________________
१०२
कातन्त्रव्याकरणम्
प्र०-४
प्र०-३६
१२
प्र०-३०
___ २३
३०८
३०६
१८२,१८३
८०. ब्राह्मया कुमार्या प्रथमं सरस्वत्याप्यधिष्ठितम् ।
अर्हम्पदं संस्मरन्त्या तत्कौमारमधीयते ।। ८१. भग्नं मारबलं येन निर्जितं भवपञ्जरम् ।
निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहम् ।। ८२. भीष्मः कुरूणां भयशोकहर्ता ।। ८३. भूरि सूरिकृता वृत्तिर्भूयसी युक्तयुक्तिका |
निश्चेतुं धातवस्तस्यां न शक्यास्तेन मे श्रमः ।। ८४. भेद्यभेदकयोः श्लिष्टः सम्बन्धोऽन्योऽन्यमिष्यते ।
द्विष्ठो यद्यपि संबन्धः षष्ट्युत्पत्तिस्तु भेदकात् ।। ८५. भ्रमयन्नुपैति मुहुरभ्रमयम् । ८६. मटदिति भङ्गुरतामवाप मध्यम् । ८७. मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम ।। ८८. मणी भार्यापती चैव दम्पती रोदसी तथा ।
वाससी जम्पती चैवमिमे जायापती तथा ।। ८९. महेश्वरं नमस्कृत्य कुमारं तदनन्तरम् ।
सुगमः क्रियतेऽस्माभिरयं कातन्त्रविस्तरः ।। माने गवामसेव्ये च गवां गम्ये च गोष्पदम् । वृक्षे कारस्करो देशे पारस्कर इति स्मृतम् ।। मूढधीस्त्वं न जानासि छत्वं किल विभाषया । यत्र पक्षे न च छत्वं तत्र पक्षे त्विदं वचः ।। यत्त्वर्द्धशनमिच्छन्ति तन्न वृद्धैरुदाहृतम् ।
आकृत्याऽन्यदपि ज्ञेयं समास-मशनादयः॥ ९३. यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।।
३००
प्र०-३९
३१५
प्र०-१२,२१६
२९६
२४