________________
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२७५ बोद्धव्यम् । तथाच श्रीपतिः - पक्षे कस्कादित्वात् सत्वे नाम्युपधविसर्गस्य मूर्धन्यः । अहोरात्रमिति वृत्तिपाठोऽशुद्ध एव । तथा च राजादिसूत्रे टीकायां वक्ष्यतिरात्रोऽहोऽहोऽदन्तः पुंसि प्रसिद्ध इति । अत एव "रात्रान्तात् प्रागसंख्यका" इत्यमरोऽपि । श्रीपतिनापि "अहो रात्रायनघोषे" (कात० परि०, सं० ८०) इति सूत्रे अहोरात्र इति पुंसा प्रत्युदाहृतम् । रामनाथाचार्यस्तु ‘समाहारेऽहोरात्रम्' इति नपुसंके प्रत्युदाहृतम् । तन्मतम् आश्रित्य अहोरात्रशब्दे नपुंसकनिर्देशोऽपि न दोषावह इति ।। ७५।
[समीक्षा]
'गी:+पतिः, धूः पतिः' इस अवस्था में कातन्त्रकार विसर्ग को वैकल्पिक रेफ आदेश करके 'गीपतिः, धूर्पतिः' आदि शब्दरूप सिद्ध करते हैं | पाणिनि ने अष्टाध्यायी में एतदर्थ कोई सूत्र नहीं बनाया है । इसकी पूर्ति वार्तिककार ने की है - 'अहरादीनां पत्यादिषूपसंख्यानं कर्तव्यम्' (का० वृ० ८।२७०-वा०)।
कातन्त्र के व्याख्याकारों ने कहीं इस रकारादेश को नित्य और कहीं पर अनित्य दिखाया है | जैसे "स्वरघोषवतोर्नित्यम्" (१। ५। १४ - वा०) - 'पितरत्र, पितर्यातः' । 'गीपतिः- गी:पतिः' इत्यादि में रेफादेश विकल्प से किया गया है । व्याख्याकारों द्वारा इस विषय में अन्य व्याकरणवचनों पर किया गया विचार द्रष्टव्य है।
[रूपसिद्धि
१. गीपतिः, गी:पतिः । गीः + पतिः । नामिसंज्ञक वर्ण ई से परवर्ती तथा घोषसंज्ञक वर्ण प् से पूर्ववर्ती, रप्रकृतिक (गिर्) विसर्ग को वैकल्पिक रेफ आदेश = गीपतिः। रेफाभावपक्ष में गी:पतिः।
२. धूर्पतिः, धूःपतिः। धूः + पतिः । नामिसंज्ञक वर्ण उ से परवर्ती तथा घोससंज्ञक वर्ण य से पूर्ववर्ती रेफप्रकृतिक (धुर्) विसर्ग को वैकल्पिक रेफादेश = धूप॑तिः। रेफादेश के अभाव में धू:पतिः ।
३. पितरत्र । पितः+ अत्र । नामिभिन्न वर्ण अ से परवर्ती तथा स्वरसंज्ञक वर्ण अ से पूर्ववर्ती रेफप्रकृतिक (पितर्) विसर्ग को नित्य रेफादेश ।
४. पितर्यातः। पितः+ यातः । नामिभिन्न वर्ण अ से परवर्ती तथा घोषसंज्ञक वर्ण य से पूर्ववर्ती रेफप्रकृतिक (पितर्) विसर्ग को नित्य रेफादेश ।।७५ ।