्जन व्यञ्जनावृत्तिः व्यपदेशिवभाव व्यवस्थितविभाषा व्याकरणम् व्याकरणसम्प्रदायः व्याकरणस्य सर्वपारिषदत्वम् व्याख्यानम् शक्तेर्भेदद्वयम् शब्दाः शब्दोपदेशः शब्दलक्षणम् शब्दलाघव शब्दव्युत्पत्तिः शालिवाहन शास्त्रातिदेशः 125
Page #435
--------------------------------------------------------------------------
________________ 348 सातवाहन सादृश्यम् साधुत्वम् साधुशब्दा: साम्प्रदायिकाः सारस्वत सावर्ण्यम् साहित्याशङ्का सिद्ध ओदनः सिद्धः काम्पिल्लः सिद्धमाकाशम् सिद्धशब्दः सिद्धान्तः कातन्त्रव्याकरणम् सीमन्तः 293 सुखप्रतिपत्तिः 2 सुखार्धम् 3 138 pra0-22 54 47 pra0-1, 3, 22 pra0-35 pra0-35 pra0-35 21 101, 208, 234 सुध्युपास्यः सुप्तिङन्तं पदम् सुहृदुपदेशः सूत्रपाठ: स्पष्टार्थम् स्मृत्यन्तरम् स्याद्वादः स्वराः ह्रस्वः हस्वोच्चारणकालः क्षुत् 121 45, 246 218,243,293 151 pra0-34 166 151 295 300 116 43, 67 60 124 15
Page #436
--------------------------------------------------------------------------
________________ अनन्तभट्टभाष्यम् अन्नपूर्णास्तोत्रम् अमरकोशः अवचूरि अहिर्बुध्यसंहिता आख्यातमञ्जरी उणादिवृत्तिः उत्तररामचरितम् उद्द्योतः ऋक्तन्त्रम् ऋक्प्रातिशाख्यम् ऋग्वेदप्रातिशाख्यम् ऐन्द्रव्याकरणम् कथासरित्सागर परिशिष्टम् -6 [उद्धृता ग्रन्थाः] 106 कलापोणादिसूत्राणि pra0-45 77 काशिका 23, 27, 15 134, 292, pra0-42 292, 298, 317,319 43 काशिकावृत्तिः 159 pra0-41 काशिकावृत्तिन्यासः 21 pra0-45 कृशिरोमणिः pra0-41 कातन्त्रकौमुदी pra0-40 pra0-42 कातन्त्रगणमाला pra0-30 43, 54 कातन्त्रधातुपाठः 35, 143 50, 59 कातन्त्रधातुवृत्तिः 20 53 कातन्त्रपरिभाषावृत्तिः 35 pra0-21 कातन्त्रपरिशिष्टम् pra0-6,pra0-26, pra0-22, 16, 20 कातन्त्ररूपमाला 41 11, 34 कातन्त्रलघुवृत्तिः pra0-40 pra0-42 कातन्त्रविभ्रमः pra0-42 pra0-41 कातन्त्रविस्तरः pra0-38 pra0-45 कातन्त्रवृत्तिटीका pra0-41 pra0-32 कातन्त्रवृत्तिपञ्जिका pra0-41 pra0-44 कातन्त्रव्याकरणविमर्श: pra0-31,14, pra0-44 20, 41 कलापचन्द्रः कलापतत्वार्णवः कलापधातुसूत्रम् कलापव्याकरणम् कलापसूत्रम् कलापसूत्रवृत्तिः
Page #437
--------------------------------------------------------------------------
________________ 350 कातन्वव्याकरणम् कातन्त्रशिक्षासूत्र pra0-43 / टीका 13, 103, कातन्त्रोत्तरपरिशिष्टम् pra0-28, 104,115,122,125,156,180, pra0-42 181,211, 213, 273, 284 कादम्बरी 7,15,17 टेक्निकल् टर्स एण्ड कालापपरिभाषावृत्तिः 35 टेक्निक ओण्फ संस्कृत ग्रामर 51 काव्यादर्शः 12 डिक्शनरी ओण्फ काशकृत्स्नधातुपाठः pra0-29 संस्कृत ग्रामर 36 गान्धर्वकलापव्याकरणम् pra0-21 डिस्क्रिप्टिव