________________
भूमिका श्रीक्षेत्रेशचन्द्रचट्टोपाध्याय - वेणीमाधव-व्रजमोहनजावलिया-नीलमणिमिश्र- मानगोविन्दादीनपि विदुषो नैव विस्मरामि यैरन्वेषणप्रसङ्गे शारदा-उत्कल - वङ्गादिलिपिवाचनेन पाठसंशोधनइतिवृत्तपरिचयादिना च पूर्वमपूर्वं साहाय्यमारचितम् । ___ अद्यत्वे यादृशी आङ्ग्लभाषादिमयग्रन्थप्रकाशनप्रवृत्तिर्वर्तते प्रकाशकानाम्, तां समीक्षमाणो नैव कोऽपि विज्ञः सहसा विश्वसेत् कातन्त्रप्रभृतेरप्रचलितसंस्कृतव्याकरणस्य प्रकाशने | भोटदेशीया बौद्धाः कातन्त्रं बौद्धम्, जैनाचार्याश्च जैनव्याकरणमामनन्ति, तथात्वेऽपि बौद्धजैनसंस्थानानि नैवैतादृशस्य ग्रन्थस्य प्रकाशने गौरवमनुभवन्ति । अस्यामवस्थायां खण्डचतुष्टये कातन्त्रप्रकाशनस्य स्वीकृतिप्रदानेन सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य बलीयान् कश्चित् प्राच्यभारतीयग्रन्थनिधिसंरक्षणसंकल्पःकल्पयितुं शक्यते, तदर्थं न केवलं प्रकाशनसमितिसदस्या अभिनन्दनीयाः सन्ति, किं च निर्देशन - व्यवस्था - समाधानादिकार्यजातस्य निर्वाहाय कुलपति - कुलसचिव - निदेशक - प्रकाशनाधिकारि - तदीयसहयोगिनोऽपि भवन्ति यशोभाजः । तस्मात् परममाननीयान् कुलपतिश्रीमण्डनमिश्रमहोदयान् प्रति प्रणामाञ्जलिना कुलसचिव - निदेशकवर्यान्प्रति विनयव्यापारेण, अथ च सुहृद्वर्यान् प्रकाशनाधिकारिश्रीहरिश्चन्द्रमणित्रिपाठिमहोदयान् प्रति सुहृत्सम्मितसद्भावध्वनितधन्यवादप्रदानेन च स्वीयां कृतज्ञतां विज्ञापयामि । ईक्ष्यपत्रसंशोधनादिकार्येषु कौशलेन संसक्ता डॉ० हरिवंशपाण्डेय - कन्हईसिंहकुशवाहाप्रभृतयः प्रकाशनविभागीयसदस्यास्त्वरितसन्मुद्रणयोजनाव्यापारपरा आनन्दप्रिण्टिङ्गप्रेससदस्या अपि सन्ति नूनं धन्यवादार्हाः ।
कार्तिकेयप्रसादेन कातन्त्रं प्रथितं भुवि । मानसं रमयेन्नित्यं शब्दविद्यानुरागिणाम् ॥
वि० सं० २०५४ | वैशाखपूर्णिमा दि० २२।५।९७ |
विदुषामाश्रवः जानकीप्रसादद्विवेदः
सम्पादकः उपाचार्यः संस्कृतविभागे के० उ० ति० शि० संस्थानम्,
सारनाथ - वाराणसी।