Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७०
भगवतीसूत्रे अयो-लोहधातुविशेषो व्यवहारनयेन गुरुप्रधानतया गुरुत्वस्यैव अनुभूयमानत्वात् निश्चयनयमतेन तु सर्वेऽपि वर्णादिगुणास्तत्र वर्तन्ते एव । 'लहुए उलुयपत्ते' लघुकम् उलुकपत्रम्-बदरीपत्रम् लघु यद्वा उलूकस्य चूकाभिधरात्रिचरपक्षिविशेषस्य पत्र-पक्षम, तल्लघुकं भवति व्यवहारनयमतेन निश्चयमतानुसारेण तु सर्वेऽपि वर्णादयस्तत्र विद्यन्ते एवेति। 'सीए हिमे' शीतं हिमं व्यवहारनयेन, निश्चयनयेन तु वर्णादिसर्वगुणयुक्तं वर्तते, 'उसिणे अगणिकाए' उष्णोऽग्निकायः व्यवहारनय. मतेन प्रधानत उष्णताया एवाग्नौ उपलम्मात् निश्चयनयादेशेन तु सर्वेऽपि वर्णादयस्ताग्निकाये वर्तन्ते एव 'गिद्धे तेल्ले' स्निग्धं तैलम् व्यवहारनयादेशेन प्रधानतया स्निग्धताया एवोपलम्भात् निश्चयनयमतेन तु सर्वोऽपि अष्टविधस्पर्शस्तथा क्योंकि प्रधानरूप से उसीका उसमें अनुभव होता है । तथा निश्चयनय के मत के अनुसार उसमें समस्तवर्णादिगुण रहते हैं । 'लहुए उलुयपत्ते' उलूकपत्र-परिकापत्र या उल्लु के पंख व्यवहारनय की अपेक्षा लघु होते हैं । तथा निश्चयनय के अनुसार समस्तवर्णादिक उसमें रहते हैं। 'सोए हिमे' व्यवहारनय से हिम शीत होता है क्योंकि इसी स्पर्श को उसमें मुख्यता से प्रतीति होती है । तथा निश्चयनय से वह सर्ववर्णादिगुणों से युक्त माना गया है । 'उसिणे अगणिकाए' तथा अग्निकाय उष्णस्पर्शवाला होता है। क्योंकि उसमें इसी स्पर्श की मुख्यतयाप्रतीति होती है तथा निश्चयनय के अनुसार तो उसमें समस्तवर्णादिक गुण माने गये हैं। इसी प्रकार 'णिद्धे तेल्ले' व्यवहारनय की अपेक्षा तैल स्निग्धगुण की प्रधानतावाला होने से स्निग्धगुणवाला माना गया है મત પ્રમાણે ભારે સ્પર્શવાળું માનેલ છે. કેમ કે પ્રધાન રૂપે તેનામાં તેને જ અનુભવ થાય છે. અને નિશ્ચયનયના મત પ્રમાણે તેમાં પાંચવર્ણ વિગેરે सा शुधे। २। छे. "लहुए उलुयपत्ते" उलूकपत्र-मा२नु पान अथवा ઘુવડની પાંખ વ્યવહારનયના મત પ્રમાણે લઘુ-હલકી હોય છે. અને નિશ્ચયનય ના મત પ્રમાણે વર્ણ, ગંધ, રસ, અને અઠે સ્પર્શ તેનામાં રહેલા છે. "सीए हीमे" व्यवहारनयन्। मत प्रमाणे हीम-१२३ ४31 य छ. म है તેનામાં ઠંડા ગુણની મુખ્યતા રહેલી છે. તથા નિશ્ચયનયના મત પ્રમાણે પાંચ
मेध, पायरस मन मा २५ वा मानस छे. "उसिणे अगणिकाए" તથા અગ્નિકાય ગરમ સ્પર્શવ શું હોય છે, કેમ કે તેનામાં તેજ સ્પર્શની મુખ્યતા છે. તથા નિશ્ચયનયના મત પ્રમાણે તેનામાં વર્ણ વિગેરે સમસ્ત शुशु २९॥ मानवामा आवद छ. "णिद्धे तेल्ले" व्यवहा२नयना मतानुसार तब સ્નિગ્ધ-ચિકાશ ગુણની પ્રધાનતાવાળું હોવાથી સિનગ્ધગુણવા માનેલ છે.
શ્રી ભગવતી સૂત્ર : ૧૩