कैटलओण्ग ओण्फ गीता 24 संस्कृत मैन्युस्क्रिप्ट, गुजरात चन्द्रकलाटीका विद्यासभा, अहमदाबाद pra0-37 चन्द्रिका pra0-39 तैत्तिरीयप्रातिशाख्य 42, 53, चर्करीतरहस्यम् pra0-28, त्याद्यन्तक्रियापदरोहणम् pra0-44 134,141, त्याद्यन्तप्रक्रियाविचारितम् pra0-44 161,292, त्रिलोचनचन्द्रिका pra0-42 दुर्गटीका 317 दुर्गवाक्यप्रबोधः चान्द्रव्याकरणम् pra0-22, दुर्घटवृत्तिः 14 pra0-37 धातुकोशः pra0-29 चिच्छुवृत्तिः pra0-34 pra0-30 चूर्णिः धातुपारायण 310 नमस्कारसंजीवनी pra0-36 चैत्रकूटी वृत्तिः pra0-38,14| नाट्यशास्त्रम् छन्द प्रक्रिया 54 pra0-6 जाम्बवतीविजयकाव्यम् 29 निरुक्तम् 298 जैनेन्द्रपरिभाषावृत्तिः निरुक्तवृत्तिः pra0-35 21 जैनेन्द्रव्याकरण niqharavRttiH 298 pra0-42 चान्द्रम् 298,301, 132 3
Page #438
--------------------------------------------------------------------------
________________ 351 pra0-40 pra0-21 pra0-42 298,305 319 भाष्यम् परिशिष्टम् -6 नीतिसंग्रहः 298 / बालबोधिनी न्यायसिद्धान्तमुक्तावली 7 बालशिक्षाव्याकरणम् न्यासः 86,130, / विल्वेश्वर टीका 139 भट्टिकाव्यम् न्यू कैटेलोगस कैटेलोगोरम् pra0-29 भाष्यटीका पञ्जिका 23,101, 103,126, 145,207, 257,267 पञ्जिकाप्रदीपः pra0-42 पजी 115,226, मञ्जरी TIkA 238,261, | मनोरमा टीका 282 महाभाष्यदीपिका पत्रिका pra0-42 महाभाष्यप्रदीपः पद्मप्राभृतक pra0-23 महाभाष्यम् परमलघुमञ्जूषा 28 परिभाषावृत्तिः 104,105, मुग्धबोधव्याकरणम् 257,267 माधवीयधातुवृत्तिः पाणिनिसूत्रम् 169 माहेश्वर व्याकरण पाणिनीयव्याकरण pra0-22,59 मीमांसाश्लोकवार्त्तिकम् पाणिनीयशिक्षा 18,43 / यजुःप्रातिशाख्यम् पाणिनीयाष्टाध्यायी 15,18,21 रत्नबोधः * पारायणम् 130 रुद्राष्टाध्यायी प्रदीपः 130 रूपमाला प्रशस्तपादभाष्यम् वर्धमानप्रकाशः 134, 161, 292, 294, 298, 300, 301, 304, 309 pra0-41 pra0-29,39 130 74,107 3,4,31, 39,43,107 60 29 pra0-21 11 43 pra0-43 12 pra0-32 pra0-39
Page #439
--------------------------------------------------------------------------
________________ . 352 वर्धमानसंग्रहः वर्धमानसारव्याकरणम् वशिष्ठशिक्षा वाक्यपदीयम् कातन्त्रव्याकरणम् pra0-39 pra0-39 43 6 व्याख्यानप्रक्रिया व्याख्यासारः शतपथब्राह्मणम् शब्दरूपकल्पद्रुमः शुक्लयजुः प्रातिशाख्यम् शुक्लयजुर्वेदः वाजसनेयिप्रातिशाख्यम् 42,50,59 श्रीपतिसूत्रम् वार्त्तिकम् विवरणपञ्जिका विश्वनाथप्रकाशः वृत्तिः 13,28, 65,92,151, 184, 207,222, 226,261, 263, 272, 276,240 वैदिकाभरणम् 43 व्याकरण दर्शनेर इतिहास pra0-34, 17, 36 161, 301 132 15 pra0-3 pra0-39 pra0-35 pra0-43 शाकटायनव्याकरणम् 59 शिवपञ्चाक्षरस्तोत्रम् 25 शिशुपालवधम् शिष्यहिता 7, 8 pra0-44 pra0-25 12 192, 222 सञ्जीवनी pra0-42 संस्कृत के बौद्ध वैयाकरण pra0 - 34, pra0-41,131, संक्षिप्तसारविवरणटीका 35 संक्षिप्तसारव्याकरणम् 35 संस्कृत हैण्डओ सिद्धशास्त्रम् सिद्धान्तकौमुदी 134,149 सिस्टम्स् ओण्फ संस्कृत ग्रामर स्यादिविभक्तिप्रक्रिया हेमचन्द्र व्याकरण pra0-43 235 pra0-37, 161 pra0-28 pra0-44 59
Page #440
