________________
३३९
ة
२४९, ३२०
م
३२०
-
२४९, ३१५
-
du
سه
३१८
سه
३१८
سد
३१८
परिशिष्टम् -४
६३. तस्करः
६४. ताच्छील्यम् २,१० । ६५. दिक्काः
६६. दीर्घः ६७. दुर्गसिंहः ६८. दूडभः ६९. दूडाशः ७०. दूणाशः ७१. देवाः
७२. धूर्जटिः १४७, १५० ७३. नामः
७४. नामिपरः १७३, ३१९ ७५. नामी
नित्यः ७७. नियमः
७८. निर्धारणम् | ७९. पदम्
سه
- -
س
३२०
(o
३१९
३९. ओदन्तः ४०. कप्यः ४१. कातन्त्रम् ४२. कारस्करः ४३. कास्तीरम्
किष्कः ४५. किष्किन्धा ४६. किष्किन्ध्या ४७. कुद्दालः ४८. कुम्भः ४९ खारनर्दिः ५०. गन्धर्वः ५१. गव्यूतिः ५२ गीपतिः ५३. गोष्पदो देशः ५४. ग्रहणम् ५५. घोषवत्स्वराः ५६. घोषवन्तः ५७. चतुर्दश ५८. चालना ५९. चित्रनु ६०. जिह्वामूलम् ६१. जिह्वामूलीयः ६२. तन्त्रम्
२६६
६७, ६९
४, ३४, ९९, १०६, १०७
८०. पदविग्रहः ८१. पदार्थः ८२. परिभाषा ८३. परिषत् ८४. परिसंख्या
३८
२ । ८५. परीक्षा