________________
भूमिका
कुमारेण कार्तिकेयेन प्रवर्तितत्वात् कुमाराणां राजकुमाराणां वा कृतेऽत्यन्तं हितसाधकत्वादुपकारकत्वाद् वाऽस्य कौमारमिति सार्थकं नाम ।
४. शार्ववर्मिकम्
कार्तिकेयमाराध्य आचार्यशर्ववर्मणा प्रोक्तमिदं व्याकरणम्, तस्मादस्य शार्ववर्मिकमिति नामधेयमस्ति ।
५. दौर्गसिंहम्, दुर्गसिंहीयं वा
दुर्गसिंहेन व्याकरणस्यास्य परिष्कारः कृतः, वृत्ति-टीका - उणादिवृत्तिलिङ्गानुशासन - परिभाषावृत्त्यादिभिर्वा इदं परिबृंहितम् । तेनास्य दौर्गसिंहं दुर्गसिंहीयं च नाम जातम् । २. रचनाप्रयोजनस्य वैशिष्ट्यम्
___ आन्ध्रदेशीयो राजा सातवाहनः कदाचिज्जलक्रीडासक्तो बभूव स्वमहिषीभिः समम्, तत्र जलक्रीडया श्रान्ता विदुषी राज्ञी राजानमाह - 'मोदकं देहि देव' इति । राजा प्रेम्णा जले तस्यै बहून् मोदकान् व्यतरत् । तदा तस्य व्याकरणानभिज्ञतां विज्ञाय राज्ञी राजानमुपजहास । तेन लज्जितो राजा व्याकरणज्ञानाधिगमार्थं संकल्पयामास । तदीयं संकल्पं विज्ञाय आचार्यः शर्ववर्मा षण्मासावधिके काले व्याकरणम् उपदेष्टुं प्रतिज्ञातवान्, ततश्च तपसा कार्तिकेयं तोषयित्वा तत्सकाशात् “सिद्धो वर्णसमाम्नायः" इति सूत्रोपदेशं संप्राप्य व्याकरणमिदं प्रणिनाय | __आचार्यशशिदेवविरचित - व्याख्यानप्रक्रियानुसारं वैदिकानाम्, धनिनाम्, यूनाम्, वणिजाम्, लोकयात्रादिकार्येषु व्यासक्तमानसानामपि मनुजानां क्षिप्रं शब्दसाधुत्वप्रक्रियापरिज्ञानाय कलापस्य रचना संजाता । उक्तमपि -
छान्दसाः स्वल्पमतयः शास्त्रान्तररताश्च ये। ईश्वरा वाच्यनिरतास्तथालस्ययुताश्च ये॥ वणिजस्तृष्णादिसंसक्ता लोकयात्रादिषु स्थिताः। तेषां क्षिप्रं प्रबोधार्थमनेकार्थं कलापकम् ॥