--------------------------------------------------------------------------
________________ परिशिष्टम् -7 [उद्धृतानि आचार्यनामानि] अनुकरणवादिनः 49 ऋषिवचन 256 अनुशिष्टिकृतः 309 | एके 103,112, अन्ये 15,17,19,22, 301, 305, 317 27, 46, 49,72, 73, 82, 94, ऐन्द्राः pra0-34 102,114,123,125,126,134, कणादः 142,148,149,169,170,179, कण्ठहारः pra0-42 185,204,205,215,218,235, कर्णदेवोपाध्यायः pra0-38 240,258,260,278,282,287 कलापचन्द्रकारः 132 अपरे 15,16,24,26, कवीन्दु जयदेव pra0-43 27, 186,241, कश्चित् 19,47,180, 184, 186, 243, 284, 292 282,301 कातन्त्रैकदेशीयाः pra0-25, अपरः 105, 162 अमरसिंहः pra0-36, 73 कात्यायनः pra0-23, 25 अस्मन्मतम् 288 कामघोषः 261 आचार्याः काशकृत्स्नः 130 आनन्दध्वजः pra0-21 काश्मीरकाः 139, 141, आपिशलीयाः 4,71,101,119 294, 307 आलङ्कारिकाः कुलचन्द्रः 22, 26, 27, उमापतिः 13,16,24, 39, 28, 36, 56, 61, 68, 69, 85, 161 86, 92, 94, 98, 103, 104, 165 | 124, 127, 139, 145, 155, 28 ऋजवः
Page #441
--------------------------------------------------------------------------
________________ 354 162, 165, 170, 179, 180, 191, 202,207,208,211, 214, 235, 277, 278 केचित् 20, 26, 28, 35, 56, 102, 104, 124, 138, 139, 145, 148, 218, 219,222,240, 298, 304, 305 pra0-35 pra0-23 296 pra0-40 pra0-1-2 223 pra0-27 pra0-39 ke0 vI0 अभ्यङ्कर कैयट (प्रदीपकार) कैश्चित् कोकिल गुरु गुणाढ्यः गुरवः गुरुनाथविद्यानिधि गोविन्ददास चन्द्रः चन्द्रकान्ततर्कालङ्कार चन्द्रगोमी चाक्रवर्मणः कातन्त्रव्याकरणम् छुच्छुकभट्ट जगद्धरभट्ट जयदेवः जयादित्यः जल्हण जिनेन्द्रः 32 pra0-6 105,134 300 pra0-40 pra0-40 10 30, 114, 141 pra0-28 32, 88 जिनेन्द्रबुद्धिः टीकाकृत् दुर्गसिंहः pra0-26, pra0-30, pra0-34, pra0-43, pra0-66, 6, 10, 14, 15, 103, 162, 207, 242 दीपकव्याकरणकर्ता 105 105 53 163 pra0-41, 23, 29, 145 43 104, 171, 180, 181, 207 28 देवनन्दी द्विरुक्तिवादिनः त्रिमुनिः त्रिलोचनदासः नन्दिकेश्वरः नव्याः 134 122, 145, 156 नागेशभट्टः नैयासिकाः न्यासकारः न्यासकृत् पञ्जीकृत पतञ्जलिः 294 141 162 122,179, . 84, 218, 266 pra0-23, 105, 292 पाणिनिः pra0 - 10 pra0-17, 32, 37, 51, 105, 114, 141, 162, 200, 224, 241, 284
Page #442
