________________
३२७
३४
१३.
१४.
७७
१७.
परिशिष्टम् -३ १२. अल्पाक्षरमसन्दिग्धं सारवद् गूढनिर्णयम् ।
निर्दोषं हेतुमत् तुल्यं सूत्रमित्युच्यते बुधैः ।। आगमोऽनुपघातेन विकारश्चोपमर्दनात् । आदेशश्च प्रसङ्गेन लोपः सर्वापकर्षणात् ।। ११९,१२४,१२७ आदिलोपोऽन्तलोपश्च मध्यलोपस्तथैव च । विभक्तिपदवर्णानां दृश्यते शार्ववर्मिके ।।
१५५२ १५. आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी ।
आदेशवानेष इतीह यस्मादतः सकारो यदि तप्रकारः । तदा स लुप्तस्वरयुक्त एव त्यदादिरेतादृश एव युक्तः ।। २७८ आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ।। १८. आशीर्नमस्क्रिया वस्तुनिर्देशो वापि मङ्गलम् ।।
२९ इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा ।
अलोभ इति मार्गोऽयं धर्मश्चाष्टविधः स्मृतः ।। २०. इति मितमतिबालबोधनार्थं परिहतवक्रपथैर्मया वचोभिः ।
लघुललितपदा व्यधायि वृत्तिर्मूदु सरला खलु बालबोधिनीयम् ।। प्र०-४० २१. इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य...... । २२. ईषदर्थे क्रियायोगे मर्यादाभिविधौ य आ । सानुबन्धः स विज्ञेयो वाक्यस्मरणयोर्न तु ।।
१७७,१७८ उत्पत्तिं च स्थितिं चैव लोकानामगतिं गतिम् । वेत्ति विद्यामविद्यां च स ज्ञेयो भगवानिति ।। उद्देशोऽथ विभागश्च लक्षणं च त्रिधा मतम् ।
परीक्षा च चतुर्धा च क्वचित् केचित् प्रचक्षते ।। २५. उद्धृत्य वर्धमानस्य प्रक्रियायाः प्रयत्नतः । रचितं प्रक्रियासारं सर्वशास्त्रप्रयोगवत् ।।
प्र०-३९
१९.
२४.