Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/009657/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo नमः shriigurupremsuurye| पू.कलिकालसर्वज्ञ आचार्यदेवश्रीहेमचन्द्रसूरिविनिर्मित श्रीविषष्टिशलाकापुरुषचरितम् । भाग-4 (पर्व :7) प्रेरकाः प.पू. वैराग्यदेशनादक्ष-आचार्य श्रीमद्विजय-हेमचंद्रसूरीश्वराः पू.पंन्यास-कल्याणबोधिविजयगणिवरश्च । प्रकाशक: -श्री जिनशासन आराधना ट्रस्ट Page #2 -------------------------------------------------------------------------- ________________ श्रीत्रिषष्टिशलाकापुरुषचरितम् । 1000 पुतयः । मूल्य रु.700 (संपूर्ण सेटना) प्रथमावृत्तिः । वि.सं. 2060 वीर सं. 2530 इस.सं. 2004 भाग-4 (पर्व : 7) प्राप्तिस्थान श्री जिनशासन आराधना ट्रस्ट C/o. बी.सी. जरीवाला शोप नं. 5, बद्रीकेश्वर सोसायटी, मरीनड्राईव, 'ई' रोड, मुंबई-400003. फोन : 22414360 श्री जिनशासन आराधना ट्रस्ट C/o. चंद्रकांतभाई संघवी, 6/बी, अशोका कोम्पलेक्ष, relve garanALA pAse, pATaNa (u.gu.) Page #3 -------------------------------------------------------------------------- ________________ dravya सहायक श्रुतसर्जळा सुकृतप्रशक्ति जेन काव्यसाहित्यना अजोड ग्रंथरत्नसमा श्रीत्रिषष्टिशलाकापुरुषचरित' ना संपूर्ण 10 पर्वोना प्रकाशननो लाभ लेनार महानुभावो 1. श्री वर्धमान चे.मू.पू. जैन संघ, वालकेश्वर, मुंबई 2. श्री माटुंगा जैन श्वे.मू.पू. तपागच्छ संघ एन्ड चेरीटीझ (माटुंगा, मुंबई) - (पू. मुनिराज श्री प्रशांतवल्लभविजयजी म. सा.नी प्रेरणाथी) 3. शाह मंछालाल जगरूपजी सिरोहीवाळा परिवार तरफथी श्रुतभक्ति निमित्ते, जेथी केवळज्ञाननी प्राप्ति थाय. ह. शा. चंपालालजी, सुनील, श्रेयांस, प्रणय, शोभनाबेन, उषा, संगीत, निशा, श्रुति आदि बेटा पोता परिवार (पू. मुनिराज श्री धर्मरतनविजयजी म. सा.नी प्रेरणाथी) Page #4 -------------------------------------------------------------------------- ________________ (प्रकाशकीय सुग्रहित नामधेय प.पू. कलिकाल सर्वज्ञ आचार्य भगवंत श्रीमद्विजय हेमचंद्रसूरीश्वरजी रचित " श्राझिर्षाब्दशलाकापुरु पर्यारद्" महाकाव्य ग्रंथना दश पर्वने छ भागमां प्रकाशित करी संघना चरणे धरता ट्रस्ट अत्यंत आनंदनी अनुभूति करे छे. आ काव्यग्रंथमां 24 तीर्थकर भगवंतो, 12 चक्रवर्ती, 9 वासुदेव, 9 प्रतिवासुदेव, 9 बळदेव आम कुल 63 शलाकापुरुषना जीवन चरित्रने अति अदभूत शैलीमां आलेखवामां आवेल छे. शलाकापुरुष एटले विश्वना श्रेष्ठ महापुरुषो... आ पूर्वे पण ट्रस्ट द्वारा पर्व 2-3-4-5-6 प्रकाशित करवामां आवेल छे. परंतु आ ग्रंथनी जेन संघमां अति जरूरियात होई दशे दश पवन सेट स्वरूपे पुनः प्रकाशित करवामां आवी रह्या छे. दश दश पर्वनुं नवुं कंपोझ करवामां आवेल छे. सुंदर-टकाउ अने किंमती कागळ उपर तेनुं मुद्रण करवामां आवेल छे. जेथी वर्षो सुधी तेनी जीवंतता बनी रहे. | नवुं कंपोझ करी आ ग्रंथनुं पतुः प्रकाशित करवानुं काम घणुं ज कपरुं हतुं, परंतु पू. आचार्य भगवंतश्रीना शिष्यो मुनिश्री रत्नबोधिविजयजी, मुनिश्री सौम्यरत्नविजयजी तथा मुनि श्री जिनप्रेमविजयजीनी चीवटपूर्वकनी महेनतथी आ कार्य सरळ बन्युं छे. मुनिराज श्री पद्मबोधिविजयजी अने मुनिराज श्री प्रशांतवल्लभविजयजी पण केटलाक पर्वोना फो तपासवामां सहायक बन्यां छे. 'एम.बाबुलाल प्रिन्टरी' नां मालिक श्री कीर्तिभाईए पण प्रिन्टींग कार्यमां सखत जहेमत उठावी छे. भवितव्यतावश अधवच्चे ज तेओ दिवंगत थया. बाकीनुं कार्य श्री श्रेणिकभाई तथा श्री धवलभाईए सांगोपांग पार पाड्युं. तेओ पण धन्यवादने पात्र छे. दरेक भागमां ग्रंथमां आवता बोधदायक बधा सुभाषितोनो संग्रह पण मुनिओए कर्यो छे जे वाचकवनि घणो ज उपयोगी थशे. आ काव्यना पठन-पाठन द्वारा सौ कोई सम्यज्ञानसंपन्न बने, परमात्मभक्तिसंपन्न बने, वैराग्यसंपन्न बने अने आत्मशुद्धि करी 'मोक्ष प्राप्त करनारा बने. श्रुतभक्तिनो विशेष लाभ मळ्या करे ए ज श्रुताधिष्ठायिका श्री सरस्वतीदेवीने पुनः पुनः प्रार्थना.. - लि. चंद्रकमारभाई जरीवाला, ललीतभाई कोठारी, पुंडरीकभाई e. शाह Page #5 -------------------------------------------------------------------------- ________________ अम्म्म्मु प. पू. पंजाबदेशोद्धारक आचार्यश्रीमद्विजयानंदसूरि म. ( पू. आत्मारामजी म. ) / प.पू. जिनभक्तिरसिकौपाध्याय श्रीवीरविजयगणीवराः । Page #6 -------------------------------------------------------------------------- ________________ प.पू. सकलागमरहस्यवेदिआचार्यदेव-श्रीमद्विजयदानसूरीश्वराः । प.पू. सिद्धांतमहोदधिआचार्यदेव-श्रीमद्विजयप्रेमसूरीश्वराः । Page #7 -------------------------------------------------------------------------- ________________ प.पू. nyaayvishaard-gcchaadhiptishriimdvijybhuvnbhaanusuuriishvraaH| प.पू. स्म्तासाग्र्-pNnyaasshriipdmvijygnnivraaH| Page #8 -------------------------------------------------------------------------- ________________ // वंदना तेहने माहरी श्वास माहे सो वार ॥ दिव्यकृपा सुविशुद्ध संयभना अणे सेंडो सुविहित श्रभाश रनोनुं सपन इरनारा प.पू. आथार्थ लगवंत श्रीभ विश्व प्रेभसूरीश्वर महाराज संघ, शासन अने सेंडडो शिष्योनी श्वामधारी वथ्ये वर्धमान तपनी 108 ओणी हरनारा प.पू. आथार्थ भगवंत श्रीभ6 विश्य मुवनमानुसूरीश्वर महारा रेन्सरनी घोर जिभारीभां पाश भासक्षभशाहि तपना साराध, मेओऽसभताना धार प.पू. पंन्यासप्रवर श्री पभविश्य महाराज शुभआशिष शास्त्रनिष्ठा, व्यवहार हुशणता भने पूर्ण प्रेम अने वात्सल्य भावना अणे विराट श्रमाया सभुटायर्नु सण संथालन इरनारा गच्छाधिपति आचार्य भगवंत श्रीभ6 विश्य ज्यघोषसूरीश्वर महाराज प्रेरक-मार्गदर्शक वैराग्यभय देशना द्वारा अनेठोना हैयाने अरिहंतभय हरनारा प.पू. माथार्य भगवंत श्रीभ6 विश्य हमचंद्रसूरीश्वर महाराण Page #9 -------------------------------------------------------------------------- ________________ 119 11 प्रस्तावना अद्भुत कलाकृतिनी आछेरी झलक "त्रिषष्टिशलाका पुरूष चरित्र" एटले वर्तमानमां उपलब्ध जैन साहित्यना नजराणानुं एक झळकतुं काव्यरत्न, तमाम साधु साध्वीजी भगवंतोनुं लाडीलुं काव्यरत्न, संस्कृतना प्रारंभिक अभ्यास पछी भाषा उपर विशेष प्रभुत्व प्राप्त करवा 'त्रिषष्टि काव्य' ए सर्वमान्य आधारस्तंभ समु काव्य छे. दश पर्वनुं सांगोपांग वांचन थता बुद्धिप्रतिभा-ज्ञानप्रतिभा अने वैराग्यप्रतिभा पूरबहारमां खीली ऊठे छे. कारण, आ काव्य बेजोड छे. तेमां कयो 2स नथी ए ज सवाल छे. आ महाकाव्यना स्रष्टा छे कलिकालसर्वज्ञ श्री हेमचंद्रसूरीश्वरजी महाराजा. काव्यनो विषय छे विश्वना सर्वश्रेष्ठ 'त्रेसठ' पुरूषोना जीवनचरित्रनो चितार... कथाओनी रोचकता साथे व्यवहारिक जीवन प्रसन्नतापूर्वक केम जीववुं ? तेना किमिया बतावाया छे. आध्यात्मिक विकास साधवानी मास्टर की बताडी छे. परमात्मभक्तिमां तरबोळ करी दे एवा भाववाही शब्दोना साथिया पूराया che, to संसार उपर फिटकार ऊभो थई जाय एवा वैराग्यरसना धोध पण काव्यमां वही रह्या छे. जीवननी दशा अने दिशाओ बदली नांखे एवी सूक्तिओनां भंडार भरेला che. to अज्ञानताना अंधकार उलेची जीवनमां ज्ञाननो झगमगाट पथराय एवा खजानानो पण तोटो नथी. बुद्धिने धारदार बनावे एवी तर्क संगत वातोथी काव्यनी उपादेयता वधी che to हृदयने भीनुं भीनुं करी दे एवी आर्द्र वातोथी काव्यनी आकर्षकता वधी छे. काव्यकृतिनी कलासुंदरता तेना कर्ताना जीवनवैभव अने ज्ञाननी अगाधताने आभारी होय छे. नव-नव सैका पूर्वे थयेला हेमचंद्राचार्यनुं नाम आजे पण मात्र गुजरातना ज नहीं पण विश्वना खूणे-खूणे गुंजी रह्युं छे. कोऽक तेमने कलिकाल सर्वज्ञ kahe che, ko'ka Ocean of knowledge kahe che, to koi सरस्वतीनो शणगार कहे छे. 1162 थी 1229 सुधीनो काळ जाणे हेमयुग ज बनी गयो हतो. **** 119 11 Page #10 -------------------------------------------------------------------------- ________________ IR II शुं एमनी दिव्य प्रतिभा हशे ! के गुर्जरेश्वरोना उन्नत मस्तको तेमने नमता होय, सरस्वतीना तट उपर सरस्वतीनो साक्षात्कार करावता जे सूरीश्वरना चरणोने मोटा राजराजेश्वरो स्वर्ण कमलथी पूजता होय, प्रकांड विद्वानो पण तेमनी बुद्धि प्रतिभा जोई पाणी पाणी थई जता होय. गुजरातनी धरा उपर एमणे जे उपकारो कर्या छे तेने शब्दस्थ करवा अशकय छे, घर-घरमां आजे पळाती अहिंसा अने जयणाना झरणानुं मूळ छे 'कलिकाल सर्वज्ञ'. सरस्वतीनी साधना करी स्वयं ज्ञानसिद्ध बन्या अने ज्ञाननो धोध वहेवडावी अनेकोना मिथ्यांधकारोने दूर कर्या. सदाचार अने सुसंस्कारोना सिंचनथी गुजरातनी धरतीने गुणनिष्पन्न बनावी हती. सिद्धराज जयसिंह जेवा प्रतापी राजाओने प्रतिबोध करी तेमने जैन धर्मना रागी बनाव्या हतां. तेना द्वारा जैन शासननी जबरजस्त प्रभावनाओ करावी हती. आचार्यश्रीना उपदेशनुं पालन करी सिद्धराजे 'सिद्धविहार', 'रायविहार' जेवा उत्तुंग अने भव्य जिनालयोना सर्जन कर्या हता. सिद्धराजनी विनंतिथी 'सिद्ध-hema'nAmanA शब्दानुशासननी रचना करी. आ दुष्करसर्जनने पट्टहस्ती उपर स्थापी शोभायात्रा द्वारा आखा गाममां फेरवी आचार्यश्रीनी विद्वत्तानुं गौरव आसमाने पहोंचाडवुं. संस्कृत-प्राकृतशौरसेनी-मागधी-पिशाची-चूलिकापिशाची-अपभ्रंश वि. भाषाओनुं सांगोपांग बोध करावतुं आ व्याकरण विश्वनुं बेजोड सर्वमान्य राष्ट्रीय व्याकरण बन्युं. त्रणसो लहियाओ बेसाडी सिद्धराजे आ व्याकरणनी सेंकडो-हजारो नकलो लखावी गामेगाम मोकली. प्रजा सुखचेनथी रही शके अने राजा पण राज्यने सुराज्य बनावी शके एवा किमियाओनो प्रकाश पाथरतां "अर्हन्नीति" जेवा ग्रंथोना सर्जनमां पण तेमणे क्यांय कचाश छोडी नथी. योगशास्त्र (मूळ 1200 श्लोक अने बार हजार श्लोक प्रमाण स्वोपज्ञ टीका सहित) जेवा ग्रंथो सर्जी योगसाधना अने ध्यान साधनानी दुनियामां दिव्य प्रकाश पाथर्यो. साधु अने श्रावक जीवननी आचारचर्चाओने अद्भुत रीते तेमां वणी लीधी. IR II Page #11 -------------------------------------------------------------------------- ________________ //रू II दश पर्वथी अलंकृत "त्रिषष्टि शलाका पुरूष चरित्र महाकाव्य सर्जन करीने तो आ हेमचंद्राचार्ये खरेखर कमाल करी छे. उक्त तमाम विषयोने अने भावोने जाणे आ एक काव्यमां समन्वित न कर्या होय !.....! शुं पदलालित्य !... शुं अद्भुत छंदरचना!केवी रोचक सूक्तिओ!केवी भाववाही प्रभु स्तुतिओ!केवा मोहक कथारसना खळखळ वहेता रसझरणां ! कोना वखाण करवा? कोने चढियाता कहेवा ? बधु ज रोचक-मोहक अने अद्भुत रससभर... आ महाकाव्यना वांचनथी महापुरूषोना जीवन कवननो बोध तो थाय ज, साथे जीवन जीववानी कळा आत्मसात् थाय अने वैराग्यरसनी पुष्टि पण थाय. सिद्धराजनी विनंतिथी जेम "सिद्धहेम vyAkaraNa'nI रचना हेमचंद्रसूरिजीए करी, तेम वीतराग स्तोत्र-योगशास्त्र अने त्रिषष्टि शलाका पुरुष चरित्र जेवा ग्रंथरत्नोना सर्जन मारा (जवाना बोध) माटे कर्युं छे,' एवी कुमारपाळनी वाचाने आचार्यश्री स्वयं त्रि.श.पु.मां शब्दस्थ करे छे. पूर्व पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो याञ्चया सांग व्याकरणं सुवृत्ति-सुगम चक्रुर्भवन्तः पुराः । मद्धेतोरथ योगशास्त्रममलं लोकाय च व्याश्रय छंदोऽलङ्कृतिनामसंग्रहमुखान्यन्यानि शास्त्राण्यपि । लोकोपकारकरणे स्वयमेव यूयं, सज्जा स्थ यद्यपि तथाऽप्यहमर्थयेऽदः । मादृग्जनस्य प्रतिबोधकृते शलाका-पुंसां प्रकाशयत वृत्तमपि त्रिषष्टेः । / आचार्यश्रीना मुखमांथी सरस्वतीने प्रवाह खळखळ वहेतो, आठ/दश लहियाओ एक साथे बेसी तेने क्रमशः झीलता-आलेखता, तेओ परस्पर एवी समजूती के कळाथी ग्रंथ आलेखता के आखो ग्रंथ सहज सुंदर रीते संकलित थई जतो. अनेक ग्रंथोना नूतन सर्जन-पठन-पाठन, प्रतिलिपिकरण, ज्ञान प्रचार-प्रसार वि. ज्ञानवर्धक प्रवृत्तिओ द्वारा गुजरातने अने खास करीने गुजरातनी राजधानी पाटणने विद्यानुं धाम बनाव्युं. //रू I Page #12 -------------------------------------------------------------------------- ________________ II कयो विषय तेमना माटे वणखेडयो हतो ? ए एक सवाल छे. शब्दानुशासन-लिंगानुशासन-काव्यानुशासन-छंदोनुशासन अने वादानुशासन आ पांच अनुशासनोनुं सर्जन विश्वना बेजोड सर्जन कही शकाय. शब्दानुशासन-लिंगानुशासन, धातु पारायण, उणादिगणपाठ, लघुवृत्ति, बृहदवृत्ति, बृहन्यास वि.ना सर्जन करी शब्दशास्त्रने समृद्ध कर्युं. अभिधानचिंतामणि, देशीनाममाला, अनेकार्थ संग्रह, निघंटु शेष आ चार महाकोषो वि.ना सर्जन करी शब्दार्थशास्त्रनी गरिमा वधारी छे. काव्यानुशासन अने छंदोनुशासननी रचना करी छंदशास्त्र, अलंकारशास्त्र, अपभ्रंश साहित्यना खजानाने तरबतर करी दीधुं. कविओ अने साहित्यकारो माटे आ ग्रंथो तो जाणे प्राण करतां य मूल्यवान बनी गया. बे आश्रयवाळा ज्याश्रय जेवा महाकाव्यनी रचना तो एवी अद्भुत रीते करी छे के जेमां समस्त शब्दानुशासन, सिद्धराजनो दिग्विजय चौलुकयवंशनो अमर ईतिहास, पाटणनी प्रशस्ति अने गुजरातनी गौरवगाथा मूळराजथी मांडीने कुमारपाळ सुधीनो गुजरातनो ईतिहास वि. बधु एक साथे वणाई जाय अने काव्यनी देदिप्यमानता सोळे कळाए खीली उठे. प्रमाणमीमांसा जेवा ग्रंथो सर्जी न्यायनुं सतत ऊंडाण खेड्युं, तो अन्ययोगव्यवच्छेद-अयोगव्यवच्छेद अने वीतरागस्तोत्र जेवा ग्रंथोना निर्माण करी न्यायनी कठण शैलीमां परमात्मभक्तिना भावोने गुंथी लीधा, न्यायनी कर्कश शैली अने भक्तिना भावोने क्यां तालमेळ मळे? पण आ ज तो तेमनी भक्ति अने विद्वत्तापूर्ण सर्जनकळानो कसब हतो. आ थई तेमना साहित्यसर्जननी वात... श्री कलिकालसर्वज्ञए लाखोमां एक कही शकाय एवा गुर्जरेश्वर कुमारपाळ जेवा श्रावकरत्ननुं सर्जन-घडतर कर्युं. अढार देशमां अभयदाननी उद्घोषणा करी, राज्यमांथी सात व्यसनोने तिलांजली अपावी. अपुत्रीओनुं धन राजग्राह्य बनतुं अटकाव्युं. त्रिभुवन विहार-कुमारविहार जेवा 1444 गगनचुंबी जिनचैत्योथी पृथ्वीने मढी दीधी. निर्दोष पशुओना निर्मम बली चढाववानी प्रथा जानना जोखमे बंध करावी, लगभग 21 जेवा विराट ज्ञानभंडारोना निर्माण कर्या, सम्यकत्व III Page #13 -------------------------------------------------------------------------- ________________ सहित बार व्रत ग्रहण कर्या. अनेक जर्जरित जिनालयोना जीर्णोद्धार कराव्या, अनेक दानशाळाओ खोली, लगभग चौद करोड रूपियानो सर्व्यय करी निर्धन अने अल्पपुन्यवाळा साधर्मिक बंधुओनी कायापलट करी दीधी, प्रजा उपरना घणा आकरा करवेराओ माफ कराव्या. शत्रुंजय-गिरनारना cha'rI पालित संघो कढाव्या. योगशास्त्र-वीतराग स्तोत्र जेवा सूत्रो कंठस्थ कर्या. मोटी उंमरे धर्म पाम्या छतां शासनना एक एक अंगनी जबरदस्त आराधना करी लीधी. श्री कलिकालसर्वज्ञ आचार्य भगवंते आ एक परमार्हत् श्रावकरत्ननुं सर्जन करी तेना द्वारा जगतभरमां अने विशेष करी गुजरातमां शासननी बेजोड प्रभावना करी जैन धर्मनो डंको वगाडी दीधो हतो. जाणवा मुजब आ श्री हेमचंद्रसूरिजीए पांत्रीश हजार जेटला मानवोने धर्मोपदेश द्वारा नवा जैन बनाव्या हता. आचार्य हेमचंद्रसूरिजीए 'ziSyasarjana'nuM कार्य पूरी चीवटथी कर्यु हतुं. A. बालचंद्रसूरि म., A. रामचंद्रसूरि म., A. महेन्द्रसूरि म., पं. वर्धमानगणि म., पं. गुणचंद्रगणि म., पं. यशश्चंद्रगणि म., पं. उदयचंद्रगणि म. मुनि देवचंद्रजी, पं. उदयसागरगणि जेवा विद्वान, कवि, शास्त्रमर्मज्ञ शिष्योना सर्जन करी एक महान कार्य आचार्यश्रीए कर्यु. आचार्यश्रीना आ विद्वान शिष्यरत्नोए पण विविध विषयक अनेक ग्रंथोना सर्जन करी जैन साहित्य संग्रहने समृद्ध करवामां अनेरू योगदान आप्युं छे. विद्वत्ता साथे हेमचंद्राचार्यनी नम्रता पण गजब कोटीनी हती. "बधुं ज्ञानसंपादन गुरुनी पासे अने तेमनी कृपाथी ज थयुं छे." एवुं स्पष्ट तेमणे ज त्रि.श.पु.नी प्रशस्तिमां जणाव्युं छे. आचार्यो हेमचंद्रोऽभूत्तत्पदांभोजषट्पदः । तत्प्रसावाधिआत-ज्ञान-संपत्नहोयः । / दिग्गज विद्वानो पण हेमचंद्राचार्यनी बहुमुखी प्रतिभाथी अत्यंत प्रभावित हता, तेमनी स्तुति करता थाकता न हता, आटली नानी जिंदगीमां आटलुं विराट सर्जन कार्य कई रीते करी शकया, ए बधा माटे आश्चर्यरूप हतुं. किं स्तुमः शब्दपाथोधेः हेमचंद्रयतेर्मतिम् । एकेनापि हि येनेदृक् कृतं शब्दानुशासनम् ॥ Page #14 -------------------------------------------------------------------------- ________________ ट्द्दा "एकलपंडे आटलु सर्जन करनारनी शुं स्तुति करीए?" एम कही बधा अटकी गया. माता पाहिणी अने पिता चाचिंगना कुळमां आवेल चांगाए संवत 1150मां पांच वर्षे दीक्षा ग्रहण करी सोमचंद्रमुनि बन्या. मुनि सोमचंद्रनुं जीवन निर्दोष अने पवित्र हतुं. तेमनी दृष्टि निर्मळ हती, कचरामां पण सोनाना दर्शन थता हता. एकदा गुरु साथे निर्धन बनेला श्रेष्ठिपुत्रना घरे गोचरी गया. खूणामां पडेल कचरानो ढगलो तेमने सोनानो देखायो, तेमने थयुं जेने घरे सोनाना ढगला छे ते आवो निर्धन !" चालाक श्रेष्ठिपुत्रए तुरंत बालमुनि सोमचंद्रने कचराना ढगला उपर बेसाड्या अने ते ब्रह्मचारीना नैष्ठिक संयम प्रभावथी कचरानो ढगलो सोनानो बनी गयो. त्यारपछी मुनि सोमचंद्र, सोमचंद्रने बदले 'हेमचंद्र' तरीके ख्यात थया. पाछळथी आचार्य बनेला मुनि हेमचंद्रए रैवतावतार तीर्थमां (खंभातमां) सरस्वती देवीनी साधना करी तेमने प्रत्यक्ष करी हती तेमनी अनहद कृपा वरदान मेळवी तेओ धन्य बन्या हता. वि.सं. 1166मां खंभातनगरे पूज्यश्रीनी आचार्यपदवी थई, त्यारे माता पाहिणीए पण दीक्षा ग्रहण करी हती. उत्तम संयम पाळी माता साध्वीए अंतसमये ज्यारे पाटणमां अणसण कर्युं त्यारे आचार्यश्रीए पण त्रण लाख श्लोक सर्जननुं पुन्यभटणुं आपी अपार मातृभक्ति प्रदर्शित करी हती. गुरुकपा अने सरस्वतीनी mahera, A be baLanA jore तेमणे दिग्गज जेवा गणाता दिगंबराचार्यने वादमां पछडाट आपी हती अने श्वेताम्बर संप्रदायनो जयजयकार फेलाव्यो हतो. आचार्यश्री बेजोड विद्वान तो हता ज, साथे अच्छा ज्योतिर्वि-भविष्यवेत्ता पण हता, एक प्रतिष्ठा महोत्सवमां आचार्यश्रीए जाहेर कर्युं हतुं के "मारुं आयुष्य हवे मात्र छ महिनानुं ज बाकी छे अने मारा स्वर्गवास बाद छ महिना पछी कुमारपाळनुं पण मृत्यु थशे" अने अक्षरशः तेमज थयुं हतुं. 1229मां पाटणमां संघ समक्ष पोताना आज्ञांकित अने वफादार शिष्य A. रामचंद्रसूरिने पोतानी पाट सोंपी आचार्यश्री समाधिपूर्वक काळधर्म पाम्या हता, राजकवि सोमेश्वरदेवना मोढामांथी ते समये शब्दो सरी पड्या : "वैदुष्य वाताक तिति श्रीदेवके vivaE" A. हेमचंद्रसूरि देवलोक पाम्याथी विद्वता जाणे आश्रयवगरनी थई गई. ट्द्दा. Page #15 -------------------------------------------------------------------------- ________________ IST आवा महापुरुष रचित त्रिषष्टि शलाका पुरुष चरित्र एक अद्भुत महाकाव्य छे. करूणरस, शौर्यरस, भक्तिरस, वैराग्यरस वि. बधा रसोनो श्रेष्ठ समन्वय छे. छंदो सुंदर छे. अलंकार अद्भुत छे, रचना मनोहर छे, शैली सरळ छे, भावो गहन छे, उपमाओ अलौकिक छे, कथाओ मनोहर छे, सूक्तिओ चोटदार che, stutio भाववाही छे, देशना असरकारक छे, उपदेशो प्रेरक छे, पदलालित्य अनुपम छे. टुंकमां कहीए तो बधुं ज अभूत... अभूत.. अद्भुत छे. आ चरित्र दश पर्वमां विभक्त छे, प्रत्येक पर्वमां अनेक सर्गो छे, चरित्रमां कथानको साथे ईतिहासो, पौराणिक कथाओ, शास्त्र अने सिध्धांतनी वातो, गहन तत्त्वज्ञान अने कर्मसिद्धांतोनी वातो पण वणी लेवामां आवी छे. * पहेला पर्वमां आदीश्वर भगवान-भरत चक्रीना चरित्र * बीजा पर्वमां अजितनाथ भगवान-सगरचक्रीना चरित्र * त्रीजा पर्वमां संभवनाथ भगवानथी शीतलनाथ भगवान सुधीना 8 भगवानना चरित्रो. * चोथा पर्वमां श्रेयांसनाथ भगवानथी धर्मनाथ भगवान सुधीना पांच तीर्थकरो, पांच वासुदेवो, पांच प्रतिवासुदेवो, पांच बळदेवो, मघवा अने सनकुमार चक्रवर्ती आम 22 महापुरुषोना चरित्र. * पांचमा पर्वमां शांतिनाथ भगवाननुं चरित्र (तेओ तीर्थकर अने चक्रवर्ती बंने हता, एटले बे चरित्र गणत्रीमां लेवाया छे.) * छठा पर्वमां कुंथुनाथ भगवानथी मुनिसुव्रतस्वामी सुधीना चार तीर्थकर, चार चक्रवर्ती, 2 वासुदेव, 2 प्रतिवासुदेव, 2 बळदेव आम 14 महापुरुषोना चरित्र. * सातमा पर्वमां नमिनाथ भगवान-10मां चक्री हरिषेण, 11मां चकी जय, आठमां बळदेव-वासुदेव - प्रतिवासुदेवो क्रमशः राम-लक्ष्मण-रावण आ छना चरित्रो छे. आ चरित्र जैन रामायणना नामे प्रचलित छे. * आठमां पर्वमां नेमिनाथ भगवान, नवमा वासुदेव, बळदेव, प्रतिवासुदेव क्रमशः कृष्ण-बळभद्र अने जरासंघ आ चार महापुरुषना चरित्र छे. उपरांत-पांडवो अने कौरवोना चरित्रो पण छे. * नवमा पर्वमां पार्श्वनाथ भगवान अने ब्रह्मदत्त चक्री चरित्र छे. * दशमा पर्वमां महावीर चरित्र छे, बीजा पर्वो करतां आ पर्व मोटुं छे. 13 सर्ग छे. अंते ग्रंथकारनी prazasti che. IchA Page #16 -------------------------------------------------------------------------- ________________ liTA || साथे साथे श्रेणिक, कोणिक, सुलसा, अभयकुमार, चेडाराजा, हल्ल-विहल, मेघकुमार, नंदिषेण, चेलणा, दुर्गधा, आद्रकुमार, ऋषभदत्त, देवानंदा, जमाली, शतानिक, चंडप्रद्योत, मृगावती, आनंद वि. दश श्रावक, गोशाळो, हालिक, प्रसन्नचंद्र, दुर्दरांक देव, गौतम स्वामी, पुंडरीक, कंडरीक, अंबड, दशार्णभद्र, धना-शालिभद्र, रोहिणेय, उदायन, शतानिक पुत्र, कपिल केवली, कुमारनंदी, उदार्य, कुलवालक, कुमारपाळ वि. अनेक चरित्र खूब रोचक शैलीमां आलेखन थया छे. 36 हजार श्लोक प्रमाण आ कृतिमां तीर्थकरोनी देशनाना माध्यमे अनेक शास्त्रीय सिद्धांतोनी अद्भूत विवेचना कराई छे.खळखळ वहेती सरिताना नीर जेवा मुलायम अने मधुर कथानकोनी साथे साथे कठण-कर्कश अने गहन एवा नय-प्रमाणना स्वरूपो, क्षेत्रसमास-जीवविचार-कर्मस्वरूप, आत्मसिध्धि-बार भावना जेवा विषयोने पण सरळ शैलीमां रजू करी आचार्यश्रीए पोतानी कामणगारी विद्वत्ताने छती करी छे. दरामां पर्वमां प्रदर्शित करेल कुमारपाळनुं भविष्यकथन अने अंतिम ग्रंथ सर्जन प्रशस्ति आ बे वस्तु घणी महत्त्वनी अने सूचक छे. आ एक महाकाव्यना वांचनथी, पठन-पाठनथी आत्मिक सुखोनी प्रज्ञा सोळे कळाए खीली उठे छे अने सर्वतोव्यापी बोध प्राप्त थाय छे ए निर्विवाद वात छे. त्रिषष्टि ए जैन समाज अने सविशेष साधु-साध्वीजीओ माटे अतिलोकप्रिय काव्य छे. अध्ययन-अध्यापनना क्षेत्रे सविशेष तेनी उपयोगिता छे. कलिकालसर्वज्ञनी आ अजायब काव्यकृति आजे सेंकडो वर्ष पछी पण आपणने उपलब्ध थई छे ते आपणुं प्रष्टि पुन्य छे. हजु सुधी सेंकडो वर्षो सुधी आ सुकृतसर्जन सुरक्षित रहे ए शुभाशयथी प्रस्तुत प्रकाशन साकार थई रह्युं छे. अमारा पू. गुरुदेवश्री वैराग्यदेशनादक्ष आचार्य भगवंत श्रीमद् विजय हेमचंद्रसूरीश्वरजी महाराजानी प्रेरणाथी श्री जिनशासन आराधना ट्रस्ट' जिनशासनना साते क्षेत्रनी अनुपम भक्ति करी रह्युं छे. तेमां पण छेल्ला 15 वर्षथी ॥8॥ Page #17 -------------------------------------------------------------------------- ________________ IRIT श्रुतभक्तिनो महायज्ञ आरंभायो छे. जीर्ण-शीर्ण थयेला लगभग 275थी अधिक ग्रंथोना जीर्णोद्धार थया छे. अने भारतभरना ज्ञानभंडारोमां आ तमाम ग्रंथो भेटस्वरूपे मोकलाया छे. त्रिषष्टिनां दशे दश पर्वना प्रकाशननी घणी ज आवश्यकता हती जे आजे परिपूर्ण थई रही छे. ते जैन संघ माटे अति आनंदनो विषय छे. आवा विराट प्रकाशनकार्य माटे घणुं मोटुं योगदान जरूरी होय छे. प.पू. मुनिराजश्री रत्नबोधिविजयजी म.सा. 5.पू. मुनिराजश्री सौम्यरत्नविजयजी म.सा. 5.पू. मुनिराजश्री जिनप्रेमविजयजी म.सा. आदि महात्माओए सखत परिश्रम लै प्रस्तुत प्रकाशनने साकार कर्युं छे. महात्माओनी आ श्रुतभक्ति खरेखर अनुमोदनीय छे. प्रांते एक ज कामना के... प्रस्तुत काव्यरचनाना पठन-पाठनमांथी सौ कोई वैराग्यभावथी भावित बनो, प्रभुभक्तिमां लीन बनो... रागद्वेषथी मुक्त बनी, शीघ्र मुक्तिगामी बनो... एज लि. प.पू. वैराग्यदेशनादक्ष आचार्य भगवंतश्री हेमचंद्रसूरीश्वरजी म.ना विनेय पंन्यास कल्याणबोधिविजयजी गणि सं. 2059 भादरवा वद 4 ता. 14-9-03 वडोदरा (100मी ओळी पारणा dina) B Page #18 -------------------------------------------------------------------------- ________________ * * // 10 // * * // 5 / / // सूरिप्रेमाष्टकम् ॥ रचयिता : पन्यासश्रीकल्याणबोधिविजयगणी । (उपजातिः) प्रकृष्टशक्तावपि मुक्तवान् हि मुग्धीकृता दृक् चरितं निरीक्ष्य व्याख्यानदाने परसत्त्ववान् यः । गुणैकपश्या-परिकुण्ठितापि । ब्रह्मैकनिष्ठामनुपालनाय यन्नामतो सिध्यति वाञ्छितं द्राक् पायात्स पापात् परमर्षि-प्रेमः ॥ 1 ॥ पायात्स पापात् परमर्षि-प्रेमः मिष्टान्नभोज्यानि फलानि यो हि आयुःक्षयेण च्युतयोगयागः आम्रप्रमुखाण्यपि भुक्तवान्न । समागतश्चैव गतश्च से<<| मां जिह्मजिह्नाजडनागपाशात् prANA~zca दत्त्वा जिनशासनाय पायात्स पापात् परमर्षि-प्रेमः । 2 / / पायात्स पापात् परमर्षि-प्रेमः आक्रोशसोढाऽनपराधकारी क्वासन्नसिद्धस्य पुनो मयाप्तिः ? स्वरक्षणे यस्य न काऽपि वाञ्छा । क्व तद्गुणाब्धे-र्लवलेशलब्धि ? अहो प्रशान्ति-नतमस्तकर्षिः तथापि याचे भवरागनागात् पायात्स पापात् परमर्षि-प्रेमः ॥ 3 ॥ पायात्स पापात् परमर्षि-प्रेमः वृद्धेऽपि काये बहुरुग्निकाये यदीयसेवा इयमेव शिष्य न यस्य काङ्क्षा प्रतिकर्मणे हि । यदाशयस्य प्रतिपालनैव । अन्तोऽरियोद्धा भवभीतिधर्ता श्रीहेमचन्द्रप्सितमेकमेव पायात्स पापात् परमर्षि-प्रेमः ॥ 4 ॥ पायात्स पापात् परमर्षि-प्रेमः ॥ 6 ॥ *** ॥ 7 // // 10 // * // 8 // * Page #19 -------------------------------------------------------------------------- ________________ // 11 // ||suuribhuvnbhaanvssttkm // रचयिता : पन्यासश्रीकल्याणबोधिविजयगणी । (वसंततिलका) सज्ज्ञानदीप्तिजननैक-सहसभानो! गुणैर्महानसि गुरो ! गुरुताप्रकर्ष ! सद्दर्शनोच्छ्रयविधौ परमाद्रिसानो ! पापेष्वपि प्रकृतदृष्टिपियूषवर्ष ! दुष्कर्मभस्मकरणैकमनःकृशानो! वृत्त्यैकपूतपरिशुद्धवचोविमर्श ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 1 / / भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 5 / / यो वर्द्धमानतपसामतिवर्द्धमान कल्लोलकृद्वर-कृपा भवतो विभाति भावेन भावरिपुभिः प्रतियुध्यमानः । विस्फुर्जते लसदनर्घ्यगुणाकरोऽन्तः । क्रुच्छद्मलोभरहितो गलिताभिमानो गम्भीरताऽतिजलधे! नयनिम्न्गाधे भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 2 / / भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 6 / / तेजः परं परमतेज इतो समस्ति सीमानमत्र न गता न हि सा कलाऽस्ति कुदृष्टिभिद्तदमिचंदनि चामिदृष्टिः । प्रक्रान्तदिक्सुगुणसौरभभाग्गुरोऽसि भूताऽपि शैलमनसां नयनेऽश्रुवृष्टिः दृष्टाश्च दोषनिकरा दशमीदशायां भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 3 ॥ भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 7 / / तुभ्यं नमो भविकपङ्कजबोधभानो! त्वपादपद्मभ्रमरेण देव! तुभ्यं नमो दुरितपङ्कविशोषभानो ! श्रीहेमचन्द्रोक्तिकृता सदैव । तुभ्यं नमो निबिडमोहतमोघ्नभानो! मानो ! नुतोऽसि ननु भक्तिभावात् भावाद् भजे भुवनभानुगुरो ! भवन्तम् । / 4 ॥ त्वत्संस्मृतिसाश्रुससम्भ्रमेण ॥ 8 ॥ (इन्द्रवजा) ॥ 11 ॥ Page #20 -------------------------------------------------------------------------- ________________ ||95|| 2. 3. 4. 5. 6. 7. OM हुं 10. श्रुतसमुद्वारक भाणबाई नानजी गडा, मुंबई(प.पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय भुवनभानुसूरीश्वरजी म.सा.ना उपदेशथी). शेठ आणंदजी कल्याणजी, अमदावाद. श्री शांतिनगर श्वेताम्बर मूर्तिपूजक जैन संघ, अमदावाद. (5.पू. तपसम्राट आचार्यदेव श्रीमद्विजय हिमांशुसूरि म.सा.नी प्रेरणाथी). श्री श्रीपाळनगर जैन उपाश्रय ट्रस्ट, वालकेश्वर, मुंबई(प.पू. गच्छाधिपति आचार्यदेव श्रीमद् विजय रामचंद्रसूरि म.सा.नी दिव्यकृपा तथा पू. आचार्यदेव श्रीमद्विजय मित्रानंद सू.म.सा.नी प्रेरणाथी). श्री लावण्य सोसायटी श्वेताम्बर मूर्तिपूजक जैन संघ, अमदावाद. (प.पू. पंन्यासजी श्री कुलचंद्रविजयजी गणिवर्यनी प्रेरणाथी). नयनबाळा बाबुभाई सी. जरीवाळा हा. चंद्रकुमार, मनीष, कल्पनेश (प.पू. मुनिराज श्री कल्याणबोधि विजयजी म.सा. प्रेरणाथी). केशरबेन रतनचंद कोठारी ह. ललितभाई (प.पू. गच्छाधिपति आचार्यदेव श्रीमद् विजय जयघोषसूरीश्वरजी महाराजनी प्रेरणाथी) श्री श्वेताम्बर मूर्तिपूजक तपगच्छीय जैन पौषधशाळा ट्रस्ट, दादर, मुंबई. श्री मुलुंड श्वेताम्बर जैन संघ, मुलुंड, मुंबई(आचार्यदेव श्री हेमचंद्रसूरि म.सा.नी प्रेरणाथी). श्री शांताक्रुझ श्वे. मूति. तपागच्छ संघ, शांताक्रुझ, मुंबई (आचार्यदेवश्री हेमचंद्रसूरि म.सा.नी प्रेरणाथी). II9RI Page #21 -------------------------------------------------------------------------- ________________ I93 Il श्री देवकरण मूळजीभाई जैन देरासर पेढी, मलाड (वेस्ट), मुंबई (5.पू. मुनिराजश्री संयमबोधि वि.म.सा.नी प्रेरणाथी). संघवी अंबालाल रतनचंद जैन धार्मिक ट्रस्ट, खंभात,(पू.सा.श्री वसंतप्रभाश्रीजी म. तथा पू.सा.श्री स्वयंप्रभाश्रीजी म. तथा पू.सा. श्री दिव्ययशाश्रीजी म.नी प्रेरणाथी मूळीबेननी आराधनानी अनुमोदनार्थे). 13. बाबु अमीचंद पनालाल आदीश्वर जैन टेम्पल चेरीटेबल ट्रस्ट, वालकेश्वर, मुंबई-400 006.(पू. मुनिराज श्री अक्षयबोधिविजयजी म.सा. तथा पू. मुनिराज श्री महाबोधिविजयजी म.सा. तथा पू. मुनिराजश्री हिरण्यबोधिविजयजी म.सा.नी प्रेरणाथी). श्री श्रेयस्कर अंधेरी गुजराती जैन संघ, मुंबई(पू. मुनिश्री हेमदर्शन वि.म. तथा पू. मुनिश्री रम्यघोष वि.म.नी प्रेरणाथी). श्री जैन श्वेताम्बर मूर्तिपूजक संघ, मंगळपारेखनो खांचो, शाहपुर, अमदावाद. (प.पू. आचार्यदेव श्री रूचकचंद्रसूरि म.नी प्रेरणाथी). 16. श्री पार्श्वनाथ श्वेताम्बर मूर्तिपूजक जैन संघ, संघाणी स्टेट, घाटकोपर (वेस्ट), मुंबई. (पू. कल्याणबोधिवि.म.नी प्रेरणाथी). 17. श्री नवजीवन सोसायटी जैन संघ, bombe senTrala, मुंबई. (पू. मुनिराज श्री अक्षयबोधि वि.म.नी प्रेरणाथी). श्री घाटकोपर जैन श्वेताम्बर मूर्तिपूजक संघ, घाटकोपर (वेस्ट), मुंबई (वैराग्यदेशनादक्ष pU.A. श्री हेमचंद्रसूरि म.सा.नी प्रेरणाथी). श्री कल्याणजी सोभागचंद जैन पेढी पिंडवाडा (राज.)(सिद्धांतमहोदधि स्व. आचार्य श्री विजय प्रेमसूरीश्वरजी म.ना संयमजीवननी अनुमोदनार्थे). 18. Page #22 -------------------------------------------------------------------------- ________________ ||94|| 20. 21. 22. 23. 24. 25. 26. 27. 28. 29. 30. श्री आंबावाडी श्वेताम्बर मूर्तिपूजक जैन संघ, अमदावाद. (पू. मुनि श्री कल्याणबोधि वि. म.नी प्रेरणाथी). श्री जैन श्वेताम्बर मूर्तिपूजक संघ, वासणा, अमदावाद. (पू. आचार्य श्री नररत्नसूरि म.ना संयमजीवननी अनुमोदनार्थे पूज्य तपस्वीरत्न आचार्य श्री हिमांशुसूरीश्वरजी म.सा.नी प्रेरणाथी). श्री प्रेमवर्धक आराधक समिति, धरणीधर, देरासर, पालडी, अमदावाद. (पू. गणिवर्य श्री अक्षयबोधिविजयजी म.