--------------------------------------------------------------------------
________________ 355 पाणिनीयाः पूर्वाचार्याः पौराणिकाः 20 प्राञ्चः बाणभट्टः वयम् बेल्वल्कर भट्टमल्लः भट्टाः भद्रेश्वरसूरिः भर्तृहरिः भागवृत्तिकारः भागवृत्तिकृत् भावशर्मा भावसेनः भाष्यकार: परिशिष्टम् -7 34, 101 / यास्कः 65 32, 90, 113, युधिष्ठिरमीमांसक pra0-35,pra0-36, 130 pra0-70 286 104 रघुनन्दनभट्टाचार्यः pra0-41 रघुनाथदासः pra0-39 pra0-28 रमानाथः pra0-29 20 26, 203 282, 286 वररुचिः pra0-25,pra0-26, 105 pra0-34, pra0-38, 14, 49, 98, 105, 207 101,115, 134, 298 136, 258, 261 320 वर्धमानः pra0-34 pra0-43 वामदेवः pra0-39 वामनः 105 162 वार्त्तिकवित् 319 146 विक्रमादित्यः pra0-35 विजयानन्दः pra0-28 105 विद्यानन्दः pra0-28, 164, 277 207, 208, 211, 256, 22, 24, 26, 263 विद्यासागरः pra0-41 विमलमतिः 320 19,165,264 | विश्वदत्तः 240 41 भाष्यकृत् भूषणभट्टः 9 भोजः महच्चरणाः महाकविः 73 महान्तः 203 माघः मूर्खाः
Page #443
--------------------------------------------------------------------------
________________ 356 वृत्तिकारः वैद्यः वैयाकरण: शंकराचार्यः शंकराचार्यचरणा: शबरस्वामी शरणदेवः शर्ववर्मा शशिदेव: शाकटायनः शाब्दिकाचार्याः शालिवाहनः शास्त्रकाराः शिवदेवः शिवरामशर्मा शिवस्वामी कातन्त्रव्याकरणम् pra0-1, 300 156, 170, 278 315 pra0-77 24 pra0-36 169,180 pra0-1, pra0-26, 11,127,132, 162, 175 pra0-3 105, 292, 301, 310, 289 34 112 165 pra0 - 41 105 शूद्रकः श्रीकृष्णः श्रीपतिदत्तः pra0-23 pra0-39 pra0-6, pra0-26, 86 श्रीपतिः pra0-12, 98, 126, 127, 130, 134, 135, 141, 146, 155, 156, 161, 162, 184, 196, 281, 288 साम्प्रदायिकाः 148, 164 सीतानाथसिद्धान्तवागीशः pra0-36 73, 130 pra0-2 42 सुभूतिः सुपेण द्याभूषण: स्वामिकार्तिकेयः हरिवामी pra0-35 हल्दार: pra0-33 हेम्कर: 20, 49, 57, 76, 104, 115, 125, 127, 139, 140, 145 188, 154, 171, 173, 196, 223, 224, 229, 231, 244, 258, 260, 270, 278 क्षीरस्वामी pra0-29
Page #444
--------------------------------------------------------------------------
________________ परिशिष्टम्-8 [हस्तलेखानां परिचयः] kra0saM0 हस्तलेखाः प्राप्तिस्थानम् लिपिः संख्या 1-3 कलापचन्द्रः saM0 saM0 vi0 vi0 वाराणसी वङ्ग 4-5 कलापटीका saM0 saM0 vi0 vi0 वाराणसी वङ्ग 6 कलापव्याकरणम् भुवनेश्वर उत्कल 7-8 कलापसूत्रपाठः saM0 saM0 vi0 vi0 वाराणसी वङ्ग कलापसूत्रपाठव्याख्या saM0 saM0 vi0 vi0 वाराणसी वङ्ग 10 कातन्त्रकौमुदी प्रादेशिकपुस्तकालय,श्रीनगर शारदा 11 