________________
१३
ल्ल
१४
प्र०-२
3
परिशिष्टम् - ३
[श्लोकसूची] श्लोकः अत्राज्ञसंज्ञानकहेतुनेति कृता तृतीया करणे न हेतौ । न योग्यतासाधकतम्यमत्र विवक्षितं सत्यपि तत्र षष्ठी ।। अत्राज्ञसंज्ञानपदेन लक्ष्यं तज्ज्ञानमेवेति वयं प्रतीमः । हेतुत्वमस्येति यथा विवाहज्ञानं निमित्तं किल वृद्धिकार्ये ।। अधिकारो विधिः संज्ञा निषेधो नियमस्तथा । परिभाषा च शास्त्रस्य लक्षणं षड्विधं विदुः ।। अधुना स्वल्पतन्त्रत्वात् कातन्त्राख्यं भविष्यति | अनडुत् - पुं- पयो - लक्ष्मी - नावामेकत्ववाचिनाम् । नित्यं कः स्याद् बहुव्रीहौ वा स्याद् द्वित्वबहुत्वयोः ।। अपस्करो रथस्याङ्गे पुरीषे स्यादपस्करः । कुस्तुम्बुरू च धन्याके सातत्ये त्वपरस्परः ।। अप्राधान्यं विधेर्यत्र निषेधे च प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ।। अभावश्च निषेधश्च तद्विरोधस्तदन्यथा । ईषदर्थश्च कुत्सा च नञर्थाः षट् प्रकीर्तिताः ।। अभियोगपराः पूर्वे भाषायां यद् बभाषिरे |
प्रायेण तदिहास्माभिः परित्यक्तं न किञ्चन ।। १०. अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् ।
शिष्याणामुपदेशार्थे कुर्याद् वृत्तिं विलम्विताम् ।। अर्थात् प्रकरणाल्लिङ्गादौचित्याद् देशकालतः । शब्दार्थाश्च विभज्यन्ते न रूपादेव केवलात् ।।
१८८
३१५
;
१८६
प्र०-३९
२८२
११.
प्र०-३३