नी प्रेरणाथी). श्री महावीर जैन श्वे.मू.पूजक संघ, पालडी, अमदावाद. शेठ केशवलाल मूळचंद जैन उपाश्रय. (5.पू. आचार्यश्री राजेन्द्रसूरि महाराजनी प्रेरणाथी). श्री माटुंगा जैन श्वे. मूर्तिपूजक तपगच्छ संघ एन्ड चेरीटीझ, माटुंगा, मुंबई. श्री जीवित महावीरस्वामी जैन संघ, नांदिया. (राजस्थान) (पू. गणिवर्य श्री अक्षयबोधिविजयजी म.सा. तथा मुनिश्री महाबोधिविजयजी म.सा.नी प्रेरणाथी). श्री विशा ओशवाळ तपगच्छ जैन संघ, खंभात. (वैराग्यदेशनादक्ष प.पू. आचार्यदेव श्री हेमचंद्रसूरि म.सा.नी प्रेरणाथी). श्री विमलनाथ जैन देरासर आराधक संघ, बाणगंगा, वालकेश्वर, मुंबई-400 006. श्री पालीताणा चातुर्मास आराधना समिति. (परमपूज्य वैराग्य देशनादक्ष आचार्यदेव श्रीमद् विजय हेमचंद्रसूरीश्वरजी महाराज साहेबना संवत 2053ना पालीताणा मध्ये चातुर्मास प्रसंगे थयेल ज्ञानद्रव्यनी उपजमांथी). श्री सीमंधर जिन आराधक ट्रस्ट, एमरल्ड एपार्टमेन्ट, अंधेरी(I.) मुंबई, (प्रेरक-मुनिश्री नेत्रानंदविजयजी). श्री धर्मनाथ पोपटलाल हेमचंद जैन श्वेताम्बर मूर्तिपूजक संघ, जैननगर, अमदावाद. ॥94॥ Page #23 -------------------------------------------------------------------------- ________________ श्री कृष्णनगर जैन श्वेताम्बर मूर्तिपूजक संघ, सैजपुर, अमदावाद. (5.पू. आचार्य विजय हेमचंद्रसूरीश्वरजी म.सा.ना कृष्णनगर मध्ये संवत 205रना चातुर्मास निमित्ते प.पू. मुनिराज श्री कल्याणबोधिविजय म.सा.नी प्रेरणाथी). श्री बाबुभाई सी. जरीवाळा ट्रस्ट, निझामपुरा, वडोदरा-390 002. (प्रेरक - मुनिश्री कल्याणबोधि विजयजी II16o श्री गोडी पार्श्वनाथजी टेम्पल ट्रस्ट, पूना. (पू.गच्छाधिपति आचार्यदेव श्रीमविजय जयघोषसूरीश्वरजी म.सा. तथा पू. मुनिराज श्री महाबोधिविजयजी म.सा.नी प्रेरणाथी). 34. श्री शंखेश्वर पार्श्वनाथ जैन श्वेताम्बर मंदिर ट्रस्ट, भवानी पेठ, पुना. (पू. मुनिराज श्री अनंतबोधिविजयजी म.सा.नी प्रेरणाथी). श्री रांदेर रोड जैन संघ, सुरत. (पु.पं. श्री अक्षयबोधि विजयजी म.सा.नी प्रेरणाथी) श्री श्वेताम्बर मूर्तिपूजक तपागच्छ दादर जैन पौषधशाळा ट्रस्ट, आराधना भवन, दादर, मुंबई(मुनिश्री अपराजित वि.म.नी प्रेरणाथी). श्री जवाहरनगर जैन श्वे. मूर्ति संघ, गोरेगाम, मुंबई. (pU.A. श्री राजेन्द्रसूरि म.सा.नी प्रेरणाथी). श्री कन्याशाळा जैन उपाश्रय, खंभात (पू. प्रवर्तिनी श्री रंजनश्रीजी म.सा., पू. प्रवर्तिनी श्री ईद्रश्रीजी म.सा.ना संयमजीवननी अनुमोदनार्थे प.पू. सा. श्री विनयप्रभाश्रीजी म.सा. तथा प.पू.सा. श्री वसंतप्रभाश्रीजी म.सा. II9%o Page #24 -------------------------------------------------------------------------- ________________ ईईउद्दा । तथा प.पू. साध्वीजी श्री स्वयंप्रभाश्रीजी म.सा.नी प्रेरणाथी). 39. श्री माटुंगा जैन श्वेताम्बर मूर्तिपूजक तपागच्छ संघ एन्ड चेरीटीझ, माटुंगा, मुंबई. (पंन्यास प्रवर श्री जयसुंदरविजयजी गणिवर्यनी प्रेरणाथी). श्री शंखेश्वर पार्श्वनाथ श्वेताम्बर मूर्तिपूजक जैन संघ, 60 फूट रोड, घाटकोपर (I.)(पू.पं. श्री वरबोधिविजयजी गणिवर्यनी प्रेरणाथी). श्री आदिनाथ श्वेताम्बर मूर्तिपूजक जैन संघ, नवसारी, (5.pU.A. श्री गुणरत्नसूरि म.ना शिष्य पू. पंन्यासजी श्री पुण्यरत्नविजयजी गणिवर्यनी तथा पू.पं. यशोरत्नविजयजी गणिवर्यनी. 2. श्री कोईम्बतुर जैन श्वेताम्बर मूर्तिपूजक संघ, कोईम्बतुर. श्री पंकज सोसायटी जैन संघ ट्रस्ट, पालडी, अमदावाद. (5.pU.A. श्री भुवनभानुसूरि म.सा.नी गुरूपूर्ति प्रतिष्ठा प्रसंगे थयेल आचार्य पंन्यास-गणि पदारोह दीक्षा वगेरे निमित्ते थयेल ज्ञाननिधिमांथी). 44. श्री महावीर स्वामी जैन श्वेताम्बर मूर्तिपूजक देरासर, पावापुरी, खेतवाडी, मुंबई(प्रेरक मुनिश्री राजपालविजयजी तथा पं. श्री अक्षयबोधि वि.म.). 45. श्री हीरसूरीश्वरजी जगद्गुरू श्वेताम्बर मूर्तिपूजक जैन संघ ट्रस्ट, मलाड(पूर्व), मुंबई. श्री पार्श्वनाथ श्वे. मूर्तिपूजक जैन संघ, संघाणी एस्टेट, घाटकोपर (वेस्ट), मुंबई (प्रेरक गणि श्री कल्याणबोधिविजयजी म.). श्री मरीन ड्राईव जैन आराधक ट्रस्ट (मुंबई). श्री सहस्रश्ना पार्श्वनाथ जैन देरासर उपाश्रय ट्रस्ट,बाबुलनाथ मुंबई (गणिवर्य अपराजित विजयजीना शिष्य मुनिश्री सर्वभूषणविजयजीनी प्रेरणाथी). II96I Page #25 -------------------------------------------------------------------------- ________________ fl9छा श्री गोवालिया टेंक जैन संघ मुंबई (पू. आचार्यदेवश्री हेमचंद्रसूरि म.ना शिष्य गणिवर्यश्री कल्याणबोधिविजयजी म.नी प्रेरणाथी). श्री धर्मनाथ पोपटलाल हेमचंद जैन श्वे. मू. पू. संघ जैन नगर अमदावाद (पू. मुनि श्री सत्यसुंदर वि.नी प्रेरणाथी). रतनबेन वेलजी गाला परिवार, मुलुंड मुंबई (मुनिश्री रत्नबोधि वि.नी प्रेरणाथी). श्री विमलनाथ जैन देरासर आराधक संघ बाणगंगा, वालकेश्वर, मुंबई-6. (प्रेरक-pU.A. हेमचंद्रसूरि म.) श्री वाडीलाल साराभाई देरासर ट्रस्ट, प्रार्थना समाज, मुंबई (मुनि श्री राजपालविजयजी तथा पंचासजी श्री अक्षयबोधिविजयजी गणि). श्री प्रीन्सेस स्ट्रीट, लुहार चाल जैन संघ (प्रेरक-गणि कल्याणबोधि वि.म.) 55. श्री धर्मशांति चेरीटेबल ट्रस्ट, कांदीवली (I.), (प्रेरक : पू. मुनिश्री राजपालविजयजी म.सा., पू.पं. श्री अक्षयबोधिविजयजी म.सा.). पू.सा.श्री सूर्ययशाश्रीजी तथा पू.सा.श्री सुशीलयशाश्रीजीना पार्ला (ईस्ट) कृष्णकुंजमां थयेल चातुर्मासनी ज्ञाननिधिनी आवकमांथी. श्री प्रेमवर्धक देवास व्हे. मू.पू. जैन संघ (देवास-अमदावाद). श्री पार्श्वनाथ जैन संघ, समारोड, वडोदरा. (प्रेरक पं. श्री कल्याणबोधिविजयजी गणिवर्य). 59. श्री मुनिसुव्रत स्वामी जैन देरासर ट्रस्ट, लक्ष्मीपुरा जैन संघ, कोल्हापुर. (प्रेरक : pU.A.zrI जयसुंदरसूरिजी म.ना शिष्य मुनिश्री प्रेमसुंदरवि.) l9छा. Page #26 -------------------------------------------------------------------------- ________________ I18. 60. श्री धर्मनाथ पोपटलाल हेमचंद जैननगर ग्व. मू.पू. जैन संघ, नवा शारदामंदिर रोड, अमदावाद. (प्रेरक : पू. पुण्यरतिविजयजी म.) श्री दिपक ज्योति जैन संघ, काला चोकी, परेल, मुंबई. (प्रेरक : पू.पं.श्री भुवनसुंदरविजयजी तथा श्री गुणसुंदरविजयजी). श्री पद्ममणि जैन श्वे. तीर्थ पेढी पाबल, जि. पुना. (5. कल्याणबोधि वि.म.नी वर्धमान तपनी 100 ओळीनी आराधनानी अनुमोदनार्थे). पं. विश्वकल्याण वि.म.नी प्रेरणाथी. 63. OMkArasUrIzvarajI आराधना भवन, सुरत. (प्रेरक : पू. A.zrI गुणरत्नसूरिजीना शिष्य मुनिश्री जिनेशरन वि.म.). श्री गोडी पार्श्वनाथ जैन श्वे. मू. पू. तप. संघ नायडु कोलोनी, घाटकोपर (ईस्ट), मुंबई. 65. श्री आदीश्वर व्हे. मू.पू. जैन संघ, गोरेगाम, मुंबई. 66. श्री आदीश्वर जैन श्वे. ट्रस्ट, सालेम. प्रेरक पू. गच्छाधिपतिश्री जयघोषसूरिजी म. 67. श्री गोवालिया टेंक जैन संघ, मुंबई. II18aa Page #27 -------------------------------------------------------------------------- ________________ II98IL (श्री जिनशासन आराधना ट्रस्ट-मुंबई द्वारा प्रकाशित थयेला ग्रंथोनी सूचि जीवविचार प्रकरण सटीक, दंडक |15 पुष्पमाळा (मूळ अनुवाद) | 28 चैत्यवंदन भाष्य (संघाचार प्रकरण सटीक, कायस्थिति 16 महावीरचरिय भाष्य सटीक) स्तोत्राभिधान सटीक 17 मल्लिनाथ चरित्र 29 वर्धमानदेशना पद्य 2 न्यायसंग्रह सटीक 18 वासुपूज्य चरित्र (भाग-1 छाया साथे) 3 धर्मसंग्रह सटीक भाग-1 19 शांतसुधारस सटीक 30 वर्धमानदेशना पद्य 4 धर्मसंग्रह सटीक भाग-2 20 श्राद्धगुण विवरण (भाग-2 छाया साथे) 5 धर्मसंग्रह सटीक भाग-3 21 तत्त्वज्ञान तरंगिणी 31 व्यवहार शुद्धि प्रकाश 6 जीवसमास टीकानुवाद रर त्रिषशिलाकापुरुष चरित्र पर्व । 3र अनेकान्त व्यवस्था प्रकरण 7 जंबुद्वीप संग्रहणी सटीक 3/4 33 प्रकरण संदोह 8 स्याद्वादमंजरी सानुवाद 23 त्रिषष्ठिशलाकापुरुष चरित्र पर्व 34 उत्पादादिसिद्धि प्रकरण सटीक 9 संक्षेप समरादित्य केवळी चरित्र । प/6 35 अभिधान व्युत्पत्ति प्रक्रिया कोश 10 बृहत् क्षेत्रसमास सटीक 24 अष्टसहस्री तात्पर्य विवरण भाग-1 (चिंतामणि टीकानुं 11 बृहत् संग्रहणी सटीक ra5 मुक्तिप्रबोध अकारादि क्रमे संकलन) 12 बृहत् संग्रहणी सटीक ra6 विशेषणवतीचंदन प्रतिक्रमण 36 अभिधान व्युत्पत्ति प्रक्रिया कोश 13 चेइयवंदण महाभास । अवचूरी भाग-2 (चिंतामणि टीकानुं 14 नयोपदेश सटीक 27 प्रवज्या विधानकुलक सटीक अकारादि क्रमे संकलन) II98I Page #28 -------------------------------------------------------------------------- ________________ ||2|| 37 प्रश्नोत्तर रत्नाकर (सेनप्रश्न) | 54 विजयप्रशस्ति भाष्य 71 पांडव चरित्र भाग-2 38 संबोधसप्तति सटीक (विजयसेनसूरि चरित्र). 72 पाण्वनाथ चरित्र गद्य 39 पंचवस्तु सटीक 55 कुमारपाळ महाकाव्य सटीक 73 हीर प्रश्नोत्तराणि 40 श्री जंबुस्वामी चरित्र (प्राकृतिद्वयाश्रय) 74 धर्मविधि प्रकरण 41 श्री सम्यकत्व सप्तति सटीक pa6 धर्मरत्न प्रकरण सटीक भाग-1 75 सुपाश्र्वनाथ चरित्र भाग-1 42 गुरु गुण पत्रिंशत्पत्रिशिका हा । pa7 धर्मरत्न प्रकरण सटीक भाग-2 76 देवधर्म परीक्षादि ग्रंथो 58 उपदेश पद भाग-1 सटीक 77 सुपार्श्वनाथ चरित्र भाग-2-3 pa9 उपदेश पद भाग-2 78 प्रकरणत्रयी 43 स्तोत्र रत्नाकर 60 श्राद्धदिनकृत्य भाग-1 79 समताशतक (सानुवाद) 44 उपदेश सप्तति 61 श्राद्धदिनकृत्य भाग-2 80 उपदेशमाळा-पुष्पमाळा 45 उपदेश रत्नाकर 62 पार्श्वनाथ चरित्र 81 पृथ्वीचंद्र चरित्र 46 श्री विमलनाथ चरित्र 63 विचार रत्नाकर 82 उपदेशमाळा 47 सुबोधा समाचारि 64 उपदेश सप्ततिका 83 पाइयलच्छी नाममाला 48 शांतिनाथ चरित्र ग्रंथ 65 देवेन्द्र नरकेन्द्र प्रकरण 84 दोढसो सवासो गाथाना स्तवनो 49 नवपद प्रकरण सटीक भाग-1 66 पुष्प प्रकरण माळा 85 द्विवर्ण रत्नमाला 50 नवपद प्रकरण सटीक भाग-2 67 गुर्नावली 86 शालिभद्र चरित्र 51 नवपद प्रकरण लघु वृति 68 पुष्प प्रकरण 87 अनंतनाथ चरित्र पूजाष्टक पर श्राद्ध प्रकरण वृत्ति 69 नेमिनाथ महाकाव्य 88 कर्मग्रंथ अवचूरी 53 श्री पार्श्वनाथ चरित्र 7) पांडव चरित्र भाग-1 [89 उपमिति भव प्रपंच कथा भा. 1 I/ra0प. Page #29 -------------------------------------------------------------------------- ________________ IPRIL 90 धर्मबिन्दु सटीक 108 श्री भुवनभानु केवळी चरित्र । 122 उपदेश सप्ततिका (टीकानुवाद) 91 प्रशमरति सटीक (अनुवाद). पुस्तक 92 मार्गखाद्वार विवरण 109 श्री चंद्रप्रभस्वामी चरित्र (अनुवाद)[ 123 प्रतिक्रमण हेतु (पुस्तक) 93 कर्मसिद्धि 110 आपणा ज्ञानमंदिरो 124 जैन कुमारसंभव महाकाव्य 125 देवचंद्र स्तनावलि 94 जंबुस्वामी चरित्र अनुवाद 111 प्रमालक्षण 126 आनंदकाव्य महोदधि भाग-1 95 चैत्यवंदन भाष्य सानुवाद 112 आचार प्रदीप 127 श्री पर्यत आराधना सूत्र 96 गुणवर्मा चरित्र सानुवाद 113 विविध प्रश्नोत्तर (अवचूरी अनुवाद साथे) 97 सवासो दोढसो गाथा स्तवनो |114 आचारोपदेश अनुवाद 128 जिनवाणी (तुलनात्मकदर्शन 98 द्वाऐशद्वत्रिशिका 115 पट्टावली समुच्चय भाग-1 विचार) 99 कथाकोष 116 पट्टावली समुच्चय भाग-2 129 प्रश्नोत्तर प्रदीप ग्रंथ 100 जैन तीर्थ दर्शन 117 रत्नाकरावतारिका अनुवाद 130 प्राचीन कोण? श्वेताम्बर के 101 जैन कथा संग्रह भाग-1 भाग-1 दिगम्बर (गुजराती) 10र जैन कथा संग्रह भाग-2 | |118 रत्नाकरावतारिका अनुवाद 131 जंबुद्वीप समास (अनुवाद) 103 जैन कथा संग्रह भाग-3 भाग-2 132 सुमति चरित्र (अनुवाद) 104 रयणसेहर निवकहा सटीक । |119 चैत्यवंदन चोवीसी तथा 133 तत्त्वामृत (अनुवाद) 105 आरंभसिद्धि 134 त्रिषष्ठिशलाका पुरुष चरित्र पर्व-1 प्रश्नोत्तर चिंतामणी 135 त्रिषष्ठिशलाका पुरुष चरित्र पर्वनर 106 नेमिनाथ चरित्र गद्य 120 दान प्रकाश (अनुवाद) | 136 जैन कथा संग्रह भाग-4 107 मोहोब्युलनम् (वादस्थानम्) |121 कल्याण मंदिर लघुशांति सटीक (प्रताकार संस्कृत) //रा Page #30 -------------------------------------------------------------------------- ________________ ईरर । 137 जैन कथा संग्रह भाग-5 | |147 महोपाध्यायश्री वीरविजयजी । 163 आवश्यक सूत्रनी टीका भाग-4 (प्रताकार संस्कृत) महाराजा चरित्र 164 आवश्यक सूत्रनी टीका भाग-1 138 जैन कथा संग्रह भाग-6 148 मुक्ति मार्गदर्शन याने 165 आवश्यक सूत्रनी टीका भाग-2 (प्रताकार संस्कृत) धर्मप्राप्तिना हेतुओ 166 आवश्यक सूत्रनी टीका भाग-3 139 जैन धर्म भक्ति कंचनमाळा 149 चेतोदूतम् 167 आवश्यक सूत्रनी दीपिका (सानुवाद) भाग-1 150 मूर्तिमंडन प्रश्नोत्तर भाग-1 140 जैन धर्म भक्ति कंचनमाळा 151 पिंडविशुद्धि अनुवाद 168 आवश्यक सूत्रनी दीपिका भाग-2 | 15र नंदिसूत्र (मूळ) (सानुवाद) भाग-2 141 श्रीमोक्षपद सोपान 153 नंदिसूत्र सटीक (बीजी 169 आवश्यक सूत्रनी दीपिका आवृत्ति) भाग-3. (चौद गुणस्थानकनुं स्वरू5) 154 नंदिसूत्र चूर्णि सटीक 170 उत्तराध्ययन सटीक भाग-1 142 रत्नशेखर रत्नावती कथा 155 अनुयोग द्वार सटीक 171 उत्तराध्ययन सटीक भाग-2 (पर्वतिथि माहाभ्य पर) 156 दशवैकालिक सटीक 172 उत्तराध्ययन सटीक भाग-3 143 षष्ठिशतकम् (सानुवाद). 157 दशवैकालिक सटीक 173 जंबुद्वीप प्रज्ञप्ति भाग-1 144 नमस्कार महामंत्र (निबंध) 158 ओघनिर्युक्ति सटीक 174 जंबुद्वीप प्रज्ञप्ति भाग-2 145 जैन गोत्र संग्रह 159 पिंडनिर्युक्ति सटीक 175 जीवाजीवाभिगम सूत्र भाग-1 (प्राचीन जैन इतिहास सहित) 160 आवश्यक सूत्रनी टीका भाग-1] 176 जीवाजीवाभिगम सूत्र भाग-2 146 नयमार्गदर्शन याने सातनयनुं 161 आवश्यक सूत्रनी टीका भाग-2 | 177 राजप्रश्नीय स्वरूप 16र आवश्यक सूत्रनी टीका भाग-3] 178 आचारांग दीपिका I II. Page #31 -------------------------------------------------------------------------- ________________ IFrarU II 179 भगवती सूत्र भाग-1 |198 कल्पसूत्र कौमुदि 216 श्री योगदष्टिसमुच्चय 180 भगवती सूत्र भाग-2 [199 आनंद काव्य महोदधि भाग-3 | (भावानुवाद) 181 भगवती सूत्र भाग-3 200 श्री श्रुतज्ञान अमीधारा 217 नवस्मरण (ईग्लीश सार्थ 182 पन्नवणा सूत्र सटीक भाग-1 201 उत्तराध्ययन सूत्रमूळ अनुवाद) 183पन्नवणा सूत्र सटीक भाग-2 202 उपधान विधि प्रेरक विधि 218 आठ दृष्टिनी सझाय 184 ऋषिभाषितसूत्र 203 हीरस्वाध्याय भाग-1 219 आगमसार (देवचंद्रजी) 185 हरिभद्रीय आवश्यक टीप्पणक 204 हीरस्वाध्याय भाग-2 220 नयचक्रसार (देवचंद्रजी) 186 सूर्यप्रज्ञप्ति सटीक 205 चैत्यवंदनादि भाष्यत्रयी 221 गुरु गुणषत्रिशिका (देवचंद्रजी) 187 आचारांग दीपिका भाग-1 | (विवेचन) 222 पंचकर्मग्रंथ (देवचंद्रजी) 188 सूत्रकृतांग दीपिका 206 भोजप्रबंध 223 विचार सार (देवचंद्रजी) 189 ठाणांग सटीक भाग-1 207 श्री वस्तुपाल चरित्र (भाषांतर)| 224 श्री पयुषण पर्वादिक पर्वोनी 190 ठाणांग सटीक भाग-2 208 श्री योगबिंदु सटीक कथाओ 191 अनुयोगद्वार मूळ 209 गुरु गुण रत्नाकर काव्यम् ररप विमळ मंत्रीनो रास 192 समवायांग सटीक 210 जगगुरु काव्यम् रर6 बृहत् संग्रहणी अंतर्गत यंत्रोनो 193 आचारांग दीपिका भाग-2 211 योगदृष्टिसमुच्चय (अनुवाद) संग्रह 194 सूत्रकृतांग सटीक भाग-1 212 जैन ज्योतिग्रंथ संग्रह 227 दमयंती संग्रह 195 सूत्रकृतांग सटीक भाग-2 213 प्रमाण परिभाषा 228 बृहत्संग्रहणी यंत्र 196 भगवती सूत्र 214 प्रमेय रत्नकोष 229 जैन स्तोत्र संग्रह 197 कल्पसूत्र प्रदीपिका 215 जैन स्तोत्र संग्रह भाग-2 230 यशोधर चरित्र IRI Page #32 -------------------------------------------------------------------------- ________________ IRI * * 231 चंद्रवीरशुभादि कथा चतुष्टयम् 247 बंधहेतुदयत्रिभंगी प्रकरणादि |ra64 षस्थानकप्रकरण प्रत 23र विजयानंद अभ्यदयम् 248 धर्मपरीक्षा 265 सुव्रतऋषिकथानक- संवेगकुमकंदली महाकाव्य ra49 आगमीय सूक्तावल्यादि 266 श्री शत्रुंजय महातीर्थोद्धार (मूळ) 233 जैनधर्मवरस्तोत्र-गोधूलिकार्थ- ra50 जैन तत्त्वसार सटीक 267 जीवानुशासनम् सभाचमत्कारेति रप1 न्यायसिद्धांत मुक्तावली 268 प्रबंध चिंतामणी (हिन्दी 234 अनेकार्थ रत्नमंजूषा रपर हैमधातुपाठ भाषांतर) 235 सिरिपासनाहचरियुं 253 नवीन पूजा संग्रह 269 देवचंद्र भाग-2 236 सम्यकत्व कौमुदी (भाषांतर) ra54 सिद्धचक्राराधन विधि वि. संग्रह 270 भानुचंद्रगणित 237 विमलनाथ चरित्र (अनुवाद) ra55 नायाधम्मकहाओ (पुस्तक). 271 दिग्विजय महाकाव्य 238 जैन कथानकोष भाग-1 256 प्रमाणनयतत्वालकालंकार । |272 विज्ञप्ति लेख संग्रह । (अनुवाद). | (साव.) 273 आबू भाग-1 239 जैन कथानकोष भाग-2 257 तत्त्वार्थधिगमसूत्र (गुजराती) 274 आबू भाग-2 240 जैन कथानकोष भाग-3 ra58 विचार सप्ततिका सटीक 27प आबू भाग-3 | 241 शत्रुंजय तीर्थोद्धार (अनुवाद) | -विचारपंचाशिका सटीक 276 आबू भाग-4 24र जैन स्तोत्र तथा स्तवनसंग्रह साथे 259 अध्यात्मसार सटीक 277 आबू भाग-5 243 वस्तुपाल चरित्र 260 लीलावती गणित 278 न्यायाप्रकाश 244 सिद्धप्राभृत सटीक 261 संक्रमकरण भा. 1पुस्तक 279 शोभनस्तुति 245 सूक्तमुक्तावली 262 संक्रमकरण भाग 2 पुस्तक 280 ऋषभपंचाशिका 246 नलायनम् (कुबेरपुराणम्) 263 भक्तामर स्तोत्रम् प्रत 281 कुमारविहारशतकम् * ॥ 4॥ Page #33 -------------------------------------------------------------------------- ________________ पृष्ठ क्र. ॥ 25 ॥ RSARASHTRARSHABHASHRSHASHAS सप्तमपर्वणि विषयानुक्रमः । विषयः । लक्ष्मणवासुदेव-पद्मबलदेव-रावणप्रतिवासुदेव-चरितम् । प्रथमः सर्गः । देव्याः कीर्तिधवलेन सह लग्नः । श्रीकण्ठेन पद्मायाः हरणम् । श्रीकण्ठस्य विमानस्य स्खलनम् । तडित्केशेन वानरहननम् । किष्किन्धि-विजयसिंहयुद्धम् । किष्किन्धायां आदित्यरजानृपस्य राज्यम् । चित्रसुन्दर्याः पुत्र्ज्ञ्म्। इन्द्रेण सह मालीभूपस्य युद्धम् । कैकस्याः स्वप्ने सिंहदर्शनम् । नवमाणिक्यहारस्य महिमावर्णनं रावणस्य जन्म च । द्वितीयः सर्गः । रावणादिभ्रातृत्रयेण विद्यासाधनप्राप्तिश्च । रावणस्यामरसुन्दरेण सह युद्धम् । रावणस्य वैश्रवणेन सह युद्धम् । 9-10 12 | ॥ 25 // 13-18 19-20 21-22 Page #34 -------------------------------------------------------------------------- ________________ पृष्ठ क्र. 23-24 25-32 33-36 37-44 45-47 // 26 // 48 4 // 21 विषयः । रावणस्य यमेन सह युद्धम् । रावणस्य वालिना सह युद्धं, विमानस्खलनं, वालिनः केवलज्ञानं च । रावणस्य सहस्रांशुना सह युद्ध दिग्यात्रा च । नारदेन मरुत्तकृतायथार्थयज्ञवर्णनं शिष्यत्रयकथावर्णनं च । यज्ञोत्पत्तेवर्णनम् । नारदपरिचयः । प्रभवस्य वनमालायामनुरागः । नलकुबरपल्या दशास्याय आशालिका विद्यादानम् । इन्द्ररावणयोर्युद्धम् । महर्षिणा रावणमरणकथनम् । तृतीयः srgH। पवनञ्जयाञ्जनयोरधिकारः । हनुमज्जन्माधिकारः । चतुर्थः सर्गः । जनकदशरथयोरुत्पत्तिः । दशरथेन कैकेय्यै वरदानदानं रामोत्पत्तिश्च । भरतादीनामुत्पत्तिः । सीता-भामण्डलोत्पत्तिः । 49-50 51-52 53-56 57 58-70 71-79 // 26 // 80-90 91-92 93-94 95-98 Page #35 -------------------------------------------------------------------------- ________________ // 27 // ःम्म्म्म्म् क्र. 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 रामम्लेच्छयोर्युद्धम् । सीतायाः स्वयंवरः । विषयः । दशरथस्य वैराग्यम् । दशरथस्य पूर्वभववर्णनम् । जानकीरामलक्ष्मणानां वनवासः । पञ्चमः सर्गः । निर्जनवनस्वरुपप्रच्छनम् । वज्रकर्णसिंहोदरयोः प्रसङ्गः । कल्याणमालावालिखिलयोरधिकारः । कपिलब्राह्मणाधिकारः रामपुर्यां वर्षाकालापगमनम् । वनमालाधिकारः । अतिवीर्याधिकारः । लक्ष्मणेन सह जितपद्माया लग्नः । उपसर्गकारणप्रच्छनम् । दण्डकारण्यजटायुस्कन्दकाचार्याधिकारः । शम्बुकस्य शिरच्छेदः । रावणेन सीताहरणम् । षष्ठः सर्गः । पृष्ठ क्र. 99-100 101-104 105-106 107-108 109 - 116 117-118 119-122 123-126 127-128 129 - 130 131-132 133 - 134 135-137 138-142 143-144 145-148 // 27 // Page #36 -------------------------------------------------------------------------- ________________ IR8 // है 48 पृष्ठ क्र. 149-157 158-160 161-162 163-164 165-170 171-174 175-177 मा 50 विषयः । रामलक्ष्मणाभ्यां सीतान्वेषणम् । सीताबोधनार्थ रावणप्रयासः । सीताशोधनार्थं सुग्रीवादिगमनम् । सीतानयनार्थ रामादिभिः हनुमन्प्रेषणम् । लङ्कां प्रति हनुमद्गमनम् । हनुमतः सीतायाः मिलनम् । लङ्कानगा~ हनुमता पराक्रमप्रदर्शनम् । सप्तमः सर्गः । रामादीनां युद्धार्थ लङ्कायामागमनम् । रामरावणसैन्ययोर्युद्धम् । रावणस्य शक्तिनाशार्थ विशल्यागमनम् । शक्तिनाशाद् रावणस्य चिन्ता । विद्यायै शान्तिस्नात्रादिकरणम् । रावणलक्ष्मणयोर्युद्धम् । रावणस्य मृत्युः । रामादीनां लङ्कायां भ्रमणम् । रामादीनामयोध्यायामागमनम् । भरतभुवनालङ्कारयोः प्रसङ्गः । 178-181 182-196 197-198 199-200 201-202 203 204 IRCII 205-209 210-212 213-214 Page #37 -------------------------------------------------------------------------- ________________ 29 // पृष्ठ क्र. 215 216-218 219-220 221-224 225-227 विषयः । लक्ष्मणस्य राज्याभिषेकः । शत्रुघ्नस्य मधुना सह युद्धम् । सुरनन्दादीनां तपः प्रभाववर्णनम् । सीताया गर्भधारणं शीलकलङ्कापत्तिश्च । रामकृतसीतात्यागः । नवमः सर्गः लवणाङ्कुशयोर्जन्मविवाहदिग्विजयादयः । लवणाङ्कुशयोः रामलक्ष्मणाभ्यां सह युद्धम् । सीतायाः कलङ्कनिवारणायाग्नौ झम्पापातः । दशमः सर्गः । रामादीनां सर्वेषां पूर्वभववर्णनम् । सीताया अच्युते गमनम् । हनुमतो मोक्षः । रामलक्ष्मणस्नेहयोः परीक्षा लक्ष्मणस्य मृत्युः रामस्य चोन्मादः । रामस्य संयमग्रहणं केवलप्राप्तिश्च । लक्ष्मणादीनां भाविभववर्णनं रामस्य च निर्वाणम् । 228-234 235-38 239-244 73 245-250 251 252 253-256 257-260 261-62 I29 // Page #38 -------------------------------------------------------------------------- ________________ // 30 // क्र. 77 78 79 80 81 82 83 84 विषयः । एकादशः सर्गः । श्रीनमिनाथचरितम् । नमिजिनस्य पूर्वभवः । नमिजिनस्य जन्मकल्याणकम् । नमिजिनस्य शैशव - विवाह - प्रव्रज्या - केवलोत्पत्तिवर्णनम् । नमिजिनस्य देशना । नमिजिनस्य निर्वाणम् । द्वादशः सर्गः । हरिषेणचक्रिचरितम् । हरिषेणस्योत्पत्तिः । दिग्विजयः । हरिषेणस्य निर्वाणम् । त्रयोदशः सर्गः । जयचक्रिचरितम् । 85 जयचक्रिणः पूर्वभवः । पृष्ठ क्र. 263 264-265 266-267 268-270 271 272 273 274 275 // 30 // Page #39 -------------------------------------------------------------------------- ________________ पृष्ठ क्र. ॥ 31 ॥ सप्तमपर्वान्तर्गतानि सुभाषितानि । सुभाषितम् । प्रायो विचारचञ्चूना कोपः सुप्रशमः खलु । यथा राजा तथा प्र्जा। वन्दनीयः सतां साधुर्युपकारी विशेषतः । निर्नाथानां कुतः शौर्य ? हतं सैन्यं ह्यनायकम् । मृत्यवे हि स्याद्वीरैर्वैरं चिरादपि । बलवानपि किं कुर्यात् प्राप्तः केशरिणा करी? जयाभिप्रायिणां प्रायः प्राणा हि तृणसन्निभाः । तालिका नैकहस्तिका । महतामपराद्धे हि प्रणिपातः प्रतिक्रिया । स्तोकं विहाय बह्विच्छुर्न हि लज्जास्पदं पुमान् । आश्रयस्य हि दौर्बल्यादाश्रितः परिभूयते । महतामागमो ह्याशु क्लेशच्छेदाय कस्य न ? दोष्मतां हि प्रियो युद्धातिथिः खलु । दोष्मन्तो हि निजैरेव दोभिर्विजयकाङिक्षणः । क्व हस्तिनामवस्थानं वने सिंहनिषेविते । ॥ 31 ॥ Page #40 -------------------------------------------------------------------------- ________________ // 32 // | | 22 सुभाषितम् । रले हि बहवोऽर्थिनः । किमसाध्यं महौजसाम् ? यदि प्राणिवधेनाऽपि स्वर्गो जायेत देहिनाम् । तच्छून्यो जीवलोकोऽयमल्पैरपि दिनैर्भवेत् । नाऽऽत्मीयाः कस्यचिन्नृपाः । सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् । न क्षोभः सत्यभाषिणाम् । अविमृश्य विधातारो भवन्ति विपदा पदम् । पुत्रार्थे क्रियते न किम् ? प्राणैरप्युपकुर्वन्ति महान्तः किं पुनर्गिरा ? प्राणात्ययेऽपि शंसन्ति नाऽसत्यं सत्यभाषिणः । न वाग्मात्रं कलङ्काय विशुद्धमनसां नृणाम् । अर्थिनोऽर्थेषु न तथा दोष्मन्तो विजये यथा । एकान्तविक्रमः क्वाऽपि विपदेऽपि प्रजापते । एकान्तविक्रमान्नाशं शरभाद्याः प्रयान्ति हि ॥ वीरा हि न सहन्तेऽन्यवीराहङ्काराडम्बरम् । तेजस्विनां हि निस्तेजो मृत्युतोऽप्यतिदुःसहम् । कर्माण्यवश्यं सर्वस्य फलन्त्येव चिरादपि । आपुरन्दरमाकीटं संसारस्थितिरीदृशी । 533333330 AAAAAAAAAR OMA 24 | 25 5 // 29 // 32 // 2 Page #41 -------------------------------------------------------------------------- ________________ // 33 // सुभाषितम् । स्तोकमप्यमृतं श्रेयो भारोऽपि न विषस्य तु । किं स्वादुनाऽपि भोज्येन रोचते न यदात्मने ? मानिनो ह्यवलेपं न विस्मरन्ति यतस्ततः । विद्याधराणां विद्यैव सर्वसिद्धिषु कामधुक् । स्वदुःखाख्यानपात्रं हि नाऽपरः सुहृदं विना । रहःस्थयोर्हि दम्पत्योर्न च्छेकाः पार्श्ववर्तिनः । स्वामिवत्स्वाम्यपत्येऽपि सेवकाः समवृत्तयः । सन्तः सतां न विपदं विलोकयितुमीश्वराः । अचिन्त्यं चरितं स्त्रीणां हि विपाको विधेरिव । अञ्जनलेशोऽपि दूषयत्यंशुकं शुचि । पुनर्नवीभवेत्प्रायो दुःखमिष्टावलोकनात् । अत्युग्रपुण्यपापानामिहैव ह्याप्यते फलम् । धिग्धिक् पतिमपण्डितम् । प्रहरेद् बाहुना को हि तीक्ष्णे प्रहरणे सति ? सर्वत्र बलवच्छलम् । प्रणिपातान्तः प्रकोपो हि महात्मनाम् । नर्मोक्तिर्न हि सत्यैव प्राया धवलगीतवत् । कुलधर्मः क्षत्रियाणां स्वसन्धापालनं खलु । *SHAHAHARAS ॥ 33 // Page #42 -------------------------------------------------------------------------- ________________ पृष्ठ क्र. ॥ 34 ॥ सुभाषितम् । प्राप्तोदयं हि तरणिं तिरोधातुं क ईश्वरः ? लोभाभिभूतमनसां विवेकः स्यात्कियच्चिरम् । भाविन्युपचारो हि भूतवत् । दूरादभ्यागमस्तुल्यो दुईदा सुहृदामपि । छलनिष्ठा हि वैरिणः । किं सिंही हन्ति न द्विपान् ? न ह्यसत्प्राप्यते क्वाऽपि केनाऽप्याकाशपुष्पवत् । न हि भीराज्ञया राज्ञामन्यायकरणेऽपि हि । आप्ता हि स्फुटभाषिणः । समयज्ञा हि धीमन्तो न तिष्ठन्ति यथा तथा । राज्यं सर्वत्र दोष्मताम् । विशेषतः प्रीतये हि राज्ञा भूः स्वयमर्जिता । लोकस्थितिरियं जाते नन्दने दानमक्षयम् । हर्षे को नाम तृप्यति ? / व्रते ह्येकाहमात्रेऽपि न स्वर्गादन्यतो गतिः । कोपः शाम्यति महतां दीने क्षीणे ह्यरावपि । शोको हर्षश्च संसारे नरमायाति याति च । सन्तः सतां परित्राणे विलम्बन्ते न जातुचित् । ॥ 34 ॥ Page #43 -------------------------------------------------------------------------- ________________ // 35 // क्र. 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 सुभाषितम् । दीयन्ते कन्यकाः सकृत् । ध्वस्ते माने हि दुःखाय जीवितं मरणादपि । प्रस्तरोत्कीर्णरेखेव प्रतिज्ञा हि महात्मनाम् । महतां हि प्रतिज्ञा तु न चलत्यद्रिपादवत् । मायोपायो बलीयसि । खलाः सर्वङ्कषाः खलु । जातु धर्ममधर्मं वा गणयन्ति न मानिनः । भृत्ये कोपः शिक्षामात्रकृते शिष्ये गुरोरिव । मन्त्रिणां मन्त्रसामर्थ्यात् स्यादलीकेऽपि सत्यता । शकुनं चाऽशकुनं च गणयन्ति हि दुर्बलाः । सन्तो हि नतवत्सलाः । सामान्योऽप्यतिथिः पूज्यः किं पुनः पुरुषोत्तमः ? अपूर्वशस्त्रालोके हि क्षत्रियाणां कुतूहलम् । कामावेशः कामिनीनां शोकोद्रेकेऽपि कोऽप्यहो ! महत्सु जायते जातु न वृथा प्रार्थनाऽर्थिनाम् । न सिंहस्य सखा युधि । विजयो ह्यन्यसाहाय्याद्दोष्मतां ह्रिये । अनिर्वेदः श्रियो मूलम् । पृष्ठ क्र. 101 104 109 114 118 118 119 121 123 124 132 134 143 143 144 149 150 152 // 35 // Page #44 -------------------------------------------------------------------------- ________________ // 36 // पृष्ठ क्र. 155 155 156 156 156 91 158 161 & सुभाषितम् । यद् घात्या एव रिपवः स्वतोऽपि परतोऽपि वा । 87 सतां सङ्गो हि पुण्यतः । स्वकार्यादधिको यलः परकार्ये महीयसाम् । 89 रणाय नाऽलसाः शूरा भोजनाय द्विजा इव । न द्वितीया चपेय हि हरेर्हरिणमारणे । धिगहो ! कामावस्था बलीयसी । महात्मनां न्यायभाजां कः पक्षं नाऽवलम्बते ? अनागतं हि पश्यन्ति मन्त्रिणे मन्त्रचक्षुषां । छलच्छेकाः खलाः खलु । धिगहो ! नीचसौहृदम् । सर्वमस्त्रं बलीयसाम् । कौतुकाद्धि क्षणं दत्ते शक्तो जयमपि द्विषाम् । | 98 अङ्गारान् परहस्तेन कर्षयन्ति हि धूर्तकाः । बद्धो हि नलिनीनालैः कियत्तिष्ठति कुञ्जरः । रिपावपि पराभूते महान्तो हि कृपालवः । 101 आप्तेन मन्त्रिणा मन्त्रः शुभोदर्को हि भूभुजाम् । 102 यथा तथाहि विश्वासः शाकिन्यामिव न द्विषि । 103 न मुधा भवति क्वाऽपि प्रणिपातो महात्मसु । 161 168 94 169 174 97 175 176 176 // 36 // 178 179 180 181 Page #45 -------------------------------------------------------------------------- ________________ क्र. पृष्ठ क्र. 190 198 ॥ 37 // 198 198 201 215 220 223 सुभाषितम् । 104 न हीः पुज्यद्भिः बिभ्यताम् । 105 पर्यस्ते शकटे हन्त किं कुर्वीत गणाधिपः ? 106 राजकार्येऽपि राजान उत्थाप्यन्ते छुपायतः । 107 नाऽऽप्तस्याऽऽप्ते प्ररोचना । 108 अयोऽपि हेमीभवति स्पर्शवेधिरसान्न किम् ? 109 विवेके हि न रौद्रता । 110 नैकत्र मुनयः स्थिराः । 111 प्रायः प्रवादा लोकनिर्मिताः । 112 अवश्यमेव भोक्तव्ये कर्माधीने सुखासुखे । 113 धर्मः शरणमापदि । 114 राजतेजो हि दुस्सहम् । 115 प्रायः प्रेमाऽतिदुस्त्यजम् । 116 न भक्ताः क्वाऽप्युपेक्षकाः । 117 न रक्तो दोषमीक्षते । 118 यथा तथाऽपवदिता यदबद्धमुखो जनः । 119 शिक्षणीयो न चेत्तत्रोपेक्षणीयः स (लोकः) भूभुजाम् । 120 सर्व लोकविरुद्धं तु त्याज्यमेव यशस्विनः । 121 एक धर्म प्रपन्ना हि सर्वे स्युर्बन्धवो मिथः । 223 223 224 224 224 224 226 // 37 // 226 226 228 Page #46 -------------------------------------------------------------------------- ________________ // 38 // क्र. 122 123 124 125 126 127 128 129 सुभाषितम् । स्त्रीणां पतिगृहादन्यत् स्थानं भ्रातृनिकेतनम् । विधुरेषु हि मित्राणि स्मरणीयानि मन्त्रवत् । पुत्रात्पराजयो वंशोद्योतनाय न कस्य हि । लोकापवादोऽलीकोऽपि बलवानन्तरायकृत् । दैवस्यैव हि दिव्यस्य प्रायेण विषमा गतिः । अवध्या भ्रातरः खलु । कर्मविपाको दुरतिक्रमः । गतयः कर्माधीना हि देहिनाम् । पृष्ठ kra. 229 231 238 239 242 251 253 260 A% // 38 // Page #47 -------------------------------------------------------------------------- ________________ ||arhm // कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविनिर्मितं श्रीत्रिषष्टिशलाकापुरुषचरितम् । / सम जैनरामायणम् । लक्ष्मणवासुदेव-पद्मबलदेव रावणप्रतिवासुदेवचरितम् । Page #48 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते 119 11 प्रथमः सर्गः । | लक्ष्मणवासुदेव - पद्मबलदेव - रावणप्रतिवासुदेव-चरितम् अथ श्रीसुव्रतस्वामिजिनेन्द्रस्याऽञ्जनद्युतेः । हेरिवंशमृगाङ्कस्य तीर्थे सञ्जातजन्मनः ॥ 1 ॥ बलदेवस्य पद्मस्य विष्णोर्नारायणस्य च । प्रतिविष्णो रावणस्य चरितं परिकीर्त्यते ॥ 