कातन्त्रकौमुदी विक्रम-वि-vi0, उज्जैन शारदा 12 कातन्त्रकौमुदी saM0 saM0 vi0 vi0, वाराणसी वङ्ग 13-17 कातन्त्रदुर्गवृत्तिः rA0 prA0 vi0 pra0, जोधपुर देवनागरी 18 कातन्त्रदुर्गवृत्तिः विक्रम-vi0 vi0, उज्जैन शारदा 19-22 कातन्त्रदुर्गवृत्तिः ___rA0 prA0 vi0 pra0, जयपुर देवनागरी 23-24 कातन्त्रदुर्गवृत्तिः rA0 prA0 vi0 pra0, अलवर देवनागरी 3206 25-37 कातन्त्रदुर्गवृत्तिः rA0 prA0 vi0 pra0, बीकानेर देवनागरी 38-51 कातन्त्रदुर्गवृत्तिः lA080bhA0saM0vi0ma0, अहमदावाद देवनागरी 52-54 कातन्त्रदुर्गवृत्तिः भुवनेश्वर उत्कल 55-56 कातन्त्रपरिशिष्टम् rA0 prA0 vi0 pra0, अलवर devanAgarI3195,3205 57-61 कातन्त्रपरिशिष्टम् saM0 saM0 vi0 vi0, वाराणसी बङ्ग "गुदा
Page #445
--------------------------------------------------------------------------
________________ 358 65 75-83 84-85 95 कातन्त्रव्याकरणम् 62-64 कातन्त्रम् saM0 saM0 vi0 vi0, वाराणसी देवनागरी कातन्त्रलघुवृत्तिः वैदिकशोधसंस्थान, होशियारपुर शारदा कातन्त्रलघुवृत्तिः प्रादेशिकपुस्तकालय, श्रीनगर शारदा 907 67-70 कातन्त्रलघुवृत्तिः ra0 saM0 vi0, जम्मू आदि देवनागरी 167 घ, 21 आदि 71 कातन्त्रलघुवृत्तिः rA0 prA0 vi0 pra0, जोधपुर देवनागरी40346 72-73 कातन्त्रलघुवृत्तिः राष्ट्रिय अभिलेखागार, दिल्ली देवनागरी 96 74 कातन्त्रविवरण पञ्जिका saM0 saM0 vi0 vi0, वाराणसी देवनागरी कातन्त्रवृत्तिः saM0 saM0 vi0 vi0, वाराणसी वङ्ग कातन्त्रवृत्तिः saM0 saM0 vi0 vi0, वाराणसी देवनागरी 86-92 कातन्त्रवृत्तिटीका rA0 prA0 vi0 pra0, बीकानेर देवनागरी 5613 93-94 कातन्त्रवृत्तिटीका saM0 saM0 vi0 vi0, वाराणसी वङ्ग कातन्त्रवृत्ति- rA0 prA0vi0pra0, अलवर देवनागरी 3207 पञ्जिका कातन्त्रवृत्ति- lA0 da0 bhA0 saM0 vi0 ma0, पञ्जिका अहमदाबाद देवनागरी 97 कातन्त्रवृत्ति पञ्जिका विक्रम-vi0vi0, उज्जैन देवनागरी 4868 98 कातन्त्रवृत्तिपञ्जिका भुवनेश्वर उत्कल 99-108 कातन्त्रवृत्ति पञ्जिका saM0saM0vi0vi0, वाराणसी वङ्ग 109-11 कातन्त्रवृत्ति पञ्जिका saM0saM0vi0vi0, वाराणसी देवनागरी 112-20 कातन्त्रवृत्ति विवरणपञ्जिका rA0prA0vi0pra0,जोधपुर देवनागरी 121 " " saM0 saM0 vi0 vi0, वाराणसी वङ्ग 122-28 कातन्त्रं सवृत्तिकम् saM0 saM0 vi0 vi0, वाराणसी वङ्ग . 96
Page #446
--------------------------------------------------------------------------
