________________
३४
३१४
९3
५१.७८
३००
३३.
३२८
कातन्वव्याकरणम् २६. उपोद्घातः पदं चैव पदार्थः पदविग्रहः ।
चालना प्रत्यवस्था च व्याख्या तन्त्रस्य षड्विधा ।। २७. उरोविदारं तिचम्करे नः। २८. उर्ध्वाधःस्थं बिन्दुयुग्मं विसर्ग इति गीयते |
एकाकिनोऽपि राजन्ते सत्त्वसारा : स्वरा इव ।
व्यञ्चनानीव निःसत्त्वाः परेषामनुयायिनः ।। ३०. एषैष रथमारुह्य मथुरां याति माधवः । ३१. ॐकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं देवमोङ्काराय नमो नमः ।।
प्र०-३७ कातन्त्रविस्तराक्षेपनिगूढार्थप्रकाशनम् । कुरुते रघुनाथः श्रीवासुदेवाम्बिकासुतः ।।
प्र०-३९ कातन्त्रे बहवो निबन्धनिवहाः सन्त्येव किं तैर्यतो भद्वाक्यामृतमन्तरेण विलसन्त्यस्मिन् न विद्वज्जनाः । ताराः किं शतशो न सन्ति गग्ने दोषान्धकारावली
व्याकीर्णे तदपीन्दुनैव लभते मोदं चकोरावली ।। प्र०-२८ ३४. कातन्त्रोत्तरनामायं विद्यानन्दापराह्वयः ।
मानं चास्य सहस्राणि स्वर्वैद्यगुणिता रसाः ।। कुमार्या अपि भारत्या अङ्गन्यासेऽप्ययं क्रमः ।
अकारादिहपर्यन्तस्ततः कौमारमित्यदः ।। ३६. केनात्र चम्पकतरो बत रोपितोऽसि कुग्रामपामरजनान्तिकवाटिकायाम् ।
यत्र प्रवृद्धनवशाकविवृद्धलोभगोभग्नवाटघटनोचितपल्लवोऽसि ।। ७३ ३७. क्वधित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा क्वचिदन्यदेव ।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ।। २७१ ३८. क्व हरिः शेते का च निकृष्टा को बहुलार्थः किं रमणीयम् ?
वद कातन्त्रे कीदृक् सूत्रं शेषे, सेवा, वा, पररूपम् ।। प्र०-१७,२५५
प्र०-२८
३५.
प्र०-४