2 ॥ भरतेऽत्र रक्षोद्वीपे लङ्कायां घनवाहनः । आसीद्रढक्षोवंशकन्दो विहरत्यजितेऽर्हति ॥ 3 ॥ स महारक्षसे राज्यं सुधीर्दत्वा स्वसूनवे । अजितस्वामिपादान्ते परिव्रज्य ययौ शिवम् ॥ 4 ॥ महारक्षा अपि चिरं राज्यं भुक्त्वा स्वनन्दने । देवरक्षसि संस्थाप्य प्रव्रज्य च शिवं ययौ । / 5 / / रक्षोद्वीपाधिपेष्वेवमसङ्ख्येषु गतेषु तु । श्रेयांसतीर्थेऽभूत्कीर्तिधवलो राक्षसेश्वरः । / 6 / / तदा च वैताढ्यगिरौ पुरे मेघपुराभिधे । विद्याधरनरेन्द्रोऽभूदतीन्द्रो नाम विश्रुतः ॥ 7 ॥ श्रीमत्यां तस्य कान्तायां श्रीकण्ठो नाम नन्दनः । देवीति नाम्ना दुहिता चाऽभूद्देवीव रूपतः ॥ 8 ॥ विद्याधरेन्द्रस्तां पुष्पोत्तरो रत्नपुरेश्वरः । सूनोः पद्मोत्तरस्याऽर्थे ययाचे चारुलोचनाम् ॥ / 9 / / गुणिने श्रीमते ऽप्यस्मै तामतीन्द्रो ददौ न हि । ददौ कीर्त्तिधवलाय किन्तु दैवनियोगतः ॥ 10 ॥ 1 अञ्जनस्येव द्युतिः कान्तिर्यस्य तस्य । 2 हरिवंशे चन्द्रसमानस्य । सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मण रावण चरितम् । देव्याः कीर्तिधवलेन सह लग्नः । 119 11 Page #49 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR||| सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मणरावणचरितम् । तां कीर्तिधवलोढां तु श्रुत्वा पुष्पोत्तरो नृपः । वैरायते स्मातीन्द्रेण श्रीकण्ठेन च मानदः ॥ 11 ॥ श्रीकण्ठेनैकदा मेरोर्निवृत्तेन व्युदैक्ष्यत । पुष्पोत्तरस्य दुहिता पद्मा पद्मेव रूपतः । / 12 ॥ मनोभवविकाराब्धिसमुल्लासनदुर्दिनम् । अन्योऽन्यमनुरागोऽभूत्सद्यः श्रीकण्ठपद्मयोः । / 13 ॥ तिष्ठते स्म कुमारी सा श्रीकण्ठायोन्मुखाम्बुजा । स्वयंवरस्रजमिव क्षिपन्ती स्निग्धया दृशा । / 14 / / विज्ञाय तदभिप्राय श्रीकण्ठस्तां स्मरातुरः । आदाय व्योममार्गेण गन्तुं प्रववृते द्रुतम् । / 15 / / पद्मां हरति कोऽपीति पूत्कुर्वन्ति स्म चेटिकाः । पुष्पोत्तरोऽपि सन्नह्याऽन्वधावत् संबलो बली । / 16 / / श्रीकण्ठोऽपि द्रुतं कीर्तिधवलं शरणं ययौ । पद्माहरणवृत्तान्तं कथयामास चाऽखिलम् । / 17 / / पुष्पोत्तरोऽपि तत्राऽऽशु प्राप सैन्यैर्निरन्तरैः । आंशाः प्रच्छादयन्नद्भिर्युगान्त इव सागरः । / 18 ॥ दूतेन कीर्तिधवलः पुष्पोत्तरमभाषत । अविमृष्य प्रयासोऽयं मुधा वः साम्परायिकः । / 19 / / कन्या ह्यवश्यं दातव्या कस्मैचन तया यदि । स्वयं वृतोऽसौ श्रीकण्ठस्तदासौ नाऽपराध्यति । / 20 ॥ न तद्वो युज्यते योद्धं बुद्ध्वा स्वदुहितुर्मनः । कर्तुं वधूवरोद्वाहकृत्यमेव तु सौम्प्रतम् । / 21 / / दूतीमुखेन पद्मापि तदैवेति व्यजिज्ञपत् । वृतो मया स्वयमयं हृताऽहं नाऽमुना पुनः । / 22 / / इति पुष्पोत्तरः श्रुत्वा शान्तकोपोऽभवत् क्षणात् । प्रायो विचारचञ्चना कोपः सुप्रशमः खलु । / 23 / / श्रीकण्ठपद्मयोस्तत्रैवोत्सवेन महीयसा । कृत्वा विवाहं प्रययौ निज पुयोत्तरः पुरम् । / 24 ॥ 1 कामविकार एव सागरस्तस्य समुल्लासने दुर्दिनम्, अनुरागविशेषणम् । 2 सैन्यसहितः । 3 दिशः । 4 युद्धसम्बन्धी प्रयासो यलः । 5 युक्तम् । 6 विचारचतुराणाम् । देव्याः कीर्तिधवलेन सह लग्नः । श्रीकण्ठेन पद्मायाः हरणम् । | ॥ 2 ॥ Page #50 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 3 ॥ सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मणरावणचरितम् । श्रीकण्ठं कीर्तिधवलोऽब्रवीदत्रैव तिष्ठ यत् । वैताट्यशैले युष्माकं भूयांसो विद्विषोऽधुना । / 25 ॥ अस्यैव राक्षसद्वीपस्याऽदूरेण मरुद्दिशि । विद्यते वानरद्वीपो योजनत्रिशतीमितः ॥ 26 ॥ अन्येऽपि बर्बरकूलसिंहलप्रमुखाः सखे । द्वीपा मदीयास्तिष्ठिन्ति भ्रष्टस्वःखण्डसन्निभाः । / 27 ॥ तेषामेकत्र कुत्रापि राजधानी निधाय भोः । सुखमास्स्वाऽविदूरत्वादवियुक्तो मया समम् । / 28 / / न यद्यपि द्विषद्भ्यस्ते भयमस्ति मनागपि । तथाऽप्यस्मद्विप्रयोगभयान्नो गन्तुमर्हसि । / 29 / / सस्नेहमिति तेनोक्तस्तद्वियोगातिकातरः । श्रीकण्ठो वानरद्वीपनिवासं प्रत्यपद्यत । / 30 ॥ कृत्वाऽधिवानरद्वीपं किष्किन्धाद्रौ महापुरीम् । किष्किन्धां नाम तद्राज्ये तं कीर्तिधवलो न्यधात् । / 31 ॥ अद्राक्षीद् भ्राम्यतस्तत्र महादेहान् फलाशिनः । भूयसो वानरान् रम्याञ्छीकण्ठपृथिवीपतिः । / 32 / / तेषाममारिमाघोष्य सोऽन्नपानाधदापयत् । सञ्चक्रुस्तानथान्येऽपि यथा राजा तथा प्रजाः । / 33 ॥ चक्रुश्चित्रे च लेप्ये च ध्वजछत्रादिलक्ष्मसु । विद्याधरा वानरांस्तै तदा प्रभृति कौतुकात् ॥ 34 ॥ वानरद्वीपराज्येन वानरैर्लक्ष्मभिस्तथा । वानरा इति कीर्त्यन्ते तत्स्था विद्याधरा अपि । / 35 ॥ श्रीकण्ठस्य सुतो जज्ञे वज्रकण्ठोऽभिधानतः । सोत्कण्ठो रणलीलासु सर्वत्राऽकुण्ठविक्रमः । / 36 ॥ नन्दीश्वरेऽथ श्रीकण्ठो यात्रायै शाश्वतार्हताम् । अमरान् गच्छतोऽद्राक्षीदास्थानीमास्थितो निजाम् ॥ 37 ॥ वाजीव ग्रामपद्रस्थो वाजिनां मार्गयायिनाम् । तेषां दिविषदां सोऽथान्वचालीद्भक्तिसंयुतः । / 38 ॥ विमानं गच्छतस्तस्य स्खलितं मानुषोत्तरे । तरङ्गिणीवेग इव मार्गवर्तिनि पर्वते । / 39 / / 1 पतितस्वर्गखण्डसदृशाः । 2 सुखं तिष्ठ । 3 लक्ष्म चिह्नम् । 4 सभामण्डपम् । श्रीकण्ठस्य विमानस्य स्ख्ल्न्म्। ॥ 3 ॥ Page #51 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरि 118 11 प्राग्जन्मनि मया तेपे तपोऽल्पं खलु तेन मे । नन्दीश्वरार्हद्यात्रायां नाऽपूर्यत मनोरथः । / 40 / / इति निर्वेदमापन्नः प्राब्राजीत्सद्य एव सः । तपस्तीव्रतरं तप्त्वा सिद्धिक्षेत्रमियाय च ॥ 41 ॥ श्रीकण्ठतो वज्रकण्ठादिष्वतीतेष्वनेकशः । मुनिसुव्रततीर्थेऽभूद् घनोदधिरथो नृपः । / 42 / / लङ्कापुर्यामपि तदा समभूद्राक्षसेश्वरः । तडित्केश इति नाना जज्ञे स्नेहस्तयोरपि । / 43 / / अपरेद्युस्तडित्केशः सान्तःपुरवधूजनः । ययौ क्रीडितुमुद्याने वरे नन्दननामनि ॥ 44 ॥ क्रीडासक्ते तडित्केशे कोऽप्युत्तीर्य कपिर्द्रुमात् । श्रीचन्द्रायास्तन्महिष्या विलिलेख नखैः कुचौ ॥ 45 ॥ रोषोच्छ्वसितकेशस्तं तडित्केशः प्लवङ्गम् । जघानैकेन बाणेनाऽसह्यो हि स्त्रीपराभवः । / 46 / / बाणप्रहारविधुरः किञ्चिद्गत्वा प्लवङ्गमः । एकस्य प्रतिमास्थस्य साधोरग्रे पपात सः । / 47 / / सोऽदात्तस्मै नमस्कारं परलोकाध्वशम्बलम् । मृत्वा च तत्प्रभावेणाऽब्धिकुमारो बभूव सः ॥ / 48 / / प्राग्जन्म सोऽवधेर्ज्ञात्वाभ्येत्यावन्दिष्ट तं मुनिम् । वन्दनीयः सतां साधुह्युपकारी विशेषतः । / 49 / / अन्यानपि तडित्केशभटैस्तत्र प्लवङ्गमान् । हन्यमानान् स ऐक्षिष्ट सद्यः कोपेन चाज्वलत् ॥ 50 ॥ महाप्लवङ्गरूपाणि विकृत्याऽनेकशश्च सः । वर्षस्तरुशिलाजालैरुपदुद्राव राक्षसान् । / 51 / / ज्ञात्वा दिव्यप्रयोगं तं तडित्केशस्तमुच्चकैः । आनर्चोवाच कोऽसीति किमुपद्रवसीति च । / 52 / / ततः सोऽब्धिकुमारोऽपि शान्तकोपस्तदर्चया । स्ववधं च नमस्कारप्रभावं च शशंस तम् । / 53 / / लङ्केशस्तेन देवेन सहैवोपेत्य तं मुनिम् । इत्यपृच्छत्प्रभो ! वैरहेतुः कः कपिना मम ? / / 54 / / 1 शम्बलं पाथेयम् । 2 उपद्रवं करोषि । सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मण रावण चरितम् । तडित्केशेन वानर हननम् । 118 11 Page #52 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका सप्तमं पर्व प्रथमः पुरुषचरिते सर्गः ॥ 5 ॥ रामलक्ष्मणरावण चरितम् । आचख्यौ मुनिरप्येवं श्रावस्त्यां मन्त्रिनन्दनः । दत्तो नाम पुराभूस्त्वं काश्यामेष तु लुब्धकः । / 55 / / त्वमुपात्तपरिव्रज्योऽन्येधुर्वाराणसीमगाः । दृष्टोऽनेनाऽपशकुनमित्याहत्य निपातितः । / 56 / / माहेन्द्रकल्पे देवोऽभूश्च्युत्वा चेदृगिहाऽभवः । भ्रान्त्वा नरकमेषोऽभूत्कपिस्तद्वैरकारणम् । / 57 / / वन्दित्वा तं महासाधुमसामान्योपकारिणम् । अनुज्ञाप्य च लकेशं सोऽथ देवस्तिरोदधे । / 58 ॥ तदाकर्ण्य तडित्केशः सुकेशे तनये निजम् । राज्यं न्यस्य प्रवव्राज वव्राज च परं पदम् । / 59 / / किष्किन्धाराज्यमाधाय पुत्रे किष्किन्धिनामनि । दीक्षां घनोदधिरथोऽप्यादायेयाय निवृतिम् । / 60 / / इतश्च वैताळ्यगिरौ नगरे रथनूपुरे । अभूत्तदानीमशनिवेगो विद्याधरेश्वरः । / 61 / / तस्यापि सूनुर्विजयसिंह इत्यभवज्जयी । विधुद्वेगो द्वितीयस्तु तद्दोर्दण्डाविवापरौ । / 62 / / गिरौ तत्रैव चाऽऽदित्यपुरे मन्दिरमाल्यभूत् । विद्याधरनृपस्तस्य श्रीमालेति च कन्यका । / 63 / / तस्याः स्वयंवरे तेनाऽऽहूता विद्याधरेश्वराः । ज्योतीषीवाऽधिविमानमधिमञ्चमुपाविशन् । / 64 / / कथ्यमानान् प्रतीहार्या तान् विद्याधरपुङ्गवान् । पस्पर्श दृष्ट्या श्रीमाला कुल्या वृक्षानिवाऽम्भसा । / 65 / / अन्यविद्याधरान् सर्वानतिक्रम्य क्रमेण सा । गत्वाऽवतस्थे किष्किन्धौ जाह्नवीव पयोनिधौ । / 66 / / तस्य कण्ठे निचिक्षेप श्रीमाला वरमालिकाम् । भविष्यद्दोर्लताप्लेषसत्यंकारमिवानघम् ॥ 67 ॥ उच्चैर्विजयसिंहोऽथ सिंहवत्प्रियसाहसः । भूकुटीभीषणमुखः सरोषमिदमभ्यधाद् ॥ 68 / / निर्वासिताः पुराऽप्येते सदा दुर्नयकारिणः । वैताढ्यराजधानीतः सुराज्यादिव दस्यवः । / 69 / / 1 विमानेषु । 2 मञ्चेषु । 3 क्षुद्रनदी । 4 निष्कासिताः । 5 चौराः । श्रीमालाहेतुकः विजयसिंहस्य कोपः । ॥ 5 ॥ Page #53 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 6 ॥ सप्तमं प्रथमः सर्गः रामलक्ष रावणचरितम् तत्केनाऽमी इहाऽऽनीता दुर्नीताः कुलपांशनाः । तदद्याऽपुनरावृत्त्यै निहन्म्येतान् पशूनिव ॥ 70 ॥ इत्युदीर्य महावीर्यः स उत्थाय यमोपमः । चचाल किष्किन्धिनृपवधायाऽऽयुधमुत्क्षिपन् । / 71 / / किष्किन्धितः सुकेशाद्या अन्ये विजयसिंहतः । रणायोत्तस्थिरे विद्याधराः पौरुषदुर्धराः । / 72 / / दन्तादन्तिप्रवृत्तेभैरुत्स्फुलिङ्गीकृताम्बरः । कुन्ताकुन्तिमिलत्सादी शराशरिमिलद्रथी । / 73 / / खड्गाखड्यापतत्पत्तिरसृक्पङ्किलभूतलः । रणस्ततः प्रववृते कल्पान्त इव दारुणः । / 74 / / ॥युग्म्म् । / चिरं युद्ध्वाऽथ बाणेन किष्किन्ध्यवरजोऽन्धकः । शिरो विजयसिंहस्याऽपातयत् फलवत्तरोः । / 75 ॥ त्रेसुश्च विजयसिंहगृह्या विद्याधरेश्वराः । निर्बाथानां कुतः शौर्य ? हतं सैन्यं ह्यनायकम् । / 76 / / श्रीमाला समुपादाय जयश्रियमिवाऽङ्गिनीम् । ययावुत्पत्य किष्किन्धिः किष्किन्धां सपरिच्छदः । / 77 / / श्रुत्वा पुत्रवधोदन्तमकाण्डाशनिपातवत् । वेगेनाऽशनिवेगोऽगादधिकिष्किन्धिपर्वतम् । / 78 / / किष्किन्धां नगरी सैन्यैः स चाऽवेष्टदनेकशः । महाद्वीपस्थली द्वीपवतीपूर इवाऽम्बुभिः । / 79 ॥ गुहाया इव पञ्चास्यौ योद्धकामौ सहान्धकौ । वीरौ सुकेशकिष्किन्धी किष्किन्धाया निरीयतुः । / 80 ॥ ततः सर्वाभिसारेणाशनिवेगोऽत्यमर्षणः । योद्धं प्रववृते वीरस्तृणवद्गणयन् परान् । / 81 / / 1 कुलाधमाः । 2 दन्तादन्तियुद्धे प्रवृत्तैर्गजैः । 3 सादी अश्ववारः । 4 असृजा-शोणितेन पङ्किलं भूतलं यस्मिन् सः । 5 अवरजोऽनुजघ्राता । 6 नदीपूरः । 7 सिंहौ । 8 निर्ज्ग्मुः। विजय सिंहस्य पराजय Page #54 -------------------------------------------------------------------------- ________________ सप्तमं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते 7 ॥ सर्गः रामलक्ष्मणरावणचरितम् । ततो विजयसिंहेभसिंहस्याऽऽजिमुखेऽच्छिदत् । शिरोऽन्धकस्य रोषान्धोऽशनिवेगो महाभुजः । / 82 / / ततो वानरसैन्यानि सदैत्यानि दिशो दिशम् । पवनास्फालिताम्भोदपटलानीव दुद्रुवुः ॥ 83 / / सान्तःपुरपरीवारौ लङ्काकिष्किन्धनायकौ । पाताललङ्कां ययतुः क्वाऽप्युपायोऽपसर्पणम् । / 84 / / निहत्य सुतहन्तारमाराधरमिव द्विपः । प्रशान्तकोपः समभूद्रथनूपुरपार्थिवः । / 85 / / मुदितो वैरिनिर्घातान्निर्घातं नाम खेचरम् । स राजस्थापनाचार्यो लङ्काराज्ये न्यवेशयत् । / 86 ॥ ततो निवृत्य वैताढ्ये स्वपुरे रथनूपुरे । अमरेन्द्रोऽमरावत्यामिवागादशनिर्नृपः । / 87 ॥ अन्येधुर्जातसंवेगोऽशनिवेगनृपः स्वयम् । सहस्रारे सुते राज्यं न्यस्य दीक्षामुपाददे । / 88 ॥ पुर्यां पाताललङ्कायां सुकेशस्याऽपि सूनवः । इन्द्राण्यामभवन् माली सुमाली माल्यवानपि । / 89 ॥ श्रीमालायां च किष्किन्धेझै बभूवतुरात्मजौ । नाम्नादित्यरजा रुक्षरजाश्चेति महाभुजौ । / 90 ॥ अपरेधुश्च किष्किन्धिः सुमेरौ शाश्वतार्हताम् । यात्रां कृत्वा निवृत्तः सन्नपश्यन्मधुपर्वतम् ॥ 91 / / किष्किन्धेर्विष्वगुद्याने तत्र मेराविवाऽपरे । मनोरमे मनो रन्तुं विशश्रामाधिकाधिकम् । / 92 / / निधाय किष्किन्धपुरं तस्योपरि पराक्रमी । न्यवासीत् सपरीवारः कैलास इव यक्षराट् । / 93 ॥ पुत्रास्तेऽपि सुकेशस्य राज्यं श्रुत्वाऽरिभिर्हतम् । क्रुधा त्रयोऽग्नय इव जज्वलुर्वीर्यशालिनः । / 94 / / ते समागत्य लङ्कायां निर्घात खेचरं रणे । न्यगृह्णन्मृत्यवे हि स्याद्वीरैर्वैरं चिरादपि । / 95 / / ततश्च पुर्या लायां राजा माली तदाऽभवत् । किष्किन्धायां तु किष्किन्धिगिराऽऽदित्यरजा नृपः ॥ 96 / / 1 विजयसिंह एव गजस्तस्मिन् सिंहसदृशस्याऽन्धकस्य । 2 मधुपर्वतोपरि । 3 वीरैः साकम् । 4 किष्किन्धिवचनेन । किष्किन्धायां आदित्यरजानृपस्य राज्यम् । ॥ 7 ॥ Page #55 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मणरावण|चरितम् । ॥ 8 ॥ इतश्च वैताढ्यगिरौ नगरे रथनूपुरे । सहस्रारनरेन्द्रस्याऽशनिवेगाङ्गजन्मनः । / 97 / / भार्यायाचित्रसुन्दर्या गर्ने कश्चित्सुरोत्तमः । प्रच्युत्याऽवातरत्सद्या दृष्टे सुस्वप्नमगले । / 98 / / / / युग्मम् ॥ काले च दोहदस्तस्याः शक्रसम्भोगलक्षणः । दुष्पूरो दुर्वचश्चाऽभूद्देहदौर्बल्यकारणम् ॥ 99 / / निर्बन्धेन तु सा पृष्टा कथञ्चिदपि दोहदम् । कथयामास तं पत्ये लज्जावनमदानना । / 100 ॥ सहस्रारः सहस्राक्षरूपं निर्माय विद्यया । तया शक्र इति ज्ञातः पूरयामास दोहदम् । / 101 / / असूत समये सूनुमनूनभुजविक्रमम् । इन्द्र इत्युक्तनामानमिन्द्रसम्भोगदोहदात् । / 102 / / सम्प्राप्तयौवनायाऽस्मै विद्यादोर्वीर्यशालिने । ददौ राज्यं सहस्रारः स्वयं धर्मरतोऽभवत् । / 103 ॥ स सर्वान् साधयामास विद्याधरनरेश्वरान् । इन्द्रमन्यश्च समभूदिन्द्रदोहदजन्मतः । / 104 / / दिक्पालांश्चतुरश्चक्रे सप्ताऽनीकान्यनीकपान् । तिस्रः परिषदो वज्रमस्त्रमैरावणं द्विपम् । / 105 ॥ रम्भादिका वारवधूर्मन्त्रिणं च बृहस्पतिम् । नैगमेषिसमाख्यं च पत्त्यनीकस्य नायकम् । / 106 / / ॥युग्म्म् ॥ एवं विद्याधरैरिन्द्रपरिवाराभिधाधरैः । इन्द्रोऽहमेवेति धिया सोऽखण्डं राज्यमन्वशात् । / 107 / / माकरध्वजिरादित्यकीर्तिकुक्षिसमुद्भवः । तत्राऽभूत्सोमदिक्पालः प्राच्यां ज्योतिःपुरेश्वरः । / 108 ॥ वरुणामेघरथयोः पुत्रः पश्चिमदिक्पतिः । बभूव वरुणो विद्याधरो मेघपुरेश्वरः ॥ 109 / / 1 अशनिवेगपुत्रस्य । 2 आग्रहेण । 3 इन्द्ररूपम् । 4 सप्त सैन्यानि सप्त सेनापतींश्च । 5 नैगमेषिणा तुल्याभिधा यस्य तम् । 6 मकरध्वजस्य पुत्रः । |चित्रसुन्दर्याः पुत्रजन्मः । ॥ 8 ॥ Page #56 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 9 ॥ सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मणरावणचरितम् । तनयः सूरकनकावल्योरुत्तरदिक्पतिः । कुबेर इति विख्यातोऽभूत् काञ्चनपुरेश्वरः । / 110 / / कालाग्निश्रीप्रभासूनुः किष्किन्धनगराधिपः । अभूदपाच्यां दिक्पालो यम इत्यभिधानतः । / 111 ॥ विद्याधरेन्द्रमिन्द्रं तमिन्द्रोऽहमिति मानिनम् । गन्धेभोऽन्यमिभमिव न सेहे मालिभूपतिः । / 112 / / भ्रातृभिश्च मन्त्रिभिश्च मित्रैश्चाऽतुलविक्रमैः । स चचालेन्द्रयुद्धाय नाऽन्यो मन्त्री हि दोष्मताम् । / 113 / / / सिंहद्विपाश्वमहिषवराहवृषभादिभिः । यानैः प्रचेलुः खेऽन्येऽपि रक्षोवीराः सवानराः । / 114 ॥ रिष्टाः खराः फेरेवश्च सारसाश्च वैवाशिरे । दक्षिणस्था अपि फले तेषां वामत्वधारिणः । / 115 / / अन्यान्यप्यशकुनानि दुर्निमित्तानि चाऽभवन् । माली सुमालिनाऽवारि प्रयाणाच्च सुमेधसा । / 116 ॥ अवज्ञाय वचस्तस्य माली दोर्बलगर्वितः । जगाम वैताह्यगिराविन्द्रमालास्त चाऽऽजये ॥ 117 ॥ इन्द्रोऽप्यैरावणारूढः पाणिनोल्लालयन् पविम् । सेनानाथै गमेषिप्रमुखैः परिवारितः । / 118 ॥ सोमाद्यैर्लोकपालैश्च विविधायुधधारिभिः । विद्याधरभटैश्चाऽन्यै रणक्षेत्रमुपाययौ । / 119 / |युग्म्म् । / इन्द्रराक्षससैन्यानां सम्फेटोऽभूत् परस्परम् । तडिन्निभानभीष्माणामम्भोदानाभिवाऽम्बरे । / 120 ॥ निपेतुः स्यन्दनाः क्वाऽपि शिखराणीव भूभृताम् । पलायन्त गजाः क्वाऽपि वातोद्भूता इवाऽम्बुदाः । / 121 ॥ पेतुर्भटानां मूर्धानो राहुशङ्काप्रदाः क्वचित् । कृत्तैकपादाः क्वाऽप्यश्वाश्चेलुः सन्दानिता इव । / 122 / / अमर्षादिन्द्रसैन्येन मालिसैन्यमभज्यत । बलवानपि किं कुर्यात प्राप्तः केशरिणा करी ? ॥ 123 / / 1 आकाशे । 2 गर्दभाः । 3 शृगालाः । 4 शब्दं चक्रुः । 5 न्यषेधि । 6 युद्धाय । 7 छिन्न एकः पादो येषां ते । 8 बद्धाः । इन्द्रेण सह मालीभूपस्य युद्धम् । ॥ 9 ॥ Page #57 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 10 ॥ सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मणरावणचरितम् । अथ रक्षःपतिर्माली सुमालिप्रमुखैर्वृतः । सयूथ इव वन्येभः ससंरम्भोऽभ्यधावत । / 124 / / गदामुद्गरनाराचैः करकैरिव वारिदः । उपदुद्रावेन्द्रचमूं वीर्यद्रविणेश्वरः । / 125 / / सलोकपालः सानीकः सानीकपतिरुच्चकैः । इन्द्रोऽप्यैरावणारूढो डुढौके रणकर्मणे । / 126 / / स इन्द्रो मालिना लोकपालप्रभृतयः पुनः । सुमालिप्रमुखैः सार्धं योद्धमारेभिरे भटाः । / 127 / / तेषां चिरमभूधुद्धं प्राणसंशयकृन्मिथः । जयाभिप्रायिणां प्रायः प्राणा हि तृणसन्निभाः । / 128 / / इन्द्रो द्रागथ निर्दम्भरणो दम्भोलिनाऽवधीत् । विद्युतेवाऽम्बुदो गोधां मालिनं वीर्यमालिनम् । / 129 ॥ हते मालिनि वित्रेसू राक्षसा वनाराश्च ते । सुमाल्यधिष्ठिताश्चेयुर्लङ्कां पातालवर्तिनीम् । / 130 / / विश्रवःसूनवे सद्यः कौशिकाकुक्षिजन्मने । लङ्कां वैश्रमणायाऽदादिन्द्रः स्वं च पुरं ययौ । / 131 / / पुर्या पातललङ्कायां तिष्ठतश्च सुमालिनः । प्रीतिमत्यां सधर्मिण्यां जज्ञे रत्नश्रवाः सुतः । / 132 / / सम्प्राप्तयौवनो रत्नश्रवा रम्यमथान्यदा । जगाम कुसुमोद्यानं विद्यासाधनहेतवे । / 133 / / तत्रैकत्र रहःस्थाने सोऽक्षमालाधरो जपन् । नासाग्रन्यस्तदृक् तस्थाआलेखित इव स्थिरः । / 134 / / इत्थं च तस्थुषे तस्मै काऽपि तस्थौ समीपतः । विद्याधर्यनवद्याङ्गी कुमारी पितृशासनात् । / 135 / / तदानीं च महाविद्या नाम्ना मानवसुन्दरी । अस्मि सिद्धा तवेत्युच्चै रत्नश्रवसमभ्यधात् । / 136 ॥ रत्नश्रवाः सिद्धविद्यो जपमालां मुमोच च । ददर्श च पुरस्णां तां विद्याधरकुमारिकाम् । / 137 / / इआउंगाः हेतुना केन ? कस्य ? वा काऽसि ? वेति च । रत्नश्रवा बभाषे तां साऽप्येवं प्रत्यभाषत । / 138 / 1 वजेण । 2 चित्रित इव । 3 आगताऽसि । इन्द्रेण सह मालीभूपस्य युद्धम् । ॥ 10 ॥ Page #58 -------------------------------------------------------------------------- ________________ सप्तमं पर्व त्रिषष्टिशलाकापुरुषचरिते 1 ॥ 11 ॥ प्रथमः सर्गः रामलक्ष्मणरावणचरितम् । अनेककौतुकागारे पुरे कौतुकमङ्गले । विद्याधरपतिक्रेमबिन्दु माऽस्ति विश्रुतः । / 139 / / तस्याऽस्ति ज्यायसी पुत्री कौशिका नाम मे स्वसा । ऊढा यक्षपुरेशेन राज्ञा विश्रवसा तु सा । / 140 ॥ तस्या वैश्रमणो नाम बभूव तनयो नयी । राज्यं करोति लङ्कायां योऽधुना शक्रशासनात् । / 141 ॥ अहं तु कैकसी नाम कौशिकायाः कनीयसी । नैमित्तिकगिरा पित्रा दत्ता तुभ्यसिहाऽऽगमम् । / 142 / / आहूतबन्धुस्तत्रैवोपयेमे तां सुमालिसूः । पुष्पान्तकं पुरं न्यस्य चाऽस्थात् क्रीडंस्तया सह । / 143 / / अन्यदा कैकसी स्वप्ने विशन्तं स्वमुखे निशि । कुम्भिकुम्भस्थलीभेदप्रसक्तं सिंहमैक्षत ॥ 144 / / तया तं स्वप्नमाख्यातं व्याख्याद्रनश्रवाः प्रगे । सूनुस्ते विश्वशौण्डीरो भविष्यति महाभुजः । / 145 / / स्वप्नादनन्तरं तस्माच्चैत्यपूजां चकार सा । बभार च महासारं गर्भ रत्नश्रवःप्रिया । / 146 ॥ तस्य गर्भस्य सम्भूतेः प्रभृत्यत्यन्तनिष्ठुरा । वाणी बभूव कैकस्या दृढं चाऽङ्गं जितश्रमम् । / 147 / / दर्पणे विद्यमानेऽपि सा खड्गेऽपश्यदाननम् । आज्ञां दातुमभिप्रैषीत् सुरराज्येऽप्यशङ्कितम् ॥ 148 ॥ विनाऽपि हेतुं हुंकारमुखरं सा दधौ मुखम् । अनामयच्च मूर्धानं कथञ्चिन्न गुरुष्वपि ॥ 149 / / विद्विषां मूर्धसु चिरं पादं दातुमियेष सा । इत्यादिदारुणान् भावान् दधे गर्भप्रभावतः । / 150 ॥ प्रतिपक्षासनोत्कम्पं कुर्वाणस्तनयस्तया । साधिकद्वादशसमासहस्रायुरजन्यत । / 151 / / उल्ललत्सूतिकातल्पेऽनल्पउजाः कम्पयन् महीम् । उत्तानशय उद्दामपादकोकनदोऽथ सः । / 152 ॥ भीमेन्द्रेण पुरा दत्तं नवमाणिक्यनिर्मितम् । चकर्ष पाणिना हारं पार्श्वस्थितकरण्डकात् । / 153 / / 1 आहूता बन्धवो येन सः । 2 कुम्मिनो गजस्य कुम्भस्थलभेदने प्रसक्त आसक्तस्तम् । 3 प्रातःकाले । 4 कोकनदं रक्तकमलम् । 5 नवनिर्माणिक्यैर्निर्मितम् । कैकस्याः स्वप्ने सिंहदर्शनम् । ॥ 11 ॥ Page #59 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 12 ॥ | सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मणरावण चरितम् । कण्ठे चिक्षेप तं हारं बालः सहजचापलात् । जगाम विस्मयं तेन कैकसी सपरिच्छदा । / 154 / / रत्नश्रवसे साऽऽचख्यौ राक्षसेन्द्रेण यः पुरा । मेघवाहनराजाय दत्तस्त्वत्पूर्वजन्मने । / 155 / / अद्य यावद्देवतावद्योऽपूजि तव पूर्वजैः । न शक्यो वोढुमन्यैर्यो नवमाणिक्यनिर्मितः । / 156 / / यश्च नागसहस्रेण निधानमिव रक्ष्यते । हार आकृष्य कण्ठेऽसौ सोऽक्षेपि शिशुना तव । / 157 / / ॥tribhirvishesskm // नवमाणिक्यसङ्क्रान्तमुखत्वात्तस्य तत्क्षणम् । नामधेयं दशमुख इति रत्नश्रवा व्यधात् । / 158 ॥ शशंस चैवं यन्मेरौ चैत्यवन्दनहेतवे । सुमालिना गतवता पृष्टस्तातेन कोऽप्यृषिः । / 159 ॥ चतुर्ज्ञानभृदित्याख्यद्धारं त्वत्पूर्वजन्मनाम् । यो वोढा नेवमाणिक्यं सोऽर्धचक्री भविष्यति । / 160 / / कैकसी सुषुवे चान्यं भानुस्वप्नेन सूचितम् । भानुकर्ण इति सूनुं कुम्भकर्णापराभिधम् । / 161 / / चन्द्रतुल्यनखत्वेन नाम्ना चन्द्रणखां पुनः । ख्यातां शूर्पणखां लोके कैकसी सुषुवे सुताम् । / 162 / / कियत्यपि गते काले पुनश्चाऽसूत कैकसी । पुत्रं बिभीषणं नाना शशाङ्कस्वप्नसूचितम् । / 163 ॥ साग्रषोडशधनुःसमुन्नतास्ते त्रयोऽप्यहरहः सहोदराः । रेमिरे गतभया यथासुखं क्रीडयाऽऽद्यवयसोऽनुरूपया ॥ 164 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि राक्षसवंश-वानरवंशोत्पत्ति-रावणजन्मवर्णको नाम प्रथमः सर्गः । नवमाणिक्यहारस्य महिमा वर्णन रावणस्य जन्म च । ॥ 12 ॥ 1 तव पूर्वजाय । 2 नव माणिक्यानि यस्मिस्तम् । Page #60 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः । त्रिषष्टिशलाकापुरुषचरिते ॥ 13 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । अथाऽन्येधुर्दशमुखः सानुजोऽपश्यदम्बरे । विमानारूढमायान्तमृद्धवैश्रवणं नृपम् । / 1 / / कोऽयमित्यनुयुक्ता तु तेन माताऽब्रवीदिति । कौशिकाया मम ज्येष्ठभगिन्या ह्येष नन्दनः । / 2 / / विश्रवो नामधेयस्य विद्याधरपतेः सुतः । सर्वविद्याधरेन्द्रस्येन्द्रस्याऽग्रसुभटो ह्ययम् । / 3 / / भवत्पितामहज्येष्ठं हत्वेन्द्रो मालिनं रणे । लङ्कां सराक्षसद्वीपां ददावस्मै च नः पुरीम् । / 4 / / ततः प्रभृति लङ्कायाः प्राप्त्यै कृतमनोरथः । इहाऽस्ति ते पिता वत्स युक्तं शक्ते द्विषि ह्यदः ॥ 5 ॥ लङ्का सराक्षसद्वीपां सह पाताललङ्कया । विद्यां च राक्षसीं नाम पूर्वजन्मात्मजन्मजे ॥ 6 ॥ रेक्षोवंशादिकन्दाय मेघवाहनभूभुजे । राक्षसेन्द्रो ददौ भीमः प्रतीकाराय विद्विषाम् ॥7।||युग्म्म् । / तस्यां हृतायामाम्नायराजधान्यामरातिभिः । पितामहस्तिष्ठति ते पिताऽपि च परासुवत् । / 8 / / अरक्षके क्षेत्र इवोक्षाणस्तस्यामरातयः । स्वैरं चरन्तीति सदा जीवच्छल्यं पितुस्तव । / 9 ॥ कदा नु सानुजस्तत्र गत्वा पैतामहासने । आसीनो द्रक्ष्यसे वत्स ! मयका मन्दभाग्यया ? / / 10 ॥ विलोक्य लङ्कालुण्टाकांस्त्वत्कारायां नियन्त्रितान् । शिरोमणिर्भविष्यामि कदा पुत्रवतीष्वहम् ? / / 11 / / एवं मनोरथैर्वत्स ! खपुष्पावचयोपमैः । क्षामीभवाम्यहरहर्मरालीव मरौ गता । / 12 ॥ 1 तव पितामहस्य ज्येष्ठनातरमित्यर्थः । 2 राक्षसवंशस्याऽऽद्याङ्कराय । 3 आम्नायेन-पारम्पर्येणाऽऽगतायां राजधान्याम् । 4 शत्रुभिः । 5 मृतवत् । 6 वृषाः । 7बद्धान् । 8 हंसी इव भीमेन मेघवाहनाय । राक्षसी विद्या दानम् । ॥ 13 ॥ Page #61 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 1 ॥ 14 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । अथैवमवदद्रोषभीषणाक्षो बिभीषणः । अलं मातर्विषादेन न वेत्सि सुतविक्रमम् । / 13 / / आर्यस्य दशकण्ठस्य पुरस्ताद्देवि ! दोष्मतः । क इन्द्रो ? वैश्रवणः कः ? केऽन्ये विद्याधरा अपि ? ॥ 14 ॥ अज्ञातपूर्विणा लङ्काराज्यं सोढं द्विषामिदम् । दशास्येन प्रसुप्तेन सिंहनेवेभगर्जितम् । / 15 / / आस्तामार्यो दशग्रीवः परानतिभटानपि । अप्यायः कुम्भकर्णोऽयं निःशेषीकर्तुमीश्वरः । / 16 ॥ अस्त्वार्यः कुम्भकर्णोऽपि तदादेशात् करोम्यहम् । द्विषामकाण्डे संहारं मातः ! पातः पवेरिव । / 17 ॥ अथोचे रावणोऽप्येवं दशनैरधरं दशन् । त्वं वज्रकठिनाऽस्यम्ब ! यदुःशल्यमधाश्चिरम् । / 18 / / अप्येकबाहुस्थाम्ना तान् हन्यामिन्द्रादिकान् द्विषः । शस्त्राशस्त्रिकथाऽप्यस्तु वस्तुतस्ते तृणं हि मे ॥ 19 ॥ दोर्वीर्येणाऽपि निर्जेतुं यद्यप्यलमहं परान् । तथाऽपि हि प्रयोक्तव्या विद्याशक्तिः क्रमागता । / 20 ॥ तद्विद्याः साधयिष्यामि निरवद्याः समन्ततः । अनुजानीहि यास्यामि तत्सिद्ध्यै सानुजोऽप्यहम् । / 21 ॥ एवमुक्त्वा नमस्कृत्य पितरौ सानुजोऽपि सः । ताभ्यां च चुम्बितो मूनि भीमारण्यमुपाययौ । / 22 ॥ शयानशयुनिःश्वासकम्पमानान्तिकद्रुमम् । दृप्तशार्दूललाङ्कलाच्छोटस्फोटितभूतलम् । / 23 / / अस्तोकघूकघूत्कारघोरभूरुहगह्वरम् । नृत्यद्भुतपदाघातपतगिरितटोपलम् । / 24 ॥ भयङ्करं दिविषदामप्येकं पदमापदाम् । भ्रातृभ्यां सहितस्ताभ्यां तदरण्यं विवेश सः । / 25 ॥ ॥ त्रिभिर्विशेषकम् । / ते जटामुकुटान्मूर्ध्नि धारयन्तस्तपस्विवत् । अक्षसूत्रधरा नासवंशाग्रन्यस्तदृष्टयः । / 26 / / 1 एकहस्तबलेन । 2 शयुरजगरः । मातृवचनात् सानुजस्य रावणस्य वैश्रवणे कोपः, विद्यायै vnvaasshc। ॥ 14 // Page #62 -------------------------------------------------------------------------- ________________ सप्तमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 15 ॥ द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । श्वेतांशुकभृतो यामद्वितयेन त्रयोऽपि हि । सर्वकामप्रदामष्टाक्षरी विद्यामसाधयन् । / 27 / / / / युग्मम् । / दशकोटीसहस्राणि जपो यस्य फलप्रदः । आरेभिरे ते जपितुं तं मन्त्रं षोडशाक्षरम् । / 28 / / तदा त्वनादृतो नाम जम्बूद्वीपपतिः सुरः । सान्तःपुरः क्रीडनाय तत्राऽऽयातो ददर्श तान् । / 29 / / विद्यासाधनविघ्नाय तेषां यक्षाधिपः स तु । अनुकूलोपसर्गाय प्रजिघाय स्वयोषितः । / 30 / / तेषां क्षोभार्थमायातास्तद्रूपैरतिसुन्दरैः । ताः क्षोभं स्वयमेवेयुर्विस्मृतस्वामिशासनाः । / 31 / / निर्विकारान् स्थिराकारांस्तूष्णीकानवलोक्य तान् । अकृत्रिमस्मरावेशविवशास्ते बभाषिरे । / 32 / / भो भो ध्यानजडा ! यूयं यत्नतः पश्यताऽग्रतः । देव्योऽपि च वशीभूताः का वः सिद्धिरतः परा ? ॥33 / / किं विद्यासिद्धये यत्नस्तत्क्लेशेनाऽमुना कृतम् । किं करिष्यथ विद्याभिर्देव्यः सिद्धा वयं हि वः । / 34 / / रमध्वं स्वैरमस्माभिस्त्रयाणां जगतामपि । रम्यरम्यप्रदेशेषु सुरदेश्या यथारुचि । / 35 / / सकाममिति जल्पन्त्योऽनल्पधैर्येषु तेषु ताः । विलक्षा जज्ञिरे यक्षास्तालिका नैकहस्तिका । / 36 / / जम्बूद्वीपपतिर्यक्षस्ततस्तानब्रवीदिति । मुग्धैः किमेतदारब्धं युष्माभिः कष्टचेष्टितम् । / 37 / / मन्ये पाखण्डिना केनाऽप्यकाण्डे मृत्युहेतवे । पाखण्डं शिक्षिता यूयमनाप्तेन दुरात्मना । / 38 / / यात याताऽधुनाऽप्येतं मुक्त्वा ध्यानदुराग्रहम् । ब्रूताऽहमपि यच्छामि वाञ्छितं वः कृपापरः । / 39 ॥ इत्युक्तेऽपि हि तूष्णीकांस्तान् क्रुद्धः सोऽब्रवीदिति । मुक्त्वा प्रत्यक्षदेवं मां किमन्यं ध्यायथाऽपरम् । / 40 ॥ इति स क्रूरवाग्यक्षस्तत्परिक्षोभहेतवे । भ्रूसञ्ज्ञया समादिक्षत् किङ्करान् वानमन्तरान् ॥ 41 ॥ 1 अंशुकं वस्त्रम् । 2 देवसदृशाः । 3 एकहस्तेन तालिका न भवेदिति यावत् । | अनादृतदेव। तद्देवीकृतानु कूलप्रति कूलोपसर्ग वर्णनम् । ॥ 15 ॥ Page #63 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 16 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । ततः किलकिलारावकारिणो बहुरूपिणः । उत्पाट्य गिरिशृङ्गाणि तदग्रे केऽपि चिक्षिपुः । / 42 ॥ चन्दनद्रुमवत् सीभूय तान् केऽप्यवेष्टयन् । सिंहीभूय पुरस्तेषां पूच्चक्रुः केऽपि दारुणम् । / 43 ॥ अच्छ-भल्ल वृक-व्याघ्र-बिडालादिवपुर्भूतः । चक्रुर्बिभीषिकां केचिन्नाऽक्षुभ्यंस्ते तथाऽपि हि । / 44 ॥ कैकसी रत्नश्रवसं जामि चन्द्रणखां च ते । विकृत्य बद्ध्वा च पुरस्तेषां सपदि चिक्षिपुः । / 45 / / रत्नश्रवःप्रभृतयस्ते च मायामयास्तदा । उदश्रुनयना एवं चक्रन्दुः करुणस्वरम् । / 46 / / वयं हन्यामहे बद्ध्वा तिर्यञ्चो लुब्धकैरिव । एभिर्गतघृणैः कैश्चिधुष्माकं पश्यतामपि । / 47 ॥ उत्तिष्ठोत्तिष्ठ वत्स ! त्वं त्रायस्व दशकन्धर! / एकान्तभक्तस्तादृक् त्वमस्मान् कथमुपेक्षसे ? ॥ 48 ॥ यो बालोऽपि महाहारं तं कण्ठे विन्यधाः स्वयम् । तस्य बाहुबलं क्वाऽद्य ? क्वाऽहङ्कारश्च ते गतः ? / / 49 ॥ कुम्भकर्ण ! त्वमपि नो नाऽऽकर्णयसि किं वचः ? / यदेवमस्मान् दीनास्यानुदासीन इवेक्षसे ? ॥ 50 ॥ बिभीषण ! क्षणमपि न भक्तिविमुखोऽभवः । किं परावर्तित इव दुष्टदैवेन सम्प्रति ? ॥ 51 ॥ विलपत्स्वपि तेष्वेवं न चेलुस्ते समाधितः । ततस्तदने तन्मौलींश्चिच्छिदुर्यक्षकिङ्कराः । / 52 / / अपश्यन्त इवाऽग्रस्थमपि तत्कर्म दारुणम् । न मनागप्ययुः क्षोभं ते ध्यानाधीनचेतसः । / 53 / / रावणाग्रेऽपातयंस्ते मौली तदनुजन्मनोः । दशग्रीवस्य मूर्धानं तयोरग्रे तु मायया । / 54 ॥ किञ्चिच्चुक्षुभतुः कोपात्कुम्भकर्णबिभीषणौ । गुरुभक्तिस्तत्र हेतुर्न पुनः स्वल्पसत्त्वता ॥ 55 ॥ रावणः परमार्थज्ञस्तमनर्थमचिन्तयन् । विशिष्टध्याननिष्ठोऽभूद्गिरीन्द्र इव निश्चलः ॥ 56 ॥ 1 भगिनीम् । 2 तस्य लघुभ्रात्रोः । अनादृतदेवतद्देवीकृतानु । कूलप्रतिकूलोपसर्ग वर्णनम् । ॥ 16 ॥ Page #64 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 1199 11 साधु साध्वित्यभूद्वाणी गीर्वाणानामथाऽम्बरे । ते च द्रुतमेपासर्पश्चकिता यक्षकिङ्कराः ॥ 57 ॥ तव स्मो वशवर्तिन्य इति जल्पन्त्य उच्चकैः । विद्याः सहस्रमभ्येयुर्दशास्यं द्योतिताम्बराः । / 58 / / प्रज्ञप्ती रोहिणी गौरी गान्धारी च तथा परा । नभः सञ्चारिणी कामदायिनी कामगामिनी । / 59 / / अणिमा लघिमाऽक्षोभ्या मनः स्तम्भनकारिणी । सुविधाना तपोरूपा दहनी विपुलोदरी । / 60 / / शुभप्रदा रजोरूपा दिनरात्रिविधायिनी । वज्रोदरी समाकृष्टिरदर्शन्यजरामरा । / 61 / / अनलस्तम्भनी तोयस्तम्भनी गिरिदारणी । अवलोकनी तु वह्निर्घोरा धीरा भुजङ्गिनी ॥ 62 ॥ वारिणी भुवनाऽवन्ध्या दारुणी मदनाशिनी । भास्करी रूपसम्पन्ना रोशनी विजया जया । / 63 / / वर्धनी मोचनी चैव वाराही कुटिलाकृतिः । चित्तोद्भवकरी शान्तिः कौबेरी वशकारिणी । / 64 ॥ योगेश्वरी बलोत्सादा चण्डा भीतिः प्रधर्षिणी । दुर्निवारा जगत्कम्पकारिणी भानुमालिनी । / 65 / / एवमाद्या महाविद्याः पुरा सुकृतकर्मणा । स्वल्पैरेव दिनैः सिद्धा दशास्यस्य महात्मनः । / 66 ॥ ॥ अष्टभिः कुलकम् ॥ संवृद्धिर्नृम्भणी सर्वाहारिणी व्योमगामिनी । इन्द्राणीति पञ्च विद्याः कुम्भकर्णस्य चाऽसिधन् ॥ 67 ॥ सिद्धार्था शत्रुदमनी निर्व्याघाता खगामिनी । विद्याश्चतस्रः संसिद्धाः कुम्भकर्णानुजन्मनः । / 68 / / जम्बूद्वीपपतिः सोऽपि क्षमयामास रावणम् । महतामपराद्धे हि प्रणिपातः प्रतिक्रिया ॥ 69 ॥ स यक्षोऽकृत तत्रैव रावणस्य कृते कृती । स्वयम्प्रभं पुरं विघ्नप्रायश्चित्तचिकीरिव । / 70 / / 1 देवानाम् । 2 अनश्यन् । सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मण रावण चरितम् । भ्रातृत्रयस्य विद्यासिद्धिः । 119109 11 Page #65 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 18 ॥ | सप्तमं पर्व द्वितीयः । सर्गः श्रीरामलक्ष्मणरावण। चरितम् । विद्यासिद्धिं तु तां तेषां श्रुत्वा तौ पितरौ स्वसा । बन्धवश्वाऽऽययुस्तत्र प्रतिपत्तिश्च तैः कृता । / 71 / / पित्रोदृशां सुधावृष्टिं बन्धूनामेकमुत्सवम् । जनयन्तः सुखं तस्थुर्धातरस्ते त्रयोऽपि हि । / 72 ॥ उपवासैरथो षड्भिश्चन्द्रहासमसिं वरम् । दशास्यः साधयामासौपयिकं साधने दिशाम् ॥ 73 / / इतश्च वैताढ्यगिरौ दक्षिणश्रेणिभूषणे । पुरेऽभूत्सुरसङ्गीते मयो विद्याधरेश्वरः ॥ 74 / / तस्य हेमवती नाम गुणानां धाम गेहिनी । तत्कुक्षिजन्मा दुहिता नाम्ना मन्दोदरीत्यभूत् । / 75 / / तां प्राप्तयौवनां प्रेक्ष्य तद्वरार्थी व्यचिन्तयत् । विद्याधरकुमाराणां मयराजो गुणागुणान् । / 76 / / अनुरूपमपश्यंश्च वरं मयनरेश्वरः । यावद्विषादमग्नोऽस्थात्तावन्मन्त्र्येवमब्रवीत् । / 77 / / स्वामिन्मा विषीद किञ्चिदस्त्यस्या उचितो वरः । रत्नश्रवःसुतो दोष्मान् रूपवांश्च दशाननः । / 78 ॥ सिद्धविद्यासहस्रस्याऽकम्पितस्य सुरैरपि । विद्याधरेषु नाऽस्याऽस्ति तुल्यो मेरोरिवाऽद्रिषु ॥ 79 / / एवमेतदिति प्रोच्य मयो हर्षमहामनाः । सबान्धवः ससैन्यश्च सान्तःपुरपरिच्छदः । / 80 / / मन्दोदरीमुपादाय प्रदातुं दशमौलये । पुरुषैर्तापयित्वा स्वं स्वयम्प्रभपुरं ययौ ॥ 81 ॥युग्म्म् । / सुमालिप्रमुखास्तत्र गोत्रवृद्धा महाशयाः । मन्दोदरी दशास्याय ग्रहीतुं प्रतिपेदिरे । / 82 / / विवाहं कारयामासुस्तयोरथ शुभे दिने । वैवाहिकाः सुमाल्याद्या मयप्रभृतयश्च ते । / 83 / / ययुर्मयाद्याः स्वपुरं कृतोद्वाहमहोत्सवाः । रावणोऽपि चिरं रेमे रमणीवरया तया । / 84 / / 1 उपयोगिनम् । SHAHARASHASANSARANS भ्रातृत्रयस्य विद्यासिद्धिः, मन्दोदर्या सह रावणस्य लग्नः । ॥ 18 ॥ Page #66 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 1198 11 रावणः क्रीडयाऽन्येद्युर्ययौ मेघरवं गिरिम् । उत्पक्षमिव पार्श्वावलम्बिभिर्मेघमण्डलैः । / 85 / सरस्यपश्यन्मज्जन्तीस्तत्र खेचरकन्यकाः । षट् सहस्रान् सोऽप्सरस इव क्षीरसरस्वति । / 86 / पद्मिन्य इव मार्तण्डं स्मेरलोचनपङ्कजाः । नाथीयन्त्यः सानुरागास्तमीक्षाञ्चक्रिरेऽथ ताः ॥ 87 ॥ सद्योऽप्यपास्य मन्दाक्षममन्दस्मरपीडिताः । भर्ता नस्त्वं भवैवं ताः प्रार्थयाञ्चक्रिरे स्वयम् ॥ 88 ॥ तत्र पद्मावती सर्वश्री - सुरसुन्दरोद्भवा । मनोवेगा- बुधसुता चाऽन्याऽशोकलताभिधा । / 89 / / अन्या विद्युत्प्रभा नाम सुता कनक-सन्ध्ययोः । एवमन्या अपि जगत्प्रख्यातान्वयसम्भवाः । / 90 / / ताः सुरागाः सरागेण दशग्रीवेण कन्यकाः । गान्धर्वेण विवाहेन सर्वा अप्युपयेमिरे । / 91 / / तत्सौंविदास्तत्पितॄणामिदमेत्य व्यजिज्ञपन् । कोऽप्येष कन्या यौष्माकीः परिणीयाऽद्य गच्छति । / 92 ॥ समं तत्पितृभिर्विद्याधरैरमरसुन्दरः । क्रुद्धोऽन्वधावद्रभसा जिघांसुर्दशकन्धरम् । / 93 / / नवोढास्ता दशग्रीवमूचुः प्रकृतिकातराः । त्वरितं प्रेरय स्वामिन् ! विमानं मा विलम्बय । / 94 / / एकोऽप्यजय्योऽयं विद्याधरेन्द्रोऽमरसुन्दरः । किं पुनः कनकबुधप्रमुखैः परिवारितः । / 95 / / दशास्यस्तद्गिरा स्मित्वा व्याजहारेति सुन्दरीः । पश्यताऽऽजिं ममाऽमीभिर्गरुडस्योरगैरिव । / 96 / / इति ब्रुवाणमेयुस्तं कुर्वाणाः शस्त्रदुर्दिनम् । घना इव महाशैलं विद्याधरमहाभटाः । / 97 / / अस्त्राण्यस्त्रैः खण्डयित्वा रावणो वीर्यदारुणः । सद्यः प्रस्वापनास्त्रैणाऽर्जिघांसुस्तानमोहयत् । / 98 / / 1 सरोवरे । 2 नाथमिच्छन्त्यः । 3 लज्जाम् । 4 सौविदा अन्तःपुररक्षका नपुंसकनराः । 5 हन्तुमिच्छुः । 6 जेतुमशक्यः । 7 सङ्ग्रामम् । 8 हन्तुमनिच्छुः । सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावण चरितम् । रावणस्या मरसुन्दरेण सह युद्धम् । / / 19 / / Page #67 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 20 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । रावणेन नागपाशैरबध्नाच्च पशूनिव दशाननः । प्रेयसीभिः पितृभिक्षां याचितस्तान्मुमोच च । / 99 / / ततस्ते स्वपुरं जग्मुः समं ताभिश्च रावणः । स्वयम्प्रभपुरं प्राप दत्ता? मुदितैर्जनैः । / 100 / / अथ कुम्भपुरेशस्य महोदरमहीपतेः । सुरूपनयनादेवीकुक्षिजां नवयौवनाम् । / 101 ॥ सुतां नाम्ना तडिन्मालां तडिन्मालोपमद्युतिम् । पूर्णकुम्भस्तनाभोगां कुम्भकर्ण उपायत । / 102 / / ॥युग्म्म् । / वैताठ्यदक्षिणश्रेण्यां ज्योतिष्पुरपुरेशितुः । वीरनाम्नो नन्दवतीदेवीकुक्षिसमुद्भवाम् ॥ 103 / / पङ्कजश्रीदस्युदृशं नामतः पङ्कजश्रियम् । कन्यां सुरस्त्रियमिव पर्यणैषीद् बिभीषणः । / 104 / / / / युग्मम् । / अथ मन्दोदरी देवी देवेन्द्रसमतेजसम् । पुत्रमिन्द्रजितं नाम सुषुवेऽद्भुतविक्रमम् ॥ 105 / / कियत्यपि गते काले द्वितीयमपि नन्दनम् । मेघवन्नयनानन्दं सुषुवे मेघवाहनम् ॥ 106 / / आकर्ण्य पितृवैरं तत्कुम्भकर्णबिभीषणैः । वैश्रवणाश्रितां लङ्कामुपदुद्रुवतुः सदा ॥ 107 / / वैश्रवणोऽथ दूतेनेत्यवोचत सुमालिनम् । निजौ शाधि शिशू हन्त रावणावरजाविमौ । / 108 / / स्वान्यशक्ती न जानीतो दुर्मदौ वीरमानिनौ । एतौ पाताललङ्कास्थौ भेकौ कूपोद्भवाविव । / 109 ॥ अस्मत्पुर्यामवस्कन्दं ददाते छलकर्मणा । जितकामितया मत्तौ मया चिरमुपेक्षितौ ॥ 110 / / न चेच्छिक्षयसि क्षुद्र तदिमौ मालिवर्मना । त्वया सहैव नेष्यामि त्वं वेत्स्यस्मद्बलं न तु ॥ 111 / / इत्युक्त्या रावणः क्रुद्धोऽभ्यधादिति महामनाः । रे! क एष वैश्रवणः ? करदो यः परस्य हि । / 112 ॥ 1 कमललक्ष्म्याश्चोरयित्र्यौ दृशौ नेत्रे यस्यास्ताम् । 2 शिक्षय । 3 जेतुमिच्छया । खेचर कन्यालमम्, अमरसुन्दरेण सह युद्धम् वैश्रवणस्य दूतागमनं c। ॥ 20 ॥ Page #68 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 21 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । अन्यस्य शासनाला यः शास्त्येवं वदन् स किम् । न लज्जते ? स्वात्मनोऽपि तस्य dhAya'mo! महत् । / 113 ॥ दूतोऽसीति न हन्मि त्वां याहीति दशमौलिना । उक्तो वैश्रवणं गत्वा दूतोऽशंसद्यथातथम् । / 114 / / दूतानुपदमेवाऽथ दशकण्ठः ससोदरः । ससैन्यः प्रययौ लङ्काममर्षेण गरीयसा । / 115 ॥ अग्रे गतेन दूतेन तेनाऽऽख्यातप्रवृत्तिकः । ससैन्यो निर्ययौ लङ्कापुर्या वैश्रवणो युधि । / 116 / / वन्यामिव महावातः प्रसरन्ननिवारितम् । क्षणादभाङ्क्षीच्च तस्याऽक्षौहिणी दशकन्धरः । / 117 / / रावणेन बले भग्ने भग्नंमन्यः स्वयं ततः । एवं वैश्रवणो दध्यौ विध्मातक्रोधपावकः । / 118 / / सरसो लूनपद्मस्य भग्नदन्तस्य दन्तिनः । शाखिनश्छिन्नशाखस्यालङ्कारस्य च निर्मणेः ॥ 119 / / नष्टज्योत्स्नस्य शशिनस्तोयदस्य गताम्भसः । परैश्च भग्नमानस्य मानिनो धिगवस्थितिम् । / 120 ॥ ॥युग्म्म् ॥ तस्याऽथवाऽस्त्ववस्थानं यतमानस्य मुक्तये । स्तोकं विहाय बहिच्छुर्न हि लज्जास्पदं पुमान् ॥ 121 / / तदलं मम राज्येनानेकानर्थप्रदायिना । उपादास्ये परिव्रज्यां द्वारं निर्वाणवेश्मनः । / 122 / / अप्येतावपकर्तारौ कुम्भकर्णबिभीषणौ । जातौ ममोपकर्तारावीदृक्पथनिदर्शनात् । / 123 ॥ रावणोऽग्रेऽपि मे बन्धुर्बन्धुः सम्प्रति कर्मतः । विनास्योपक्रममिमं न हि स्यान्मम धीरियम् । / 124 / / एवं ध्यात्वा वैश्रवणस्त्यक्त्वा शस्त्रादि सर्वतः । तत्त्वनिष्ठः परिव्रज्यां स्वयमेव समाददे । / 125 / / तं नत्वा रावणोऽप्येवमुवाच रचिताञ्जलिः । ज्येष्ठो भ्राता त्वमसि मे सहस्वाऽऽगोऽनुजन्मनः ॥ 126 ॥ 1 वनानां समूहो वन्या, ताम् । 2 मेघस्य । 3 अपराधम् । रावणस्य वैश्रवणेन सह युद्धम् । / / 21 ॥ Page #69 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 22 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । राज्यं कुरुष्व निःशङ्को लङ्कायामपि बान्धव ! / वयमन्यत्र यास्यामो न हीयत्येव मेदिनी । / 127 / / तस्मिन्नेवं ब्रूवाणेऽपि महात्मा प्रतिमास्थितः । किञ्चिन्नोचे वैश्रवणस्तद्भवेऽपि शिवङ्गमी । / 128 ॥ ज्ञात्वाऽनीहं वैश्रवणं क्षमयित्वा प्रणम्य च । विमानं पुष्पकं तस्य सोऽग्रहीत्सह लङ्कया । / 129 / / जयलक्ष्मीलतापुष्पं सोऽधिरुह्याऽथ पुष्पकम् । सम्मेतशैलशृङ्गेऽर्हत्प्रतिमा वन्दितुं ययौ । / 130 / / वन्दित्वा प्रतिमाः शैलाद्रावणस्याऽर्वरोहतः । सेनाकलकलेनैको जगर्ज वनकुञ्जरः । / 131 ॥ अथ प्रहस्त इत्यूचे प्रतिहारो दशाननम् । हस्तिरत्नमसौ देव ! देवस्याऽर्हति यानताम् । / 132 / / ततः पिङ्गोत्तुङ्ग न्तं मधुपिङ्गललोचनम् । उदग्रकुम्भशिखरं मदनिर्झरिणीगिरिम् । / 133 ॥ सप्तहस्तसमुच्छ्रायं नवहस्तायतं च तम् । क्रीडापूर्वं वशीकृत्याऽध्यारुरोह दशाननः । / 134 / / / / युग्मम् । / चकार तस्य भुवनालङ्कारः इति नाम सः । ऐरावणगजारूढशक्रलक्ष्मी विडम्बयन् । / 135 / / गजमालानितं कृत्वा तत्रैवोवास तां निशाम् । दशास्यः प्रातरध्यष्ठादास्थानी सपरिच्छदः । / 136 / / तत्रोपेत्य प्रतीहारविज्ञप्तो घातजर्जरः । विद्याधरस्तं पवनवेगो नत्वैवमब्रवीत् । / 137 / / देव ! पाताललङ्कायाः किष्किन्धिनृपनन्दनौ । किष्किन्धायां गतौ सूर्यरजा ऋक्षरजा अपि ॥ 138 / / अभूधुद्धं तयोस्तत्र यमेन सह भूभुजा । यमेनेवाऽतिघोरेण प्राणसंशयदायिना । / 139 ॥ 1 शिवं मोक्षं गमिष्यतीति । 2 इच्छारहितम् । 3 जयलक्ष्मीरेव लता, तस्याः पुष्परूपम् । 4 अवतरतः । 5 वाहनताम् । 6 मदनद्या उत्पन्नत्वेन गिरिसमदृशम् । वैश्रवणेन सह युद्धम् तत्पराजयो दीक्षा च, रावणस्य लङ्काहस्तिरत्नयोश्च प्राप्तिः । ॥ 22 ॥ Page #70 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 23 ॥ | सप्तम पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । चिरं युद्ध्वा यमेनोच्चैर्बद्ध्वा कारानिकेतने । क्षिप्तौ सूर्यरजा ऋक्षरजाः सपदि दस्युवत् । / 140 / / विधाय नरकावासांस्तेन वैतरणीयुतान् । छेदभेदादिदुःखं तौ प्राप्येते सपरिच्छदौ । / 141 / / तौ त्वदीयौ क्रमायातौ सेवको दशकन्धर! / मोचय त्वमलच्याज्ञ ! तवैव स पराभवः ॥ 142 / / रावणोऽपि जगादैवमेवमेतदसंशयम् । आश्रयस्य हि दौर्बल्यादाश्रितः परिभूयते । / 143 / / परोक्षतः पत्तयोऽमी यद्बद्धास्तेन दुर्धिया । कारायां यच्च निक्षिप्ता एष यच्छामि तत्फलम् । / 144 ॥ इत्युदीर्योग्रदोर्वीर्यः सानीकोऽनीकलालसः । पुरी जगाम किष्किन्धा यमदिक्पालपालिताम् । / 145 / / त्रपुपान-शिलास्फाल-पशुच्छेदादिदारुणान् । ददर्श नरकांस्तत्र सप्ताऽपि दशकन्धरः । / 146 / / क्लिश्यमानान्निजान् पत्तीन् दृष्ट्वा रुधे दशाननः । परमाधार्मिकांस्तत्राऽत्रासयद्गरुडोऽहिवत् । / 147 / / स्वपत्तीन् मोचयामास तत्रस्थानपरानपि । महतामागमो ह्याशु क्लेशच्छेदाय कस्य न ? ॥ 148 / / यमाय नरकारक्षास्तत्तु नारकमोक्षणम् । क्षणाद् गत्वा समाचख्युः sapUtkArova'bAhavaH / / 149 / / क्रोधारुणाक्षः सद्योऽपि यमो यम इवाऽपरः । नगर्या निर्ययौ योद्धं युद्धनाटकसूत्रभृत् । / 150 ॥ सैन्याः सैन्यैः समं सेनाधिपैः सेनान्य आहवम् । चक्रुर्यमः पुनः क्रुद्धः क्रुद्धेन दशमौलिना । / 151 / / शराशरि चिरं कृत्वा यमोऽधाविष्ट वेगतः । शुण्डादण्डमिव व्यालो दण्डमुत्पाट्य दारुणम् । / 152 / / खण्डशः खण्डयामास नालकाण्डमिवाऽथ तम् । क्षुरप्रेण दशग्रीवः क्लीबवद्गणयन् परान् । / 153 / / यमः पृषत्कैर्भूयोऽपि च्छादयामास रावणम् । अवारयद्रावणस्तओण्ल्लोभः सर्वगुणानिव । / 154 ॥ 1 युद्धलालसः । 2 युद्धनाटके सूत्रधारः । 3 बाणविशेषेण । 4 बाणैः । रावणस्य यमेन सह युद्धम् । ॥ 23 / / Page #71 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 24 ॥ युगपद्भूयसो बाणान् वर्षन्नथ दशाननः । यमं जर्जरयाञ्चक्रे जरेव बलनाशकृत् । / 155 / / अथ प्रणश्य सङ्ग्रामाद्यमस्त्वरितमभ्यगात् । रथनूपुरनेतारमिन्द्रं विद्याधरेश्वरम् । / 156 / यमः शक्रं नमस्कृत्य जगादेति कृताञ्जलिः । जलाञ्जलिर्मयाऽदायि यमत्वाय प्रभोऽधुना । / 157 / / रुष्य वा तुष्य वा नाथ ! करिष्ये यमतां न हि । उत्थितो हि दशग्रीवो यमस्याऽपि यमोऽधुना । / 158 / / विद्राव्य नरकारक्षान्नारकास्तेन मोचिताः । क्षत्रव्रतधनेनोच्चैर्जीवन्मुक्तोऽस्मि चाऽऽहवात् । / 159 / / जित्वा वैश्रवणं तेन लङ्कापि जगृहे युधि । तद्विमानं पुष्पकं च जितश्च सुरसुन्दरः । / 160 / / क्रुद्धोऽथ शक्रो युद्धेच्छुर्निषिद्धः कुलमन्त्रिभिः । तैस्तैरुपायैर्बलिना सह विग्रहभीरुभिः । / 161 ॥ यमाय सुरसङ्गीतं पुरमिन्द्रोऽथ दत्तवान् । स्वयं तथैव तस्थौ च विलसन्रथनूपुरे । / 162 / / इतश्चाऽऽदित्यरजसे किष्किन्धां नगरीं ददौ । दशास्य ऋक्षरजसे पुरमृक्षपुरं पुनः । / 163 / / जगाम तु स्वयं लङ्कामलेङ्कर्मीणविक्रमः । स्तूयमानो देवतेव बन्धूभिर्नागरैश्च सः । / 164 / / अमरेन्द्रोऽमरावत्यामिव तस्यामवस्थितः । दशास्यः प्रशशासाऽथ राज्यं पैतामहं महत् । / 165 / / इतश्चाऽऽदित्यरजसः कपिराजस्य नन्दनः । महिष्यामिन्दुमालिन्यां वाली नामाऽभवद् बली । / 166 ॥ जम्बूद्वीपं समुद्रान्तं वाली बाहुबलोल्बणः । नित्यं प्रदक्षिणीकुर्वन् सर्वचैत्यान्यवन्दत । / 167 ॥ सुग्रीव इति चाऽन्योऽभूदादित्यरजसः सुतः । कन्यां कनीयसी तस्य सुप्रभेति च नामतः । / 168 ॥ अभूतामृक्षरजसोऽप्युभौ भुवनविश्रुतौ । भार्यायां हरिकान्तायां नलनीलाभिधौ सुतौ । / 169 / 1 बलनाशकारिणी वृद्धावस्थेव । 2 अलं समर्थः कर्मणे कार्याय विक्रमो यस्य सः । 6+++++* सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावण चरितम् । आदित्यरजऋक्षरजसोः मोचनार्थं यमेन सह रावणस्य युद्धम्, तयोश्च स्वराज्यप्राप्तिः । ॥ 24 ॥ Page #72 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR5 ॥ सप्तमं पर्व । द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । नरेन्द्र आदित्यरजा वालिने बलशालिने । दत्वा राज्यं प्रवव्राज तपस्तप्त्वा ययौ शिवम् । / 170 / / सम्यग्दृष्टिं न्यायवन्तं दयावन्तं महौजसम् । स्वानुरूपं यौवराज्ये सुग्रीवं वाल्यपि न्यधात् । / 171 / / अन्यदा तु दशग्रीवश्चैत्यवन्दनहेतवे । सकलत्रो गजारूढः प्रययौ मेरुपर्वते । / 172 / / अत्रान्तरे चन्द्रणखामपश्यत् खरखेचरः । जातरागो जातरागां जहे मेघप्रभात्मजः । / 173 / / ययौ पाताललां च तत्र चन्द्रोदरं नृपम् । आदित्यरजसः सूनुं निर्वास्याऽऽदत्त तां स्वयम् । / 174 / / क्षणेनाऽप्याययौ मेरोर्लङ्कायां दशकन्धरः । आकर्ण्य तच्चन्द्रणखाहरणं प्रचुकोप च ॥ 175 / / खरखेचरघाताय चचालाऽथ दशाननः । पञ्चानन इव क्रूद्धो गजाखेटककर्मणे । / 176 / / अथ मन्दोदरी देवी निजगादेति रावणम् । संरम्भः कोऽयमस्थाने मनाग्विमृश मानद ! / / 177 ॥ कन्या ह्यवश्यं कस्मैचिदातव्या यदि सा स्वयम् । वरं वृणीते रुचितमभिजातं च साधु तत् । / 178 / / अनुरूपो वरश्चन्द्रणखाया दूषणात्मजः । अदूषणश्च ते पत्तिर्भविष्यत्येष विक्रमी । / 179 / / प्रेष्य प्रधानपुरुषांस्तदुद्वाहय तं तया । अस्मै पाताललङ्कां च देहि धेहि प्रसन्नताम् । / 180 ॥ एवं सोऽवेरजाभ्यामप्युक्तो युक्तविचारकृत् । प्रस्थाप्य मय-मारीचौ तेन तां पर्यणाययत् । / 181 / / ततः पाताललङ्कायां स चन्द्रणखया समम् । निर्विघ्नं बुभुजे भोगान् दधद्रावणशासनम् । / 182 / / - निर्वासिते तदा तेन कालाच्चन्द्रोदरे मृते । अनुराधेति तत्पत्नी नंष्ट्वाऽगाद्गर्भिणी वने ॥ 183 ॥ 1 खरनामा विद्याधरः । 2 निराकृत्य । 3 गजमृगयाकर्मणे । 4 कुलिनम् । 5 अनुजाभ्याम् । 6 तेन खरेण निर्वासिते चन्द्रोदरे कालान्मृते सतीत्यन्वयः । खरेण चन्द्रण खायाः पहरणम् । ॥ 25 ॥ Page #73 -------------------------------------------------------------------------- ________________ | सप्तमं पर्व द्वितीयः त्रिषष्टिशलाकापुरुषचरिते ॥ 26 ॥ सर्गः रामलक्ष्मणरावणचरितम् । साऽसूत च वने तस्मिन् सिंही सिंहमिवोल्बणम् । विराधं नाम तनयं नयादिगुणभाजनम् । / 184 / / सम्प्राप्तयौवनः सर्वकलाजलधिपारगः । अस्खलत्प्रसरः पृथ्वीं विजहार महाभुजः । / 185 / / इतः कथाप्रसङ्गेन सभायां रावणोऽशृणोत् । प्रौढप्रतापं बलिनं वालिनं वानरेश्वरम् ॥ 186 ॥ रावणोऽन्यप्रतापस्याऽसहनो भानुमानिव । प्रेजिघायाऽनुशिष्यैकं दूतं वालिमहीभुजे । / 187 ॥ स गत्वा वालिनं नत्वा व्याजहारेति धीरवाक् । दूतोऽहं दशकण्ठस्य राजस्तद्वाचिकं शृणु । / 188 ॥ अस्माकं पूर्व कीर्तिधवलं पूर्वजस्तव । शरण्यं शरणायाऽगाच्छ्रीकण्ठो वैरिविद्रुतः । / 189 / / त्रात्वाऽरिभ्यः श्वशुर्य तं तद्वियोगैककातरः । इहैव वानरद्वीपे श्रीकीर्तिधवलो न्यधात् । / 190 ॥ तदादि चाऽऽवयोर्भर्तृभृत्यसम्बन्धतो मिथः । भूयांसःक्ष्माभुजो जग्मुः पक्षयोरुभयोरपि ॥ 191 / / अथाऽभवत्क्षितिपतिः किष्किन्धिस्ते पितामहः । सुकेश इत्यभिधया मम तु प्रपितामहः । / 192 ॥ तयोरपि हि निव्यूढः स सम्बन्धस्तथैव हि । ततो नृपः सूर्यरजास्त्वदीयस्त्वभवत्पिता ॥ 193 / / यमगुप्तेस्तमाकर्ष यथाऽहं वेत्ति तज्जनः । यथा च किष्किन्धाराज्ये nya'dhAM तदपि विश्रुतम् । / 194 / / नयवांस्तनयस्तस्य वालिंस्त्वमधुनाऽभवः । प्राग्वत्स्वस्वामिसम्बन्धादस्मत्सेवां कुरुष्व तत् । / 195 ॥ क्रुद्धोऽप्यविकृताकारो गर्ववह्निशमीतरुः । एवं गम्भीरगीली व्याजहार महामनाः । / 196 ॥ अन्योऽन्यं स्नेहसम्बन्धं जानामि कुलयोर्द्वयोः । रक्षो-वानरराजानापद्य यावदखण्डितम् ॥ 197 ॥ 1 अकुण्ठितगमनः । 2 प्रेषयामास । 3 शिक्षयित्वा । 4 श्वशुरपुत्रम् श्यालकम् । 5 निर्वाहीकृतः । 6 स्थापितवान् । 7 सेव्यसेवकसम्बन्धात् । 8 गर्व एवाग्निस्तस्मिन् शमीवृक्षसमः । खरेणसह चन्द्रणखायाः विवाह, वालिनं प्रति रावणदूतागमनम् । ॥ 26 ॥ Page #74 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 27 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । सम्पद्यापदि चाऽन्योऽन्यं पूर्वे साहायक व्यधुः । स्नेहो निबन्धनं तत्र सेव्यसेवकता न तु ॥ 198 / / देवं सर्वज्ञमर्हन्तं साधुं च सुगुरुं विना । सेव्यमन्यं न जानीमो मोहः कः स्वामिनस्तव ? / / 199 / / मन्यमानेन सेव्यं स्वमस्मानपि च सेवकान् । कुलक्रमागतः स्नेहगुणस्तेनाऽद्य खण्डितः ॥ 200 / / तस्य मित्रकुलोत्पत्तेर्निजां शक्तिमजानतः । न करोमि स्वयं किञ्चिदपवादैककातरः ॥ 201 / / विप्रियं कुर्वतस्तस्य करिष्यामि प्रतिक्रियाम् । अग्रेगून भविष्यामि pUrvasneha~drukatane / / 202 / / यथाशक्ति तव स्वामी स करोतु व्रजाऽरेरे! / वालिनैवं विसृष्टः स गत्वाऽऽख्यद्दशमौलये ॥ 203 ॥ तद्गिरोद्दीपितक्रोधपावकोऽथ दशाननः । ससैन्य उद्धरस्कन्धः किष्किन्धामाययौ द्रुतम् । / 204 / / सन्नह्य वालिराजोऽपि राजमानो भुजौजसा । तमभ्यगाहोष्मतां हि प्रियो युद्धातिथिः खलु । / 205 ॥ ततः प्रववृते युद्धमुभयोरपि सैन्ययोः । गण्डशैलागण्डशैलि द्रमामि गदागदि । 206 ॥ तत्राऽचूर्यन्त शतशो भ्रष्टपर्पटवद्रथाः । मृत्पिण्डवदभिद्यन्त महान्तोऽपि मतङ्गजाः । / 207 ॥ कुष्माण्डवदखण्ड्यन्त स्थाने स्थाने तुरङ्गमाः । चञ्चापुरुषवद्भूमावपात्यन्त च पत्तयः । / 208 ॥ तं प्रेक्ष्य प्राणिसंहार सानुक्रोशः प्लवङ्गराट । वीरः सत्वरमभ्येत्य जगादेति दशाननम् । / 209 / / युज्यते न वधः प्राणिमात्रस्याऽपि विवेकिनाम् । पञ्चेन्द्रियाणां हस्त्यादिजीवानां बत का कथा ? ॥ 210 ॥ द्विषज्जयाय यद्येष तथाऽप्यों न दोष्मताम् । दोष्मन्तो हि निजैरेव दोभिर्विजयकारिणः । / 211 ॥ 1 पूर्वजाः । 2 कारणम् । 3 अग्रेसरः । 4 पूर्वस्नेह एव वृक्षस्तस्य च्छेदने । 5 अररे इति क्षुद्रसम्बोधनेऽव्ययम् । 6 दृढस्कन्धः । 7 अग्निना भ्रथः ये पर्पयः भाषायां पापड' तद्वत् । 8 सकरुणः । 9 एष प्राणिवधः । रावणस्य वालिना सह युद्धम् । ॥ 27 ॥ Page #75 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 28 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । त्वं दोष्माञ्च्छ्रावकश्चाऽसि सैन्ययुद्धं विमुञ्च तत् । अनेकप्राणिसंहाराच्चिराय नरकाय यत् ॥ 212 ॥ एवं सम्बोधितस्तेन दशास्योऽपि हि धर्मवित् । अङ्गेन योद्धमारेभे सर्वयुद्धविशारदः ॥ 213 ॥ यद्यदस्त्रं दशग्रीवोऽक्षिपत्तत्तत्कपीश्वरः । स्वास्त्रैः प्रतिजघानोच्चैर्वह्नितेज इवाऽर्यमा । / 214 ॥ सार्प-वारुणमुख्यानि मन्त्रास्त्राण्यपि रावणः । मुमोच तानि ताआद्यैरस्त्रैर्वाली जघान च । / 215 / / शस्त्रमन्त्रास्त्रवैफल्यक्रुद्धो दशमुखस्ततः । चकर्ष चन्द्रहासासिं महाहिमिव दारुणम् । / 216 ॥ एकशृङ्गो गिरिरिवैकदन्त इव कुञ्जरः । उच्चन्द्रहासोऽधाविष्ट वालिने दशकन्धरः । / 217 / / सचन्द्रहासं लङ्केशं सशाखमिव शाखिनम् । वामेन बाहुना वाली लीलयइय समाददे । / 218 / / तं कन्दुकमिव न्यस्याऽविहस्तो हस्तकोटरे । चतुःसमद्रीं बभ्राम क्षणेनाऽपि कपीश्वरः । / 219 / / तदानीमेव तत्रैत्य त्रपावनतकन्धरम् । दशकन्धरमुज्झित्वा वालिराजोऽब्रवीदिति । / 220 / / वीतरागं सर्वविदमाप्तं त्रैलोक्यपूजितम् । विनाऽर्हन्तं न मे कश्चिन्नमस्योऽस्ति कदाचन ॥ 221 / / अङ्गोत्थितं द्विषन्तं तं धिङ्मानं येन मोहितः । इमामवस्थां प्राप्तोऽसि मत्प्रणामकुतूहली । / 222 / / पूर्वोपकारान् स्मरता मया मुक्तोऽसि सम्प्रति । दत्तं च पृथिवीराज्यमखण्डाज्ञः प्रशाधि तत् । / 223 / / विजीगीषौ मयि सति तवेयं पृथिवी कुतः । क्व हस्तिनामवस्थानं वने सिंहनिषेविते ? / / 224 ॥ तदादास्ये परिव्रज्यां शिवसाम्राज्यकारणम् । किष्किन्धायां तु सुग्रीवो राजाऽस्त्वाज्ञाधरस्तव ॥ 225 / / एवमुक्त्वा निजे सुग्रीवं न्यस्य तत्क्षणात् । स्वयं गगनचन्द्रर्षिपादमूलेऽग्रहीद् व्रतम् । / 226 / / 1 गारुडाथैः । 2 अव्याकुलः स तं रावणं-हस्तकोटरे कक्षायां न्यस्य-विक्षिप्य । 3 विजेतुमिच्छति मयि । रावणस्य वालिना सह युद्धम्, रावणस्य पराजयः वालिनश्च प्र्व्र्ज्या। ॥ 28 ॥ Page #76 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका- पुरुषचरिते ॥ 29 ॥ विविधाभिग्रहस्तपस्तत्परः प्रतिमाधरः । ध्यानवान्निर्ममो वाली मुनिर्व्याहरताऽवनौ । / 227 ॥ वालिभट्टारकस्याऽथोत्पेदिरे लब्धयः क्रमात् । सम्पदः पादपस्येव पुष्पपत्रफलादयः । / 228 ॥ अष्टापदाद्रौ गत्वा च कायोत्सर्गमदत्त सः । लम्बमानभुजो बद्धदोलादण्ड इव द्रुमः । / 229 / / कायोत्सर्ग समुत्सृज्य मासान्ते पारणं व्यधात् । उत्सर्गपारणान्येवं भूयो भूयश्चकार सः । / 230 ॥ इतश्च दशकण्ठाय सुग्रीवः श्रीप्रभां ददौ । संशुष्यत्प्राक्तनस्नेहतरोः सारणिसन्निभाम् ॥ 231 / / यौवराज्ये तु सुग्रीवो वालिपुत्रं महौजसम् । चन्द्ररश्म्युज्ज्वलयशाश्चन्द्ररश्मिं न्यवीविशत् । / 232 ॥ सुग्रीवप्रतिपन्नाज्ञः श्रीप्रभां तत्सहोदराम् । उपयम्य गृहीत्वा च ययौ लङ्कां दशाननः । / 233 / / विद्याधरनरेन्द्राणामन्येषामपि कन्यकाः । उपयेमे रूपवतीर्बलादपि हि रावणः ॥ 234 ॥ नित्यालोकपुरे नित्यालोकविद्याधरेशितुः । कन्यां रत्नावलीं नाम्ना तदोद्वोढुं चचाल सः । / 235 / अष्टापदाद्रेरुपरि गच्छतस्तस्य पुष्पकम् । विमानं स्खलितं सद्यो वप्रे बलमिव द्विषाम् । / 236 / / न्यग्नाङ्गरं महापोतमिव बद्धमिव द्विपम् । विमानं रुद्धगतिकं प्रेक्ष्याऽकुप्यद्दशाननः । / 237 ॥ को मद्विमानस्खलनाद्विविक्षति यमाननम् ? / एवं वदन् समुत्तीर्य सोऽद्रिमूर्धानमैक्षत ॥ 238 ॥ अधस्तात् स विमानस्य ददर्श प्रतिमास्थितम् । वालिनं तस्य शैलस्य नवं शृङ्गमिवोत्थितम् ॥ 239 ॥ ऊचे च रावणः क्रुद्धो विरुद्धोऽद्याऽपि मय्यसि । व्रतं वहसि दम्भेन जगदेतद्दिदम्भिषुः । / 240 / / कयाऽपि माययाऽग्रेऽपि मां वाहीक इवाऽवहः । प्राव्राजीः शङ्कमानोऽस्मत्कृतप्रतिकृतं खलु । / 241 / / 1 सुग्रीवेन प्रतिपन्नाज्ञा यस्य सः । 2 प्रवेष्टुमिच्छति । 3 अस्माकं कृतस्य प्रतिक्रियाम् । ब्न् सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मण रावण चरितम् । दशाननस्य विमान स्खलनम् । / / 29 / / Page #77 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 30 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । नन्वद्याऽपि स एवाऽस्मि त एव मम बाहवः । कृतप्रतिकृतं तत्ते प्राप्तकालं करोम्यहम् । / 242 / / सचन्द्रहासं मामूढवा यथाऽभ्राम्यस्त्वमब्धिषु । तथा त्वां साद्रिमुत्पाट्य क्षेप्यामि लवणार्णवे ॥ 243 / / एवमुक्त्वा विदार्य क्ष्मामष्टापदगिरेस्तले । प्रविवेश दशग्रीवश्च्युतो दिव इवाऽशनिः । / 244 ॥ विद्यासहस्रं स्मृत्वा च युगपद्दशकन्धरः । धरं दुर्धरमुद्दधे तं दोर्बलमदोद्धरः । / 245 ॥ तडत्तडितिनिर्घोषं वित्रस्तव्यन्तरामरम् । झलज्झलितिलोलाब्धिपूर्यमाणरसातलम् । / 246 ॥ खंडत्खडितिबिभ्रश्यद्ग्रावक्षुण्णवनद्विपम् । कडत्कडितिनिर्भग्ननितम्बोपवनद्रुमम् । / 247 ॥ गिरि तेनोद्धृतं ज्ञात्वाऽवधिना स महामुनिः । अनेकलब्धिनद्यब्धिरिति दध्यौ विशुद्धधीः । / 248 / / ॥tribhirvishesskm // AH ! कथं मयि मात्सर्यादयमद्याऽपि दुर्मतिः । अनेकप्राणिसंहारमकाण्डे तनुतेतराम् ? ॥ 249 / / भरतेश्वरचैत्यं च भ्रंशयित्वैष सम्प्रति । यतते तीर्थमुच्छेत्तुं भरतक्षेत्रभूषणम् । / 250 / / अहं च त्यक्तसङ्गोऽस्मि स्वशरीरेऽपि निःस्पृहः । रागद्वेषविनिर्मुक्तो निमग्नः साम्यवारिणि । / 251 / / तथाऽपि चैत्यत्राणाय प्राणिनां रक्षणाय च । रागद्वेषौ विनैवैनं शिक्षयामि मनागहम् ॥ 252 / / एवं विमृश्य भगवान् पादाङ्गुष्ठेन लीलया । अष्टपदाद्रेर्मूर्धानं वाली किञ्चिदपीडयत् । / 253 / / मध्याह्नदेहच्छायावत् पयोबाह्यस्थकूर्मवत् । अभितः सङ्घचद्गात्रो दशास्यस्तत्क्षणादभूत् । / 254 / / अतिभङ्गुरदोर्दण्डो मुखेन रुधिरं वमन् । अरावीद्रावयन्नुर्वी रावणस्तेन सोऽभवत् । / 255 ॥ 1 पर्वतम् । 2 खड खड इति शब्देन पतद्भिरश्मभिः क्षुण्णा वनगजा यस्मिंस्तमिति गिरिविशेषणमेवं पूर्वोत्तराणि विशेषणान्यपि । दशाननस्य वालिनि पर्वतप्रक्षेपणारम्मः तीर्थरक्षणाय वालिना तच्छिक्षादानम् । ॥ 30 ॥ Page #78 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते सप्तमं पर्व । द्वितीयः सर्गः रामलक्ष्मणरावण ॥ 31 ॥ चरितम् । तस्य चाऽऽरटनं दीनं श्रुत्वा वाली कृपापरः । तं मुमोचाऽऽशु तत्कर्म शिक्षामात्राय न क्रुधा । / 256 / / / निःसृत्य दशकण्ठोऽथ निःप्रतापोऽनुतापवान् । उपेत्य वालिनं नत्वा व्याजहारेत्युदञ्जलिः । / 257 / / भूयो भूयोऽपराधानां कर्ताऽहं त्वयि निस्त्रपः । उत्कृपस्त्वं च सोढाऽसि महात्मन् ! शक्तिमानपि । / 258 ॥ मन्ये मयि कृपां कुर्वन्नुर्वी प्रागत्यजः प्रभो ! / न त्वसामर्थ्यतस्तत्तु नाऽज्ञासिषमहं पुरा । / 259 ॥ अज्ञानान्नाथ ! तेनेयं स्वशक्तिस्तोलिता मया । अद्रिपर्यसने यलं कलभेनेव कुर्वता ॥ 260 ॥ ज्ञातमन्तरमद्येदं भवतश्चाऽऽत्मनोऽपि च । शैलवल्मीकयोर्यादृग्यादृग्गरुडभासयोः । / 261 ॥ दत्ताः प्राणास्त्वया स्वामिन्मृत्युकोटिं गतस्य मे । अपकारिणि यस्येयं मतिस्तस्मै नमोऽस्तु ते । / 262 / / दृढभक्त्येति भाषित्वा क्षमयित्वा च वालिनम् । त्रिश्च प्रदक्षिणीकृत्य नमश्चक्रे दशाननः ॥ 263 / / तादृङ्माहात्म्यमुदिताः साधु साध्विति भाषिणः । उपरिधद्वालिमुनेः पुष्पवृष्टिं व्यधुः सुराः । / 264 / / प्रणम्य वालिनं भूयस्तच्छैलमुकुटोपमे । जगाम रावणश्चैत्ये भरतेश्वरनिर्मिते । / 265 ॥ चन्द्रहासादिशस्त्राणि मुक्त्वा सान्तःपुरः स्वयम् । अर्हतामृषभादीनां पूजां सोऽधविधां व्यधात् ॥ 266 ॥ समाकृष्य स्नसां तन्त्री प्रमृज्य च दशाननः । महासाहसिको भक्त्या भुजवीणामवादयत् । / 267 / / उपवीणयति ग्रामरागरम्यं दशानने । गायत्यन्तःपुरे चाऽस्य सप्तस्वरमनोरमम् ॥ 268 / / चैत्यवन्दनयात्रायै धरणः पन्नगेश्वरः । तत्राऽऽययावर्हतश्च पूजापूर्वमवन्दत । / 269 / / / / युग्मम् । / अर्हगुणमयैर्गीतैः करणधुवकादिभिः । गायन्तं वीणया प्रेक्ष्य रावणं धरणोऽब्रवीत् । / 270 / / 1 अनुतापः पश्चात्तापस्तद्वान् । 2 निर्लज्जः । 3 अधिकदयावान् । 4 भासः गृधः । 5 मृत्योरग्रम् । 6 स्नायुम् । 7 वीणां वादयति सति । रावणस्य वालिवन्दनम् । / / 31 / / Page #79 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते । सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । ॥ 32 ॥ अर्हगुणस्तुतिमयं साधु गीतमिदं ननु । निजभावानुरूपं ते तेन तुष्थेऽस्मि रावण! / / 271 / / अर्हगुणस्तुतेर्मुख्यं फलं मोक्षस्तथाऽप्यहम् । अजीर्णवासनस्तुभ्यं किं यच्छामि वृणीष्व भोः ! / / 272 / / रावणोऽप्यभ्यधादेवं देवदेवगुणस्तवैः । युक्तं तुष्टोऽसि नागेन्द्र स्वामिभक्तिर्हि सा तव । / 273 / / यथा तव ददानस्य स्वामिभक्तिः प्रकृष्यते । तथा ममाऽऽददानस्य सा काममपकृष्यते । / 274 / / भूयोऽप्युवाच नागेन्द्रः साधुमानद ! रावण! / विशेषतोऽस्मि तुष्टस्ते निराकाङ्क्षतयाऽनया । / 275 / / उक्त्वेत्यमोघविजयां शक्तिं रूपविकारिणीम् । सोऽदाद्विद्यां रावणाय जगाम च निजाश्रयम् । / 276 / / तीर्थनाथान्नमस्कृत्य नित्यालोकपुरेऽगमत् । व्यूह्य रत्नावलीं लङ्कामाजगाम दशाननः । / 277 / / वालिनोऽपि तदोत्पेदे केवलज्ञानमुज्वलम् । केवलज्ञानमहिमा विदधे च सुरासरैः । / 278 / / क्रमेण कर्मणां सोऽथ भवोपग्राहिणां क्षयात् । सिद्धानन्तचतुष्कोऽगात् पदं तदपुनर्भवम् । / 279 ॥ इतश्च वैतादयगिरौ पुरे ज्योतिःपुराभिधे । बभूव नाम्ना ज्वलनशिखो विद्याधरेश्वरः । / 280 / / तस्याऽभूच्छ्रीमती देवी श्रीमती रूपसम्पदा । तस्यां च दुहिता जज्ञे तारा तारविलोचना । / 281 / / तामेकदा तु चक्राङ्कविद्याधरनृपात्मजः । ददर्श साहसगतिः स्मरातः सहसाऽप्यभूत् । / 282 / / ज्वलनं याचयाञ्चक्रे तां साहसगतिर्नरैः । वानरेन्द्रश्च सुग्रीवो रत्ने हि बहवोऽर्थिनः । / 283 / / अभिजातौ द्वावपीमौ रूपवन्तौ महौजसौ । तत्कस्मै दीयते कन्या पप्रच्छ ज्ञानिनं पिता ॥ 284 / / अल्पायुः साहसगतिर्दीर्घायुश्च कपीश्वरः । इति नैमित्तिकेनोक्ते सुग्रीवाय ददौ स ताम् । / 285 / / 1 साधूनां मानं ददातीति तत्सम्बोधनम् । 2 लक्ष्मीमती । 3 दीर्घलोचना । 4 कुलिनौ । प्रसन्नधरणेन रावणाय अमोघविजयाविद्याप्रदानम्, वालिनः केवल ज्ञानम्, तारायै द्वयोः प्रार्थना । ॥ 32 ॥ Page #80 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 33 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । अभिलाषविप्रलम्भात् साहसोऽपि दिने दिने । अङ्गारचुम्बित इव न प्राप क्वाऽपि निवृतिम् । / 286 / / तारायां रममाणस्य सुग्रीवस्य बभूवतुः । द्वावङ्गद-जयानन्दावङ्गजौ दिग्गजोर्जितौ । / 287 / / स चाऽपि साहसगतिस्तारायामनुरागवान् । मन्मथोन्मथ्यमानात्मा चिन्तयामासिवानिदम् । / 288 / / चुम्बिष्यामि कदा तस्या मृगशावकचक्षुषः । पक्वबिम्बाधरदलच्छदनं वदनाम्बुजम् ? ॥ 