________________ 359 129 158 159 160 161 परिशिष्टम् -8 कातन्त्रं सवृत्तिकम् saM0 saM0 vi0 vi0, वाराणसी देवनागरी 130 कातन्त्रसूत्रपाठः lA0 da0 bhA0 saM0 vi0 ma0, अहमदाबाद देवनागरी 8162 131-33 कातन्त्रसूत्रम् saM0saM0vi0vi0, वाराणसी देवनागरी 134-43 कातन्त्रसूत्रम् saM0 saM0 vi0 vi0, वाराणसी वङ्ग 144-56 कातन्त्रसूत्रवृत्तिः saM0 saM0 vi0 vi0, वाराणसी वङ्ग 157 कातन्त्रसूत्रवृत्ति- saM0 saM0 vi0 vi0, विवरणपञ्जिका वाराणसी देवनागरी पञ्चसन्धिव्याख्या rA0 prA0 vi0 pra0, जयपुर देवनागरी शिष्यहितान्यासः राष्ट्रिय अभिलेखागारः, दिल्ली शारदा शिष्यहितान्यासः प्रादेशिकपुस्तकालय, श्रीनगर शारदा 77,802 सिद्धसूत्रव्याख्या rA0 prA0 vi0 pra0, जयपुर देवनागरी मुद्रितग्रन्थसूची कलापचन्द्रः vaM0 a0 1317 आदि गोवर्धनयन्त्रम्, कलकत्ता । कातन्त्रपरिशिष्टप्रबोधः za0 a0 1833, संस्कृतविद्यालयः, कलकत्ता । कातन्त्रपरिशिष्टम् za0 a0 1833, संस्कृतविद्यालयः, कलकत्ता । कातन्त्रवृत्तिः vaM0 a0 1316, संस्कृतविद्यालय, कलकत्ता । कातन्त्रवृत्तिटीका vaM0 a01287, ओरियण्टलयन्त्रम्, भवानीपुर । कातन्त्रवृत्तिपञ्जिका za0 a0 1832, vaM0 a0 1317,गोवर्धनयन्त्रम्, क्ल्क्त्ता। कातन्त्रव्याकरणम् 1874, एशियाटिक सोसाइटी ओण्फ बङ्गाल, कलकत्ता । दौर्गसिंहीयवृत्तिः vaM0 a0 1318 आदि, संस्कृतविद्यालय, कलकत्ता । पजी (विवरणपञ्जिका) vaM0 a0 1318 आदि, संस्कृतविद्यालय, कलकत्ता । परिशिष्टप्रबोधः za0 a0 1833, संस्कृतविद्यालयः, कलकत्ता । व्याख्यासारः za0 a01832 आदि, vaM0 a0 1317,गोवर्धनयन्त्रम् । क्ल्क्त्ता। शिष्यहितान्यासः, 1991, प्रभाप्रकाशनम्, मौजपुर - दिल्ली । सन्धिचन्द्रिका
Page #447
--------------------------------------------------------------------------
________________ 360 कातन्त्रव्याकरणम् अग्निपुराणम् अथर्ववेदप्रातिशाख्यम् अमरकोशः अमरकोश रामाश्रमी व्याख्या सहायकग्रन्थसूची vi0 a0 2014, 5क्लाइव रो, कलकत्ता । 1939, लाहौर 1897, निर्णयसागरप्रेस, बम्बई । saM0 2039, चौखम्भा संस्कृत संस्थान, वारान्न्सी। 1964, esa0 एद्द्व्र्द्द्। 1964 I0, अमृतसर - पञ्जाब । 1933 I0, लाहौर पञ्जाब । 1931 I0 आदि, वाराणसी । वारान्न्सी। विहार राष्ट्रभाषापरिषद्, पटना । मञ्जूषा पत्रिका - va0 12, aM0 2 / 1975 I0, saM0 saM0 vi0 vi0, वाराणसी । शुक्लयजुःप्रातिशाख्यस्य नामान्तरम् । अल्देरुनी का भारत अष्टाध्यायो (पाणिनीया) ऋक्तन्त्रम् ऋप्रातिशाख्यम् कच्चायनव्याकरणम् कथासरित्सागरः कातन्त्रविस्तरः कातन्त्रव्याकरणविमर्शः कात्यायनप्रातिशाख्यम् काशिकाः एक समीक्षात्मक अध्ययन काशिकान्यासः कौमा व्याकरणम् गोपधद्राह्मण वर्करीतहल्यप् चान्द्रपञ्जिका चान्द्रव्याकरणम् चान्द्रव्याकरणवृत्तेः समालोचनात्मकमध्ययनम् जैन साहित्य का वृहद् इतिहास 1977, दिल्ली विश्वविद्यालय, दिल्ली । 1965 I0, प्राच्यभारतीप्रकाशन, वाराणसी । कातन्त्रव्याकरणस्य नामान्तरम् । 18:02, कलकत्ता - पश्चिम बङ्गाल । नं. 01:32. संस्कृतविद्यालय, कलकत्ता । चान्द्रव्याकरणस्य व्याख्या ! 19.3 I0, पूना - महाराष्ट्र । डओं. हर्षनाथमिश्रस्य शोधप्रबन्धः । 1966-1973, पार्श्वनाथ विद्याश्रम शो संस्थान, वाराणसी ।
Page #448
