________________
सन्धिप्रकरणे चतुर्थो वर्गपादः [रूपसिद्धि]
१-३. भवाञ्छूरः, भवाञ्च्शूरः, भवाञ्शूरः। भवान्+ शूरः । प्रकृत सूत्र से न् को न्च आदेश, “वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा” (१।४।३) से श् को छु, "मनोरनुस्वारो घुटि" (२४४४) से न को अनुस्वार, "वर्गे वर्गान्तः" (२।४।४५) से अनुस्वार को ञ्, "धुटो धुट्येकवर्गे" (धुटश्च धुटि ३ । ६५१) से च का लोप= भवाञ्छूरः । छकाराभावपक्ष में न को अनुस्वार, अनुस्वार को ड्= भवाञ्चशूरः । 'न्च' आदेश न होने पर "जझञशकारेषु ञकारम्" (१।४।१२) से न को ज्=भवाञ्शूरः।
४-६. कुर्वञ्छूरः, कुर्वञ्चशूरः, कुर्वशूरः। कुर्वन्+ शूरः । उक्त की तरह न को न्च आदेश, श् को छ्, न को अनुस्वार, अनुस्वार को ञ्, च् का लाप = कुर्वञ्छूरः । छकारादेश न होने पर न् को अनुस्वार, अनुस्वार को ड्= कुर्वञ्चशूरः । न्च् आदेश न होने पर न् को = कुर्वशूरः ।
७-९. प्रशाञ्छयनम्, प्रशाच्शयनम्, प्रशाशयनम् । प्रशान्+शयनम् । यहाँ पर भी न को न्च् आदेश तथा छकारादेशपक्ष में 'प्रशाञ्छयनम्' । छकाराभावपक्ष में 'प्रशाञ्चशयनम्' । 'न्च्' आदेशाभावपक्ष में 'प्रशाशयनम्' शब्दरूप सिद्ध होता है ।।५८॥
५९. उ-ढ-णपरस्तु णकारम् [१।४।१४] [सूत्रार्थ]
'ड्, द्, ण' वर्गों के परवर्ती होने पर नकार के स्थान में णकार आदेश होता है ।। ५९।
[दु० वृ०]
डढणाः परे यस्मादिति । डढणपरो नकारोणमापद्यते । भवाण्डीनम्, भवाण्ढौकते, भवाण्णकारेण | तुशब्दो वानिवृत्त्यर्थः ।। ५९।
[दु० टी०]
डढण० | डढणपर इति । यदि बहुव्रीहिरयं डढणेष्विति किमर्थं न कुर्यात् ? सत्यम् । परग्रहणम् उभयसमासार्थम् । डढणेभ्यः पर इति, तेन षड्भिरधिका नवतिः षण्णवतिः। षण्णां नगराणां समाहारः षण्णगरी, संहतिरिह विवक्षया भवति । "पञ्चमे पञ्चमांस्तृतीयान्नवा" (११४।२) इति व्यवस्थितविभाषया अनयोश्च नित्यं पञ्चम इति । तुशब्द इत्यादि । अन्यथा न्चौ वा कारं पद्यते इति स्यात् । नच वक्तव्यम् इह टाच्च सस्तादिर्वा टकारान्नकाराच्च सकारस्तकारादिर्भवति वा वर्णागमदर्शनात् । मधुलिट् साधुः, मधुलिट्त्साधुः । भवान् साधुः, भवान्साधुः, स्वरान्तस्थानुनासिकेष्वेव दर्शनात् तथयोः सकारं नापद्यते । सुपि च मधुलिट्सु, मधुलिट्त्सु । तकारस्यानन्त्यत्वेऽपि न चटवर्गयोगः- प्रशान्सु, प्रशान्त्सु ।। ५९।