________________
प्र०-२८
३३०
कातन्त्रव्याकरणम् १३०. समीक्ष्य तन्त्राणि मया मुनीनां यदत्र भाष्यादिविरुद्धमुक्तम् ।
न तद् विमृश्यं कृतिभिर्मुनीनां साधारणी वाचि खलु प्रतिष्ठा ।। ३२० १३१. सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते ।। १७४,१८६ १३२. सर्वत्रेप्सितकार्येषु नतिरादौ प्रशस्यते ।।
११ १३३. सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् ।
यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यताम् ।। १३४. सहेतुकमिहाशेषं लिखितं साधु सङ्गतम् ।
अतः शृण्वन्तु धीमन्तः कौतुकोत्तालमानसाः ।। १३५. सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा ।
चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ।। १३६. साहचर्याच्चवर्गस्य क्विबन्तेन दृगादिना |
अज्झलादौ न गत्वं स्याज्ज्ञापकं च सिजाशिषोः ।। १३७. सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते ।
शास्त्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः ।। १३८. सुराजितहियो यूनां तनुमध्यासते स्त्रियः ।
तनुमध्याः क्षरत् स्वेदमुराजितमुखेन्दवः ।। १३९. सुषामादिगणे पाठान्मूर्धन्यो गोष्पदे भवेत् ।
प्रतिष्कशे रथस्पायामपि चान्द्ररयं मतः ।। १४०. सूचीकटाहन्यायेन पूर्वं सन्धिर्निगद्यते |
ततश्चतुष्टयः पश्चादाख्यातमिति सङ्गतिः।। १४१. सैष दाशरथी रामः सैष राजा युधिष्ठिरः ।
सैष कर्णो महादानी सैष भीमो महाबलः ।। १४२. स्वकृतश्च परोक्तश्च पुराणोक्तश्च स त्रिधा |
वाग्रूपोऽपि नमस्कार उत्तमाधममध्यमाः ।।
२०९
३१०
३१६
११
२८०,३००