--------------------------------------------------------------------------
________________ जैनेन्द्रव्याकरणम् नमस्कारसञ्जीवनी नाट्यशास्त्रम् परिशिष्टम् -8 36. 1956 I0, भारतीय ज्ञानपीठ, काशी । कातन्त्रव्याकरणे मङ्गलश्लोकव्याख्या । 1934 I0, bar3औदा - गुजरात । 1926 I0, मुम्बी-म्हारास्स्त्त्र्। vi0 saM0 1952, 1965I0, प्राच्यभारतीप्रकाशन, वारान्न्सी। 1967 I0, पूना - म्हारास्स्त्त्र्। नारदपुराणम् पदमञ्जरी परिभाषावृत्तिः पाणिनीयध्याकरणे शास्त्रीयसंज्ञानां तात्पर्यविमर्शः भागवृत्तिसंकलनम् महाभाष्यम् माधवीयधातुवृत्तिः वाक्यपदीयम् वैयाकरणसिद्धान्तकौमुदी व्याकरण दर्शनेर इतिहास व्याकरणशास्त्र का इतिहास शाकटायनव्याकरणम् संस्कृत व्याकरण का उद्भव और विकास सरस्वतीकष्ठाभरणम् हरिनामामृतव्याकरणम् विद्यावारिधिशोधप्रबन्ध, 1967 I0 / vi0 saM0 2021, भारतीयप्राच्यविद्याप्रतिष्ठान, अजमेर । vi0 saM0 2021, चौखम्बा संस्कृत सीरीज, बनारस । 1964 I0, प्राच्यभारतीप्रकाशन, वाराणसी । 1965 I0, पूना-म्हारास्स्त्त्र्। vi0 saM0 2025, मुम्बई-महाराष्ट्र । ___ वि- saM0 2015, कलकत्ता - पश्चिम बङ्गाल । vi0 saM0 2019,2020, अजमेर-राजस्थान । 1907 I0, मुम्बई - म्हारास्स्त्त्र्। 1971I0, मोतीलाल बनारसीदास, वारान्न्सी। 1930 I0, मद्रास विश्वविद्यालय, मद्रास । 1972 I0, श्री caitanya risarca insTITyUTa /
Page #449
--------------------------------------------------------------------------
________________ a0 a0 pA0 A0 I0 u0 rA0 ca0 R0 ta0 ka0 ca0 कवि0 ka0sa0 sA0 kA0 A0 कात0 कात0 u0 कात0 du0vR0 कात0 dhA0pA0 कात0 dhA0 vR0 कात0 परि0 परिशिष्टम् - 9 [संक्षिप्तशब्दपरिचयः] अष्टाध्यायी, अध्यायः / अध्यायः पादः / आह्निकम् / यीशवीयाब्दः / उत्तररामचरितम् । ऋक्तन्त्रम् / कलापचन्द्रः / कविराजसुषेण वैद्यभूषणः / कथासरित्सागरः / काव्यादर्शः / कातन्त्रव्याकरणम् / कातन्त्रोणादिसूत्राणि / कातन्त्रदुर्गवृत्तिः / कातन्त्रधातुपाठः / कातन्त्रधातुवृत्तिः / कातन्त्रपरिभाषाः / कात0 परि0 कातन्त्र परिशिष्टम् / कात0 परि0vR0 कातन्त्रपरिभाषावृत्तिः / कातन्त्रपरिशिष्टसन्धिप्रकरणम् / कात0rU0 mA0 कातन्त्ररूपमालां / कातन्त्रव्याकरणम् / कात0 परि0, saM0 कात0 vyA0 कात0 vyA0vi0 काला0 परि0 kA0 vR0 काश0 dhA0 vyA0 कातन्त्र व्याकरणविमर्शः / कालाप्प्रिभास्सापात्थ्ः। काशिकावृत्तिः / काशकृत्स्न धातुव्याख्यानम् / कृत्प्रकरणम् / kRt0 ke0 u0 ti0 zi0 saM0 केन्द्रीयउच्चतिब्बतीशिक्षासंस्थानम् / गण0 गणरत्नमहोदधिः / gra0 saM0 ग्रन्थसंख्या । cA0 चान्द्रव्याकरणम् । cA0 परि0 pA0 चान्द्रपरिभाषापाठः / jai0 jai0 परि0 vR0 Te0 80 Te0 जैनेन्द्रव्याकरणम् / जैनेन्द्रपरिभाषावृत्तिः / टेक्निकल टर्म्स एण्ड टेक्नीक ओण्फ संस्कृत ग्रामर /
Page #450
