________________
३३५
प्र०-५
१०
१७७
पप
परिशिष्टम् -३ ११७. शेषो गतायाः प्रहरी निशाया आगामिनी यः प्रहरश्च तस्याः ।
दिनस्य चत्वार इमे च यामाः कालं बुधा ह्यद्यतनं वदन्ति ।। प्र०-३८ ११८. श्रीमत्रिलोचनकृताखिलपञ्जिकायां दोषान्धकारनिकरं प्रतिपक्षदत्तम् ।
निःसार्य सत्पथगतेरपि दर्शकोऽयं कामं भविष्यति मदीयकलापचन्द्रः ।। १० ११९. श्रीमन्नत्वा परं ब्रह्म बालशिक्षां यथाक्रमम् ।
संक्षेपाद् रचयिष्यामि कातन्त्रात् शार्ववर्मिकात् ।। १२०. श्रीविद्याभूषणाचार्यसुषेणेन विनिर्मितः ।
आस्तां कलापचन्द्रोऽयं कालापानां मनोमुदे ।। १२१. श्रुतिमात्रेण यत्रास्य तादर्थ्यमवसीयते ।
तं मुख्यमर्थं मन्यन्ते गौणं यत्नोपपादितम् ।। १२२. श्लोकान्यमूनि दश पर्वतराजपुत्र्या ।। १२३. संज्ञा च परिभाषा च विधिनियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ।।
३५,४४ १२४. संवर्धितः पितृभ्यां य एकः पुरुषशावकः।
पुंस्कोकिलः स विज्ञेयः परपुष्टो न कर्हिचित् ।। प्र०-१४, २२७ १२५. संसारतिमिरमिहिरं महेशमजमक्षरं हरिं नत्वा |
विविधमुनितन्त्रदृष्टं ब्रूमः कातन्त्रपरिशिष्टम् ।। प्र०-२६,२९१ १२६. संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
सूत्रेष्वपि तथा नित्या सैवान्यत्र विभाषया ।। ८५,१६१ १२७. सन्धिमात्रं न जानासि माशब्दोदकशब्दयोः ।।
प्र०-१ १२८. सन्ध्यादिक्रममादाय यत् कलापं विनिर्मितम् ।
मोदकं देहि देवेति वचनं तन्निदर्शनम् ।। १२९. समालम्बितकौपीनसत्करण्डकशोभिना ।
तृकाराकारदण्डेन धर्मावासमुपागतः ।।