________________
Y
कातन्त्रव्याकरणम् ३७. मनोरमा टीका - कातन्त्रधातुटीका, वङ्गाक्षरों में मुद्रित । ३८. राजादिवृत्तिः – देवनागरी तथा वङ्ग अक्षरों में मुद्रित । ३९. व्याख्यासारः- श० अ० १८३२ आदि, वङ्गाक्षरों में मुद्रित । ४०. शिष्यहितान्यासः- १९९१ ई०, मौजपुर-दिल्ली । ४१. संजीवनी टीका - १९१२, आर्यविद्यालय, कलकत्ता । ४२. सन्धिचन्द्रिका- वङ्गाक्षरों में मुद्रित ।
इनके अतिरिक्त भी लगभग ७६ ग्रन्थों की कम से कम २९८ हस्तलिखित प्रतियाँ विविध संस्थाओं में सुरक्षित हैं, परन्तु वे ग्रन्थ अद्यावधि मुद्रित नहीं हैं।
पाणिनीयेतर मान्यताएँ (अपाणिनीय वर्ण) - (आ-ई-ऊ-ऋ-लू , (अनुस्वार); : (विसर्ग); x (जिह्वामूलीय); Mu,9,0 (उपध्मानीय); क्ष् (क् + ष्), (द्विमात्रिक दीर्घरूप प्लुत वर्ण)। (अपाणिनीय साधुशब्द) -
अतिजरस्य (ष० ए० व०), उदघिष्य (ष० ए० व०), पितरः (द्वि० ब० व०), भिक्षुष्य (ष० ए० व०), वातोऽपि तापपरितो सिञ्चति (उकारादेश)।
(अपाणिनीय धातुएँ)ढुढि अन्वेषणे (चु०)। मृग अन्वेषणे (दि०)। (अपाणिनीय गण) - दृगादि, धेन्वनडुहादि, नदादि, यजादि, राजादि, सद्य आदि, रुचादि । (अपाणिनीय प्रातिपदिक )अनड्वाह् (अनडुङ्), चत्वार् (चतुर्), पुमनस् (पुम्स्), भवन्त् (भवत्)। (अपाणिनीय प्रत्यय)
आयि (क्यङ्), इच् (चिण), इन् (णिच्), यण् (यक्), यिन् (क्यच्), सण (क्स), सि (सु), ति (तिप्), सि (सिप्) आदि ।