289 / / कदा स्प्रक्ष्याम्यहं तस्याः कुचकुम्भौ स्वपाणिना ? / कदा च तौ करिष्यामि गाढालिङ्गनवामनौ ? / / 290 ॥ बलेनाऽपिच्छलेनाऽपि तां हर्ताऽस्मीति चिन्तयन् । सस्मार शेमुषी विद्यां रूपस्य परिवर्तिनीम् । / 291 / / गत्वा च क्षुद्रहिमवद्गिरौ स्थित्वा गुहान्तरे । तां साधयितुमारेभे चक्राङ्कनृपनन्दनः । / 292 / / इतश्च पुर्या लङ्काया दिग्यात्रायै दशाननः । विकर्तनः पूर्वशैलतटादिव विनिर्ययौ । / 293 / / विद्याधरान्नरेन्द्रांश्च द्वीपान्तरनिवासिनः । वशीकृत्य स पाताललां नाम पुरी ययौ । / 294 / / तत्र चन्द्रणखाभर्ना खरेणाऽखरभाषिणा । प्राभृतैर्भूतकेनेव निभृतं सोऽभ्यपूज्यत ॥ 295 / / रावणेन सहाऽचालीत् खर इन्द्रजिगीषया । विद्याधराणां सहस्रैश्चतुर्दशभिरावृतः । / 296 / / ततः सुग्रीवराजोऽपि रक्षोराजस्य दोष्मतः । अन्वचालीत्ससैन्योऽपि वायोरिव विभावसुः । / 297 / / अनेकपृतनाच्छन्नरोदसीको दशाननः । पयोराशिरिवोद्भ्रान्तः प्रययावस्खलद्गतिः । / 298 / / कूजन्मरालमालाभिराबद्धरसेनामिव । पुलिनोळ वुइपलया नितम्बेनेव शोभिताम् । / 299 / / अलकानिव बिभ्राणां तरङ्गैरतिभङ्गुरैः । कटाक्षानिव मुञ्चन्तीं शफरोद्वर्तनैर्मुहुः । / 300 ॥ 1 अभिलाषविरहात् । 2 सूर्यः । 3 मृदुभाषिणा । 4 भृत्येनेव । 5 अग्निः । 6 रसना कटिमेखला । रावणस्य दिग्यात्रा। / / 33 / / Page #81 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 34 ॥ | सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । तारायै साहसस्य चिन्ता, कामिनीमिव चतुरां रेवां नाम तरङ्गिणीम् । विन्ध्यशैलादुत्तरन्तीं ददर्शाऽथ दशाननः । / 301 / / ॥tribhirvishesskm // रोधस्युवास रेवायाः ससैन्यो दशकन्धरः । sindhuragrAmaNIpa'thasamAvRta इवोद्धरः । / 302 ॥ सोऽथ तस्यां कृतस्नानो वसानो धौतवाससी । अर्हबिम्बं रलमयं न्यस्य पट्टे मणीमये । / 303 / / रेवाम्भोभिः स्नापयित्वा तदम्भोजैर्विकासिभिः । समारेभे पूजयितुं समाधिसुदृढासनः । / 304 / / ॥युग्म्म् । / ततश्च पूजाव्यग्रस्य दशग्रीवस्य तस्थुषः । अकस्मादब्धिवेलेव महापूर समाययौ ॥ 305 / / उन्मूलयन्मूलतोऽपि गुल्मानिव महीरुहान् । तटीनामुन्नतानामप्युपरि प्रासरत्पयः । / 306 / / आस्फोटयंस्तटाघातैस्तरीस्तटनियन्त्रिताः । विष्वक्छुक्तिपुटानीवाऽभ्रंलिहा वीचिपङ्क्तयः । / 307 / / रोधोगन्मिहतोऽपि पातालकुहरोपमान् । स पूरः पूरयामास भक्ष्यं कुक्षिम्भरीनिव । / 308 / / ॥tribhirvishesskm // समन्तादन्तरीपाणि स्थगयामास सा नदी । ज्योतिश्चक्रविमानानि चन्द्रज्योत्स्नेव पार्वणी ॥ 309 ॥ मत्स्यानुच्छादयामास प्रोच्छलद्भिर्महोर्मिभिः । पूरो महावात इव वेगवान् द्रुमपल्लवान् । / 310 ॥ तत्फेनिलं सावकरं पूरवारि रयागतम् । अर्हत्पूजामपानैषीहशकण्ठस्य कुर्वतः । / 311 ॥ तेन पूजापहारेण शिरच्छेदाधिकेन सः । जातकोपो दशग्रीवः साक्षेपमिदमभ्यधात् ॥ 312 / / are re ! kena वारीदं दुर्वारमतिवेगतः । अर्हत्पूजान्तरायायाऽमुच्यताऽकारणारिणा । / 313 / / 1 तीरे । 2 गजनायकः । 3 तृणगुच्छान् । 4 नावः । 5 द्वीपानि । 6 छादयामास । 7 सपङ्कम् । 8 अकारणशत्रुणा । रावणस्य दिग्यात्रा, रेवातीरे दशाननस्य अर्हत्पूजायां विघ्नः । ॥ 34 ॥ Page #82 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 35 ॥ | सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । परस्तादस्ति किं कोऽपि मिथ्यादृष्टिर्नराधिपः ? / किंवा विद्याधरः ? कश्चिदसुरो वा सुरोऽथवा ? ॥ 314 ॥ अथ विद्याधरः कश्चिदाचख्यौ दशमौलये । इतः पुरस्तादस्त्युच्चैर्देव ! माहिष्मती पुरी । / 315 / / तस्यां नाम्ना सहस्रांशुः सहस्रांशुरिवापरः । सहस्रशो नृपैः सेव्यः पार्थिवोऽस्ति महाभुजः । / 316 ॥ सेतुबन्धेन रेवायां वारिबन्धं व्यधादसौ । जलक्रीडोत्सवकृते किमसाध्यं महौजसाम् ? / / 317 / / समं राज्ञीसहस्रेण सहस्रांशुरसावितः । वशाभिर्वरदन्तीव सुखं क्रीडति वारिभिः । / 318 / / आत्मरक्षा लक्षसङ्ख्या द्वयोरपि हि तीरयोः । संवर्मिता उदस्त्राश्च तिष्ठन्त्यस्य हरेरिव । / 319 ॥ अदृष्टपूर्वोऽवष्टम्भः कोऽप्यस्याऽप्रतिमौजसः । शोभामात्र यथा तेऽपि यदि वा कर्मसाक्षिणः । / 320 / / क्षुभितं जलदेवीभिर्यादोभिश्च पलायितम् । जलक्रीडाकराघातैरूर्जितैस्तस्य दोष्मतः । / 321 ॥ इदमत्यन्तरुद्धत्वात् स्त्रीसहस्रयुतेन च । तेन पर्यस्यमाणत्वात् काममुल्लुठितं पयः । / 322 / / रोदसी प्लावयित्वोभे वेगाद्वारीदमुद्धतम् । इह ते प्लावयामास देवपूजां दशाननः । / 323 / / पश्यैतानि च तत्स्त्रीणां निर्माल्यानि दशानन ! / रेवातीरे तरन्त्युच्चैस्तदभिज्ञानमादिमम् । / 324 / / तदङ्गनाजनस्याऽङ्गरागैर्मृगमदादिजैः । इदमत्याविलं वारि दुर्वारं वीरवारण! ॥ 325 ॥ इति तद्गिरमाकर्ण्य प्राप्याऽऽहुतिमिवाऽनलः । उद्दिदीपेऽधिकं चैवमुवाच च दशाननः । / 326 ॥ अरे मुर्मूषुणा तेन वारिभिःस्वाङ्गदूषितैः । दूषिता देवपूजेयं देवदूष्यमिवाऽअनैः ॥ 327 / / तद्यात राक्षसभटास्तं पापं भटमानिनम् । बद्ध्वा समानयत भो ! मत्स्यमानायिका इव । / 328 / / 1ऊर्ध्वशस्त्राः । 2 प्रारम्भः । 3 मुच्यमानत्वात् । 4 चिह्नम् । 5 अतिपङ्किलम् । 6 धीवराः । सहस्रांशुरावणयो युद्धम् । SAHARHARASHRSHABHASHAINS // 35 / / Page #83 -------------------------------------------------------------------------- ________________ | सप्तमं पर्व द्वितीयः त्रिषष्टिशलाकापुरुषचरिते ॥ 36 ॥ सर्गः रामलक्ष्मणरावणचरितम् । उच्चस्तेनैवमादिष्टा अनुचरास्ते दधाविरे । लक्षशो राक्षसभटा रेवोर्मय इवोद्भटाः । / 329 / / तीरस्थितैः सहस्रांशुसैनिकैः सह ते रणम् । गजा वनान्तरगजैरिव चक्रुर्निशाचराः । / 330 / / विद्याभिर्मोहयन्तस्ते भूमिष्ठांस्तान्नभःस्थिताः । उपदुद्रुवुरम्भोदाः शरभान करकैरिव । / 331 / / स्वानुपद्रूयमाणांस्तु प्रेक्ष्य क्रोधधुताधरः । बलत्पताकहस्तेनाऽऽश्वासयत् प्रेयसीर्निजाः । / 332 / / ऐरावणः सुरसिन्धोरिव रेवात उच्चकैः । निर्जगाम सहस्रांशुरधिज्यं च धनुर्व्यधात् । / 333 / / बाणैर्विद्रावयामास रक्षोवीरान्नभ स्थितान् । सहस्रांशुर्महाबाहुस्तृणपूलानिवाऽनिलः । / 334 / / व्यावृत्तांस्तान् रणात्प्रेक्ष्य सङ्घद्धो रावणः स्वयम् । उपतस्थे सहस्रांशुमभिवर्षञ्छेइलीमुखान् । / 335 ॥ द्वावप्यमर्षणौ द्वावप्यूर्जितौ द्वावपि स्थिरौ । विविधैरायुधैर्युद्धं विदधाते चिराय तौ ॥ 336 / / दोर्वीर्येणाऽविजय्यं तं ज्ञात्वा जग्राह रावणः । विद्यया मोहयित्वेभमिव माहिष्मतीपतिम् । / 337 ॥ तं प्रशंसन्महावीर्य जित्वाऽपि जितमान्यथ । अनुत्सिक्तो दशग्रीवः स्कन्धावारेऽनयत्स्वयम् । / 338 / / सभायां यावदासीनस्तस्थौ hRo दशाननः । चारणश्रमणस्तावच्छतबाहुः समाययौ । / 339 / / सिंहासनात्समुत्थाय त्यक्त्वा च मणिपादुके । अभ्युत्तस्थौ दशास्यस्तं पयोदमिव बर्हिणः । / 340 ॥ पपात पादयोस्तस्य पञ्चाङ्गस्पृष्टभूतलः । रावणो मन्यमानस्तमर्हद्गणधरोपमम् । / 341 / / आसने चाऽऽसयामास तं मुनि स्वयमर्पिते । प्रणम्य च दशग्रीवः स्वयमामुपाविशत् । / 342 / / 1 अष्टापदमृगान् । 2 बाणान् । 3 विजेतुमशक्यम् । 4 आत्मानं जितमन्येनेति यावत् मन्यते इति तथा । 5 गवरहितः । 6 मयूरः । SASARAHASRASHRSHRSS केनचित्पूजा। विघ्नकर्तृस्वरूपं रावणायोक्तं सहस्रांशुरावणयोर्युद्धम्, चारणश्रमणयोरागमनम् । / / 36 / / Page #84 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 37 ॥ | सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । विश्वास इव मूर्तिस्थो विश्वाश्वासनबान्धवः । धर्मलाभाशिषं तस्मै सोऽदात् कल्याणमातरम् । / 343 / / बद्ध्वाऽअलिं रावणेन समागमनकारणम् । मुनिप्रष्ठः परिपृष्थेऽभाषिष्टाऽदुष्टया गिरा । / 344 / / शतबाहुरहं नाम्ना माहिष्मत्यां नृपोऽभवम् । भववासादितो भीतः शार्दूलः पावकादिव । / 345 / / सहस्रकिरणे राज्यमारोप्य निजनन्दने । मोक्षाध्वस्यन्दनप्रायमहं व्रतमशिश्रियम् । / 346 / / इत्योक्ते दशग्रीवो नमद्ग्रीवोऽब्रवीदिति । किमसौ पूज्यपादानामङ्गजन्मा महाभुजः ? / / 347 / / ओमित्युक्ते मुनीन्द्रेण निजगाद दशाननः । दिग्जयाय क्रमेणाऽहमिहाऽऽगच्छं नदीतटे । / 348 ॥ दत्तावासस्तटेऽमुष्मिञ्जिनार्चा विकचाम्बुजैः । अर्चित्वा यावदेकाग्रमानसस्तन्मयोऽभवम् । / 349 / / अमुना तावदुन्मुक्तैर्निजस्नानमलीमसैः । वारिभिः प्लाविता पूजा तेनाऽकार्षमिदं क्रुधा । / 350 / / / / युग्मम् । / अज्ञानादमुनाऽप्येतत् कृतं मन्ये महात्मना । त्वत्सूनुरेष किं कुर्यादर्हदाशातनां क्वचित् ? / / 351 ॥ एवमुक्त्वा सहस्रांशुं नत्वाऽऽनैषीद्दशाननः । लज्जानम्राननः सोऽपि ननाम पितरं मुनिम् । / 352 / / रावणस्तं बभाणैवं भ्राता मे त्वमतः परम् । तवेवायं ममाऽप्येष शतबाहुमुनिः पिता । / 353 / / गच्छ शाधि निजं राज्यं गृहाणाऽन्यामपि क्षितिम् । अस्माकं हि त्रयाणां त्वं चतुर्थोऽस्यंशभाक् श्रियः । / 354 / / एवमुक्तश्च मुक्तश्च सहस्रांशुरदोऽवदत् । न हि राज्येन मे कृत्यं वपुषा वाऽप्यतः परम् ॥ 355 ॥ पित्राऽऽश्रितं श्रयिष्यामि व्रतं संसारनाशनम् । अयं हि पन्थाः साधूनां निर्वाणमुपतिष्ठते । / 356 ॥ इत्युदीर्य दशास्याय समर्प्य तनयं निजम् । व्रतं चरमदेहः स पितृपादान्तिकेऽग्रहीत् । / 357 ॥ 1 मुनीनां प्रष्ठ श्रेष्ठः । 2 मोक्षम् । शतबाहोर्दीक्षा । / / 37 / / Page #85 -------------------------------------------------------------------------- ________________ सप्तमं पर्व द्वितीयः त्रिषष्टिशलाकापुरुषचरिते ॥ 38 ॥ सर्गः रामलक्ष्मणरावणचरितम् । अनरण्यनरेन्द्राय वाचिकेन तदैव सः । स्वयमात्तां परिव्रज्यां कथयामास सौहृदात् । / 358 / / सोऽप्ययोध्याधिपो दध्यौ प्रियमित्रेण तेन मे । सङ्केत एवमभवदादेयं युगपद् व्रतम् । / 359 / / स्वप्रतिज्ञामिति स्मृत्वा राज्यं दशरथाय सः । दत्वा स्वसूनवे सत्यधनो व्रतमुपाददे । / 360 ॥ शतबाहुसहस्रांशू वन्दित्वर्षी दशाननः । सहस्रांशोः सुतं राज्ये न्यस्व चाऽचलदम्बरे ॥ 361 ॥ तदा च नारदमुनिर्यष्टिघातादिजर्जरः । अन्याय इति पूत्कुर्वन्नित्यभाषिष्ट रावणम् । / 362 / / राजन् ! राजपुरेऽमुष्मिन्मरुत्तो नाम भूपतिः । मिथ्यादृगस्ति कुर्वाण क्रतुं दुर्द्विजवासितः । / 363 / / यज्ञे वधाय चाऽऽनीतान् सौनिकैरिव तद्विजैः । पशूनारटतोऽपश्यं पाशबद्धाननागसः । / 364 / / ततो व्योम्नोऽवतीर्याऽहं मरुत्तं ब्राह्मणावृतम् । अहो ! किमिदमारब्धमित्यपृच्छं कृपापरः । / 365 / / अथोवाच मरुत्तोऽपि यज्ञोऽयं ब्राह्मणोदितः । अन्तर्वेदीह होतव्याः पशवो देवतृप्तये ॥ 366 / / अयं खलु महाधर्मः कीर्तितः स्वर्गहेतवे । यक्ष्यामि पशुभिर्यज्ञं तदेभिरहमद्य भोः ! / / 367 ॥ ततस्तस्याऽहमित्याख्यं वपुर्वेदिरुदीरिता । आत्मा या तपो वह्निर्ज्ञानं सर्पिः प्रकीर्तितम् ॥ 368 / / कर्माणि समिधः क्रोधादयस्तु पशवो मताः । सत्यं यूपः सर्वप्राणिरक्षणं दक्षिणा पुनः ॥ 369 ॥ त्रिरत्नी तु त्रिवेदीयमिति वेदोदितः क्रतुः । कृतो योगविशेषेण मुक्तेर्भवति साधनम् । / 370 / / क्रेव्यादतुल्या ये कुर्युर्यज्ञं छागवधादिना । ते मृत्वा नरके घोरे तिष्ठेचुर्दुःखिनश्चिरम् । / 371 ॥ उत्पन्नोऽस्युत्तमे वंशे बुद्धिमानृद्धिमानसि । राजन् ! व्याधोचितादस्मान्निवर्तस्व tadena'saH । / 372 // 1 चाण्डालैः । 2 निरपराधिनः । 3 यज्ञकर्ता । 4 ज्ञानदर्शनचारित्राणि । 5 राक्षसतुल्याः । 6 तत्पापात् । नारदेन मरुत्तकृतायथार्थयज्ञवर्णनम् । / / 38 / / Page #86 -------------------------------------------------------------------------- ________________ | सप्तमं पर्व । द्वितीयः त्रिषष्टिशलाकापुरुषचरिते ॥ 39 ॥ सर्गः रामलक्ष्मणरावणचरितम् । यदि प्राणिवधेनाऽपि स्वर्गो जायेत देहिनाम् । तच्छून्यो जीवलोकोऽयमल्पैरपि दिनैर्भवेत् । / 373 / / इदं मम वचः श्रुत्वा यज्ञाग्नय इव द्विजाः । क्रुधा ज्वलन्तः प्रोत्तस्थुर्दण्डपट्टकपाणयः । / 374 / / ततस्तैस्ताड्यमानेन मया प्राप्तोऽसि नश्यता । नदीपूराभिभूतेनाऽन्तरीपमिव रावण! / / 375 / / निरागसो वध्यमानांस्तत्तैर्नृपशुभिः पशून् । त्रायस्व त्रात एवाऽहं पुनस्त्वदवलोकनात् । / 376 / / ततो विमानादुत्तीर्य दशास्यस्तद्दिदृक्षया । आनर्चे भूभुजा तेन पाद्यसिंहासनादिना । / 377 / / क्रुद्धो मरुत्तभूपालं जगादैवं दशाननः । अरे ! किमेष क्रियते नरकाभिमुखैर्मखः ? / / 378 / / धर्मः प्रोक्तो ह्यहिंसातः सर्वज्ञैस्त्रिजगद्धितैः । पशुहिंसात्मकाद्यज्ञात् स कथं नाम जायताम् ? ॥ 379 / / लोकद्वयारिं तद्यज्ञं मा कार्षीश्चेत्करिष्यसि । मदुप्ताविह ते वासः परत्र नरके पुनः ॥ 380 / / विससर्ज मखं सद्यो मरुत्तनृपतिस्ततः । अलच्या रावणाज्ञा हि विश्वस्याऽपि भयङ्करा । / 381 ॥ अमी पशुवधात्मानः कुतः सञ्जज्ञिरेऽध्वराः ! / इति पृथे दशास्येन निजगादेति नारदः । / 382 / / अस्ति च दिक्षु विख्याता नाम्ना शुक्तिमती पुरी । शक्तिमत्याख्यया नद्या नर्मसख्येय शोभिता । / 383 / / गतेष्वनेकभूपेषु सुव्रतान्मुनिसुव्रतात् । अभिचन्द्रोऽभवत्तस्यां राजा राज्यभृतां वरः ॥ 384 ॥ अभिचन्द्रस्य तनयो वसुरित्यभिधानतः । अजायत महाबुद्धिः प्रसिद्धः सत्यवाक्तया ॥ 385 / / पाच~ क्षीरकदम्बस्य गुरोः पर्वतकः सुतः । राजपुत्रो वसुश्चाऽहं चाऽपठाम त्रयोऽपि हि ॥ 386 / / सुप्तेष्वस्मासु सदनोपरि पाठश्रमान्निशि । चारणश्रमणौ व्योम्नि यान्तावित्यूचतुर्मिथः । / 387 / / 1 मम कारागृहे । 2 यज्ञम् । 3 सत्यवादित्वेन । 4 गच्छन्तौ । नारदेन शिष्यत्रयकथावदनम् । ॥39 / / Page #87 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 40 ॥ | सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । एषामेकतमः स्वर्ग गमिष्यत्यपरौ पुनः । नरकं यास्यतस्तच्चाऽश्रौषीत्क्षीरकदम्बकः । / 388 / / तच्छ्रुत्वा चिन्तयामास खिन्नः क्षीरकदम्बकः । मय्यप्यध्यापके शिष्यौ यास्यतो नरकं हहा ! / / 389 / / एभ्यः को यास्यति स्वर्ग नरकं को च यास्यतः । जिज्ञासुरित्युपाध्यायोऽस्मास्त्रीन् युगपदाह्वयत् । / 390 ॥ समर्प्य गुरुरस्माकमेकैकं पिष्टकुक्कुटम् । उवाचाऽमी तत्र वध्या यत्र कोऽपि न पश्यति । / 391 ॥ वसुपर्वतको तत्र गत्वा शून्यप्रदेशयोः । आत्मनीनां गतिमिव जघ्नतुः पिष्टकुक्कुटौ । / 392 / / देवीयसि प्रदेशे तु गत्वाऽहं नगराबहिः । स्थित्वा च विजने देशे दिशः प्रेक्ष्येत्यतर्कयम् । / 393 / / गुरुपादैरदस्तावदादिष्टं वत्स ! यत्त्वया । वध्योऽयं कुक्कुटस्तत्र यत्र कोऽपि न पश्यति । / 394 / / असौ पश्यत्यहं पश्याम्यमी पश्यन्ति खेचराः । लोकपालाश्च पश्यन्ति पश्यन्ति ज्ञानिनोऽपि हि ॥ 395 / / नास्त्येव स्थानमपि तद्यत्र कोऽपि न पश्यति । तात्पर्य तद्गुरुगिरां न वध्यः खलु कुक्कुटः । / 396 / / गुरुपादा दयावन्तः सदा हिंसापराङ्मुखाः । अस्मत्प्रज्ञां परिज्ञातुमेतन्नियतमादिशन् ॥ 397 ॥ विमृश्यैवमहत्वैव कुक्कुटं चाऽहमागमम् । कुक्कुटाहनने हेतुं गुरोर्व्यज्ञपयं च तम् । / 398 / / स्वर्ग यास्यत्ययं तावदिति निश्चित्य गौरवात् । आलिङ्गितोऽहं गुरुभिः साधु साध्विति भाषिभिः । / 399 / / वसुपर्वतको पश्चादागत्यैवं शशंसतुः । निहतौ कुक्कुटौ तत्र यत्र कोऽपि न पश्यति । / 400 / / अपश्यतं युवामादावपश्यन् खेचरादयः । कथं हतौ कुक्कुटौ रे! पापावित्यशपद्गुरुः । / 401 ॥ ततः खेदादुपाध्यायो दध्यौ विध्यातपाठधीः । मुधा मेऽध्यापनक्लेशो वसुपर्वतयोरभूत् । / 402 / / 1 आत्मने हिताम् । 2 अतिदूरे । 3 असौ कुक्कुटः । 4 निश्चितम् निश्चयेनेति यावत् । नारदेन शिष्यत्रयकथावदनम् । ॥ 40 ॥ Page #88 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते 118911 गुरूपदेशो हि यथापात्रं परिणमेदिह । अभ्राम्भः स्थानभेदेन मुक्तालवणतां व्रजेत् ॥ 403 / / प्रियः पर्वतकः पुत्रः पुत्रादप्यधिको वसुः । नरकं यास्यतस्तस्माद्गृहवासेन किं मम ? / / 404 ॥ निर्वेदादित्युपाध्यायः प्रव्रज्यामग्रहीत्तदा । तत्पदं पर्वतोऽध्यास्त व्याख्याक्षणविचक्षणः । / 405 / / भूत्वा गुरोः प्रसादेन सर्वशास्त्रविशारदः । पुनरेव निजं स्थानमहं तु गतवांस्तदा । / 406 / नृपचन्द्रोऽभिचन्द्रोऽपि जग्राह समये व्रतम् । ततश्चाऽभूद्वसू राजा वासुदेवसमः श्रिया । / 407 / / सत्यवादीति स प्राप प्रसिद्धिं पृथिवीतले । तां प्रसिद्धिमपि त्रातुं सत्यमेव जगाद सः । / 408 ॥ अथैकदा मृगयुणा मृगाय मृगयाजुषा । चिक्षिपे विशिखो विन्ध्यनितम्बे सोऽन्तराऽस्खलत् ॥ 409 / / इषुस्खलनहेतुं स ज्ञातुं तत्र ययौ ततः । आकाशस्फटिकशिलामज्ञासीत् पाणिना स्पृशन् ॥ 410 ॥ सदध्याविति मन्येऽस्यां सङ्क्रान्तः परतश्चरन् । भूमिच्छायेव शीतांशावदर्शि हरिणो मया । / 411 / / पाणिस्पर्शं विना नेयं सर्वथाऽप्युपलक्ष्यते । अवश्यं तदसौ योग्या वसोर्वसुमतीपतेः । / 412 ॥ रहो व्यज्ञपयद्राज्ञे गत्वा तां मृगयुः शिलाम् । हृधे जग्राह राजाऽपि ददौ चाऽस्मै महद्धनम् । / 413 ॥ स तया घटयामास च्छन्नं स्वासनवेदिकाम् । तच्छिल्पिनोऽघातयच्च नाऽऽत्मीयाः कस्यचिन्नृपाः ॥ 414 ॥ तस्यां सिंहासनं वेदौ चेदीशस्य निवेशितम् । सत्यप्रभावादाकाशस्थितमित्यबुधज्जनः । / 415 / / सत्येन तुष्टाः सान्निध्यमस्य कुर्वन्ति देवताः । एवमूर्जस्विनी तस्य प्रसिद्धिर्व्यानशे दिशः । / 416 / / तया प्रसिद्ध्या राजानो भीतास्तस्य वशं ययुः । सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ॥ 417 ॥ 1 व्याधेन । 2 अन्यतः । सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावण चरितम् । वसोः स्फटिकसिंहासनम् । / / 41 / / Page #89 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 42 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावण चरितम् । तत्राऽन्यदाऽहमभ्यागामद्राक्षमथ पर्वतम् । व्याख्यानयन्तमृग्वेदं शिष्याणां शेमुषीजुषाम् । / 418 / / अजैर्यष्टव्यमित्यत्र मेषैरित्युपदेशकम् । तमवोचमहं भ्रातन्त्यिआ किमिदमुच्यते ? / / 419 / / त्रिवार्षिकाणि धान्यानि न हि जायन्त इत्यजाः । व्याख्याता गुरुणाऽस्माकं व्यस्मार्षीः केन हेतुना ? ॥ 420 ॥ ततः पर्वतकोऽवादीदिदं तातेन नोदितम् । उदिताः किं त्वजा मेषास्तथैवोक्ता निघण्टुषु । / 421 / / अवोचमहमप्येवं शब्दानामर्थकल्पना । मुख्या गौणी च तत्रेह गौणी गुरुरचीकथत् । / 422 / / गुरुर्धर्मोपदेष्टैव श्रुतिधर्मात्मकैव च । द्वयमप्यन्यथा कुर्वन्मित्र! मा पापमर्जय । / 423 / / साक्षेपं पर्वतोऽजल्पदजान्मेषान् गुरुर्जगौ । गुरूपदेशशब्दार्थोल्लङ्घनाधर्ममर्जसि । / 423 / / मिथ्याभिमानवाचो हि न स्युर्दण्डभयान्नृणाम् । स्वपक्षस्थापने तेन जिह्वाच्छेदपणोऽस्तु नः । / 425 / / प्रमाणमुभयोरत्र सहाध्यायी वसुर्नृपः । प्रत्यौषमहं तच्च न क्षोभः सत्यभाषिणाम् । / 426 / / रहः पर्वतमूचेऽम्बा गृहकर्मरताऽप्यहम् । अजास्त्रिवार्षिकं धान्यमित्यौष भवत्पितुः । / 427 ॥ जिह्वाच्छेदं पणेऽकार्षीर्यद्दत्तिदसाम्प्रतम् । अविमृश्य विधातारो भवन्ति विपदां पदम् । / 428 / / अवदत्पर्वतोऽप्येवं कृतं तावदिदं मया । यथा तथा कृतस्याऽम्ब ! करणं न हि बिद्यते । / 429 / / साऽथ पर्वतकापायपीडया हृदि शल्यिता । वसुराजमुपेयाय पुत्रार्थे क्रियते न किम् ? ॥ 430 ॥ दृष्टः क्षीरकदम्बोऽद्य यदम्ब ! त्वमसीक्षिता । किं करोमि ? प्रयच्छामि किं वेत्यभिदधे वसु । / 431 ॥ साऽवादीद्दीयतां पुत्रभिक्षा मां महीपते ! / धनधान्यैः किमन्यैर्मे विना पुत्रेण पुत्रक! / / 432 / / 1 बुद्धिजुषाम् । 2 कोशेषु । 3 अङ्गीचकार । वसोः स्फटिकसिंहासनम्, सत्य प्रभावप्रसिद्धिः, वसुनाऽजस्य मेषार्थकरणम्, पणे नारदस्य जिहाछेद्न्म्। ॥ 42 ॥ Page #90 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 43 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । वसुरूचे ततो मेऽम्ब ! पाल्यः पूज्यश्च पर्वतः । गुरुवद्गुरुपुत्रेऽपि वर्तितव्यमिति श्रुतेः । / 433 ॥ कस्याऽद्य पत्रमुत्क्षिप्तं कालेनाऽकालरोषिणा ? / को जिघांसुर्धातरं मे ? ब्रूहि मातः ! किमातुरा ? ॥ 434 / / अजव्याख्यानवृत्तान्तं स्वपुत्रस्य पणं च तम् । त्वं प्रमाणं कृतश्चाऽसीत्याख्यायाऽर्थयते स्म सा ॥ 435 ॥ कुवार्णो रक्षणं भ्रातुरजान्मेषानुदीरय । प्राणैरप्युपकुर्वन्ति महान्तः किं पुनर्गिरा ? / / 436 / / अवोचत वसुर्मातर्मिथ्या वच्मि वचः कथम् ? / प्राणात्ययेऽपि शंसन्ति नाऽसत्यं सत्यभाषिणः । / 437 / / अन्यदप्यभिधातव्यं नाऽसत्यं पापभीरुणा । गुरुवागन्यथाकारे कूटसाक्ष्ये च का कथा ? / / 438 / / बहूकुरु गुरोः सूनुं यद्वा सत्यव्रताग्रहम् । तया सरोषमित्युक्तस्तद्वचोऽमस्त पार्थिवः । / 439 / / ततः प्रमुदिता क्षीरकदम्बगृहिणी ययौ । अयाव पर्वतोऽहं च वसुराजस्य पर्षदि । / 440 / / सभायाममिलन सभ्या माध्यस्थ्यगुणशालिनः । वादिना सदसद्वादक्षीरनीरसितच्छदाः । / 441 / / आकाशस्फटिकशिलावेदिसिंहासनं वसुः । सभापतिरलञ्चक्रे नभस्तलमिवोडुपः । / 442 / / ततः पर्वतकोऽहं च व्याख्यापक्षं निजं निजम् । अशंसाव नरेन्द्राय सत्यं ब्रूहीति भाषिणौ । / 443 / / विप्रवृद्धैरथोचे स विवादस्त्वयि तिष्ठते । प्रमाणमनयोः साक्षी त्वं रोदस्योरिवाऽर्यमा । / 444 / / घटप्रभृतिदिव्यानि वर्तन्ते हन्त सत्यतः । सत्याद्वर्षति पर्जन्यः सत्यात् सिध्यन्ति देवताः ॥ 445 / / त्वयैव सत्ये लोकोऽयं स्थाप्यते पृथिवीपते! / त्वामिहाऽर्थे ब्रूमहे किं ? ब्रूहि सत्यव्रतोचितम् ॥ 446 ॥ वचः श्रुत्वेति तत्सत्यप्रसिद्धिं स्वां निरस्य च । अजान्मेषान् गुरुआख्यदिति साक्ष्यं वसुळधात् । / 447 / / 1 सत्यासत्यौ च तौ वादौ च तावेव दुग्धजले तयोः पृथक्करण इति शेषः सितच्छदा - हंसाः । क्षीरकदम्बगुहिण्याः वसुराजापर्षदि gmnm। ॥ 43 ॥ Page #91 -------------------------------------------------------------------------- ________________ सप्तमं पर्व द्वितीयः त्रिषष्टिशलाकापुरुषचरिते । / 44 ॥ सर्गः रामलक्ष्मणरावणचरितम् । असत्यवचसा तस्य क्रुद्धास्तत्रैव देवताः । दलयामासुराकाशस्फटिकासनवेदिकाम् । / 448 / / वसुर्वसुमतीनाथस्ततो वसुमतीतले । पपात सद्यो नरकपातं प्रस्तावयन्निव । / 449 / / देवताभिरसत्योक्तिकुपिताभिर्निपातितः । जगाम नरकं घोरं नरनाथो वसुस्ततः । / 450 ॥ वसोः सुताः पृथुवसुश्चित्रवसुश्च वासवः । शक्रो विभावसुर्विश्वावसुः सूरश्च सप्तमः । / 451 / / अष्टमश्च महाशूरो निषण्णाः पैतृके पदे । देवताभिरहन्यन्त तत्कालमपि कोपतः । / 452 / / सुवसुर्नवमः सूनु ष्ट्वा नागपुरं ययौ । बृहद्ध्वजो वसोः सूनुर्दशमो मथुरां पुनः । / 453 / / हसित्वा बहुधा पौरैस्तस्याः पुर्याश्च पर्वतः । निर्वासितः सञ्जगृहे महाकालासुरेण सः । / 454 / / कोऽयं महाकाल इति पृष्टो दशमुखेन तु । उवाच नारदोऽत्राऽस्ति चारणयुगलं पुरम् । / 455 / राजा तत्राऽयोधनोऽभूद्दितिर्नाम्ना च तत्प्रिया । तयोश्च सुलसा नाम दुहिता रूपशालिनी । / 456 / / पित्रा स्वयंवरे तस्या आहूताः समुपाययुः । सर्वेऽपि पार्थिवास्तेषु पार्थिवः सगरोऽधिकः । / 457 / / सगरस्याज्ञया द्वाःस्था मन्दोदर्यभिधानतः । अयोधननृपावासे जगाम प्रतिवासरम् । / 458 / / एकदा च गृहोद्यानकदलीसदनेऽविशत् । दितिः समं सुलसया मन्दोदर्यपि चाऽऽययौ । / 459 / / लतान्तरविलीनाऽथ श्रोतुकामा तयोर्वचः । तस्थौ मन्दोदरी प्रोचे दितिश्च सुलसामिति ॥ 460 / / वत्से ! मम मनःशल्यमस्ति तेऽस्मिन् स्वयंवरे । त्वदधीनस्तदुद्धारस्तत्सम्यक् शृणु मूलतः । / 461 / / ऋषभस्वामिनोऽभूतामुभौ वंशधरौ सुतौ । भरतो बाहुबलिश्च सूर्यसोमौ ययोः सुतौ । / 462 / / सोमवंशो मम भ्राता तृणबिन्दुरजायत । सूर्यवंशे ते पिताऽसावयोधनमहीपतिः । / 463 / / | रावणेन पृष्टस्य यज्ञोत्पत्तेवर्णनम् । ॥ 44 / / Page #92 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 45 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । अयोधनस्वसा सत्ययशा नाम महीपतेः । तृणबिन्दोरभूद्भार्या मधुपिङ्गस्तयोः सुतः । / 464 / / तस्मै प्रदीयमानां त्वामहमिच्छामि सुन्दरि! / प्रदित्सते त्वत्पिता त्वां स्वयंवरवराय तु । / 465 / / न जाने कं वृणोषि त्वं ? मनःशल्यमिदं मम । वरणीयस्त्वया राजमध्ये मद्भातृजस्ततः । / 466 ॥ सुलसाऽपि हि तच्छिक्षां तथैव प्रत्यपद्यत । मन्दोदर्यपि तच्छ्रुत्वाऽऽचख्यौ सगरभूपतेः । / 467 ॥ सगरोऽप्यादिशद्विश्वभूतिं निजपुरोधसम् । सद्यः कविः सोऽपि चक्रे नृपलक्षणसंहिताम् ॥ 468 / / तत्रोचे स तथा येन समस्तै राजलक्षणैः । सगरो जायते युक्तो हीनस्तु मधुपिङ्गलः । / 469 ॥ तत्पुस्तकं तु पेटायां स चिक्षेप पुराणवत् । राजाज्ञयाऽन्यदाऽऽकृष्टं तेन तद्राजपर्षदि । / 470 / / तत्राऽऽदौ सगरोऽवोचद्वाच्यमानेऽत्र पुस्तके । भवेल्लक्षणहीनो यो वध्यस्त्याज्यश्च सोऽखिलैः । / 471 / / यथा यथाऽवाचयत्तत्पुस्तकं स पुरोहितः । तथा तथा स जिहाय मधुपिङ्गोऽपलक्षणः । / 472 / / निर्ययौ मधुपिङ्गोऽथ सगरं सुलसाऽवृणोत् । जज्ञे विवाहः सद्योऽपि सर्वे स्वं स्थानमभ्ययुः ॥ 473 / / मधुपिङ्गोऽप्यपमानात् कृत्वा बालतपो मृतः । महाकालाभिधः षष्टिसहस्रशोऽसुरोऽभवत् । / 474 / / अज्ञासीदवधेः सोऽथ सगरस्य विजृम्भितम् । स्वयंवरे सुलसाया निजं न्यक्कारकारणम् । / 475 / / राजानं सगरं राज्ञोऽन्यांश्च हन्मीति सोऽसुरः । छिद्रान्वेषी शुक्तिमतीनद्यां पर्वतमैक्षत । / 476 / / विप्रवेषस्ततो भूत्वा गत्वा पर्वतमभ्यधात् । शाण्डिल्यो नाम मित्रं त्वत्पितुरस्मि महामते ! / / 477 / / धीमतो गौतमाख्यस्योपाध्यायस्य पुरः पुरा । अहं क्षीरकदम्बश्चाऽपठाव सहितावुभौ ॥ 478 / / 1 तत्र पुस्तके स विश्वभूतिस्तथोचे रचयामास । 2 तिरस्कारकारणम् । | रावणेन पृष्टस्य यज्ञोत्पत्ते|वर्णनम् । ॥ 45 ॥ Page #93 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । ॥ 46 ॥ नारदेन जनैश्च त्वां श्रुत्वा धर्षितमागमम् । त्वत्पक्षं पूरयिष्यामि मन्त्रैर्विश्वं विमोहयन् । / 479 / / इत्युक्त्वा पर्वतयुतः कुधर्मेणाऽखिलंजनम् । असुरो मोहयामास दुर्गतौ पातनाय सः । / 480 / / व्याधिभूतादिदोषांश्च सर्वत्राऽजनयज्जने । प्रपन्नपर्वतमतं निर्दोषं च चकार सः । / 481 / / शाण्डिल्यस्याऽऽज्ञया सोऽपि रुक्छन्तिं पर्वतो व्यधात् । उपकृत्योपकृत्य स्वमते चाऽस्थापयज्जनम् ॥ 482 / / सगरस्याऽपि नगरेऽन्तःपुरेऽथ परिच्छदे । विचक्रे सोऽसुरो रोगान् दारुणानतिभूयसः । / 483 / / लोकप्रत्ययतो भेजे पर्वतं सगरोऽपि हि । चकार शाण्डिल्ययुतो रुक्छान्तिं सोऽपि सर्वतः । / 484 / / सौत्रामण्यां विधानेन सुरापानं न दुष्यति । अगम्यागमन कार्य यज्ञे गोसवनामनि ॥ 485 / / मातृमेधे वधो मातुः पितृमेधे वधः पितुः । अन्तर्वेदि विधातव्यो दोषस्तत्र न विद्यते । / 486 / / आशुशुक्षणिमाधाय पृष्ठे कूर्मस्य तर्पयेत् । हविषा जुह्वकाख्याय स्वाहेत्युक्त्वा प्रयत्नतः ॥ 487 / / यदा न प्राप्नुयात् कूर्म तदा शुद्धद्विजन्मनः । खलतेः पिङ्गलाभस्य विक्रियस्य शुचौ जले ॥ 488 / / आस्यदघ्नेऽवतीर्णस्य मस्तके कूर्मसन्निभे । प्रज्वाल्य ज्वलनं दीप्तमाहुतिं प्रक्षिपेद् द्विजः ॥ 489 / / ॥युग्म्म् ॥ सर्वं पुरुष एवेदं यद्भूतं यद्भविष्यति । ईशानो योऽमृतत्वस्य यदन्नेनाऽतिरोहति ॥ 490 ॥ एवमेकत्र पुरुषे किं केनाऽत्र विपद्यते ? / कुरुताऽतो यशाभीष्टं यज्ञे प्राणिनिपातनम् । / 491 / / 1 अङ्गीकृतं पर्वतस्य मतं येन तं नरम् । 2 यज्ञविशेषे । 3 अगम्यायाः स्त्रियाः गमनं सङ्गः ! 4 अग्निम् । 5 खलतिः खल्वाटः "टालीयो" इति भाषायाम् । 6 मुखपर्यन्तप्रमागे जले । 7 मोक्षस्येशान ईश्वरः । | रावणेन पृष्टस्य यज्ञोत्पत्ते वर्णनम् । / / 46 ॥ Page #94 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 47 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । मांसस्य भक्षणं तेषां कर्तव्यं यज्ञकर्मणि । यायजूकेन पूतं हि देवोद्देशेन तत्कृतम् ॥ 492 / / इत्यादि समुपादिश्य सगरे स्वमतस्थिते । अन्तर्वेदि कुरुक्षेत्रादिषु सोऽकारयन्मखान् । / 493 ॥ स लब्धप्रसरोऽकार्षीद्राजसूयादिकानपि । असुरोऽप्यध्वरहतान् विमानस्थानदर्शयत् । / 494 / / ततः सप्रत्ययो लोकः प्राणिहिंसात्मकान् मखान् । निःशङ्कमकरोत्तस्य पर्वतस्य मते स्थितः । / 495 / / तत्प्रेक्ष्याऽहं तदा विद्याधरं नाम्ना दिवाकरम् । अवोचं यत्त्वया यज्ञे हर्तव्याः पशवोऽखिलाः ॥ 496 ॥ 4 प्रतिपद्य स मे वाचं jar3e यावत्पशून मखे । परमाधार्मिकस्तावत्तदज्ञासीत्सुराधमः । / 497 / / ऋषभप्रतिमां तत्र तद्विद्याघातनाय सः । अस्थापयन्महाकाल उपारंसीच्च खेचरः । / 498 / / ततोऽहमपि तूष्णीकः क्षीणोपायोऽन्यतोऽभ्यगाम् । यज्ञेषु भावयामास सगरं सोऽथ मायया । / 499 ॥ सगरं सुलसायुक्तं स जुहावाऽध्वरानले । कृतकृत्यो जगामाऽथ महाकालः स्वमाश्रयम् । / 500 ॥ एवं च पर्वतात्पापपर्वताध्वरा द्विजैः । हिंसात्मका अक्रियन्त ते निषेध्यास्त्वयैव हि । / 501 ॥ तद्वाचमुररीकृत्य प्रणिपत्य च नारदम् । मरुत्तात् क्षमयित्वा च विससर्ज दशाननः । / 502 / / मरुत्तो रावणं नत्वोवाच कोऽयं कृपानिधिः । पापादमुष्माद्यो ह्यस्मांस्त्वया स्वामिन्यवारयत् ? ॥ 503 ॥ आचख्यौ रावणोऽप्यासीन्नाम्ना ब्रह्मरुचिर्द्विजः । तापसस्य सतस्तस्य भार्या कूर्मीति गुळभूत् । / 504 / / तत्रेयुः साधवोऽन्येधुस्तेष्वेकः साधुरब्रवीत् । भवभीत्या गृहवासत्यक्तो यत्साधु साधु तत् । / 505 ॥ भूयः स्वदारसङ्गस्य विषयैर्लुप्तचेतसः । गृहवासाद्वने वासः कथं नाम विशिष्यते ? / / 506 ॥ 1 पुनः पुनर्यजतीति यायजूकस्तेन । 2 गर्भवती । %25AHARASASHASASHA5805 रावणेन पृष्टस्य यज्ञोत्पत्तेवर्णनम् । / / 47 ॥ Page #95 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 48 ॥ | सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । श्रुत्वा ब्रह्मरुचिस्तत्तु प्रपन्नजिनशासनः । तदैव प्राव्रजत्सा च कूर्म्यभूच्छ्राविका परा । / 507 / / मिथ्यात्ववर्जिता तत्र सा वसन्त्याश्रमे सुतम् । सुषुवे नारदं नाम रोदनादिविवर्जितम् । / 508 / / गतायाश्चाऽन्यतस्तस्यास्तं जहुर्जुम्भकामराः । पुत्रशोकादिन्दुमालासविधे प्राव्रजच्च सा । / 509 / / तेऽमराः पालयामासुः शास्त्राण्यध्यापयंश्च तम् । आकाशगामिनी विद्यां ददुस्तस्मै क्रमेण च । / 510 / / अणुव्रतधरः प्राप यौवनं च मनोहरम् । स शिखाधारणान्नित्यं न गृहस्थो न संयतः । / 511 / / कलहप्रेक्षणाकाङ्क्षी गीतनृत्यकुतूहली । सदा कन्दर्पकौकुच्यमौखर्यात्यन्तवत्सलः ॥ 512 / / वीराणां कामुकानां च सन्धिविग्रहकारकः । छत्रिकाऽक्षवृषीपाणिरारूढः पादुकासु च । / 513 ॥ देवैः संवर्धितत्वाच्च देवर्षिः प्रथितो भुवि । प्रायेण ब्रह्मचारी च स्वेच्छाचार्येष नारदः । / 514 / / इत्युक्तवन्तं लङ्केशमज्ञानकृतमात्मनः । मरुत्तः क्षमयामासाऽपराधं मखसम्भवम् । / 515 / / मरुत्तराजः स्वां कन्यां नामतः कनकप्रभाम् । तदा ददौ दशास्याय दशास्योऽप्युदुवाह ताम् । / 516 ॥ प्रभञ्जन इवौजस्वी मरुत्तमखभञ्जनः । ततो जगाम मथुरा नगरी गुरुविक्रमः । / 517 / / उपतस्थे दशग्रीवं तन्नृपो हरिवाहनः । पुत्रेण मधुना सार्धमीशानेनेव शूलिना । / 518 / / तं भक्त्योपस्थितं प्रीतोऽवार्तयद्दशकन्धरः । पप्रच्छैव भवत्सूनोः कुतोऽदः शूलमायुधम् ? / / 519 / / पिता भ्रूसञ्जयाऽऽदिष्टो मधुरं मधुरभ्यधात् । इदं मे चमरेन्द्रेण प्राग्जन्मसुहृदाऽर्पितम् । / 520 / / 1 कामचेष्टितवाचालत्वयोरत्यन्तवत्सलः । 