--------------------------------------------------------------------------
________________ 363 tu0 du0 vR0 ni0 परिशिष्टम् -9 तुलनीयम् / बलाबल0 ब्लाब्ल्विचार्ः। tai0 prA0 तैत्तिरीयप्राति- bA0ma0 बालमनोरमा / शाख्यम् / bA0zi0 vyA0 बालशिक्षादु0 TI0 दुर्ग्वृत्तित्तीका। व्याकरणम् / दुर्गवृत्तिः / bha0 o0 ri0 i0 भण्डारकर du0 sa0 दुर्गासप्तशती / ओरियण्टल रिसर्च इन्स्टीट्यूट, पूना / dra0 द्रष्टव्यम् / bhA0 भाष्यम् / dvi0 A0 द्वितीयाह्निकम् / भ्वादिग्न्न्ः। भ्वा0 pra0 भ्वादिप्रकरणम् / निरुक्तम् / मङ्ग0 मङ्गलाचरणम् / nyA0 काशिका ma0 bhA0 महाभाष्यम् / वृत्तिन्यास्ः। ma0 bhA0 dI0 म्हाभास्स्य्दीपिका। nyA0 si0 न्यायसिद्धान्त mA0 dhA0 vR0 माध्वीय्धातुवृत्तिः। mu0 मुक्तावली / मभार0 महाभारतम् / पत्र-saM0 पत्रसंख्या / mA0 sU0 माहेश्वरसूत्रम् / परि0 परिच्छेदः, प्रिभास्सा। mI0 zlo0 vA0 मीमांसापस्पशा0 पस्पशाह्निकम् / श्लोकवार्तिकम् / pA0 पान्निनीयास्स्त्ताध्यायी। | yA0 zi0 याज्ञवल्क्यशिक्षा / पाठान्तरम् / rghuvNshmhaakaavym| pA0 vyA0zA0 tA0 vaM0 a0 व्न्ग्गाब्द्ः। पाणिनीयव्याकरणेशास्त्रीयसंज्ञानां- vaM0 bhA0 वङ्गभाष्यम् / taatpryvimrshH| | vA0 वार्तिकम् / pA0zi0 पाणिनिशिक्षा / vA0pa0 वाक्यपदीयम् / pR0 पृष्ठम्, पृष्ठसंख्या / वाजसनेयिप्र0 प्रस्तावना, प्रास्ताविकम् / प्रातिशाख्यम् / pra0 pA0 bhA0 prshstpaadbhaassym| vA0 sU0 वार्तिकसूत्रम् / पाठा0 vA0 prA0
Page #451
--------------------------------------------------------------------------
________________ 364 कातन्त्रव्याकरणम् । ilo0 shlokH। vi0 a0 vi0 pa0 vR0 tra0 vA0 vai0 bhU0 sA0 zlo0 vA0 saM0 saM0saM0vi0vi0 vyA0da0iti0 श्लोकवार्त्तिकम् । संख्या । sNpuurnnaanndsNskRtvishvvidyaalyH| समासप्रकरणम् । समासप्रकरणम् । साहित्य्द्र्प्न्न्ः। sa0 विक्र्माब्द्ः। विवरणपञ्जिका । वृत्तित्रयवार्तिकम् । वैयाक्र्न्न्भूस्स्न्न्सार्ः। व्याकरणदर्शनेर इतिहास्। व्याडिपरिभाषावृत्तिः । व्याख्यानप्रक्रिया । शकाब्द :! शाकटायनव्याकरणम् । शिशुपालवधमहाकाव्यम् । shuklyjurvedH| vyA0 परि0 vR0 समास0 sA0 da0 vyA0 pra0 za0 a0 शाक0 vyA0 सार0 सारस्वत si0 kau0 हि व्याकरणम् । सिद्धान्त्कौमुदी। सूत्रम् । क्षीरतरङ्गिणी । zu0 ya0 क्षीरत0
Page #452
--------------------------------------------------------------------------
________________ अस्कृत-नि निन्द-सं सम्पूर्णान श्रुतम् मगोपाय