________________
प्र०-१७,२६१
१०८
१४४
१०६
कातन्त्रव्याकरणम् ५२. देवदेवो महादेवो लेलिहानो वृषध्वजः । ५३. देवायेति कृते दीर्घे कयिहेति कथं नहि ।
सत्यमेकपदे दीर्घो न तु भिन्नपदाश्रितः ।। द्विधा कैश्चित् पदं भिन्नं चतुर्धा पञ्चधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ।। धर्मं व्याख्यातुकामस्य षट्पदार्थोपवर्णनम् । सागरं गन्तुकामस्य हिमवद्गमनोपमम् ।। धातुः संबन्धमायाति पूर्व कादिकारकैः ।
उपसर्गादिभिः पश्चादिति कैश्चिन्निगद्यते ।। ५७. धातुजं धातुजाज्जातं समस्तार्थजमेव वा ।
वाक्यजं व्यतिकीर्णं च निर्वाच्यं पञ्चधा पदम् ।। धातूपसर्गावयवगुणशब्दं द्विधातुजम् | बढेकधातुजं वापि पदं निर्वाच्यलक्षणम् ।।
१०६ ५९. नत्वा शिवं कृतिकृताप्तनिबद्धसिन्धुमुन्मथ्य सूक्तिमयचारुपयःप्रबन्धम् ।
ज्ञात्वा गुरोर्विबुधवृन्दविनोदनाय कामं तनोति विकलङ्ककलापचन्द्रम् ।। १० नमस्कृत्य गिरं भूरि शब्दसन्तानकारणम् । उणादयोऽभिधास्यन्ते बालव्युत्पत्तिहेतवे ।।
प्र०-३२ नमस्तक्षेभ्यो रथकारेभ्यश्च वो नमो नमः । कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः ।। निर्माय सद्ग्रन्थमिमं प्रयासादासादितः पुण्यलवो मया यः ।
तेन त्रिदुःखापहरो नराणां कुर्याद् विवेकं शिवभावनायाम् ।। प्र०-२८ ६३. पदयोः सन्धिर्विवक्षितो न समासान्तरङ्गयोः । १३४,१६० ६४. पर शताधास्ते येषां परा संख्या शताधिकात् । क्रियाविनिमयेऽन्योऽन्यपरस्परौ तथा स्मृतौ ।।
३१२ ६५. पाठोऽनुनासिकानां च पारायणमिहोच्यते ।
१२
८८