2 दर्भासनविशेषो वृषी । 3 ईशानेन्द्रेण । रावणः मरुत्तं नारदपरिचयं कार्य्ति। ॥ 48 ॥ Page #96 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 49 ॥ | सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । अवोचच्चमरश्चैवं धातकीखण्डनामनि । द्वीप ऐरावतक्षेत्रे शतद्वारे महापुरे । / 521 ॥ सुमित्रो राजपुत्रोऽभूत्प्रभवः कुलपुत्रवः । उभावभूतां ते मित्रे वसन्तमदनाविव । / 522 / / / / युग्मम् । / गुरोरेकस्य पार्श्वे तौ बाल्ये जगृहतुः कलाः । सह चिक्रीडतुश्चाऽविप्रयुक्तावश्विनाविव । / 523 / / उद्यौवनः सुमित्रोऽथ तत्राऽभून्नगरे नृपः । महर्द्धिर्विदधे तेन प्रभवोऽप्यात्मसन्निभः । / 524 ॥ राजैकदा तुरङ्गेण हतः प्राप महाटवीम् । पल्लीपतिसुतां तत्र वनमालामुपायत । / 525 / / तामादाय समायातः स राजा स्वपुरे पुनः । प्रभवेण च सा प्रैक्षि रूपयौवनशालिनी । / 526 / / तद्दर्शनात्प्रभृत्येव स मनोभवपीडितः । दिने दिने कृशो जज्ञे कृष्णपक्ष इवोडुपः । / 527 / / असाध्यं मन्त्रतन्त्राणां तं ज्ञात्वाऽतिकृशं नृपः । इत्यूचे बाधते किं ते ? सम्यगाख्याहि बान्धव ! / / 528 / / अभ्यधात्प्रभवोऽप्येवं वक्तुमेतन्न शक्यते । अलं कुलकलङ्काय यन्मनःस्थमपि प्रभो! / / 529 / / निर्बन्धाद्भूभुजा पृष्टः स आख्यत् कुलपुत्रकः । वनमालानुरागो मे देहदौर्बल्यकारणम् । / 530 ॥ राजाऽप्यूचे राज्यमपि त्वदर्थे सन्त्यजाम्यहम् । किं पुनर्महिलामात्रमियमद्यैव गृह्यताम् । / 531 / / इत्युक्त्वा तं विसृज्याऽथ तस्याऽनुपदमेव ताम् । स्वयं दूतीमिव प्रेषीत्तदोकसि निशामुखे ॥ 532 / / इत्यूचे साऽपि राज्ञाऽहं तुभ्यं दत्ताऽस्मि सीदते । जीवातुरिव तच्छाधि पत्याज्ञा मे बलीयसी । / 533 / / मम भर्ता त्वदर्थे हि प्राणानपि विमुञ्चति । किं पुनर्मादृशीं दासीमुदासीनः किमीक्षसे ? / / 534 / / बभाषे प्रभवोऽप्येवं धिग्धिङ् मां निरपत्रपम् । अहो ! स तु महासत्त्वो यस्येदृक् सौहृदं मयि । / 535 / / 1 अवियोगिनौ । 2 दुःखिने । प्रभवस्य व्न्मालायाम्नुराग्ः। ॥ 49 / / Page #97 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकासुरुषचरिते ॥ 50 ॥ | सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । प्राणा अपि हि दीयन्ते परस्मै न पुनः प्रिया । इति दुष्करमेतद्धि कृतं तेनाऽद्य मत्कृते । / 536 / / पिशुनानामिवाऽवाच्यं नाऽयाच्यं बत मादृशाम् । कल्पगुणामिवाऽदेयं नाऽस्ति किञ्चित्तु तादृशाम् । / 537 / / सर्वथा गच्छ माताऽसि नाऽतः परमिमं जनम् । पश्य भाषस्व सा पापराशिं पत्याज्ञयाऽपि हि । / 538 / / तत्र च च्छन्नमागत्य राजा शुश्राव तद्वचः । सुहृदः सत्त्वमालोक्य प्रकर्षेण जहर्ष च । / 539 / / बनमालां नमस्कृत्य विसृज्य प्रभवोऽपि हि । स्वशिरच्छेत्तुमारेभे खड्गमाकृष्य दारुणम् । / 540 ॥ आविर्भूय सुमित्रोऽपि मित्र ! मा साहसं कृथाः । इति जल्पन्नपाहार्षीत् कृपाणं तस्य पाणितः ॥ 541 / / विविक्षन्निव वसुधां प्रभवोऽधोमुखो ह्रिया । कथञ्चन सुमित्रेण स्वस्थावस्थामनायि सः ॥ 542 / / चक्रतुस्तौ चिरं राज्यं प्राग्वन्मैत्रीपरायणौ । सुमित्रस्तु परिव्रज्य मृत्वेशानसुरोऽभवत् । / 543 / / ततव्युत्वा मथुरेशहरिवाहणनन्दनः । त्वं सुबाहुर्मधुनामा माधवीकुक्षिभूरभूः । / 544 / / प्रभवोऽपि भवं भ्रान्त्वा चिरं विश्वावसोरभूत् । ज्योतिर्मत्यां श्रीकुमार इति नाम्ना तनूरुहः । / 545 ॥ निदानं तपः कृत्वा कालयोगाद्विपद्य च । अभवं चमरेन्द्रोऽहं पूर्वजन्मसुहृत्तव । / 546 ॥ इत्याख्याय स मेऽदत्त शूलमेतदुपेत्य यत् । आयोजनद्विसहस्याः कृत्वा कार्य निवर्तते । / 547 / / इति श्रुत्वा दशग्रीवो भक्तिशक्तिविराजिने । ददौ मधुकुमाराय कयां नाम मनोरमाम् । / 548 / / अथ लङ्काप्रयाणाहाद्वर्षेष्वष्टादशस्वगात् । स्वर्णाद्रौ पाण्डके चैत्यान्या 'तुं दशकन्धरः । / 549 / / सोत्कण्ठस्तत्र चैत्यानि दशकण्ठोऽभ्यवन्दत । ऋद्ध्या महत्या सङ्गीतपूजोत्सवपुरःसरम् ॥ 550 / / दुर्लचनगरेऽथेन्द्रदिक्पालं नलकूबरम् । ग्रहीतुं कुम्भकर्णाद्या दशग्रीवाज्ञया ययुः । / 551 / / प्रभवस्य व्न्मालायाम्नुराग्ः। ॥ 50 ॥ Page #98 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 51 / / आशालीविद्यया वह्निमयं वप्रमथ व्यधात् । स्वपुरे योजनशतप्रमाणं नलकूबरः । / 552 / / हुताशनमयान्येव चक्रे यन्त्राणि तत्र च । प्रदीपनमिव व्योम्नि कुर्वाणानि शिखोत्करैः । / 553 / / तं च वप्रमवष्टभ्याऽवतस्थे नलकूबरः । भटैः परिवृतः कोपाज्ज्वलन् वह्निकुमारवत् । / 554 / / तेऽप्येत्य कुम्भकर्णाद्यास्तं द्रष्टुमपि नाऽशकन् । ग्रीष्ममध्याह्नमार्तण्डमिव सुप्तोत्थिता नराः । / 555 / / दुर्लङ्घमेतद्दुर्लवपुरमित्यपसृत्य ते । भग्नोत्साहाः कथमपि दशास्याय व्यजिज्ञपन् । / 556 / / स्वयं दशास्यस्तत्राऽगात्तं वप्रं प्रेक्ष्य तादृशम् । अपश्यंस्तद्ग्रहोपायं चिरं दध्यौ सबान्धवः । / 557 / / अनुरक्ता दशास्यस्य नलकूबरपल्यथ । प्रैषीद् दूतीमुपरम्भा सा तमेत्यैवमब्रवीत् । / 558 / / जयश्रीरिव मूर्तीपरम्भा त्वयि रिरंसते । सा त्वद्गुणैर्हृतमनास्तत्र मूर्त्यैव तिष्ठति । / 559 / / इमां च विद्यामाशालीमस्य वप्रस्य रक्षिकाम् । करिष्यति तवाऽऽयत्तामात्मानमिव मानद ! / / 560 / / ग्रहीष्यति तया चेदं पुरं सनलकूबरम् । सेत्स्यत्यत्र च ते चक्रं दैवं नाम्ना सुदर्शनम् । / 561 / / सप्रहासं दशास्येन वीक्षितोऽथ बिभीषणः । एवमस्त्विति भाषित्वा दूतिकां विससर्ज ताम् । / 562 ॥ अथ क्रुद्धो दशग्रीव आबभाषे बिभीषणम् । अरे ! कुलविरुद्धं किं प्रतिपन्नमिदं त्वया । / 563 / / हृदयं जातुचिद्दत्तं परस्त्रीणां न कैरपि । अस्मत्कुलभवैर्मूढ ! रणे पृष्ठं द्विषामिव । / 564 / / नवः कुलकलङ्कोऽयं वचसाऽपि कृतस्त्वया । रे बिभीषण ! केयं ते मतिर्येनेदमब्रवीः ? / / 565 / / बिभीषणोऽप्युवाचैवं प्रसीदाऽऽर्य ! महाभुज ! / न वाग्मात्रं कलङ्काय विशुद्धमनसां नृणाम् । / 566 ॥ 1 स्वगृहे मूर्त्या - केवलशरीरेणैव तिष्ठति, मनस्तु त्वयि वर्तत इति भावः । ** सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मण रावणचरितम् । आशाली विद्यया वह्निमयव प्रविधानम् । 1149 11 Page #99 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते । सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । ॥ 52 ॥ सा समायातु विद्यां ते प्रयच्छतु स च द्विषन् । वश्योऽस्तु मा भजेथास्तां वाचोयुक्त्या परित्यजेः । / 567 ॥ यावद् बिभीषणवचोऽनुमेने तद्दशाननः । तावदागादुपरम्भा तत्परीरम्भलम्पटा । / 568 ॥ ददौ चाऽऽशालिका विद्यां पत्या वप्रीकृतां पुरे । मोघेतराणि शस्त्राणि व्यन्तराधिष्ठितानि च । / 569 / / दशास्यः सञ्जहाराऽग्निप्राकारं विद्यया तया । प्रविवेश च दुर्लपुरं सबलवाहनः । / 570 / / उत्तस्थे चाऽथ सन्नह्य रणाय नलकूबरः । बिभीषणेन चाऽग्राहि चर्मभस्त्रेव दन्तिना । / 571 / / देवासुरैरप्यजय्यं शक्रसम्बन्धि दुर्धरम् । चक्र सुदर्शनं नाम तत्र प्राप च रावणः । / 572 / / प्रणताय ततस्तस्मै दशास्यस्तत्पुरं ददौ । अर्थिनोऽर्थेषु न तथा दोष्मन्तो विजये यथा । / 573 / / उपरम्भामप्युवाच दशास्यः स्वकुलोचितम् । भद्रे ! भजाऽऽत्मभर्तारं कर्तारं विनयं मयि । / 574 / / विद्यादानाद्गुरुस्थाने मम त्वमसि सम्प्रति । स्वसृमातृपदे पश्याम्यन्या अपि परस्त्रियः । / 575 / / पुत्री कामध्वजस्याऽसि सुन्दर्युदरसम्भवा । कुलद्वयविरुद्धायाः कलो मा स्म भूत्तव । / 576 / / तामित्युक्त्वाऽर्पयामास नलकूबरभूभुजे । अदुषितां पितुर्गेहे रेषित्वेव समागताम् । / 577 / / नलकूबरराजेन कुम्भकर्णाग्रजोऽर्चितः । चचाल सह सेनाभी रथनूपुरपत्तनम् । / 578 ॥ आयान्तं रावणं श्रुत्वा सहस्रारो महामतिः । सुतमिन्द्रं सुतस्नेहात् स्नेहपूर्वमभाषत । / 579 ॥ भवता वत्स! जातेन वंशोऽस्माकं महौजसा । अन्यवंशोन्नतिं हत्वा प्रापितः प्रोन्नतिं पराम् । / 580 ॥ एकेन विक्रमेणैव त्वया हीदमनुष्ठितम् । नीतीनामप्यवकाशो दातव्यः सम्प्रति त्वया ॥ 581 ॥ 1 सफलानि । 2 रोपं कृत्वा । नलकुबरपल्या दशास्याय आशालिका विद्यादानम् रावणस्य सुदर्शनचक्रस्य प्राप्तिः । ॥ 52 ॥ Page #100 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 53 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । एकान्तविक्रमः क्वाऽपि विपदेऽपि प्रजापते । एकान्तविक्रमान्नाशं शरभाद्याः प्रयान्ति हि । / 582 / / बलीयसो बलिभ्योऽपि प्रसूते हि वसुन्धरा । सर्वेभ्योऽप्यहमोजस्वीत्यहङ्कारं स्म मा कृथाः ॥ 583 / / उत्थितोऽस्त्यधुना वीरः सर्ववीरत्वतस्करः । प्रतापेन सहस्रांशुः सहस्रांशुनियन्त्रकः । / 584 / / हेलोत्पाटितकैलासो मरुत्तमखभानः । jambUdvIpezayakSendreNApya'kSobhitamAnasaH // 585 / / उपार्हन्निजदोर्वीणागीततोषितचेतसः । धरणेन्द्रादमोघाप्तशक्तिः शक्तित्रयोर्जितः । / 586 / / भ्रातृभ्यां स्वानुरूपाभ्यां स्वभुजाभ्यामिवोत्कटः । रावणो नाम लङ्केशः सुकेशकुलभास्करः । / 587 / / ॥च्तुर्भिः कलापकम् । / स यमं हेलयाऽभाङ्क्षीत् पतिं वैश्रवणं च ते । पत्तीचक्रे वानरेन्द्र सुग्रीवं वालिसोदरम् । / 588 ॥ दुर्लचवह्निप्राकारं दुर्लचपुरमस्य च । प्रविष्टस्याऽनुजो बद्ध्वा जग्राह नलकूबरम् । / 589 ॥ स त्वां प्रत्यापतन्नस्ति युगान्ताग्निरिवोद्धतः । प्रणिपातसुधावृष्ट्या शमनीयोऽन्यथा न तु । / 590 / / रूपिणीं च सुतामस्मै यच्छ रूपवतीमिमाम् । एवं ह्युत्तमसन्धान सम्बन्धात्ते भविष्यति । / 591 / / एवं पितृवचः श्रुत्वा कुप्यन्नेवमुवाच सः । कन्यका स्वा कथङ्कारमस्मै वध्याय दीयते ? ॥ 592 / / किं च नाऽधुनिकं वैरममुना किं तु वंशजम् । तातं विजयसिहं प्रागेतद्गृहितं स्मर । / 593 / / एतत्पितामहस्याऽपि मालिनो यन्मया कृतम् । तदस्याऽपि करिष्यामि समायात्वेषको ह्ययम् ? ॥ 594 / / स्नेहतः कातरो मा भूः सहजं धैर्यमाश्रय । स्वसूनोः सर्वदा दृष्टं किं न वेत्सि पराक्रमम् ? ॥ 595 / / 1 अधपदाद्याः । 2 सहस्रांशुः सूर्यः । 3 सहस्रांशु म राजा तन्नियन्त्रिकः । 4 कैलासोऽधपदगिरिः । 5 अर्हत्समीपे निजदोर्वीणाया गीतेन प्रसन्नं चित्तं यस्य तस्मात् । 6 प्रभुमन्त्रोत्साहरूपास्तिस्रः शक्तयः । 7 अस्य रावणस्य । 8 अभ्यागच्छन् । 9 एतत्पक्ष्यैः । इन्द्ररावणयोः युद्धम् । / / 53 / / Page #101 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते SS-RR सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । ॥ 54 ॥ तस्यैवं वदतोऽभ्येत्य नगरं रथनूपुरम् । चमूभिर्वेष्टयामास दुर्धरो दशकन्धरः । / 596 ॥ पूर्वमेव दशास्येन प्रहितो महितौजसा । अथ दूतोऽभ्युपेत्येन्द्रमित्युवाच ससौष्ठवः । / 597 ॥ ये केचिदिह राजानो विद्यादोर्वीर्यदर्पिताः । तैरुपेत्योपायनाद्यैः पूजितो दशकन्धरः । / 598 / / दशकण्ठस्य विस्मृत्या भवतश्चाऽऽर्जवादयम् । इयान् कालो ययौ तस्मिन् भक्तिकालस्तवाऽधुना । / 599 / / भक्तिं दर्शय तत्तस्मिन् शक्तिं वा दर्शयाऽधुना । भक्तिशक्तिविहीनश्चेदेवमेव विनक्ष्यसि । / 600 / / इन्द्रोऽपि निजगादैवं वराकैः पूजितो नृपैः । रावणस्तदयं मत्तः पूजां मत्तोऽपि वाञ्छति । / 601 ॥ यथा तथा गतः कालो रावणस्य सुखाय सः । कालरूपस्त्वयं कालस्तस्येदानीमुपस्थितः ॥ 602 / / गत्वा स्वस्वामिनो भक्ति शक्ति वा मयि दर्शय । स भक्तिशक्तिहीनश्चेदेवमेव विनक्ष्यति ॥ 603 / / दूतेनाऽऽगत्य विज्ञप्तो रावणः कोपदारुणः । समनह्यन्महोत्साहः समं सकलसैनिकैः । / 604 / / द्रुतमिन्द्रोऽपि सन्नह्य निर्ययौ रथनूपुरात् । वीरा हि न सहन्तेऽन्यवीराहकाराडम्बरम् ॥ 605 ॥ सामन्ताः सह सामन्तैः सैनिकाः सैनिकैः पुनः । सेनानीभिश्च सेनान्यो द्वयोर्युयुधिरे तयोः ॥ 606 / / तयोर्बलानामन्योऽन्यं सम्फेटः शस्त्रवर्षिणाम् । संवर्तपुष्करावर्तवारिदानामिवाऽभवत् । / 607 ॥ वराकैः सैनिकैरेभिः किं हतैर्मशकैरिव ? / इति ब्रुवाणो भुवनालङ्कारकरिपुङ्गवम् ॥ 608 ॥ स्वयमारुह्य युद्धायाऽधिज्यकृतशरासनः । अढौकतैरावणस्थेन्द्रेण सह रावणः । / 609 / / ॥युग्म्म् । / नागपाशमिवाऽन्योऽन्यं मुखयोः करवेष्टनैः । वितन्वानौ मिमिलतुः करिणौ रावणेन्द्रयोः । / 610 / / इन्द्राय पितृशिक्षा, इन्द्ररावणयोः युद्धम् । ॥ 54 / / Page #102 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 55 ॥ | सप्तमं पर्व । द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । द्वावपीभौ महाप्राणौ दन्तैर्दन्तान् प्रजघ्नतुः । उत्थापयन्तौ स्फुलिङ्गानरण्युन्मथनादिव । / 611 / / मिथोघातैर्विषाणेभ्यः सौवर्णवलयावलिः । पपातोया विरहिणीबाहुभ्य इव तत्क्षणम् । / 612 / / तद्दन्तघातक्षुण्णेभ्यः शरीरिभ्यो निरन्तरम् । गण्डेभ्यो मदधारावद्रक्तधाराः प्रसुस्रुवुः । / 613 / / क्षणाच्छल्यैः क्षणाद् बाणैः क्षणादपि च मुद्गरैः । गजाविवाद्वितीयौ तौ रावणेन्द्रौ प्रजघ्नतुः । / 614 / / महाबलौ पिपिषतुरस्त्रैरस्त्राणि तौ मिथः । नैकोऽप्यहीयतैकस्मादब्धी पूर्वापराविव । / 615 ॥ बाध्यबाधकताभाग्भिआगुत्सर्गाऽपवादवत् । मन्त्रास्त्रैरप्ययुध्येतां तौ रणक्रतुदीक्षितौ । / 616 / / गाढं मिलितयोरेकवृन्तस्थफलयोरिव । ऐरावणभुवनालङ्कारयोः करिणोरथ । / 617 / / छलज्ञो रावणः स्वेभादुत्पत्यैरावणं ययौ । हत्वा च तन्महामात्रं बबन्धेन्द्रं करीन्द्रवत् । / 618 ||||युग्म्म् । / स हस्ती परितोऽधस्ताद्रक्षोवीरैरवेष्ट्यत । हर्षादुत्तालतुमुलैर्मधुमण्ड इवाऽलिभिः ॥ 619 ॥ रावणेन धृते शक्रे तत्सैन्यमपि सर्वतः । विदुद्राव जिते नाथे जिता एव पदातयः ॥ 20 ॥ सहैवैरावणेनेन्द्रं रावणः शिबिरे निजे । निनाय नायक्यभवत्स्वयं श्रेणिद्वयेऽप्यथ । / 621 / / ततो निवृत्य लक्षायां जगाम दशकन्धरः । कारायां चाऽक्षिपच्छवं कीरवत्काष्ठपञ्जरे । / 622 / / सहस्रारः सदिक्पालो लङ्कायामेत्य रावणम् । नमस्कृत्येत्यभाषिष्ट पत्तिवद्रचिताञ्जलिः । / 623 ॥ कैलासमुदधार्षीधो लीलया ग्रोवखण्डवत् । दोष्मता तेन भवता विजिता न त्रपामहे । / 624 / / तादृशे त्वयि याञ्चाऽपि न पायै मनागपि । तद्याचेऽहं मुञ्च शक्र पुत्रभिक्षां प्रयच्छ मे । / 625 / / 1 अरणिः काष्ठविशेषः । 2 विरहवत्याः स्त्रियाः बाहुभ्यः । 3 पाषाणखण्डवत् । इन्द्ररावणयोः युद्धम् । / / 55 / / Page #103 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 56 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । उवाच रावणोऽप्येवं शक्रं मुञ्चामि यद्यसौ । सदिक्पालपरीवारः कर्म कुर्यात् सदेदृशम् । / 626 / / परितोऽपि पुरी लङ्कां करोत्वेष क्षणे क्षणे । तृणकाष्ठादिरहितां वासागारमहीमिव । / 627 / / प्रातः प्रातर्दिव्यगन्धैरम्बुवाह इवाऽम्बुभिः । चेलोत्क्षेपं पुरीमेतामभितोऽप्यभिषिञ्चतु । / 628 / / मालाकार इवोच्चित्य ग्रन्थित्वा च सदा स्वयम् । पुष्पाणि पूरयत्वेष देवतावसरादिषु । / 629 / / एवं विधानि कर्माणि कुर्वन्नेष सुतस्तव । पुनर्गृह्णातु राज्यं स्वं मत्प्रसादाच्च नन्दतु । / 630 / / एवं करिष्यतीत्युक्ते सहस्रारेण रावणः । मुमोच शक्रं कारायाः सत्कृत्य निजबन्धुवत् । / 631 / / रथनूपुरमेत्येन्द्रस्तस्थावुद्विग्न उच्चकैः । तेजस्विनां हि निस्तेजो मृत्युतोऽप्यतिदुःसहम् । / 632 / / निवार्णसङ्गमो नाम ज्ञानी तत्राऽन्यदा मुनिः । समवासरदिन्द्रोऽपि तं वन्दितुमुपाययौ । / 633 / / भगवन् ! कर्मणा केन रावणादिदमासदम् |न्य्क्कार्मिति शक्रेण पृष्टः स मुनिरब्रवीत् । / 634 / / श्रीमत्यरिञ्जयपुरे पुरा विद्याधराग्रणीः । नाम्ना ज्वलनसिंहोऽभूद्वेगवत्यस्य तु प्रिया । / 635 ॥ अहिल्या नाम दुहिता रूपवत्यभवत्तयोः । तस्या स्वयंवरेऽभ्येयुः सर्वे विद्याधरेश्वराः । / 636 ॥ आनन्दमाली तत्राऽऽगाच्चन्द्रावर्तपुरेश्वरः । सूर्यावर्तपुरेशस्त्वमागान्नाम्ना तडित्प्रभः । / 637 ॥ सहाऽऽयातमपि त्यक्त्वा त्वामहिल्या निजेच्छया । आनन्दमालिनं ववे तवाऽभूच्च पराभवः । / 638 / / आनन्दमालिनीआलुस्त्वमभूस्तत्प्रभृत्यपि । मयि सत्यप्यसावेतामहिल्यामूढवानिति । / 639 / / आनन्दमाली निर्वेदादन्यदा व्रतमग्रहीत् । तप्यमानस्तपस्तीव्र व्यहार्षीच्च सहर्षिभिः । / 640 / / विहरन स रथावर्त जगाम गिरिमेदका । त्वया च ददृशेऽस्मारि चाऽहिल्यायाः स्वयंवरः । / 641 / / रावणस्य ज्य्ः। सहसारेण पितृभिक्षायाचनम् । इन्द्रस्य पूर्वभव वर्णनम् । / / 56 ॥ Page #104 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 57 ॥ सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावण चरितम् । ध्यानारूढस्त्वया बद्धस्ताडितोऽनेकशश्च सः । मनागपि न च ध्यानादचालीदचलाचलः । / 642 / / कल्याणगुणधरस्तु तद्भ्राता श्रमणाग्रणीः । प्रेक्ष्य त्वय्यमुचत्तेजोलेश्यां शम्पामिव द्रुमे । / 643 / / सत्यश्रिया च त्वत्पल्या शमितो भक्तिजल्पितैः । तेजोलेश्यां स संजहे न दग्धोऽसि तदैव तत् । / 644 / / मुनिन्यक्कारजात् पापात्त्वं भ्रान्त्वा कतिचिद्भवान् । शुभं कर्म विधायेन्द्रः सहस्रारसुतोऽभवः । / 645 / / महामुनितिरस्कारप्रहारोद्भवकर्मण: / उपस्थितं फलमिदं रावणाद्याः पराभवः । / 646 / / कर्माण्यवश्यं सर्वस्य फलन्त्येव चिरादपि । आपुरन्दरमाकीटं संसारस्थितिरीदृशी । / 647 / / तच्छ्रुत्वा दत्तवीर्यस्य राज्यं दत्त्वाऽङ्गजन्मनः । इन्द्रः पर्यव्रजत्तप्तोग्रतपाश्च ययौ शिवम् । / 648 / / रावणोऽपि ययौ स्वर्णतुङ्गशैलेऽपरेऽहनि । अनन्तवीर्यं नामर्षि वन्दितुं जातकेवलम् । / 649 / / तं वन्दित्वा यथास्थानं निषण्णो दशकन्धरः । शुश्राव च श्रोत्रसुधासारणिं धर्मदेशनाम् । / 650 / / देशनान्ते दशास्येन कुतः स्यान्मरणं मम ? / इति पृष्टो महर्षिः स भगवानेवमभ्यधात् । / 651 / / पारदारकदोषेण वासुदेवाद्भविष्यति । भविष्यति विपत्तिस्ते प्रतिविष्णोर्दशानन ! / / 652 / / परस्त्रियमनिच्छन्ती रमयिष्यामि न ह्यहम् । जग्राहाऽभिग्रहमिमं स तस्यैव मुनेः पुरः । / 653 / / मुनिवरमथ नत्वा ज्ञानरत्नाम्बुधिं तं, दशवदन इयाय स्वां पुरी पुष्पकस्थः । निखिलनगरनारीनेत्रनीलोत्पलानां, प्रमदविभवदानाद्यामिनीजानिकल्पः । / 654 / / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषटिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि रावणदिग्विजयो नाम द्वितीयः सर्गः । 1 शम्पा विद्युत् । 2 भक्तिवचनैः । 3 अगामिनि काले । 4 यामिनीजानिःचन्द्रस्तत्तुल्यः । महर्षिणा रावणमरणकथनम् । ॥ 57 ॥ Page #105 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । त्रिषष्टिशलाकापुरुषचरिते । / 58 ॥ | सप्तमं पर्व तृतीयः |सर्गः रामलक्ष्मणरावणचरितम् । पितुः । यथावदालनकुक्षिजन्म अथेह वैताळ्यगिरावादित्यपुरपत्तने । प्रह्लादो नाम राजाऽभूत्केतुमत्यस्य तु प्रिया । / 1 / / तयोर्बभूव तनयो नामतः पवनञ्जयः । जयी पवनवस्थाम्ना गगने गमनेन च ॥ 2 ॥ इतश्च भरतेऽत्रैवोपार्णवं दन्तिपर्वते । विद्याधरेन्द्रो महेन्द्रो महेन्द्रनगरेऽभवत् । / 3 / / पल्या हृदयसुन्दर्यां तस्य चाऽअनसुन्दरी । अरिन्दमादिपुत्राणां शतस्योपर्यभूत्सुता । / 4 / / उद्यौवनायास्तस्याश्च वरं चिन्तयतः पितुः । शशंसुर्मन्त्रिणो विद्याधरयूनः सहस्रशः । / 5 / / महेन्द्रस्याऽऽज्ञयाऽमात्यास्तद्रूपाणि पृथक् पृथक् । यथावदालेख्य पट्टेष्वानाय्य समदर्शयन् । / 6 / / तत्र विद्याधराधीशहिरण्याभाङ्गजन्मनः । रूपं विद्युत्प्रभाख्यस्य सुमनःकुक्षिजन्मनः । / 7 ॥ प्रह्लादसूनोः पवनञ्जयस्य च मनोरमम् । चित्रस्थं सचिवोऽन्येधुर्महेन्द्रस्याऽभ्यढौकयत् । / 8 / / ॥युग्म्म् । / रूपवन्तौ कुलीनौ च द्वावप्येतौ तदेतयोः । कन्यायाः को वर ? इति राज्ञोक्तः सचिवोऽभ्यधात् । / 9 / / एषोऽष्टादशवर्षायुर्मोक्षं विद्युत्प्रभो गमी । इति नैमित्तिकाः स्वामिन् ! व्यक्तमाख्यातपूर्विणः । / 10 ॥ प्रह्लादतनयस्त्वेष चिरायुः पवनञ्जयः । योग्यो वरस्तदेतस प्रयच्छाऽञ्जनसुन्दरीम् ॥ 11 ॥ अत्राऽन्तरे तु यात्रायै द्वीपं नन्दीश्वरं ययुः । विद्याधरेन्द्राः सर्वेऽपि सर्वा सपरिच्छदाः । / 12 / / 1 बलेन । 2 गमिष्यति । 3 पूर्व आख्यातवन्तः । पवनञ्जयस्य अञ्जनायाश्च वर्णनम् । ॥ 58 ॥ Page #106 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरित ॥ 59 / / सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् । प्रह्लादस्तनयां प्रेक्ष्य महेन्द्रमिदमभ्यधात् । दीयतां मत्सुतायैषा स्वसुताऽअनसुन्दरी । / 13 / / महेन्द्रः प्रतिपेदे तदग्रेऽपि हृदयस्थितम् । निमित्तमात्रमेवासीत् प्रहादप्रार्थना तु सा । / 14 / / इतस्तृतीये दिवसे मानसाख्ये सरोवरे । कार्यो विवाह इत्युक्त्वा तौ यथास्थानमीयतुः । / 15 / / ततो महेन्द्रप्रह्लादौ साह्लादौ स्वजनैः समम् । जग्मतुर्मानससरस्यावासं चक्रतुश्च तौ । / 16 / / मित्रं प्रहसितं नामोवाचेति पवनञ्जयः । दृष्टाऽस्ति किं त्वया ? ब्रूहि कीदृश्यञ्जनसुन्दरी । / 17 ॥ हसित्वेषत्प्रहसितोऽप्येवमूचे मयेक्षिता । सा हि रम्भादिकाभ्योऽपि सुन्दर्यञ्जनसुन्दरी । / 18 / / तस्या निरुपमं रूपं यादृशं दृश्यते दृशा । तादृशं वचसा वक्तुं वाग्मिनाऽपि न शक्यते । / 19 / / पवनञ्जय इत्यूचे दूरे ह्युद्वाहवासरः । सा दृग्गोचरमधैव कथं नेया मया सखे ! ? ॥ 20 ॥ वल्लभोत्कण्ठितानां हि घटिकाऽपि दिनायते । मासायते दिनमपि कि पुनस्तद्दिनत्रयम् । / 21 / / ततः प्रहसितोऽप्येवं व्याजहार स्थिरीभव । निशि तत्रैत्य तां कान्तां द्रक्षस्यनुपलक्षितः । / 22 / / उत्पत्य सप्रहसितो निरगात् पवनञ्जयः । आस्थितेऽअनसुन्दर्या प्रासादे सप्तभूमिके । / 23 ॥ राजस्पश इव च्छन्नीभूयं सोऽअनसुन्दरीम् । सम्यगीक्षितुमारेभे समित्रः पवनञ्जयः । / 24 / / धन्याऽसि या हि प्रापस्त्वं तं पतिं पवनञ्जयम् । सखी वसन्ततिलकेत्युवाचाऽअनसुन्दरीम् । / 25 / / हले ! मुक्त्वा वरं विद्युत्प्रभ चरमविग्रहम् । को वरः श्लाध्यत ? इति मिश्रकेत्यवदत् सखी ॥ 26 ॥ प्रथमा प्रत्युवाचैवं मुग्धे ! वेत्सि न किञ्चन । विद्युत्प्रभो हि स्वल्पायुः स्वामिन्या युज्यते कथम् ? ॥ 27 ॥ द्वितीयाऽपीत्यभाषिष्ट वयस्ये ! मन्दधीरसि । स्तोकमप्यमृतं श्रेयो भारोऽपि न विषस्य तु । / 28 ॥ 1 प्रशस्ता वागस्येति वाग्मी तेन । 2 अज्ञातोऽन्येनेत्यध्याहार । 3 अधिष्ठिते । 4 स्पशो गूढचरः । 5 चरमशरीरिणम् । 6 समूहः । पवनञ्जयस्य अजनायामप्रीतिः । / / 59 ॥ Page #107 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 60 ॥ सप्तमं पर्व । तृतीयः सर्गः रामलक्ष्मणरावणचरितम् । इत्यालापं तयोः श्रुत्वाऽचिन्तयत् पवनञ्जयः । अस्याः प्रियमिदं नूनं तेन नैषा निषेधति । / 29 / / इति क्रुद्धोऽसिमाकृष्याऽऽविरासीत्पवनञ्जयः । निशाचर इवाऽकस्मादन्धकारात् समुत्थितः । / 30 ॥ विद्युत्प्रभो हृदि ययोर्द्वयोरपि तयोः शिरः । छिनमीति वदन्रोषाच्चचाल पवनञ्जयः ॥ 31 ॥ बाहुदण्डे धारयंस्तमिति प्रहसितोऽवदन् । सापराधाऽप्यवध्यैव स्त्री गौरिव न वेत्सि किम् ? / / 32 / / किं पुनर्निरपराधैवेयमञ्जनसुन्दरी । तथाऽपवादिनी नैषा निषेधति पुनर्रिया । / 33 / / इति प्रहसितेनोच्चैर्निषिद्धः पवनञ्जयः । उत्पत्याऽऽगात् स्वमावासं जाग्रत्तस्थौ च दुःखितः । / 34 / / प्रातश्चोचे प्रहसितं सखे ! किमनयोढया ? / भृत्योऽपि हि विरक्तः स्यादापदे किं पुनः प्रिया ? ॥ 35 ॥ तदेहि यावः स्वपुरीमुरीकृत्य परं रेयम् । किं स्वादुनाऽपि भोज्येन रोचते न यदात्मने ? / / 36 ॥ इत्युदीर्योच्चकैर्यावच्चचाल पवनञ्जयः । धृत्वा तावत्प्रहसितस्तं साम्नैवमबोधयत् ॥ 37 / / न युक्तं महतां यत्स्वप्रतिपन्नस्य लङ्घनम् । अनुलक्यैस्तु गुरुभिः प्रतिपन्नस्य का कथा ? ॥ 38 ॥ विक्रीणते वा मूल्येन ददते वा प्रसादतः । गुरवो हीत्यपि सतां प्रमाणं नाऽपरा गतिः । / 39 ॥ किं चेहाऽञ्जनसुन्दर्यामस्ति दोषलवोऽपि न । दूष्यते दैवदोषेण सुहृदो हृदयं पुनः । / 40 / / महात्मानौ च पितरौ स्वस्य तस्याश्च विश्रुतौ । किं न लज्जयसि भ्रातर्गच्छन् स्वच्छन्दवृत्तितः ॥ 41 ॥ उक्तः प्रहसितेनैवं विमृष्य पवनञ्जयः । तथैव कथमप्यस्थात् सशल्य इव चेतसि ॥ 42 ॥ पवनञ्जनसुन्दर्योर्निर्णीते च दिनेऽभवत् । पितृनेत्रोत्पलशशी पाणिग्रहमहोत्सवः ॥ 43 ॥ 1 कुत्सितवादिनीम् । 2 वेगम् । 3 विधिदोषेणेत्यर्थः । 4 निश्चिते । पवनञ्जयस्य अञ्जनायाम प्रीतिः, त्पोर्विवाह्ः। ॥ 6 ॥ Page #108 -------------------------------------------------------------------------- ________________ सप्तमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते ॥ 61 ॥ सर्गः रामलक्ष्मणरावणचरितम् । तद्वधूवरमादाय सदायादः प्रमोदभाक् । महेन्द्रेणाऽर्चितः स्नेहात् प्रह्लादः स्वां पुरी ययौ । / 44 / / प्रह्लादोऽञ्जनसुन्दर्याः प्रासादं सप्तभूमिकम् । अर्पयामास वासाय विमानमिव भूस्थितम् । / 45 / / तां न सम्भावयामास वाचाऽपि पवनञ्जयः । मानिनो ह्यवलेपं न विस्मरन्ति यतस्ततः । / 46 ॥ विना शशाङ्क श्यामेव सा विना पवनायम् । बाष्पान्धकारवदना तस्थावस्वास्थ्यभाजनम् । / 47 / / पार्श्वद्वितयमाघ्नन्त्याः पर्यङ्कस्य मुहुर्मुहुः । तस्याश्च संवत्सरवद् द्राधीयस्योऽभवन्निशाः । / 48 ॥ अनन्यमानसा जानुमध्यन्यस्तमुखाम्बुजा । भर्तुरालेखनैरेव व्यतीयाय दिनानि सा । / 49 / / मुहुरालप्यमानाऽपि सखीभिश्चाटुपूर्वकम् । परपुष्टेव हेमन्ते न सा तूष्णीकतां जहौ । / 50 / / एवं च काले व्रजति प्रह्लादनृपमन्यदा । दूतो राक्षसराजस्य समुपेत्यैवमब्रवीत् ॥ 51 / / समं राक्षसनाथेन यादोनाथः स दुर्मतिः । वैरायतेऽद्य नितरां प्रणिपातममानयन् । / 52 / / याचितः स नमस्कारमहङ्कारमहागिरिः । दोर्दण्डो चक्षुषा पश्यन्निदं वदति कद्वदः । / 53 / / अरे! को रावणो नाम ? तेन किं ननु सिध्यति ? / नाऽहमिन्द्रः कुबेरो वा न चाऽस्मि नलकूबरः । / 54 / / सहस्ररश्मिर्नाऽप्यस्मि न मरुत्तो न वा यमः । न च कैलासशैलोऽस्मि किं त्वस्मि वरुणो ननु । / 55 / / देवताधिष्ठितै रत्नैर्यदि दर्पोऽस्य दुर्मतेः । तदायातु हरिष्यामि तद्दपं चिरसञ्चितम् । / 56 ॥ इत्युक्त्या रावणः क्रुद्धः समरायाऽभ्यषेणयत् । अरौत्सीत्तत्पुरं चाऽब्धिवेलेव तटपर्वतम् । / 57 / / पुरान्निःसृत्य वरुणो रणायाऽरुणलोचनः । राजीवपुण्डरीकाद्यैर्वृतः पुत्रैरयुध्यत । / 58 ॥ 1 सकुटुम्बः । 2 रजनी । 3 कोकिला । 4 मौनम् । 5 कुत्सितं वदतीति कद्वदः । | पवनञ्जनयोः निःस्नेहः स्ण्सार्ः। Page #109 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 62 ॥ | सप्तमं पर्व । तृतीयः सर्गः रामलक्ष्मण रावण चरितम् । तस्मिन्महति सङ्ग्रामे वीरैर्वरुणसूनुभिः । योधयित्वा च बद्ध्वा च निन्याते खरदूषणौ । / 59 / / अभज्यत ततः सैन्यं राक्षसानामशेषतः । कृतार्थमानी वरुणोऽप्यविशन्नगरी निजाम् । / 60 / / विद्याधरेन्द्रानाह्वातुं प्राहिणोद्रावणोऽपि हि । दूतान् प्रत्येकमप्यद्य भवते प्रेषितस्त्वहम् । / 61 / / प्रह्लादोऽथ दशास्याय साहायककृते स्वयम् । यावच्चचाल तावत्तमुवाच पवनञ्जयः । / 62 / / इहैव तिष्ठ तात ! त्वं दशग्रीवमनोरथम् । पूरयिष्याम्यहमपि तवाऽस्मि तनयो ननु । / 63 / / इत्युदीर्य सनिर्बन्धं पितरं चाऽनुमान्य सः । लोकं चाऽशेषमाभाष्य चचाल पवनञ्जयः । / 64 / / श्रुत्वाऽअना जनमुखात्पत्युर्यात्रामथोत्सुका । देवीव व्योमशिखरात् प्रासादादवरुह्य च । / 65 / / तमीक्षितुमवष्टभ्य स्तम्भं पाञ्चालिकेव सा । निर्निमेषेक्षणा तस्थावस्वास्थ्यमथिताशया ॥ 66 / / / / युग्मम् । / द्वारस्तम्भनिषण्णाङ्गीं प्रतिपच्चन्द्रवत्कृशाम् । लुलितालकसञ्छन्नललाटां निर्विलेपनाम् । / 67 ॥ नितम्बन्यस्तविस्रस्तश्लथलम्बिभुजालताम् । ताम्बूलरागरहितधूसराधरपल्लवाम् । / 68 ॥ बाष्पाम्बुक्षालितमुखीमुन्मुखां पुरतः स्थिताम् । अञ्जनां व्यञ्जनदृशं ददर्श पवनो व्रजन् । / 69 / / ॥tribhirvishesskm / / तां निध्यायन्निदं दध्यौ सद्यः प्रह्लादनन्दनः । अहो निहीत्वमेतस्या निर्भीत्वमपि दुर्धियः । / 70 / / अथवा ज्ञातमेतस्या दौर्मनस्यं पुराऽपि हि । उदूढा तु मया पित्रोराज्ञालचनभीरुणा । / 71 / / 1 अस्वास्थ्येन मथितं चित्तं यस्याः सा । 2 नितम्बे न्यस्ता-धारिता विस्रस्ता-श्लथा लम्बिनी भुजलता यया सा । 3 अञ्जनरहितनेत्राम् । 4 पश्यन् । | पवनञ्जनयोः निःस्नेहः संसार:, रावणसाहाय्यार्थ पवनगमनम् । / ॥ 62 ॥ Page #110 -------------------------------------------------------------------------- ________________ सप्तमं पर्व त्रिषष्टिशलाका पुरुषचरिते ॥ 63 ॥ तृतीयः सर्गः रामलक्ष्मणरावणचरितम् । पतित्वा पादयोस्तस्य साऽप्यूचे रचिताञ्जलिः । त्वया सम्भाषितः सर्वोऽप्यहं तु न मनागपि । / 72 / / विज्ञप्यसे तथाऽपि त्वं विस्मार्या न ह्यहं त्वया । पुनरागमनेनाऽऽशु पन्थानः सन्तु ते शिवाः । / 73 / / इति ब्रुवाणां तां दीनामहीनचरितामपि । ययाववगणय्यैव जयाय पवनञ्जयः ॥ 74 / / पत्यवज्ञावियोगार्ता गत्वाऽन्तर्वेश्मभूतले । वारिभिन्नतला सिन्धुतटीव निपपात सा । / 75 / / पवमानवदुत्पत्य तदा प्रह्लादनन्दनः । जगाम मानससरस्युवास च निशामुखे । / 76 ॥ विकृत्य तत्र प्रासादमध्यास्त पवनञ्जयः । विद्याधराणां विद्यैव सर्वसिद्धिषु कामधुक् । / 77 / / तत्र पर्यङ्कमारूढः सरःपरिसरावनौ । आर्ती प्रियवियोगेन चक्रवाकी ददर्श सः । / 78 / / पूर्वोपात्तामभुजानां मृणाललतिकामपि । तप्यमानां हिमेनाऽपि क्वथितेनेव वारिणा । / 79 / / दूयमानां ज्योत्स्नयाऽपि वह्नयर्चिश्छटयेव ताम् । क्रन्दन्ती करुणं प्रेक्ष्य स एवं पर्यचिन्तयत् । / 80 / / ॥युग्म्म् ॥ सकलं वासरं पत्या रमन्ते चक्रवाकिकाः । न सोढुमीशते नक्तमपि तद्विरहं पुनः । / 81 ॥ उद्वाहतोऽपि या त्यक्ता भाषिता या न जातुचित् । आगच्छताऽप्यवज्ञाता परनारीव या मया । / 82 / / आक्रान्ता दुःखभारेण पर्वतेनेव मूलतः । अदृष्टमत्सङ्गसुखा सा कथं हा ! भविष्यति ? / / 83 / / / / युग्मम् । / धिग्धिङ् ममाऽविवेकेन म्रियते सा तपस्विनी । तद्धत्यापातकेनाऽहं क्व गमिष्यामि दुर्मुखः ? / / 84 / / इति चिन्तितमात्मीयमाख्यत्प्रहसिताय सः । स्वदुःखाख्यानपात्रं हि नाऽपरः सुहृदं विना । / 85 ॥ प्रोचे प्रहसितोऽप्येवं साध्यज्ञासीश्चिरादपि । नूनं विपद्यते साऽद्य सारसीव वियोगतः । / 86 / / 1 पत्युरवज्ञया वियोगेन च पीडिता । 2 विवाहात् । अञ्जनायाः पत्यवज्ञाअ वियोगौ। ॥ 63 / / Page #111 -------------------------------------------------------------------------- ________________ सप्तमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते ॥ 4 ॥ सर्गः रामलक्ष्मणरावणचरितम् । आश्वासयितुमद्याऽपि सखे ! सा तव युज्यते । प्रियोक्त्या तामनुज्ञाप्य स्वार्थाय पुनरापतेः । / 87 / / हृदेव सुहृदा तेन भावसंवादिनेरितः । ययावञ्जनसुन्दर्या वेश्मन्युत्पत्य मारुतः । / 88 ॥ किञ्चित्तिरोहितस्तस्थौ द्वार्येव पवनञ्जयः । अग्रे भूत्वा प्रहसितः प्राविशच्च तदोकसि । / 89 ॥ वेल्लन्तीमधिपर्यत तोयेऽल्पे शफरीमिव । पीड्यमानां ज्योत्स्नयाऽपि हिमेनेव सरोजिनीम् । / 90 / / antarhRdaya'santApaprasphuTaddhAramauktikAm / उन्मुक्तदीर्घनिःश्वासतरलालकमालिकाम् । / 91 / / अधिनिषण्णनिःस्रस्तदोर्लग्नमणिकङ्कणाम् । वसन्ततिलकासख्याश्वास्यमानां मुहर्मुहुः । / 92 / / शून्यदत्तदृशं शून्यचितां काष्ठमयीमिव । ईक्षाञ्चके प्रहसितस्तत्र चाऽअनसुन्दरीम् । / 93 ॥ ॥च्तुर्भिः कलापकम् ॥ अकस्माद्यन्तर इव को नामेह समाययौ ? / इति भीताऽपि सा धैर्यमवलम्ब्येदमब्रीवत् ॥ 94 / / अहो ! कस्त्वमिहाऽऽयासीः ? परपुंसाऽथवा त्वया । अलं ज्ञातेन मेह स्थाः परनारीनिकेतने । / 95 ॥ वसन्ततिलके ! दोष्णा विधृत्यैनं बहिः क्षिप । क्षपाकरविशुद्धाऽस्मि नैनं द्रष्टुमपि क्षमा । / 96 / / पवनञ्जयमुज्झित्वाऽमुष्मिन्मम निकेतने । न प्रवेशाधिकारोऽस्ति कस्याऽपि किमुदीक्षसे ? / / 97 ॥ नत्वा प्रहसितोऽवादीद्दिष्ट्या स्वामिनि ! वर्धसे । चिरादायातसोत्कण्ठपवनञ्जयसङ्गमात् । / 98 / / तस्य मित्रं प्रहसितो मन्मथस्येव माधवः । अग्रेसरोऽहमायातोऽन्वायातं विद्धि च प्रियम् । / 99 ॥ 1 चाटुवचनेन । 2 भावो मनोगताभिप्रायस्तं संवदति तेन । 3 लुठन्तीम् । 4 हृदयसन्तापेन प्रस्फुटन्ति हारस्य मौक्तिकानि यस्यास्ताम् । 5 अलकाः केशाः । | अञ्जनायाः पत्यवज्ञावयोगौ, चक्रवाकी दर्शनात् पवनस्याअनायां स्नेहः । ॥ 64 ॥ Page #112 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 65 ॥ सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् । अञ्जनाऽपि जगादैवं हसितां विधिनैव माम् |मा हसीस्त्वं प्रहसित ! क्षणोऽयं न हि नर्मणः । / 100 ॥ अथवा नैष दोषस्ते दोषो मत्पूर्वकर्मणाम् । कुलीनस्तादृशो भर्ता त्यजेन्मां कथमन्यथा ? / / 101 ॥ पाणिग्रहात्प्रभृत्येव मुक्तायाः स्वामिना मम । द्वाविंशतिःसमा जग्मुर्जीवाम्यद्याऽपि पापिनी । / 102 / / अथ सङ्क्रान्ततदुःखप्राग्भारपवनञ्जयः । अन्तः प्रविश्य व्याहार्षीद् बाष्पगद्गदवागिदम् । / 103 / / निर्दोषा दोषमारोप्य त्वमुद्वाहात्प्रभृत्यपि । अवज्ञाताऽस्यविज्ञेन मयका विज्ञमानिना । / 104 / / मद्दोषादीदृशीमागा दुःसहां दुर्दशां प्रिये! / मृत्यु प्राप्ताऽपि मद्भाग्यैः स्तोकान्मुक्ताऽसि मृत्युना । / 105 / / इत्युक्तवन्तं सा नाथमुपलक्ष्य त्रपावती । पर्यवेषामवष्टभ्याऽभ्युत्तस्थौ विनमन्मुखा । / 106 / / लतां हस्तीव हस्ते दोष्णा वैलयितेन ताम् । आददानोऽधिपर्यत न्यषदत्पवनञ्जयः ॥ 107 / / भूयस्ता पवनोऽवोचन्मयाऽतिक्षुद्रबुद्धिना । निरोगाः खेदिताऽसि त्वं तत्सहस्व प्रिये ! मम । / 108 / / अवोचदञ्जनाऽप्येवं नाथ ! मा स्म ब्रवीरिदम् । सदैव तव दास्यस्मि क्षामणाऽनुचिता मयि । / 109 / / निर्जगाम प्रहसितो वसन्ततिलकाऽप्यथ । रहःस्थयोर्हि दम्पत्योर्न च्छेकाः पार्श्ववर्तिनः । / 110 / / रेमाते तत्र च स्वैरमानापवनञ्जयौ । विरराम रसावेशाच्चैकयामेव यामिनी ॥ 111 ॥ प्रभातां रात्रिमालोक्य तामूचे पवनञ्जयः । जयाय कान्ते ! यास्यामि ज्ञास्यन्ति गुरवोऽन्यथा । / 112 ॥ खेदं माऽतः परं कार्षीः सुखं तिष्ठ सखीकृता । दशास्यकृत्यं सम्पाद्य यावदायामि सुन्दरि! ॥ 113 ॥ साऽप्युवाचेति तत्कृत्यं दोष्मतः सिद्धमेव ते । कृतार्थः शीघ्रमागच्छेर्जीवन्तीं मां यदीच्छसि । / 114 ॥ 1 ISA पर्यङ्कस्यावयवविशेषः । 2 वलयमिवाचरितेन । 3 निरपराधा । 4 चतुराः । 5 पार्श्वस्थाः । पवनानयोः र्तिक्रीद्दा। ॥ 65 ॥ Page #113 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 66 ॥ | सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् । अपरं च ऋतुस्नाताऽस्म्यद्यैव यदि मे भवेत् । गर्भस्तत्त्वत्परोक्षेऽपवदेयुः पिशुना मयि । / 115 / / पवनोऽप्याललापैवं शीघ्रमेष्यामि मानिनि ! / मय्यायाते कथं क्षुद्रावकाशो भविता त्वयि ? / / 116 / / अथवा गुह्यतामेतन्मदागमनसूचकम् । मन्नामाङ्कमङ्गुलीयं समये तत्प्रकाशयेः । / 117 / / अर्पयित्वाऽडलीयं स्वमुत्पत्य पवनञ्जयः । जगाम मानससरस्तीरस्थे शिबिरे निजे । / 118 / / ततोऽपि सह सैन्येन नाकीव व्योमवर्त्मना । जगाम लगानगरी रावणं प्रणनाम च । / 119 ॥ रावणोऽपि प्रविश्याऽथ पातालं पृतनान्वितः । प्रययौ प्रति वरुणं तरुणार्क इव त्विषा । / 120 ॥ इतश्च तद्दिने गर्भ बभाराऽञ्जनसुन्दरी । विशेषसुन्दरीभूतसर्वावयवशालिनी । / 121 ॥ मुखमापाण्डुगण्डश्रि श्यामवक्त्रौ पयोधरौ । गतिं नितान्तमलसां नेत्रे च प्रसृतोज्ज्वले । / 122 / / गर्भलक्ष्माणि चाऽन्यानि तस्या व्यक्तानि वर्षाणि । दृष्ट्वा केतुमती श्वश्रूः साधिक्षेपमदोऽवदत् । / 123 / / ॥युग्म्म् । / हले ! किमिदमाचारीः कुलद्वयकलङ्ककृत् । देशान्तरगते पत्यौ पापे यदुदरिण्यभूः । / 124 / / स्वपुत्रे त्वेदवज्ञायामज्ञाय्यज्ञानदोषिता । इयच्चिरं त्वमस्माभिर्न हि ज्ञाताऽसि पांसुला । / 125 / / एवं निर्भसिता श्वश्र्वा साश्रुरञ्जनसुन्दरी । पत्युरागमनचिह्न तदडलीयमदर्शयत् । / 126 / / 1 विशेषेण सुन्दरीभूताः सर्वावयवास्तैः शालिनी । 2 प्रसृते च ते उज्ज्वले चेति समासः । 3 शरीरे । 4 गर्भिणी । 5 तव तिरस्कारविषये मया स्वपुत्रेऽज्ञानदोषित्वमज्ञायि-ज्ञातम् मम पुत्रस्तव तिरस्कारं करोति तत्र पुत्रस्यैव दोषो मया पुरा ज्ञात आसीदिति तात्पर्यम् । पवनञ्जनयोः रतिक्रीडाः । अञ्जनायाः ग्र्भ्वृद्धिः। / / 66 ॥ Page #114 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 67 ॥ | सप्तमं पर्व । तृतीयः सर्गः रामलक्ष्मणरावणचरितम् । सा लज्जानम्रमुख्येवं श्वश्वा भूयोऽप्यभयंत । यस्तेऽग्रहीन्न नामाऽपि कथं ते तेन सङ्गमः ? ॥ 127 / / अङ्गुलीयकमात्रेण प्रतारयसि नः कथम् ? / प्रतारणाप्रकारान् हि बहून् जानन्ति पांसुलाः । / 128 / / मद्गृहादद्य निर्गच्छ गच्छ स्वच्छन्दचारिणि ! / पितुर्वेश्मनि माऽत्र स्थाः स्थानमेतन्न हीदृशम् । / 129 / तर्जयित्वाऽअनामेवं नेतुं पितृनिकेतने । आदिक्षदारक्षनरान्निःकृपा राक्षसीव सा । / 130 ॥ तां च ते यानमारोप्य वसन्ततिलकान्विताम् । महेन्द्रनगरोपान्ते नीत्वाऽमुञ्चन्नुदश्रवः ॥ 131 / / तां मातृवन्नमस्कृत्य क्षमयित्वा च ते ययुः । स्वामिवत्स्वाम्यपत्येऽपि सेवकाः समवृत्तयः । / 132 / / तदुःखदुःखित इव तदा चाऽस्तमगाद्रविः । सन्तः सतां न विपदं विलोकयितुमीश्वराः ॥ 133 ॥ घूकानां घोरघूत्कारैः फेत्कारैः फेरुयोषिताम् । क्रन्दितैर्वृकवृन्दानां श्वाविधां विविधैः स्वनैः । / 134 / / तुमुलैः पिङ्गलानां च सङ्गीतैरिव रक्षसाम् । स्फुटत्कर्णेव सा कष्टं तां जाग्रत्यनयन्निशाम् । / 135 ॥ ॥युग्म्म् ॥ प्रातरुत्थाय सा दीना शालीनेव हिया शनैः । ययौ पितृगृहद्वारे भिक्षुकीवाऽपरिच्छदा ॥ 136 / / दृष्ट्वा ससम्भ्रमस्तां च प्रतीहारोऽनुयुज्य च । अवस्थां तादृशीं सख्याख्यातां राज्ञे व्यजिज्ञपत् । / 137 / / लज्जानतश्याममुखो राजाऽप्येवमचिन्तयत् । अचिन्त्यं चरितं स्त्रीणां हि विपाको विधेरिव । / 138 / / इयं कुलकलङ्काय कुलटा गृहमागता । अञ्जनाऽञ्जनलेशोऽपि दूषयत्यंशुकं शुचि । / 139 ॥ इति चिन्ताप्रपन्नं तमप्रसन्नीभवन्मुखः । प्रसन्नकीर्तिस्तनयो नयनिष्ठोऽब्रवीदिति । / 140 / / 1 श्वावित् भाषायां 'शाहुडी' इति । 2 नकुलानाम् । 3 लज्जा । 4 पृष्ट्वा । अञ्जनायाः पितृगृहे gmnm। / / 67 ॥ Page #115 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 68 ॥ द्रुतं निर्वास्यतामेषा दूषितं ह्यनया कुलम् । अहिदष्टाङ्गुलिः किं न छिद्यते बुद्धिशालिना ? / / 141 / / अथाऽवोचन्महोत्साहो नाम मन्त्रीति भूपितम् । श्वश्रूदुःखे दुहितॄणां शरणं शरणं पितुः । / 142 / / किञ्च केतुमती श्वश्रूर्निर्दोषामप्यमूं प्रभो ! / निर्वासयेदपि क्रूरा दोषमुत्पाद्य कञ्चन । / 143 / / व्यक्तिर्यावद्भवेद्दोषाऽदोषयोस्तावदत्र हि । प्रच्छन्नं पाल्यतामेषा स्वपुत्रीति कृपां कुरु । / 144 / / राजाऽपीत्यवदच्छ्वश्रूः सर्वत्र भवतीदृशी । ईदृशं चरितं तु स्याद्वधूनां न हि कुत्रचित् । / 145 / / किं च संशृण्महेऽग्रेऽपि द्वेष्येयं पवनस्य यत् । गर्भः सम्भाव्यतेऽमुष्याः पवनादेव तत्कथम् ? / / 146 ॥ सर्वथा दोषवत्येषा साधु निर्वासिता तया । निर्वास्यतामितोऽपि द्राक् पश्यामस्तन्मुखं न हि । / 147 / / इत्थं राजाज्ञया द्वाःस्थो निरवासयदञ्जनाम् । जनैरपि कृताक्रन्दैर्दीनास्यैः कष्टमीक्षिताम् ॥ 148 / / क्षुधा तृषिताश्रान्ता निःश्वसन्त्यश्रुवर्षिणी । दर्भविद्धपदासृग्भी रञ्जयन्ती महीतलम् । / 149 / / पदे पदे प्रस्खलन्ती विश्राम्यन्ती तरौ तरौ । सह सख्याऽञ्जनाऽचालीद्रोदयन्ती दिशोऽपि हि । / 150 / / यत्र यत्र पुरे ग्रामे साऽगच्छत्तत्र तत्र च । पूर्वायातनृपपुम्भिर्निषेधान्नाऽऽसदत् स्थितिम् । / 151 / / पर्यटन्ती तु सा प्राप कामप्येकां महाटवीम् । गिरिकुञ्जे तरोर्मूले निषद्य विललाप च । / 152 / / अहो ! मे मन्दभाग्याया गुरूणामविचारतः । अग्रे दण्डोऽभवत्पश्चादपराधविवेचनम् । / 153 / / साधु केतुमति ! कुलकलङ्को रक्षितस्त्वया । त्वयाऽपि सम्बन्धिभयात्तात ! साधु विचारितम् । / 154 / / दुःखितानां हि नारीणां माताऽऽश्वासनकारणम् । पतिच्छन्दजुषा मातस्त्वयाऽप्यहमुपेक्षिता । / 155 / / 1 शोणितैः । 2 पतीच्छानुवर्तिनी । सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् । कलङ्काप्ता ञ्जनायाः पितृगृहे स्थानाप्राप्तिः, महाटव्यां वासश्च । ॥ 68 ॥ Page #116 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 69 ॥ सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् । भ्रातर्दोषोऽपि नाऽस्त्येव ताते जीवति ते ननु । नाथ ! त्वयि च दूरस्थे जज्ञे सर्वोऽप्यरिर्मम । / 156 / / सर्वथा स्त्री विना नाथं मैकाहमपि जीवतु । यथाऽहमेका जीवामि मन्दभाग्यशिरोमणिः । / 157 ॥ विलपन्त्यञ्जना सख्या निन्ये सम्बोध्य चाऽग्रतः । ददर्शाऽन्तर्गुहं ध्यानस्थं चाऽमितगतिं मुनिम् ॥ 158 ॥ चारणश्रमणं तं च प्रणम्य विनयेन ते । निषेदतुः पुरो भूमौ सोऽपि ध्यानमपारयत् ॥ 159 / / मनश्चिन्तितकल्याणमहारामैकसारणिम् । धर्मलाभाशिष सोऽदात्करमुन्नम्य दक्षिणम् ॥ 160 ॥ नमस्कृत्य पुनर्भक्त्या वसन्ततिलका तु सा । सर्वमप्यञ्जनादुःखमाचख्यौ मूलतोऽपि हि ॥ 161 ॥ कोऽस्या गर्भेऽभवत् ? केन कर्मणा चेदृशीं दशाम् । सम्प्राप्तैषेति ? तत्सख्या पृष्टः स मुनिरब्रवीत् । / 162 / / अस्यैव जम्बूद्वीपस्य क्षेत्रे भरतनामनि । मन्दरे नगरे नाम्ना प्रियनन्दीत्यभूद्वणिक् । / 163 / / जयानाम्न्यां च जायायां तस्याऽजायत नन्दनः । दमयन्तः प्रियदमः कलानां निधिरिन्दुवत् । / 164 ॥ क्रीडन् सोऽन्येधुरुधाने स्वाध्यायध्यानतत्परान् । ददर्श साधूंस्तेभ्यश्च धर्म शुश्राव शुद्धधीः । / 165 / / सम्यक्त्वं नियमांश्चाऽथ जग्राह क्रमयोगतः । अभूत्कल्पे द्वितीयस्मिन्नमरः परमर्द्धिकः । / 167 / / च्युत्वा ततो जम्बूद्वीपे मृगाङ्कनगरेशितुः । प्रियङ्गुलक्ष्म्यां पुत्रोऽभूद्धरिचन्द्रमहीपतेः । / 168 / / सिंहचन्द्र इति ख्यातो जैन धर्म प्रपद्य सः । विपद्य क्रमयोगाच्च देवभुवमुपेयिवान् । / 169 / / च्युत्वा चाऽत्रैव वैताढये नगरे वारुणेऽभवत् । सुकण्ठराजकनकोदोस्तुक सिंहवाहनः ॥ 170 ॥ 1 स्वर्गम् । 2 पुत्रः । अटव्यामञ्जनाया मुनिदर्शनम् । / / 69 / / Page #117 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते 1190 ॥ भुक्त्वा स सुचिरं राज्यं तीर्थे श्रीविमलप्रभोः । लक्ष्मीधरमुनेः पादमूले व्रतमुपाददे । / 171 / / दुस्तपं स तपस्तप्त्वा मृत्वाऽभूल्लान्तके सुरः । च्युत्वा ततोऽस्यास्त्वत्सख्या उदरे समवातरत् । / 172 ॥ गुणानामालयश्चाऽयं दोष्मान् विद्याधरेश्वरः । पुत्रश्वरमदेहोऽस्या अनवद्यो भविष्यति । / 173 / / अन्यच्च कनकपुरे नगरेऽभून्नरेश्वरः । नामतः कनकरथो महारथशिरोमणिः । / 174 / पल्यौ तस्य च कनकोदरी लक्ष्मीवतीति च । अत्यन्तश्राविका तत्र लक्ष्मीवत्यभवत्सदा । / 175 / / गृहचैत्ये रत्नमयं जिनबिम्बं विधाय सा । अपूजयदवन्दिष्ट प्रत्यहं कालयोर्द्वयोः । / 176 / / मात्सर्यात्कनकोदर्या हृत्वाऽर्हत्प्रतिमा तु सा । चिक्षिपेऽवर्करस्याऽन्तरपवित्रे हताशया । / 177 ॥ जयश्रीर्नाम गणिनी विहरन्त्यागता तदा । तद्दृष्ट्वा तामुवाचेवमकार्षीः किमिदं शुभे ! / / 178 ॥ भगवत्प्रतिमामत्र प्रक्षिपन्त्या त्वया कृतः । अनेकभवदुःखानामात्माऽयं हन्त भाजनम् । / 179 ॥ इत्युक्ता सानुतापा सा गृहीत्वा प्रतिमां ततः । प्रमृज्य क्षमयित्वा च यथास्थानं न्यवेशयत् । / 180 / / तदादि सम्यक्त्वधरा जैनं धर्म प्रपाल्य च । काले विपद्य सौधर्मे कल्पे सा देव्यजायत । / 181 / / च्युत्वा ततो महेन्द्रस्याऽभूत्सुतेयं सखी तव । अस्यास्तदर्हदर्चीया दुःस्थानक्षेपजं फलम् । / 182 ॥ अस्यास्तस्मिन् भवे जामिस्त्वमभूस्तस्य कर्मणः । अनुमन्त्री च तत्पाकमनुभुङ्क्षेऽनया सह । / 183 ॥ भुक्तप्रायमिदं चाऽस्यास्तस्य दुःकर्मणः फलम् । गृह्यतां जिनधर्मस्तच्छुभोदर्को भवे भवे । / 184 / / 1] अवकरः सङ्करः प्रमार्ज्येकीकृतं तृणादि । 2 हतचित्ता । 3 अर्चा प्रतिमा । 4 भगिनी । 5 शुभ उदर्क उत्तरकालो यस्य स । सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मण रावण चरितम् । अटव्या मञ्जनाया मुनि दर्शनम् । तैस्तस्या दुःखकारण पूर्वभव कथनम् । / / 70 / / Page #118 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 71 ॥ | सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मण। रावणचरितम् । आयातो मातुलोऽकस्मादेतां नेता स्ववेश्मनि । मेलकश्चाऽचिरात्पत्या सहैतस्या भविष्यति । / 185 / / एवमुक्त्वाऽऽर्हते धर्मे स्थापयित्वा च ते उभे । समुत्पपात नभसा स मुनीन्द्रः खगेन्द्रवत् । / 186 / / अथ पुच्छच्छटाच्छोटैः स्फोटयन्तमिवाऽवनिम् । बूत्कारपूर्णदिक्कुञ्ज कुञ्जरासृक्करालितम् । / 187 / / दीपायमाननयनं वज्रकन्दाभदष्ट्रिकम् |krkckruurdshnN ज्वालासोदरकेसरस् । / 188 ॥ लोहाडशोपमनखं शिलासदृगुरःस्थलम् । पञ्चाननयुवानं ते समायान्तमपश्यताम् । / 189 / / ॥tribhirvishesskm // ततो वेपथुमत्यौ ते विविझू इव भूतलम् । कान्दिशीके हरिणिके इव यावदतिष्ठताम् । / 190 / / मणिचूलाभिधस्तावद्गन्धर्वतधाधिपः । विकृत्य शारभं रूपं तं पञ्चास्यमनाशयत् । / 191 / / संहृत्य शारभं रूपं स्वं रूपं पतिपद्य च । तयोः प्रमोदाय जगौ सइप्रियोऽर्हगुणस्तुतिम् ॥ 192 / / तेन चाऽमुक्तसान्निध्ये गुहायां तत्र सुस्थिते । मुनिसुव्रतदेवार्चा स्थापयित्वाऽर्चतः स्म ते । / 193 / / अन्येधुः सुषुवे तत्र सिंही सिंहमिवोत्कटम् । कुलिशाऽडशचक्राङ्कपादं तनयमञ्जना । / 194 / / तस्याश्च सूतिकर्माणि वसन्ततिलकाऽकरोत् । स्वयं समाहृतैर्हर्षवशादेधोजलादिभिः । / 195 ॥ आरोग्य सुतमुत्सङ्गे दुःखिताऽञ्जनसुन्दरी । उदश्रुवदनाऽरोदीद्रोदयन्तीव तां गुहाम् ॥ 196 ॥ महात्मन्नत्र विपिने तव जातस्य कीदृशम् । जन्मोत्सवं करोम्येषा वराकी पुण्यवर्जिता ? | 197 / / एवं तां रुदती प्रेक्ष्य समुपेत्य च खेचरः । प्रतिसूर्यो मधुरगीरपृच्छद् दुःखकारणम् ॥ 198 ॥ 1 गजशोणितेन भयङ्करम् । 2 अधपदरूपम् । 3 भार्यासहितः । ह्नुम्ज्ज्ञ्म्। ॥ 71 ॥ Page #119 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 72 ॥ सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् । अथाऽऽविवाहादापुत्रजन्माऽऽचख्यावशेषतः । अञ्जनाया दुःखहेतुं बाष्पायितमुखी सखी । / 199 ॥ सद्यो रुदन सोऽप्यवादीदहं हनुपुरेश्वरः । एषोऽस्मि सुन्दरीमालाकुक्षिभूश्चित्रभानुजः ॥ 200 / / भ्राता मानसवेगाख्यस्त्वज्जनन्याश्च बालिके! / दिष्ट्या त्वां दृष्टवानस्मि जीवन्तीमाश्वसिह्यतः ॥ 201 / / ॥युग्म्म् ॥ तं मातुलं विदित्वा साऽप्यरोदीदधिकाधिकम् । पुनर्नवीभवेत्प्रायो दुःखमिष्टावलोकनात् । / 202 ॥ रुदन्तीं वारयित्वा तां प्रतिसूर्यः सहागतम् । सूनोर्जन्मादि पप्रच्छ दैवज्ञमथ सोऽवदत् । / 203 ॥ भाव्यवश्यं महाराजो भवे चाऽत्रैव सेत्स्यति । शुभग्रहबले लग्ने जातोऽयं पुण्यभाक् शिशुः । / 204 / / तथाहि सुतिथिरियं चैत्रस्य बहुलाष्टमी । नक्षत्रं श्रवणं स्वामी वासरस्य विभावसुः ॥ 205 / / आदित्यो वर्तते मेषे भवनं तुङ्गमाश्रितः । चन्द्रमा मकरे मध्ये भवने समवस्थितः । / 206 ॥ लोहिताङ्गो वृषे मध्ये मध्ये मीने विधोः सुतः । कुलीरे धिषणोऽत्युच्चैरध्यास्य भवनं स्थितः ॥ 207 ॥ मीने दैत्यगुरुस्तुङ्गस्तस्मिन्नेव शनैश्चरः । मीनलग्नोदये ब्रह्मयोगे सर्वमिदं शुभम् । / 208 / / ॥च्तुर्भिः कलापकम् । / प्रतिसूर्योऽथ यामेयीं ससखी सात्मजां च ताम् । विमानवरमारोप्य प्रतस्थे स्वपुरं प्रति । / 209 ॥ विमाने लम्बमानोच्चरत्नप्रालम्बकिङ्किणीः । जिघृक्षुर्मातुरुत्सङ्गादुत्पपाताऽथ बालकः ॥ 210 ॥ 1 विवाहादारभ्य पुत्रजन्मपर्यन्तम् । 2 सिद्धिमेष्यति । 3 कृष्णाष्टमी । 4 मङ्गलः । 5 कर्कराशौ धिषणो बृहस्पतिः । 6 भगिनीपुत्रीम् । 7 ग्रहीतुमिच्छुः । अञ्जनायाः स्वमातुलागमनम्, तद्ग्राम प्रयाणम् । / / 72 / / Page #120 -------------------------------------------------------------------------- ________________ | सप्तमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते 73 ॥ सर्गः रामलक्ष्मणरावणचरितम् । पपात च गिरेर्मूर्धिन व्योम्नः पविरिव च्युतः । तत्पातनिर्घातवशात् स गिरिः कणशोऽभवत् । / 211 / / आजघ्ने हृदयं सद्यः पाणिनाऽञ्जनसुन्दरी । दरीरपि प्रतिरवै रोदयन्ती रुरोद च । / 212 / / प्रतिसूर्योऽनुपत्याऽऽशु भागिनेय्यास्तमर्भकम् । अक्षताङ्गमुपादायाऽर्पयन्नष्टनिधानवत् । / 213 ॥ प्रतिसूर्यो विमानेन मनोवेगेन तद्युतः । ययौ पुरे हनुरुहे सद्यः कृतमहोत्सवे । / 214 / / नीत्वा चोत्तारयामास स्ववेश्मन्यञ्जनां मुदा । कुलदेवीमिवाऽऽयातां तच्छुद्धान्तोऽप्यपूजयत् ॥ 215 ॥ पुरे हनुरुहे यस्माज्जातमात्रोऽयमाययौ । तत् सूनोर्मातुलश्चक्रेऽभिधानं हनुमानिति । / 216 ॥ यच्छैलश्चूर्णितोऽनेन पतितेन विमानतः । ततः श्रीशैल इत्याख्यां तस्याऽन्यामपि सोऽकरोत् । / 277 / / हनुमानप्यवर्धिष्ट तत्र क्रीडन् यथासुखम् । राजहंसार्भक इव मानसाम्भोजिनीवने ॥ 218 ॥ दोषोऽध्यारोपितः श्वश्र्वा कथं नामोत्तरिष्यति ? / सदैव चिन्तयाऽताम्यदन्तःशल्येय चाऽञ्जना । / 219 / / इतश्च पवनः सन्धिं विधाय खरदूषणौ । वरुणान्मोचयामास तोषयामास रावणम् । / 220 / / ततश्च रावणो लङ्कां जगाम सपरिग्रहः । पवनोऽपि तमापृच्छ्य स्वमेव पुरमाययौ । / 221 ॥ प्रणम्य पितरौ तत्राऽञ्जनावासगृहं ययौ । तच्चाऽनञ्जनमद्राक्षीद्गतज्योत्स्नमिवोडुपम् । / 222 ॥ क्वाऽञ्जना सा नयनयोरमृताअनदर्शना । मत्प्रेयसीति तत्रस्थामेकां पप्रच्छ च स्त्रियम् । / 223 ॥ साऽप्याख्यत्त्वयि यात्रायां गतेऽहस्सु कियत्स्वपि । निर्वासिता केतुमत्या गर्भसम्भवदोषतः । / 224 / / महेन्द्रनगरासन्ने सा नीत्वाऽऽरक्षपूरुषैः । अरण्ये मुमुचे पापैर्हरिणीव भयाकुला । / 225 ॥ 1 गुहाः । 2 तस्यान्तःपुरम् । 3 अञ्जनारहितम् । अञ्जनान्वेषणम् । ॥ 73 ॥ Page #121 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् । 74 ॥ इति श्रुत्वाऽथ पवनो ययौ पवनरंहसा । पारापत इव प्रेयस्युत्कः श्वशुरपत्तनम् । / 226 ॥ प्रियामपश्यंस्तत्राऽपि पप्रच्छइकां स योषितम् । इहाऽअना प्रेयसी मे किमायाताऽथवा न हि ? ॥ 227 / / साऽऽचख्याविह साऽऽयासीद्वसन्ततिलकान्विता । परं निर्वासिता पित्रोत्पन्नदौःशील्यदोषतः । / 228 / / पविनेवाऽऽहतस्तेन वचसा पवनञ्जयः । प्रियामन्वेष्टुमभ्राम्यद् भृशं शैलवनादिषु । / 229 / / तत्प्रवृत्तिं न च प्राप शापभ्रष्ट इवाऽमरः । विषण्णः स जगादैवं मित्रं प्रहसितं निजम् । / 230 ॥ सखे ! गत्वा शंस पित्रोमाऽम्यतापि महीमिमाम् । मयाऽद्य यावदालोकि न क्वाऽपानसुन्दरी । / 231 / / पुनर्गवेषयिष्यामि तामरण्ये तपस्विनीम् । द्रक्ष्यामि चेत्साधु तर्हि नो चेद्वेक्ष्यामि पावकम् । / 232 / / एवमुक्तः प्रहसितो गत्वाऽऽदित्यपुरे द्रुतम् । प्रह्लादकेतुमत्योस्तत् कथयामास वाचिकम् ॥ 233 ॥ श्रुत्वा केतुमती तच्च ग्राव्णेव हृदये हता । मूर्छिता न्यपतद् भूमौ सञ्ज्ञां लब्ध्वेत्युवाच च । / 234 / / स किं त्वया प्रहसित ! व्यापत्तौ कृतनिश्चयः । प्रियमित्रं वने मुक्त एकाकी कठिनाशय ! / / 235 ॥ अथवा किं मया साऽपि निर्दोषा परमार्थतः । अविमृष्य विधायिन्या पापिन्या निरवास्यत । / 236 / / लब्धं मयाऽत्रैव साध्व्या दोषारोपणजं फलम् । अत्युग्रपुण्यपापानामिहैव ह्याप्यते फलम् । / 237 / / एवं रुदन्ती प्रह्लादस्तां निवार्य कथञ्चन । चचाल सबलः सूनुमन्वेष्टुं स इवाऽअनाम् ॥ 238 / / सर्वविद्याधरेन्द्राणामाप्तानां चाऽन्तिके नरान् । अञ्जनापवनान्वेषहैते प्रजिघाय सः । / 239 ॥ सह विद्याधरैः सूनुं स्नुषां चाऽऽलोकयन् स्वयम् । प्रादुर्भूतत्वरो भ्राम्यन् सोऽगाद् भूतवनं वनम् । / 240 ॥ 1 प्रियायामुत्सुकः । 2 प्रवेशं करिष्यामि । 3 दृषदा । 4 प्रादुर्भूता त्वरा यस्य सः । पवनस्य स्वग्रामगमन मञ्जनाया अन्वेषणञ्च । / / 74 / / Page #122 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 75 ॥ सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् । पवनोऽत्राऽन्तरे तत्र विरचय्य चितां वने । ज्वलनं ज्वालयामास प्रहादस्तं ददर्श च । / 241 / / स्थित्वोपचितं पवनः प्रोचे हे वनदेवताः ! / विद्याधरेन्द्रप्रह्लादकेतुमत्योः सुतोऽस्म्यहम् । / 242 / / महासत्यञ्जना नाम पत्नी मे सा च दुर्धिया । निर्दोषाऽपि मयोद्वाहात्प्रभुत्यपि हि खेदिता । / 243 / / तां परित्यज्य यात्रायां चलितः स्वामिकार्यतः । दैवाज्ज्ञात्वा तामदोषामुत्पत्य पुनरागमम् । / 244 / / रमयित्वा च तां स्वैरमभिज्ञानं समर्प्य च । पितृभ्यामपरिज्ञातः पुनः कटकमापतम् । / 245 ॥ जातगर्भा च सा कान्ता मद्दोषाद्दोषशङ्किभिः । निर्वासिता मे गुरुभिः क्वाऽप्यस्तीति न बुध्यते । / 246 / / साऽग्रेऽधुना च निर्दोषा सम्प्राप्ता दारुणां दशाम् । ममैवाज्ञानदोषेण धिग्धिक पतिमपण्डितम् । / 247 / / मया भ्रान्त्वाऽखिलां पृथ्वी सम्यङ् मार्गयताऽपि हि । न साऽऽप्ता मन्दभाग्येन रत्न रत्नाकरे यथा । / 248 ॥ तदद्य स्वां तनुमिमां जुहोम्यत्र हुताशने । जीवतो मे यावज्जीवं दुःसहो विरहानलः । / 249 / / यदि पश्यथ मे कान्तां ज्ञापयध्वं तदा ह्यदः । त्वद्वियोगात्तव पतिः प्रविवेश हुताशने । / 250 ॥ इत्युक्त्वा तत्र चित्यायां दीप्यमाने हविर्भुजि । झम्पां प्रदातुं पवनः प्रोत्पपात नभस्तले । / 251 ॥ श्रुततद्वचनो वेगात् प्रह्लादोऽप्यतिसम्भ्रमी । वक्षःस्थलोपपीडं तं स्वबाहुभ्यामधारयत् ॥ 252 ॥ मृत्योः प्रियवियोगार्तिप्रतीकारस्य सम्प्रति । को विघ्नोऽयं ममेत्युच्चैरुवाच पवनञ्जयः । / 253 ॥ प्रह्लादोऽप्यब्रवीत्साश्रुरेष पापोऽस्मि ते पिता । निर्दोषाया यः स्नुषाया निर्वासनमुपैक्षत ॥ 254 / / अविमृश्य कृतं तावत्त्वन्मात्रैवैकमादितः । द्वितीयं मा कृथास्त्वं तु स्थिरीभव सुधीरसि । / 255 ॥ 1 चितासमीपम् । पवनस्य चिताप्रवेशनसङ्कल्पः । ॥ 75 / / Page #123 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 76 ॥ सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् । स्नुषान्वेषणहेतोश्चाऽऽदिष्टाः सन्ति सहस्रशः । विद्याधरा मया वत्साऽऽगमयस्व तदागमम् । / 256 ॥ अत्राऽन्तरे तत्प्रहिताः केऽपि विद्याधरोत्तमाः । गवेषयन्तः पवनाञ्जने हनुपुरं ययुः ॥ 257 ॥ प्रतिसूर्याञ्जनयोस्तेऽअनाविरहदुःखतः । पवनस्याऽग्निप्रवेशप्रतिज्ञामाचचक्षिरे ॥ 258 ॥ दुःश्रवं तद्वचः श्रुत्वा पीत्वा विषमिवाऽअना । हा हताऽस्मीति जल्पन्ती पपात भुवि मूर्छिता । / 259 / / आसिक्ता चन्दनाम्भोभिस्तालवृन्तैश्च वीजिता । लब्धसञ्ज्ञा समुत्थाय सा रुरोदेति दीनगीः । / 260 / / पतिव्रताः पतिशोकात् प्रविशन्ति हुताशने । तासां विना हि भर्तारं दुःखाय खलु जीवितम् । / 261 / / नारीसहस्रभोक्तॄणां भर्तृणां श्रीमतां पुनः । क्षणिकः प्रेयसीशोकस्तत्कुतोऽग्निप्रवेशनम् । / 262 / / विपरीतमिदं जज्ञे त्वयि वह्निप्रवेशिनि । विरहेऽपि मयि पुनर्हा जीवन्त्यामियच्चिरम् ॥ 263 ॥ महासत्त्वस्य तस्याऽल्पसत्त्वायाश्च ममाऽन्तरम् । उपलब्धमिदं नीलकाचयोरिव सम्प्रति । / 264 / / न मे श्वशुरयोर्दोषो दोषः पित्रोर्न चाऽप्ययम् । ममैव मन्दभाग्यायाः कर्मदोषोऽयमीदृशः । / 265 / / रुदन्ती बोधयित्वा तां प्रतिसूर्यः सनन्दनाम् । विमानवरमारोप्य पवनान्वेषणे ययौ । / 266 ॥ स भ्राम्यन् प्राप तत्रैव वने भूतवनाभिधे । दूरादपि प्रहसितेनेक्षाञ्चक्रे च साश्रुणा ॥ 267 ॥ साञ्जनं तं समायान्तमारात् प्रहसितः स तु । आख्यत्प्रह्लादपवनञ्जययोर्जयपूर्वकम् । / 268 ॥ ततो विमानादुत्तीर्य प्रतिसूर्योऽञ्जनाऽपि च । प्रह्लादं नेमतुर्दुराद्भक्त्या भून्यस्तमस्तकौ ॥ 269 ॥ प्रतिसूर्यं परिष्वज्य पौत्रमङ्के निवेश्य च । प्रह्लादो जातसंह्लादो जगादैवं ससम्भ्रमः । / 270 / / 1नीलमणेः काचस्य च । प्रतिसूर्याञ्जन। योरागमनम् । ॥ 76 ॥ Page #124 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरि ॥ 77 ॥ मज्जन्तं व्यसनाम्भोधौ मामद्य सकुटुम्बकम् । समुद्धरंस्त्वमेवाऽसि बन्धुः सम्बन्धिनां धुरि ॥ / 271 / / मद्वंशपर्वभूतेयं शाखासन्तानकारणम् । स्नुषा त्यक्ता विना दोषं साध्वियं रक्षिता त्वया ॥ 272 ॥ सद्यो व्यसनवेलाया न्यवर्तत पयोधिवत् । प्रशान्तशोकज्वलनो मुदितः पवनोऽपि हि । / 273 ॥ विद्यासामर्थ्यतस्तत्र सर्वविद्याधरेश्वराः । महान्तमुत्सवं चक्रुरानन्दाब्धिनिशाकरम् ॥ 274 ॥ पुरं हनुरुहं जग्मुस्ततः सर्वेऽपि ते मुदा । विमानैर्विदधानाः स्वैर्दिवं ज्योतिष्मतीमिव । / 275 / / महेन्द्रोऽप्याययौ तत्र समं मानसवेगया । सा च केतुमती देवी सर्वेऽप्यन्ये च बान्धवाः ॥ 276 ॥ विद्याधरेन्द्रैर्विदधे मिथः सम्बन्धिबन्धुभिः । पूर्वोत्सवादप्यधिकस्तत्राऽपि हि महोत्सवः ॥ 277 / / ततश्चाऽन्योऽन्यमापृच्छ्य सर्वे स्वं स्वं पुरं ययुः । तत्रैव पवनस्तस्थावञ्जनाहनुमद्युतः । / 278 / / हनुमान् ववृधे तत्र पितुः सह मनोरथैः । कलाश्च जगृहे सर्वा विद्याश्च समसाधयत् ॥ 279 ॥ नागराजायतभुजः शस्त्रशास्त्रविचक्षणः । क्रमाच्च यौवनं प्राप हनुमान् भानुमांस्त्विषा । / 280 ॥ इतश्चाऽमर्षणप्रष्ठो रावणः सन्धिदूषणम् । उत्पाद्य वरुणं जेतुं प्रतस्थे स्थेमपर्वतः । / 281 / / दूताहुतास्ततश्चेयुः सर्वे विद्याधरेश्वराः । कंटकं तस्य कुर्वन्तो वैताढ्यकटकोपमम् ॥ 282 ॥ पवनप्रतिसूर्यौ तौ तत्र यावत्प्रचेलतुः । इत्यूचे हनुमांस्तावदवष्टम्भैकसानुमान् ॥ 283 ॥ इहैव तिष्ठतं तातौ जेष्याम्यहमपि द्विषः । प्रहरेद् बाहुना को हि तीक्ष्णे प्रहरणे सति ? ॥ 284 ॥ बालत्वान्नाऽनुकम्प्योऽस्मि यद्युष्मत्कुलजन्मनाम् । पौरुषावसरे प्राप्ते न प्रमाणं वयः खलु ॥ 285 ॥ 1 क्रोधवत्सु श्रेष्ठः । 2 स्थैर्यपर्वतः । 3 सैन्यम् । 4 गिरिमध्यभागः कटकम् । सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् । हनुमत्सा हाय्येन रावणस्य जयः । / / 77 / / Page #125 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 78 ॥ एवं तावतिनिर्बन्धात् प्रतीक्ष्याऽऽपृच्छ्य चोच्चकैः । ताभ्यां च चुम्बितो मूर्जि कृतप्रस्थानमङ्गलः । / 286 / / महासामन्तसेनानीसेनाशतसमावृतः । प्रययौ रावणस्कन्धावारे दुर्वारविक्रमः । / 287 / / / / युग्मम् । / हनुमन्तं समायातं दृष्ट्वा जयमिव स्वयम् । प्रणमन्तं मुदा स्वाङ्के निदधे दशकन्धरः । / 288 / / अभ्यर्णे वरुणपुर्यास्तस्थौ युद्धाय रावणः । वरुणो वारणेयाश्च दोष्मन्तो निर्ययुः शतम् । / 289 / / अभ्येत्य योधयामासू रावणं वरुणात्मजाः । सुग्रीवाद्यैः समं वीरैर्युयुधे वरुणोऽपि हि ॥ 290 / / महौजसो वारुणयोऽरुणाक्षा दशकन्धरम् । जात्यश्वान इव क्रोड खेदयामासुराहवे ॥ 291. ॥ अत्राऽन्तरे च हनुमान् दारुणो वरुणात्मजान् । कुञ्जरान् केशरीवैत्याऽयोधयत् क्रोधदुर्धरः । / 292 ॥ विद्यासामर्थ्यतोऽस्तभ्नाद्वारुणींस्तान् बबन्ध च । पशूनिव क्रुधा रक्तहनुको हनुमानथ ॥ 293 ॥ तान् दृष्ट्वा वरुणः क्रुद्धोऽभ्यधाविष्ट हनुमते । सुग्रीवप्रभृतीन् धुन्वन् दन्ती मार्गतरूनिव । / 294 / / रावणोऽप्यापतन्तं तं नदीरयमिवाऽचलः । अन्तरा स्खलयामास वर्षन् विशिखधोरणीम् । / 295 ॥ वृषभो वृषभेणेव कुञ्जरेणेव कुञ्जरः । वरुणो रावणेनोच्चैः क्रोधान्धो युयुधे चिरम् । / 296 / / सर्वोजसाऽऽकुलीकृत्य वरुणं रावणश्छली । उत्पत्येन्द्रमिवाऽबध्नात् सर्वत्र बलवच्छलम् । / 297 / / ततो जयजयारावैर्मुखरीकृतदिङ्मुखः । स्कन्धावारं पृथुस्कन्धो जगाम दशकन्धरः । / 298 ॥ रावणो वरुणं तत्र सह पुत्रैर्वशंवदम् । मुमोच प्रणिपातान्तः प्रकोपो हि महात्मनाम् ॥ 299 ॥ 1 वरुणपुत्राः । 2 किरिम् । 3 बाणश्रेणिम् । सप्तमं पर्व । तृतीयः सर्गः रामलक्ष्मणरावणचरितम् । ASKHASRASHASASHRSHASIAN | सर्वेषां मातुलगृहे गमनम्, हनुमत्साहाय्येन रावणस्य जयः । ॥ 78 ॥ Page #126 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 79 ॥ पुत्री सत्यवतीं नाम वरुणोऽदाद्धनूमते । दृष्टसारः स्वयं हीदृग्जामाता दुर्लभः खलु । / 300 / / लङ्कायां रावणोऽथागाददत्त च हनूमते । हृष्टश्चन्द्रणखापुत्रीमनङ्गकुसुमाभिधाम् । / 301 / / सुग्रीवेण पद्मरागा नलेन हरिमालिनी । अन्यैः सहस्रसङ्ख्याश्च तस्मै दत्ताः स्वकाः सुताः । / 302 / / श्लिष्ट्वा दृढं दशमुखेन मुदा विसृथे दोष्मानथो हनुपुरे हनुमाअगाम । अन्येऽपि वानरपतिप्रमुखाः प्रजग्मुर्विद्याधरा निजनिजं नगरं प्रहृष्टाः । / 303 / / | सप्तम पर्व । तृतीयः |सर्गः रामलक्ष्मण रावणचरितम् । | हनुमत्सा झाय्येन इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषधिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि हनुमदुत्पत्ति-वरुणसाधनो नाम तृतीयः सर्गः । | रावणस्य |jyH। ॥ 79 ॥ Page #127 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः । SHRISHASHA । सप्तमं पर्व त्रिषष्टिशलाकापुरुषचरिते । / 80 ॥ चतुर्थः । सर्गः रामलक्ष्मणरावणचरितम् । S इतश्च मिथिलापुर्या हरिवंशे महीपतिः । आसीद्वासवकत्वाख्यो विपुला तस्य च प्रिया ॥ 1 ॥ तयोः सूनुरनूनश्रीर्बभूव भुवि विश्रुतः । प्रजानां जनक इव जनको नाम पार्थिवः ॥ 2 ॥ इतश्च पुर्ययोध्यायामृषभस्वामिराज्यतः । इक्ष्वाकुवंशान्तर्भूताऽऽदित्यवंशेषु राजसु ॥ 3 ॥ यातेषु केषुचिन्मोक्षं स्वर्ग यातेषु केषुचित् । सङ्ख्यातीतेषु विंशस्याऽर्हतस्तीर्थे प्रसर्पति । / 4 / / बभूव विजयो राजा हिमचूला च तप्रिया । तयोरभूतां द्वौ पुत्रौ वज्रबाहुपुरन्दरौ ॥ 5 ॥ ॥ त्रिभिर्विशेषकम् । / इतश्चाऽभून्नागपुरे पुरे राजेभवाहनः । चूडामणिश्च तत्पत्नी तत्पुत्री च मनोरमा । / 6 / / गत्वोद्यद्यौवनां वज्रबाहुः परिणिनाय ताम् । महेन महता श्वेतमरीचिरिव रोहिणीम् ॥ 7 ॥ भक्त्या च श्यालेनोदयसुन्दरेणाऽनुगामिना । मनोरमामथाऽऽदाय प्रतस्थे स्वपुराय सः ॥ 8 ॥ स गच्छन्नन्तराऽपश्यत्तपस्तेजोभिरीश्वरम् । वसन्ताद्रिस्थमुदयाचलस्थमिव भास्करम् ॥ 9 ॥ मोक्षाध्वमीक्षकमिवोत्पश्यमातापनापरम् । गुणसागरनामानं तपस्यन्तं महामुनिम् । / 10 / / ॥युग्म्म् ॥ मयूर इव जीमूतं तं दृष्ट्वा जातसम्मदः । कुमार इदमाह स्म धृत्वा सपदि वाहनम् । / 11 / / अहो ! महात्मा कोऽप्येष वन्द्य एव महामुनिः । चिन्तामणिरिव मया दृष्टः पुण्येन भूयसा ॥ 12 ॥ 1 महोत्सवेन । 2 चन्द्रः । 3 ऊर्ध्वं द्रधरम् । 4 जातहर्षः । हनुमतः सत्यवत्यादिना लग्नः जनक दशरथयोरुत्पत्तिः । ABHARASHRSHASHRSS // 80 // Page #128 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 81 ॥ सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । उवाच चैवमुदयसुन्दरोऽथ कुमार ! किम् । आदित्ससे परिव्रज्यां ? सोऽवदच्चित्तमस्ति मे ॥ 13 ॥ उदयो नर्मणा भूयः प्रोचे यद्यस्ति ते मनः । तदद्य मा विलम्बस्व सहायोऽहमपीह ते ॥ 14 ॥ कुमारो व्याजहारैवं मर्यादामिव वारिधिः । मा त्याक्षीः स्वामिमां सन्धां सोऽप्योमेवेत्यभाषत ॥ 