Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०६ सू०१ सचेतनामचेतनानामनेकस्वभावत्वम् ६७ नीलः नीलिमाहरितवर्णयुक्तः शुरुपिच्छः 'नेच्छइयनयस्स पंचवन्ने निश्चयनयस्य मतेन पञ्चवर्ण:-पञ्चवर्णवान् शुकपिच्छः 'सेसं तंचेव' शेषम्-उक्तादन्यत् सर्वम् एवमेव-भ्रमरसूत्रवदेव निश्चयन प्रमतेन शुकपुच्छः पञ्चवर्णः पश्चरसः द्विविधगन्धवान् अष्टविधस्पर्शवान् भवतीतिभावः। ‘एवं एएणं अभिलावेणं लोहिया मंजिट्टिया' एवमेतेनामिलापेन लोहिता मंजिष्ठिका एवम् एतेन भ्रमरसूत्रोदितेन अभिलापेन मंजिष्ठिका लोहितवर्णा, व्यवहारनयाश्रयणेतु लोहितत्व मंजिष्ठादीनाम् निश्चयनयमतानुसारेण पञ्चप्रकारकवर्णवत्त्वम् द्विपकारकगन्धवत्वम् पञ्चपकारकरसवत्वम् अष्टपकारकस्पर्शवत्वम् वर्णादिसर्वगुणात्मकपरमाणुजन्यत्वात्। 'पीतिया हालिदा' पीतिका हरिद्रा-हरिद्रा-पीतवर्णाव्यवहारनयमतेन निश्चयनयमतेन पञ्चवर्णादिमत्त्वं हरिद्रायाः। 'सुकिल्लए संखे' शुक्लः शङ्खः व्यवहारनयस्य मतेन, निश्चयनयमतेन तु पञ्चप्रकारकवर्णादिमान भवतीति । 'सुब्भिगन्धे को?' सुरभियुक्त हैं । यही बात 'नवरं वावहारनयस्स 'आदि पाठ से सूचित की गई है। ‘एवं एएणं अभिलावेणं लोहिया मजिट्ठिया०' इसी भ्रमर सूत्र के अनुसार मंजिष्ठा में लोहितवर्णता, एवं निश्चयनय के मतानुसार पांचवर्णता द्विप्रकारक गंध युक्तता पांच प्रकारक रसवत्ता और अष्टविधस्पर्श सहितता जाननी चाहिये। क्योंकि मजीठ वर्णादि सर्वगुणात्मक परमाणुओं से जन्य है । 'पीतिया हालिहा' व्यवहारनय के अनुसार हल्दी पीतवर्णवाली है एवं निश्चय नय के मन्तव्य के अनुसार वह पांचवर्णवाली, दो गंधवाली, पांचरसवाली एवं आठ स्पर्शवाली है। 'मुक्किल्ले संखे' इसी प्रकार शंख में शुक्लगुण दिखाइ पडता है । अतः व्यवहारनय की अपेक्षा से वही उसमें प्रधानता है तथा निश्चयननय की अपेक्षा से पांचों वर्ण दो गंध पांचों रस और आठों स्पर्श है। म त “नवरं ववहारनयस्स०” विगेरे सूत्र५४था २५८ ४॥ छ. "एवं एएणं अभिलावेणं लोहिया मंजिद्रिया०" मा अमरसूत्रना अथन प्रभारी भ७४ -મજીઠમાં લાલવર્ણપણુ, અને નિશ્ચયના મત પ્રમાણે પાંચ વર્ષ પણ બે પ્રકારના ગધ યુક્તપણુ, પાંચ પ્રકાર નારપણુ આઠ પ્રકારના સ્પર્શ પણું સમજવું, भ,
भ विगेरे सब गुणवाा ५२माथी भने छे. "पीतिया हालिहा" વ્યવહારનયના મન્તવ્ય પ્રમાણે હલદર પીળા વર્ણવાળી છે. અને નિશ્ચયનયના મત પ્રમાણે-પાંચ વર્ણવાળી બે ગંધવાળી, પાંચ રસવાળી, અને આઠ સ્પર્શ पणी छे.-"सुकिल्ले संखे" मा प्रभारी शमां श्वेतY Menu छे. रथी યવહારનય પ્રમાણે તેનું જ તેમાં મુખ્યપણું છે. તથા નિશ્ચય નયના મત પ્રમાણે પાંચ વર્ણ, બે ગધ, પાંચ રસ, અને આઠ સ્પર્શ છે.
શ્રી ભગવતી સૂત્ર: ૧૩