________________
प्रौढपाण्डित्यस्य समीक्षाशक्तेश्च समन्वयो बहुधा अगुलिगणनीयेष्वाचार्येषु समुपलभ्यते । तस्य सङ्गमस्य प्रतीकभूता आचार्याः श्रीद्विवेदिनो वाराणस्याः सम्मानिता विद्वांसः । पूर्वमयं विश्वविद्यालयः, तदनन्तरं च केन्द्रीयोच्चतिब्बतीशिक्षासंस्थाननामा मानितविश्वविद्यालय एतैः स्वकीयया विद्यासाधनया समलङ्क्रियत इति हर्षप्रकर्षस्य विषयः । सेयमेतेषां विशिष्टा साधनाऽनवरतं प्रवहति, यस्याश्चेदं केवलं प्रथम पुटम् । द्वित्रा भागाः सम्प्रति अवशिष्टा वर्तन्ते । एतेनैतेषां योगदानस्य माहात्म्यं स्पष्टमनुमातुं शक्यते । अहं तेषामस्यै साधनायै विश्वविद्यालयस्य सम्मानं समर्पयन् प्रकाशनाधिकारिणं डॉ०हरिश्चन्द्रमणित्रिपाठिनं मुद्रकम् 'आनन्द-प्रिंटिंग प्रेस'यन्त्रालयस्य सञ्चालकं श्रीदिवाकरत्रिपाठिनं च धन्यवादैः सम्भावयन् ग्रन्थमिमं पाठकेभ्यः समर्पयामि ।
मण्डनमिश्रः
वाराणस्याम् मार्गशीर्षपूर्णिमायाम्, वि०सं० २०५४ ।
कुलपतिः
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य