________________
१२
प्र०-३
परिशिष्टम् । ३९. गजकुम्भाकृतिवर्णः प्लुतश्च परिकीर्तितः ।
एवं वर्णास्त्रिपञ्चाशन्मातृकाया उदाहृताः ।। ४०. चं शे सूत्रमिदं व्यर्थ यत् कृतं शर्ववर्मणा ।
तस्योत्तरपदं ब्रूहि यदि वेत्सि कलापकम् ।। प्र०-१२,२१४,२१६ चतुर्मुखमुखाम्भोजवनहंसवधूर्मम ।
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ ४२. छान्दसाः स्वल्पमतयः शास्त्रान्तररताश्च ये ।
ईश्वरा वाच्यनिरतास्तथालस्ययुताश्च ये ।। ४३. अछौ अचछा अचशा अशाविति चतुष्टयम् ।
रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ।। प्र०-१५,२३६ ४४. तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च मजाः षट् प्रकीर्तिताः ।। ४५. तन्यङ्गि ! प्रणमामि सत्यवचसा यत् पाण्डयो निर्जितः ।
तादर्थ्यसम्बन्धभवैव षष्ठी नात्र द्वितीया त्वनधीतशास्त्रात् । यस्मादशक्या प्रतिपत्तिरेषा न प्रेषणं तद्विषयस्त्विनर्थः ।। दुर्गसिंहप्रचारिते नामलिङ्गानुशासने । लभते धमरोपाधिं राजेन्द्रविक्रमेण सः।।
प्र०-३६ ४८. दुर्गसिंहोक्तकातन्त्रदुर्गवृत्तिपदान्यहम् । विवृणोमि यथाप्रज्ञमज्ञसंज्ञानहेतुना ।।
प्र०-४२,६ दुर्गसिंहोऽथ दुर्गात्मा दुर्गो दुर्गप इत्यपि । यस्य नामानि तेनैव लिङ्गवृत्तिरियं कृता ।। दुर्बलस्य यथा राष्ट्र हरते बलवान् नृपः । दुर्बलं व्यञ्जनं तद्यद् हरते बलवान् स्वरः ।।
___७८ ५१. देवदेवं प्रणम्यादी सर्वज्ञ सर्वदर्शिनम् ।
कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम् ।। प्र०-३४, प्र०-३७
प्र०-३३
७८