Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे गन्धः कोष्ठकः कोष्ठपुटकः सुगन्धिद्रव्यसमुदायसम्पन्नौ वस्तुविशेषः कोष्ठक इति कथ्यते, स व्यवहारनयमतेन सुगन्धिमान् निश्चयमतानुसारेण पञ्चवर्णादिमानेवेति । 'दुभिगंधे मयगसरीरे' दुरभिगन्धं मृतकशरीरम् व्यवहारमतेन मृतकशरीरमशुभगन्धवदिति लोकानां संव्यवहारात् निश्चयमतेन पञ्चवर्णादिमत्त्वं मृतकशरीरे वर्तते एवेति । 'तित्ते निवे' कटुको निम्बः व्यवहारनयमतेन, निश्चयनयेन तु पञ्चवर्णादिमानेव भवति । 'कडुया मुंठी' तिक्ता मुण्ठी-तीक्ष्णरसोपेता मुंठी व्यवहारनयेन, निश्चयनयेन सर्वरसोपेता पञ्चवर्णाद्युपेता च 'कसाए कवि?' अम्लः कपित्थः कपित्थफलं आम्लरसोपेतं व्यवहारनयमतेन प्रधानता, गौणतया चान्येषां रसानां विद्यमानत्वेऽपि उपेक्षणात् निश्चयनयमतेन तु वर्णादिसर्वपदोपेतं 'सुभिगधे को?, सुगंधित द्रव्यों के समुदाय से जो वस्तुविशेष निष्पन्न होता है वह कोष्ठपुट वासक्षेप है व्यवहारनय से यह सुगंधगुणवाला माना गया है तथा निश्चयनयके अनुसार यह पौद्गलिक २० ही गुणोंवाला माना गया है। इसी प्रकार 'दुन्मिगंधे मयगसरीरे' मृतकशरीर दुर्गन्धगुणवाला व्यवहारनय से कहा गया है और निश्चयनय से वह पांचवर्णदिवाला माना गया है। तित्ते निवे' व्यावहारिकनय से निम्ब तिक्त माना गया है निश्चयनय से पांचों वर्णों वाला पांचों ही रसवाला, दो गंधोवाला और आठ प्रकार के स्पर्शो वाला माना गया है। 'कडया सुंठी' व्यवहारनय से सुठी कटुकरसोपेत कही गई है और निश्चयनय से वह रूपरसादि सब गुगोंवाली मानी गई है। 'कसाए कवि?' इसी "सुभिगंधे कोडे" सुगधी द्रव्याना सभूतथा रे तु विशेष मन छ, तर પુટ વાસક્ષેપ કહેવાય છે. વ્યવહારનયના મંતવ્ય પ્રમાણે તે સુંગધગુણવાળે માનેલ છે. અને નિશ્ચય નયના મત પ્રમાણે તેને પૌલિક વીસ જ ગુણવાળે. भान छे. २१ शत "दुब्भिगंधे मयगरीरे" ०यवारनयना मत अनुसार भारत શરીર દુર્ગધ ગુણવાળું માનેલ છે. અને નિશ્ચયનયના મંતવ્યાનુસાર તેને પાંચ १ . 14 पांय २४ मन मा४ २५श पाणु मानेर छे. "तित्ते निबे" व्यवહારનયના મત પ્રમાણે લીંબડાને ખાટે માનેલ છે. અને નિશ્ચયનયના મંતવ્યાનુસાર તે પાંચવર્ણવાળો, પાંચરસવાળે બે ગંધવાળે અને આઠ પ્રકારના २५शवाणे मानस. "कडुया सुंठी" ०५१।२नयना भत०य प्रमाणे मुंहકડવા રસવાળી કહી છે, અને નિશ્ચયનયના મત પ્રમાણે તે પાંચવણું, પાંચ २स, मेध भने मा४ २५ जी भानवामां आवे छे. “कसाए कविटे"
શ્રી ભગવતી સૂત્ર: ૧૩