________________
कातन्त्र परिशिष्टम् १३७. वा धाप्रत्यये
धाप्रत्यये षषोऽन्तस्य उद् भवति वा । तत्संनियोगेन परस्यादेष्टवगदिशश्च | संख्यायाः प्रकारे धा । षोढा, षड्धा । षषः स्वार्थेऽपि धामिच्छन्ति । तत्रैवायं विधिरिति वार्त्तिकविदः । नानार्थविहितस्येदं ग्रहणमिति काशिकादौ । प्रकाराधिकारे बोढा वेति च तन्त्रान्तरम् । नैयासिकास्तृत्वं विकल्प्य ढत्वं नित्यमादिशन्ति । तेषां षोढा, षड्ढेति । भाष्यटीकायां तु सहोभयं विकल्पितमिति । शाकटायनानामपि मतमेतत्, तदिह प्रमाणम् ।। १३७।
३१९
१३८. अन्तमान्तितमान्तियान्तितोऽन्तियदः
एते निपात्यन्ते । अन्तिकस्य तमे तादिलोपः कादिलोपश्च । अन्तमः, , अन्तितमः । यतसोर्वा कादिलोपः । अन्तिके भवः अन्तियः । अन्तिकादन्तितः, अन्तिके सीदति अन्तिषत् । इह मूर्धन्यश्च निपात्यते ।। १३८ । १३९. ईदपो द्व्यन्तरः
द्वेरन्तरश्च परस्याप आदेरी द्भवति । द्वीपः, अन्तरीपः । पन्थ्यप्पुर इत्यत् ।। १३९। १४०. प्रादेरनवर्णात्
नामिव्यञ्जनान्तात् प्रादेः परस्याप आदेरीद् भवति । परीपः, नीपः अधीपः, समीपः,दुरीपः । अनवर्णादिति किम् ? प्रापः, परापः । समाप इति समापूर्वस्य ।। १४० । १४१. अनूपो देशे
देशेऽर्थे अनोः परस्याप आदेरुद् भवति । अनूपो देश: । देश इति किम् ? अन्वीपः ।। १४१ ।
१४२. बृहस्पतिबाड्वलिगव्यूतिपृषोदरादीनि
एतानि निपात्यन्ते । बृहतां पतिः बृहस्पतिर्देवता । वाचं वदतीति वाग्वादः, तस्यापत्यं बाडूवलिः। गस्य डत्वम्, दस्य लत्वम्, धातोर्हस्वश्च । गवां यूतिः गव्यूतिः । पृषदुदरम् अस्य पृषोदरः । पृषोद्यानम् । बलादाहतं कमलेन बलाहको मेघः । धुरन्धरस्तु भागुरिमते धुराशब्देन धारेः खे ह्रस्वोऽपीष्यते । गानं धर्माऽस्येति गन्धर्वः । पिशितम् अश्नातीति पिशाचः । शवानां शयनम् श्मशानम् । मयुरिव रौतीति मयूरः ।