________________
परिशिष्टम् - ३
१४३. स्वरसन्धिर्व्यञ्जनसन्धिः प्रकृतिसन्धिस्तथैव च ।
अनुस्वारो विसर्गश्च सन्धिः स्यात् पञ्चलक्षणः ।।
१४४. स्वरान्तयोनिर्यदि नैष शब्दस्तथाविधः सोऽपि तथा त्यदादिः । अतो मिथः स्यादिह साहचर्यमर्यादया पर्यवसानमित्थम् ॥
१४५. ह्रस्वे ह्रस्वे तथा दीर्घे दीर्घे ह्रस्वे परस्परम् । सवर्णत्वं विजानीयात् तेषां ग्रहणहेतुना ||
१४६. क्षुणाति च क्षुणीते च क्षुणोत्याप्लवनेऽपि च । क्षन्दते क्षुन्दते वापि षडाप्लवनवाचिनः ।।
३३७
५१
२७७
५९
२०