15 ॥ कुमारो वाहनान्मोहादिवोत्तीर्याऽऽरुरोह तम् । वसन्तशैलमुदयसुन्दरादिभिरावृतः । / 16 ॥ वज्रबाहुमथाऽवादीदिभवाहननन्दनः । स्वामिन्मा प्रव्राजीरद्य धिग्मे नाभिभाषणम् । / 17 ॥ नर्मोक्तिरावयोरासीत् को दोषस्तद्व्यतिक्रमे । नर्मोक्तिर्न हि सत्यैव प्राया धवलगीतवत् ॥ 18 ॥ भविष्यसि सहायस्त्वं व्यसनेष्वखिलेष्वपि । इत्यकाण्डेऽपि मा भाङ्क्षीरस्मत्कुलमनोरथान् ॥ 19 ॥ इदमद्याऽपि माङ्गल्यं तव हस्तेऽस्ति कङ्कणम् । तद्विवाहफलं भोगान् सहसा कथमुज्झसि ? ॥ 20 ॥ सांसारिकसुखास्वादवञ्चितेयं मनोरमा । जीविष्यति कथं नाथ ! त्वया तृणवदुज्झिता ? ॥21 / / वज्रबाहुकुमारोऽथ जगादोदयसुन्दरम् । सुन्दरं मर्त्यजन्मद्रोः फलं चारित्रलक्षणम् ॥ 22 ॥ नर्मोक्तिरपि तेऽस्मासु बभूव परमार्थसात् । शुक्तिषु स्वातिजीमूतवारि मौक्तिकसादिव ॥ 23 ॥ त्वत्स्वसा च कुलीना चेत्तत्प्रव्रज्यां ग्रहीष्यति । नो चेदस्याः शिवः पन्था भोगैः पुनरलं मम ॥24 / / तद् व्रतायाऽनुमन्यस्व मां त्वमप्यनुयाहि नः । कुलधर्मः क्षत्रियाणां स्वसन्धापालनं खलु ॥ 25 ॥ उदयं प्रतिबोध्यैवं वज्रबाहुरुपाययौ । सागरं गुणरत्नानां महर्षि गुणसागरम् ॥ 26 ॥ तत्पादान्ते वज्रबाहुः परिव्रज्यामुपाददे । उदयो मनोरमाऽथ कुमाराः पञ्चविंशतिः ॥ 27 ॥ 1 सर्वपरमार्थरूपा । वज्रबाहु। प्र्व्र्ज्या। ॥ 81 ॥ Page #129 -------------------------------------------------------------------------- ________________ | सप्तमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 82 ॥ चतुर्थः |सर्गः रामलक्ष्मणरावण|चरितम् । वज्रबाहुं प्रव्रजितं श्रुत्वा विजयभूपतिः । वरं बालोऽप्यसौ नाऽहमिति वैराग्यमासदत् ॥ 28 ॥ ततश्च विजयः पुत्र राज्ये न्यस्य पुरन्दरम् । निर्वाणमोहस्य मुनेः पार्थे व्रतमुपाददे । / 29 ॥ पुरन्दरोऽपि स्वे राज्ये पृथिवीकुक्षिजं सुतम् । न्यस्य कीर्तिधरं क्षेमङ्करर्ण्यन्तेऽभवद्यतिः ॥ 30 ॥ अथ कीर्तिधरो राजाऽभुत वैषयिकं सुखम् । सहदेव्या समं पल्या पौलोम्येव पुरन्दरः । / 31 ॥ प्रविव्रजिषुरन्येधुः स मन्त्रिभिरभण्यत । तवाऽनुत्पन्नपुत्रस्य न व्रतादानमर्हति । / 32 / / त्वय्यपुत्रे व्रतभाजि निर्नाथेयं वसुन्धरा । तत्प्रतीक्षस्व यावत्ते स्वामिन्नुत्पद्यते सुतः ॥ 33 ॥ ततः कीर्तिधरस्याऽपि तथैव गुहवासिनः । काले गच्छत्यभूत्पुत्रः सहदेव्यां सुकोशलः ॥ 34 ॥ ज्ञात्वा जातमिमं बालं पतिर्मे प्रव्रजिष्यति । सहदेवीति बुद्ध्या तं जातमात्रमगोपयत् । / 35 / / विवेद मेदिनीनाथस्तं गुप्तमपि बालकम् । प्राप्तोदयं हि तरणिं तिरोधातुं क ईश्वरः ? / / 36 / / राजाऽथ स्वार्थकुशलो राज्ये न्यस्य सुकोशलम् । सूरेर्विजयसेनस्य पादान्ते व्रतमाददे । / 37 ॥ तप्यमानस्तपस्तीव्र सहमानः परीषहान् । स्वगुर्वनुज्ञयैकाकिविहारेणाऽन्यतो ययौ ॥ 38 ॥ साकेतमन्यदा मासोपवासी पारणेच्छया । स आजगाम भिक्षार्थ मध्याह्ने तत्र चाऽभ्रमत् । / 39 ॥ सौधाग्रस्था सहदेवी तं च दृष्ट्वेत्यचिन्तयत् । पत्यौ प्रव्रजितेऽमुष्मिन् पतिहीना पुराऽभवम् । / 40 ॥ वत्सः सुकोशलोऽप्यद्य दृष्ट्वैनं प्रव्रजेद्यदि । तदा पुत्रोऽपि पे न स्यान्निर्वीरा स्यां ततः परम् । / 41 / / तस्मान्निरपराधोऽपि भर्ताऽपि व्रतधार्यपि । निर्वास्यो नगरात्सूनो राज्यस्थेमचिकीर्षया । / 42 ॥ 1 सूर्यम् । |स्त्रीश्यालाभ्यां सह व्ज्र्बाहोर्दीक्स्सा। मासोपवास पारणार्थ कीर्तिधवलस्यात्रागमनम् । ॥ 82 / / Page #130 -------------------------------------------------------------------------- ________________ सप्तमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते । 83 / / सर्गः रामलक्ष्मणरावणचरितम् । इत्यन्यलिङ्गिभिः सार्धं तं राज्ञी निरवासयत् । लोभाभिभूतमनसां विवेकः स्यात्कियच्चिरम् । / 43 ॥ धात्री सुकोशलस्याऽथ स्वामिनं व्रतधारिणम् । पुरान्निर्वासितं ज्ञात्वा रोदिति स्म निरर्गलम् । / 44 / / किं रोदिषीति पप्रच्छ सुकोशलनृपोऽपि ताम् । कथयामास साऽप्येवमक्षरैः शोकगद्गदैः ॥ 45 ॥ राज्ये त्वां बालकं न्यस्य तव कीर्तिधरः पिता । प्राब्राजीत् सोऽद्य भिक्षार्थ प्राविक्षदिह पत्तने । / 46 / / तद्दर्शनात्तवाऽप्यद्य व्रतग्रहणशङ्कया । निर्वासितः स ते मात्रा दुःखेनाऽनेन रोदिमि । / 47 / / सुकोशलोऽपि तच्छ्रुत्वा गत्वा च पितुरन्तिके । बद्धाञ्जलिर्विरक्तात्मा तस्माद् व्रतमयाचत । / 48 / / चित्रमाला च तत्पत्नी गुर्व्यत्य सह मन्त्रिभिः । उवाचाऽस्वामिकं स्वामिन् ! न राज्यं त्यक्तुमर्हसि । / 49 ॥ राजाऽप्यवोचद्गर्भस्थोऽपि हि सूनुर्मया तव । राज्येऽभिषिक्तो भाविन्यप्युपचारो हि भूतवत् । / 50 / / इत्युक्त्वा सकलं लोकं सम्भाष्य पितुरन्तिके |sukoshlH प्रवव्राज तपस्तेपे च दुस्तपम् । / 51 / / निर्ममौ निःकषायौ तौ पितापुत्रौ महामुनी । विजहूतुर्युतावेव पावयन्तौ महीतलम् । / 52 / / तनयस्य वियोगेन खेदभाक् सहदेव्यपि । आर्तध्यानपरा मृत्वा व्याघ्रयभूगिरिगह्वरे । / 53 / / इतश्च तौ कीर्तिधरसुकोशलमहामुनी । प्रावृटकालचतुर्मासीमत्येतुं दान्तमानसौ । / 54 / / निःस्पृहौ स्वशरीरेऽपि स्वाध्यायध्यानतत्परौ । गिरेगुहायामेकस्य तस्थतुः सुस्थिताकृती । / 55 / / |युग्म्म् । / सम्प्राप्ते कार्तिक मासि प्रयान्तौ पारणाय तौ । दृथै मार्गे तया व्याघ्रया यमदूत्येव दुष्टया ॥ 56 / / सा व्याघ्री शीघ्रमभितो दधावे स्फारितानना । दूरादभ्यागमस्तुल्यो दुहृदां सुहृदामपि ॥ 57 ॥ सहदेव्या स्वपुत्रपत्योर्हनम् । ॥ 83 ॥ 1 व्यात्त्मुखा। Page #131 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 84 ॥ आपतन्त्यामपि व्याघ्रयां तौ क्षमाश्रमणोत्तमौ । धर्मध्यानं प्रपेदानौ कायोत्सर्गेण तस्थतुः ॥ 58 ॥ सा तु व्याघ्री विद्युदिव पपाताऽऽदौ सुकोशले । दूरापातप्रहारेण पृथ्व्यां च तमपातयत् ॥ 59 ॥ चटच्चटिति तच्चर्म दारं दारं नखाङ्कुशैः । पापा साऽपादतृप्ताऽश्रं वारीव मरुपान्थिका । / 60 / / त्रोटयित्वा त्रोटयित्वा त्रणत्त्रटिति सा रदैः । जग्रसे मांसमपि हि वालुङ्कमिव रङ्किका । / 61 / / दन्तयन्त्रातिथीचक्रे कर्केश कीकसान्यपि । कटत्कटिति कुर्वन्ती सेक्षूनिव मतङ्गजी । / 62 ॥ कर्मक्षयसहायेयमिति मम्लौ मुनिर्न सः । विशेषतस्त्वभूदुच्चावचरोमाञ्चकञ्चुकः । / 63 / / व्याघ्रयैवं खाद्यमानोऽपि शुक्लध्यानमुपेयिवान् । तत्कालोत्केवलो मोक्षं सुकोशलमुनिर्ययौ ॥ 64 ॥ मुनिः कीर्तिधरः सोऽपि समुत्पादितकेवलः । क्रमादासादयामास सुखाद्वैतास्पदं पदम् । / 65 / / इतश्च चित्रमालाऽपि सुकोशलनृपप्रिया । हिरण्यगर्भं सुषुवे नन्दनं कुलनन्दनम् ॥ 66 ॥ आगर्भवासनृपतेस्तस्य प्राप्तस्य यौवनम् । सधर्मचारिण्यभवन्मृगनेत्रा मृगावती ॥ 67 ॥ राज्ञो हिरण्यगर्भस्य मृगावत्यामजायत । तनयो नघुषो नाम वपुषा स इवाऽपरः । / 68 / / हिरण्यगर्भः स्वेऽपश्यन्मौलौ पलितमन्यदा । तृतीयवयसः सत्यङ्काराभमुपसर्पतः । / 69 / / तदैव जातवैराग्यः स राजा नघुषं सुतम् । स्वे राज्ये न्यस्य विमलमुन्यन्ते व्रतमग्रहीत् ॥ 70 ॥ घुषस्य नृसिंहस्य सिंहिका नाम पल्यभूत् । तया च रममाणः स पैतृकं राज्यमन्वशात् ॥ 71 ॥ उत्तरापथभूपालान्नघुषो जेतुमन्यदा । जगाम सिंहिकां देवीं निजराज्ये मुमोच च ॥ 72 ॥ 1 दारयित्वा दारयित्वा । 2 अतृप्ता सा अश्रं - रुधिरं अपाद्-अपिबदित्यन्वयः । 3 दन्तैः । 4 कठोरा । 5 तत्कालमुत्पन्नं केवलज्ञानं यः । सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावण चरितम् । सहदेव्या स्वपुत्रपत्योर्हनम्, तयो मोक्षः, नघुषस्य राज्यप्राप्तिः । / / 84 / / Page #132 -------------------------------------------------------------------------- ________________ सप्तमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 85 ॥ चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । नाऽस्तीह नघुष इति दक्षिणापथभूभुजः । तदाऽयोध्यां रुरुधिरे छलनिष्ठा हि वैरिणः ॥ 73 ॥ तदा च सिंहिका देवी पुंवत्तानभ्यषणयत् । जिगायाऽनाशयच्चाऽऽशु किं सिंही हन्ति न द्विपान् ? |74 / / जित्वोत्तरापथं राजा नघुषश्चाऽऽगतोऽन्यदा । शुश्राव च जयोदन्तं पल्या दध्याविदं च सः ॥ 75 ॥ spaSTadhAya'midaM कर्म दुष्करं मादृशामपि । महाकुलप्रसूतानां महिलानां न युज्यते । / 76 ॥ तन्नूनमसती सेयं सत्यो हि पतिदेवताः । पतिसेवां विना नाऽन्यज्जानते क्वेदृशं पुनः ॥ 77 / / इति चेतसि निश्चित्य सिंहिकां प्रेयसीमपि । राजा परिजहाराऽऽशु न्यगित्तप्रतिमामिव । / 78 ॥ नघुषस्याऽन्यदा दाहज्वरः समुदपद्यत । दुधरिवन्न चाऽशाम्यदुपचारशतैरपि । / 79 / / स्वसतीत्वं ज्ञापनाय भर्तुरर्तिच्छिदेऽपि च । तत्समीपं तदेयाय तोयमादाय सिंहिका । / 80 / सा सत्यश्रावणं चक्रे त्वां विना नाथ ! चेन्मया । पुमान्नैक्षि कदाऽप्यन्यो ज्वरस्तदपयातु ते ॥ 81 ॥ ततश्च साऽम्भसा तेनाऽभिषिषेच निजं पतिम् । तदैव स ज्वरोन्मुक्तः सुधाधौत इवाऽभवत् । / 82 ॥ सिंहिकाया उपरिष्टात् पुष्पवृष्टिं सुरा व्यधुः । राजाऽपि बहु मेने तां ततः प्रभृति पूर्ववत् । / 83 / / काले गच्छति जज्ञे च नघुषस्य महीपतेः । सिंहिकायां महादेव्यां सोदासो नाम नन्दनः । / 84 ॥ सोदासे राज्यमारोप्याऽपरेधुनघुषो नृपः । एकमौपयिकं सिद्धेः परिव्रज्यामुपाददे ॥ 85 ॥ सोदासनृपते राज्येऽर्हतामष्टाह्निकोत्सवे । मन्त्रिणो घोषयामासुरमारिं पूर्वराज्यवत् । / 86 / / सोदासमपि ते प्रोचुरर्हदधतिकोत्सवे । नाऽखादि मांसं त्वत्पूर्वैः खादीस्त्वमपि मा स्म तत् । / 87 / / 1 खण्डितां प्रतिमामिव । 2 सत्यस्य श्रावणं । | सिंहिकाया असतीत्वशङ्का । ॥ 85 ॥ Page #133 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका सप्तमं पर्व चतुर्थः सर्गः पुरुषचरिते ॥ 86 ॥ रामलक्ष्मणरावण चरितम् । सोदासोऽप्यवदत्सूदं सदा मांसादनप्रियः । प्रच्छन्नं मांसमादेयं त्वयाऽवश्यमतः परम् । / 88 ॥ सूदोऽप्यमार्यां घुष्टायां मांसं न प्राप कुत्रचित् । न ह्यसत्प्राप्यते क्वाऽपि केनाऽप्याकाशपुष्पवत् । / 89 ॥ मांसाप्राप्तिरित इतो राजाज्ञा बाधते च माम् । किं करोमीति विमृशन् सूदोऽपश्यन्मृतार्भकम् । / 90 ॥ मृतार्भकस्य तस्यैवाऽऽदाय मांसंस वल्लवः । संस्कृत्य तैस्तैर्विज्ञानैः सोदासाय ददौ तदा । / 91 ॥ सोदासोऽपि हि तन्मांसमश्नन्नेवमवर्णयत् । अहो ! अमुष्य मांसस्य कोऽप्यतिप्रीणको रसः । / 92 / / सूपकारं च पप्रच्छ जन्मापूर्वमिदं मम । कस्य जीवविशेषस्य मांसमाख्याहि सर्वथा । / 93 ॥ नृमांसमिति सोऽप्याख्यद्राजाऽवोचदतः परम् । अद्येव दद्याः संस्कृत्य प्रत्यहं नृपलं मम । / 94 / / डिम्भान् सूदोऽप्यथाऽहार्षीत्तदर्थं प्रत्यहं पुरे । न हि भीराज्ञया राज्ञामन्यायकरणेऽपि हि । / 95 / / इति दारुणकर्माणं नृपं विज्ञाय मन्त्रिणः । धृत्वाऽत्यजन्नरण्यान्तर्गुहोत्पन्नमिवोरगम् ॥ 96 ॥ तैश्च सोदाससूः सिंहरथो राज्येऽभ्यषिच्यत । सोदासोऽप्याट वसुधां मांसं खादन्निरर्गलः ॥ 97 ॥ सोदासेनाऽपि चाऽन्येधुर्धमता दक्षिणापथे । महर्षिः कोऽपि ददृशे सोऽथ धर्ममपृच्छयत । / 98 ॥ बोधार्ह इति तं ज्ञात्वा जगौ तस्मै महामुनिः । मद्यमांसपरीहारप्रधानं धर्ममार्हतम् ॥ 99 / / सोदासोऽपि हि तं धर्ममाकर्ण्य चकितोऽभवत् । प्रसन्नहृदयो भूत्वा श्रावकः परमोऽभवत् । / 100 ॥ इतो महापुरपुरे कोऽप्यपुत्रो नृपो मृतः । पञ्चदिव्याभिषिक्तोऽथ 5, सस्तत्र राडभूत् । / 101 ॥ सोदासः प्राहिणोद् दूतमथ सिंहरथं प्रति । सोदासस्य कुरुष्वाऽऽज्ञामिति दूतोऽप्युवाच तम् ॥ 102 ॥ 1 सूदः । 2 मनुष्यमांसम् । सिंहिकाया असतीत्वशक्का, तन्नाशश्व; सोदासस्य मांसभक्षणम् । ॥ 86 ॥ Page #134 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 87 ॥ सप्तमं पर्व चतुर्थः सर्ग: रामलक्ष्मणरावणचरितम् । दूतः सिंहरथेनोच्चैस्तिरस्कृत्य विसृज्यत । आगत्याऽऽख्यच्च सोदासभूभुजे स यथातथम् । / 103 / / सोदासोऽथ सिंहरथं सोऽपि सोदासपार्थिवम् । अभ्यषेणयतां योद्धं युयुधाते च तौ मिथः ॥ 104 ॥ सोदासोऽपि सिंहरथं जित्वा जग्राह पाणिना । तस्मै राज्यद्वयं चाऽदात्प्रवव्राज स्वयं पुनः ॥ 105 / / सूनुः सिंहरथस्याऽभूद्राजा ब्रह्मरथस्ततः । चतुर्मुखस्ततो हेमरथः शतरथस्ततः ॥ 106 ॥ अथोदयपृथुरिरथ इन्दुरथस्ततः । आदित्यरथमान्धातृवीरसेनास्ततः क्रमात् । / 107 ॥ प्रतिमन्युनृपस्तस्मात्प्रतिबन्धुनृपस्ततः । रविमन्युनृपस्तस्माद्वसन्ततिलकस्ततः । / 108 / / कुबेरदत्तोऽथ कुन्थुशरभद्विरदाः क्रमात् । ततश्च सिंहदशनो हिरण्यकशिपुस्ततः । / 109 ॥ पुनस्थलः ककुस्थोऽथ रघुरेवं नृपेषु तु । केषुचिन्मोक्षमाप्तेषु स्वर्गमाप्तेषु केषुचित् । / 110 ॥ अनरण्यो नाम राजा शरण्यः शरणार्थिनाम् । आनृण्यकृत्प्रणयिनामभूत्साकेतपत्तने । / 111 ॥ तस्याऽभूतामुभौ पुत्रौ पृथ्वीदेव्याश्च कुक्षिजौ । एकोऽनन्तरथो नाम्ना तथा दशरथोऽपरः ॥ 112 / / इतोऽनरण्यस्य सुहृत्सहस्रकिरणो नृपः । रावणेन जितो युद्धे वैराग्याद् व्रतमाददे ॥ 113 ॥ तत्सख्यादनरण्योऽपि श्रियं न्यस्य लघौ सुते । मासजातेऽनन्तरथसहितो व्रतमाददे ॥ 114 अनरण्योऽगमन्मोक्षमथाऽनन्तरथो मुनिः । तप्यमानस्तपस्तीव्र विजहार वसुन्धराम् । / 115 ॥ राज्यभृत्क्षीरकण्ठोऽपि राजा दशरथः पुनः । वयसा विक्रमेणैव वृद्धिमासादयत् क्रमात् । / 116 / / राजा राजसु सोऽराजद् द्विजराज इवोडुषु । ग्रहेष्विव ग्रेहराजः सुमेरुः पर्वतेष्विव । / 117 ॥ 1 चन्द्रः । 2 सूर्यः । सोदासस्य । दीक्षा, दशरथोत्पत्तिः । / / 87 ॥ Page #135 -------------------------------------------------------------------------- ________________ सप्तमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 88 ॥ चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । तत्र स्वामिनि लोकस्य परचक्रादिसम्भवः । अदृष्टपूर्व एवाऽऽसीत् खपुष्पवदुपद्रवः । / 118 / / स वित्ताभरणादीनि यथेच्छं दददर्थिनाम् । कल्पद्रुमाणां मद्याङ्गादीनामेकादशोऽभवत् । / 119 ॥ निजवंशक्रमायातं तत्साम्राज्यमिवाऽनघम् । स दधावार्हतं धर्म सर्वदाऽप्यप्रमद्वरः । / 120 ॥ दभ्रस्थलपुरेशस्य सुकोशलमहीपतेः । कन्यां पवित्राममृतप्रभाकुक्षिसमुद्भवाम् । / 121 / / नाम्नाऽपराजितां चारुरूपलावण्यशालिनीम् । उदुवाह स भूपालो जयश्रियमिवाऽऽहवे ॥ 122 / / ॥युग्म्म् ॥ सुबन्धुतिलकस्याऽथ पुरे कमलसकुले । मित्रादेवीकुक्षिजातां कैकेयीमादिनामतः । / 123 / / मित्राभूः सुशीला चेति सुमित्रेत्यपराभिधाम् । पर्यणैषीद्दशरथः शशाङ्क इव रोहिणीम् । / 124 / / ॥युग्म्म् । / पुण्यलावण्यसौन्दर्यवर्याङ्गीसुप्रभाभिधाम् । अन्यामप्युपयेमे स राजपुत्रीमनिन्दिताम् । / 125 ॥ सुखं वैषयिकं ताभिर्बुभुजे भूभुजां वरः । अबाधमानो धर्मार्थो स विवेकशिरोमणिः । / 126 ॥ इतश्च भरतस्याऽधं भुजानो दशकन्धरः । सभायामास्थितोऽपृच्छदिति नैमित्तिकोत्तमम् । / 127 / / अमरा अपि नाम्नवाऽमरा न परमार्थतः । भाव्यवश्यं तु सर्वस्य मृत्युः संसारवर्तिनः । / 128 ॥ तत्कि मे स्वपरीणामाद्विपत्तिः परतोऽथवा ? | तन्ममाऽऽचक्ष्व निःशङ्कमाप्ता हि स्फुटभाषिणः । / 129 / / सोऽप्याचख्यौ भविष्यन्त्या जानक्याः कारणेन ते । भविष्यतो दशरथपुत्रान्मृत्युभविष्यति । / 130 ॥ 1 मद्यानादीनि दश नामानि कल्पवृक्षाणाम् । | सोदासस्य दीक्षा, dshryotpttiH। // 88 // Page #136 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥89 ॥ सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । बिभीषणो बभाषेऽथ यदप्यस्य सदा ऋतम् । वचस्तथाऽपि ह्यनृतीकरिष्यामि तदाश्वहम् ॥ 131 / / जनकं दशरथं च कन्यातनययोस्तयोः । अनर्थयोर्बीजभूतं हनिष्याम्यस्तु नः शिवम् । / 132 ॥ उत्पत्तिरेव हि तयोनिषिद्धा बीजनाशतः । वचो नैमित्तिकस्याऽतो मिथ्यैव हि भविष्यति । / 133 / / आमेत्युक्तो रावणेन स्ववेश्माऽगाद् बिभीषणः । तत्रस्थो नारदस्तच्च श्रुत्वा दशरथं ययौ । / 134 / / तं देवर्षि दशरथोऽभ्युत्तस्थौ दूरतोऽपि हि । नमस्कृत्याऽऽसयामास गुरुवद्गौरवेण च । / 135 / / त्वमायासीः कुतः स्थानात्पृष्टस्तेनेति नारदः । आख्यत्पूर्वविदेहेषु गतोऽहं पुण्डरीकिणीम् । / 136 / / श्रीसीमन्धरनाथस्य द्रष्टुं निष्क्रमणोत्सवम् । सुरासुरकृतं तं च दृष्ट्वा मेरुमगामहम् । / 137 ॥ तत्राऽभिवन्द्य तीर्थेशान् लङ्कायां गतवानहम् । तस्यां शान्तिगृहे शान्तिं नत्वाऽगां रावणालयम् ॥ 138 / रावणस्य वधस्तत्र जानक्यर्थे त्वदात्मजात् । नैमित्तिकेन केनाऽपि कथ्यमानः श्रुतो मया ॥ 139 / / श्रुत्वा बिभीषणस्तच्च हन्तुं त्वां जनकं तथा । कृतप्रतिज्ञो न चिरादिहैष्यति महाभुजः । / 140 / / एतत्सर्वं परिज्ञाय लक्षापुर्याः ससम्भ्रमः । साधर्मिक इति प्रीत्या तव शंसितुमागमम् । / 141 / / तच्छ्रुत्वा भूभुजाऽभ्यर्च्य विसृथे नारदो द्रुतम् । तथैव कथयामास जनकायाऽपि भूभुजे । / 142 / / मन्त्रिणां तत्समाख्याय राजा राज्यं समर्प्य च । निर्ययौ योगविदिव चिकीर्षुः कालवञ्चनाम् । / 143 / / मूर्ति दाशरथीं लेप्यमयीमन्तपालयम् । न्यधुश्च मन्त्रिणो ध्वान्ते विद्विषन्मोहहेतवे । 144 / / जनकोऽपि तथा चक्रे तथा तन्मत्रिणोऽपि हि । तौ त्वलक्षौ दशरथजनकौ भ्रमतुर्महीम् । / 145 / / दशरथजनकयो महीभ्रमणम् । ॥ 89 / / 1 सत्यम् । Page #137 -------------------------------------------------------------------------- ________________ | सप्तमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 10 ॥ सर्गः रामलक्ष्मणरावणचरितम् । बिभीषणश्च संरम्भादेत्य सन्तमसेऽसिना । लेपमय्या दशरथमूर्तेश्चिच्छेद मस्तकम् । / 146 ॥ जज्ञे कलकलस्तत्र नगरे सकलेऽपि हि । आक्रन्दध्वनिरुत्तस्थावन्तरन्तःपुरं महान् । / 147 / / सन्नह्य समधावन्त सामन्ताः साङ्गरक्षकाः । विदधुर्मृतकार्याणि गूढमन्त्राश्च मन्त्रिणः ॥ 148 ॥ मृतं दशरथं ज्ञाला ययौ लङ्क बिभीषणः । अकिञ्चित्करमेकं तु नाऽवधीन्मिथिलेश्वरम् । / 149 / / मिथश्च मैथिलैक्ष्वाको भ्राम्यन्तौ मिलितावुभौ । एकावस्थौ सुहृदौ तावुत्तरापथमीयतुः । / 150 / / राज्ञः शुभमतेस्तत्र पुरे कौतुकमङ्गले । दुहितुः कैकेयीनाम्न्याः पृथ्वीश्रीकुक्षिजन्मनः । / 151 / / द्रोणमेघसोदराया द्वासप्ततिकलानिधेः । तौ स्वयंवरमाकर्ण्य तन्मण्डपमुपेयतुः । / 152 / / / / युग्मम् ॥ हरिवाहणमुख्यानां तौ मध्ये पृथिवीभुजाम् । हंसाविवाऽधिपाथोजमधिमञ्चं निषेदतुः । / 153 / / कैकेयी कन्यकारत्नं रत्नालङ्कारभूषिता । साक्षालक्ष्मीरिवाऽभ्यागात्तं स्वयंवरमण्डपम् । / 154 / / दत्तहस्ता प्रतीहार्या पश्यन्ती सा नृपान् क्रमात् । नक्षत्राणीन्दुलेखेव व्यतिचक्राम भूयसः । / 155 / / क्रमेण सा दशरथं प्राप गङ्गेव सागरम् । तस्थौ तत्रैव निर्मुक्तनाङ्गरा नौरिवाऽम्भसि । / 156 ॥ सद्यो रोमाञ्चिततनुः कैकेय्यतेनुसम्मुदा । तत्राऽक्षिपद्वरमालां निजां भुजलतामिव । / 157 / / हरिवाहणमुख्याश्च नृपा nya'kkRtamAninaH / मानिनो जज्वलुः क्रोधाज्ज्वलज्ज्वलनसन्निभाः ॥ 158 ॥ अयं वराक एकाकी वव्रे कार्पटिकोऽनया । आच्छिद्यमानामस्माभिरिमिकां त्रास्यते कथम् ? / / 159 / / साटोपमिति जल्पन्तोऽनल्पं स्वशिबिरेषु ते । गत्वा संवर्मयामासुः सर्वे सर्वात्मनाऽपि हि । / 160 ॥ 1 गाढतमसि । 2 पङ्कजे । 3 अतिहर्षेण । 4 तिरस्कृतं आत्मानं मन्यन्ते इति । 5 इमामेवेमिकाम् । नारदेन दशरथजनकयोः सर्ववृत्तान्त कथनम्, विभीषणस्य भ्रमः । ॥ 90 ॥ Page #138 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 91 ॥ महीपतिः शुभमतिः पक्षे दशरथस्य सः । सन्ननाह महोत्साहः सेनया चतुरङ्गया । / 161 / / कुरु प्रिये ! सारथित्वं यथा मथ्नाम्यमून् द्विषः । इत्यवोचत कैकेयीं तदैकाकी हि राघवः । / 162 / / कैकेयी रश्मिमादायाऽध्यारुरोह महारथम् । द्वासप्ततावपि कलास्वभिज्ञा सा हि धीमती । / 163 ॥ धन्वी निषङ्गी सन्नाही राज दशरथोऽपि तम् । अध्यास्त रथमेकोऽपि तृणवद् गणयन् परान् ॥ 164 / / हरिवाहणमुख्यानां रथैर्निजरथं रयात् । प्रत्येकं युगपदिव त्वेका कैकेय्ययोजयत् । / 165 / / शीघ्रवेधी दशरथोऽप्येकैकममि तान् रथान् । अखण्डयदखण्डौजा आखण्डल इवाऽपरः । / 166 / / इत्थं विद्रावयामास सर्वानपि स भूपतीन् । उपयेमे च कैकेयीं जगतीमिव जङ्गमाम् ॥ 167 ॥ उवाच च नवोढां तां राजा दशरथो रथी । वरं याचस्व देवि ! त्वत्सारथ्येनाऽस्मि रञ्जितः । / 168 / / याचिष्ये समये स्वामिन् ! न्यासीभूतोऽस्तु मे वरः । इत्यभाषत कैकेयी राजाऽपि प्रत्यपादि तत् । / 169 / / समं श्रियेव कैकेय्या परसैन्यैर्हठाहृतैः । असङ्ख्यातपरीवारो राजा राजगृहं ययौ । / 170 / / जगाम राजा जनकोऽप्यात्मीयां नगरीमथ । समयज्ञा हि धीमन्तो न तिष्ठन्ति यथा तथा । / 171 / / राजा दशरथस्त विजित्य मगधेश्वरम् । तत्रैवाऽस्थान्न तु ययावयोध्यां शङ्कया तया ॥ 172 ॥ तत्राऽपराजितामुख्यमन्तःपुरमिलापतिः । निजमानाययामास राज्यं सर्वत्र दोष्मताम् । / 173 / / राज्ञीभी रममाणोऽस्थात्पुरे तत्र चिरं नृपः । विशेषतः प्रीतये हि राज्ञां भूः स्वयमर्जिता ॥ 174 ॥ अथाऽपराजिताऽन्येद्युर्गजसिंहेन्दुभास्करान् । स्वप्नेऽपश्यन्निशाशेषे बलजन्माभिसूचकान् । / 175 / / 1 बलादानीतः । 2 पृथ्वीपतिः । सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावण चरितम् । कैकेय्यैवरदानदानम् । ॥ 91 ॥ Page #139 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 92 ॥ ब्रह्मलोकात्परिच्युत्य तथा देवो महर्द्धिकः । कुक्षाववातरत्तस्याः पुष्करिण्यां मरालवत् । / 176 ॥ नृपुण्डरीकं वर्णेन पुण्डरीकविडम्बिनम् । सम्पूर्णलक्षणं सूनुं सुषुवेऽथाऽपराजिता । / 177 / / प्रथमापत्यरत्नस्य तस्याऽऽस्यकमलेक्षणात् । राकेन्दुदर्शनादब्धिरिवाऽतिमुमुदे नृपः । / 178 / / नृपश्चिन्तामणिरिव ददौ दानं तदाऽर्थिनाम् । लोकस्थितिरियं जाते नन्दने दानमक्षयम् । / 179 / / महान्तमुत्सवं चक्रुस्तदा लोकास्तथा स्वयम् । यथाऽभूवन्नेतिमुदो राज्ञो दशरथादपि । / 180 / / नृपउकसि सैनाथानि दुर्वापुष्पफलादिभिः । निन्युः कल्याणपात्राणि पूर्णपात्राणि नागराः । / 181 / / सर्वत्र कलगीतानि सर्वत्र घुसृणच्छटाः । सर्वत्र तोरणश्रेण्यो व्यधीयन्त तदा पुरि । / 182 ॥ अचिन्तितोपनीतानि प्राभृतानि महीभृताम् । तदा राज्ञे समाजग्मुस्तस्य सूनोः प्रभावतः । / 183 ॥ पद्मानिवाससद्मस्य पद्म इत्यभिधां नृपः । सूनोस्तस्याऽकरोत् सोऽभूत्प्रथितो राम इत्यपि ॥ 184 / / गजसिंहार्कचन्द्राग्निश्रीसमुद्रान्निशात्यये । स्वप्नेऽपश्यत् सुमित्राऽपि विष्णुजन्माभिसूचकान् । / 185 ॥ देवलोकात् परिच्युत्य त्रिदशः परमर्द्धिकः । तदा देव्याः सुमित्राया उदरे समवातरत् । / 186 ॥ समये प्रावृडम्भोदवर्णं सम्पूर्णलक्षणम् । सुमित्राऽपि जगन्मित्रं पुत्ररत्नमजीजनत् ॥ 187 ॥ पुरचैत्येषु सर्वेषु श्रीमतामर्हतां तदा । विशेषेणाऽष्टधा पूजां स्नात्रपूर्वं व्यधान्नृपः ॥ 188 ॥ नृपतिर्मोचयामास धृतान् बन्दिरिपूनपि । को वा न जीवति सुखं पुरुषोत्तमजन्मनि ॥ 189 ॥ सोच्छ्वासः सप्रजो राजा न केवलभूत्तदा । वसुर्मत्यपि देवी द्रागुच्छ्वासं प्रत्यपद्यत । / 190 / / 1 जनेषु पुण्डरीकसमानम् । 2 अतिहर्षवन्तः । 3 सहितानि । 4 कुङ्कुमच्छटाः । 5 लक्ष्म्या निवासे कमलसदृशस्य । 6 मही । सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । कैकेय्यैवरदानदानम्, रामोत्पत्तिश्च । / / 92 / / Page #140 -------------------------------------------------------------------------- ________________ आ त्रिषष्टिशलाकापुरुषचरिते । / 93 ॥ सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । रामजन्मनि भूपालो यथाऽकृत महोत्सवम् । तथा तमधिकं चक्रे हर्षे को नाम तप्यति ? ॥ 191 / / नाम नारायण इति विदधे तस्य पार्थिवः । स लक्ष्मण इति ख्यातोऽपरनाम्ना च भव्यभूत् । / 192 / / तौ द्वावपि पितुः कूर्चकचाकर्षणशिक्षकम् । विशिष्टं प्रापतुर्बाल्यं क्रमेण क्षीरपायिणौ । / 193 / / धात्रीभिर्लाल्यमानौ तावपश्यत्परया मुदा । मुहुर्मुहुर्महीपालः स्वदोर्दण्डाविवाऽपरौ । / 194 ॥ सञ्चेरतुः सदस्यानामङ्कादत महीभुजाम् । तेषामङ्गेषु वर्षन्तौ तौ स्पर्शेन सुधामिव । / 195 ॥ क्रमेण तौ वर्धमानौ नीलपीताम्बरौ सदा । विजहतुः पादपातैः कम्पयन्तौ महीतलम् । / 196 / / कलयामासतुस्तौ तु क्रमेण सकलाः कलाः । साक्षीकृतकलाचार्यों पुण्यराशी इवाऽङ्गिनौ । / 197 ॥ लीलामुष्टिप्रहारेण हिमकर्परलीलया । दलयामासतुस्तौ च गिरीनपि महौजसौ । / 198 / / श्रमस्थानेऽपि हि तयोरधिज्यीकृतचापयोः । चकम्पे तेपनोऽप्युच्चस्तस्थौ वेधाभिशङ्कया । / 199 / / तृणाय मन्यमानौ तौ दोःस्थाम्नाऽपि द्विषां बलम् । कौतुकायैव मेनाते शस्त्रकौशलमात्मनः ॥ 200 / / शस्त्रास्त्रकौशलेनोच्चैर्दोःस्थाम्ना च तयोर्नृपः । अपि देवासुरादीनां स्वमजय्यममन्यत ॥ 201 ॥ अन्यदा धैर्यमालम्ब्य विक्रमेण कुमारयोः । इक्ष्वाकूणां राजधानीमयोध्यां नृपतिर्ययौ ॥ 202 / / अभ्रात्यय इवाऽऽदित्यो दुर्दशातिक्रमे भृशम् । द्योतमानः प्रतापेन महीं दशरथोऽन्वशात् । / 203 / / तत्राऽपरेधुः कैकेयी शुभस्वप्नाभिसूचितम् । असूत भरतं नाम सुतं भरतभूषणम् । / 204 / / शत्रुघ्नमभिधानेन शत्रुघ्नभुजविक्रमम् । अजीजनत्सुप्रभाऽपि नन्दनं कुलनन्दनम् । / 205 / / 1 श्मश्रुकेशाकर्षणे शिक्षकम् । 2 सभ्यानाम् । 3 चरणघातैः । 4 हिमपात्रस्य लीलया । 5 सूर्यः । 6 मेघनिरासे । ASARASHRSHRSHASHRSHASHASABHASHA | भरतलक्ष्मणशत्रुघ्नादीनामुत्पत्तिः । ॥ 93 / / Page #141 -------------------------------------------------------------------------- ________________ | सप्तमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 14 ॥ सर्गः रामलक्ष्मणरावणचरितम् । स्नेहाद्भरतशत्रुघ्नाववियुक्तौ दिवानिशम् । बलदेववासुदेवावभातामपराविव । / 206 / / रेजे राजा दशरथश्चतुर्भिरपि तैः सुतैः । गजदन्ताकृतिनगैरिव मेरुमहीधरः । / 207 ॥ इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे चाऽत्रैव भारते । दारुग्रामे वसुभूतिरिति नाम्नाऽभवद् द्विजः । / 208 / / पल्यां तस्याऽनुकोशायामतिभूतिरभूत्सूतः । अतिभूतेरपि पत्नी बभूव सरसाभिधा । / 209 / / कयाननाम्ना विप्रेण जातरागेण सैकदा । अपजहे च्छलेनाऽशु किं न कुर्यात्स्मरातुरः ? ॥ 210 ॥ तामन्वेष्टुं महीमाटाऽतिभूतिभूतवद्धृशम् । सुतस्नुषार्थेऽनुकोशावसुभूती च चेरतुः । / 211 / / सुतस्नुषे अपश्यन्तौ पर्यटन्तावथाऽन्यदा । एकं ददृशतुः साधुं ववन्दाते च भक्तितः । / 212 ॥ श्रुतधौ च तत्पाधै तौ द्वौ जगृहतुव्रतम् । gurvAdiya'nukozA'gAdAryikAM कमलश्रियम् । / 213 ॥ तौ विपद्य च सौधर्मे कल्पे देवो बभूवतुः । व्रते ह्येकाहमात्रेऽपि न स्वर्गादन्यतो गतिः । / 214 / / वसुभूतिस्ततश्च्युत्वाऽत्रैव वैताठ्यपर्वते । रथनूपुरनाथोऽभून्नाम्ना चन्द्रगतिर्नृपः । / 215 ॥ ततश्व्युत्वाऽनुकोशाऽपि तस्य विद्याधरप्रभोः । अभूत्पुष्पवती नाम भार्याऽऽर्यचरिता सती । / 216 ॥ तदा च साऽपि सरसा कामपि प्रेक्ष्य संयंताम् । प्रव्रज्य मृत्वा चेशाने देवी समुदपद्यत । / 217 / / सरसाविरहादार्तोऽतिभूतिश्च विपद्य सः । चिरं भ्रान्त्वा च संसारं हंसपोतः कदाऽप्यभूत् । / 218 ॥ भक्ष्यमाणोऽन्यदा श्येनेनोपसाधु पपात सः । कण्ठस्थासोनमस्कारं तस्य साधुर्ददौ च सः ॥ 219 / / विपन्नः स नमस्कारप्रभावेणाऽतिभूयसा । दशवर्षसहस्रायुः किन्नरेषु सुरोऽभवत् । / 220 / / 1 गजदन्ताकारपर्वतैः । 2 साध्वीम् । 3 कण्ठस्थप्राणस्य । भरतलक्ष्मणशत्रुघ्नादीनामुत्पत्तिः; विप्रेण सरसाहरणम् । ॥ 94 ॥ Page #142 -------------------------------------------------------------------------- ________________ | सप्तमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 95 ॥ |सर्गः रामलक्ष्मणरावणचरितम् । च्युत्वा पुरे विदग्धे स प्रकाशसिंहभूपतेः । सुतोऽभूत्प्रवरावल्यां पन्यां कुण्डलमण्डितः । / 221 / / भोगासक्तः कयानोऽपि चिरं भ्रान्त्वा भवाटवीम् । पुरे चक्रपुरे चक्रध्वजराजपुरोधसः । / 222 / / धूमकेशाभिधानस्य स्वाहानाम्न्यामजायत । सूनुः सधर्मचारिण्यां नामधेयेन पिङ्गलः । / 223 / / ॥युग्म्म् । / राज्ञश्चक्रध्वजस्याऽतिसुन्दरीनामया सह । पुत्र्या पपाठैकगुरोरन्तिके स तु पिङ्गलः । / 224 / / कालेन गच्छता जाते त्वनुरागे परस्परम् । तां छलात् पिङ्गलो हृत्वा विदग्धनगरे ययौ । / 225 / / विज्ञानरहितस्तत्र तृणकाष्ठादिविक्रयात् । आत्मानमजिजीवत्स निर्गुणस्योचितं ह्यदः । / 226 / / तां चाऽतिसुन्दरी तत्राऽद्राक्षीत् कुण्डलमण्डितः । अन्योऽन्यमनुरागश्च तत्कालमभवत्तयोः ॥ 227 / / अपजहे च तां राजपुत्रः कुण्डलमण्डितः । पितुर्भिया दुर्गदेशे पल्लीं कृत्वा च संस्थितः । / 228 / / विरहाच्चाऽतिसुन्दर्या उन्मत्त इव पिङ्गलः । क्ष्मां भ्रमन्नेकदाऽऽचार्यगुप्ताख्यमैक्षत । / 229 / / श्रुत्वा धर्मं च तत्पार्थे व्रतं जग्राह पिङ्गलः । परं प्रेमाऽतिसुन्दर्यां न मुमोच कदाचन । / 230 / / पल्लीस्थितो दशरथभुवं कुण्डलमण्डितः । सर्वदा लुण्टयामास सारमेय इव च्छलात् । / 231 / / सामन्तो बालचन्द्राख्यस्ततो दशरथाज्ञया । प्रदाय सौप्तिकं बद्ध्वा तमानैषीत्तदन्तिके । / 232 ॥ कालेन तं दशरथोऽमुचत्कुण्डलमण्डितम् । कोपः शाम्यति महतां दीने क्षीणे ह्यरावपि । / 233 ॥ पितृराज्याय स भ्राम्यन्महीं कुण्डलमण्डितः । मुनिचन्द्रान्मुनेर्धर्ममाकर्ण्य श्रावकोऽभवत् । / 234 / / 1 आजीविकामकरोत । भामण्डलोत्पत्तिवर्णनम् । / / 95 / / Page #143 -------------------------------------------------------------------------- ________________ सप्तमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 96 ॥ चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । राज्येच्छुरेव मृत्वा स मिथिलायां महापुरि । गर्भे जनकभार्याया विदेहायाः सुतोऽभवत् । / 235 ॥ सरसाऽपि भवं भ्रान्त्वा पुरोहितसुताऽभवत् । नाम्ना वेगवती तत्र प्रव्रज्य च विपद्य च । / 236 / / ब्रह्मलोकेऽगमच्च्युत्वा विदेहायास्तदोदरे । कुण्डलमण्डितजीवयुग्मत्वेन सुताऽभवत् । / 237 / / / / युग्मम् । / विदेहा समयेऽसूत युगपत्पुत्रकन्यके । मृत्वा तदा पिङ्गलर्षिः सौधर्मे त्रिदशोऽभवत् । / 238 / / प्राग्जन्माऽवधिनाऽपश्यद् द्विषं कुण्डलमण्डितम् । तदा जनकपुत्रत्वेनोत्पन्नं स उदैक्षत । / 239 ॥ स प्राग्वैराज्जातरोषो जातमात्रं जहार तम् । दध्यौ च किं निहन्म्येनमास्फाल्याऽऽशु शिलातले ? ॥240 / / अथवा यद्भवे पूर्वे दुःकर्माऽऽचरितं मया । फलं तस्याऽपि भूयस्सु भवेष्वन्वभवं चिरम् । / 241 / / दैवाच्छ्रामण्यमासाद्य प्राप्तोऽहमियती भुवम् । हत्वा भ्रूणममुं भूयः स्यामनन्तभवः कथम् ? ॥ 242 / / इत्थं विमृश्य स सुरो भूषणैः कुण्डलादिभिः । भूषयित्वा च तं बालं पतज्ज्योतिभ्रंमप्रदम् । / 243 ॥ वैताढ्यदक्षिणश्रेणौ रथनूपुरपत्तने । शनकैनन्दनोद्याने तूलिकायामिवाऽमुचत् । / 244 / / / / युग्मम् ॥ किमेतदिति सम्भ्रान्तो दृष्ट्वा चन्द्रगतिश्च तम् । तन्निपातानुसारेण नन्दनोपवनं ययौ । / 245 / / ददर्श तत्र तं बालं दिव्यालङ्कारभूषितम् । विद्याधरेन्द्रः सोऽपुत्रः पुत्रीयन्नाददे स्वयम् । / 246 / / प्रेयस्याः पुष्पवत्याश्चाऽर्पयामास तमर्भकम् । देव्यद्य सुषुवे पुत्रमिति चाऽघोषयत्पुरि । / 247 / / उच्चैर्जन्मोत्सवं तस्य राजा पौराश्च चक्रिरे । स भामण्डलसम्बन्धान्नाम्ना भामण्डलोऽभवत् । / 248 / / पुष्पवतीचन्द्रगत्योर्नेत्रकैरवचन्द्रमाः । स वर्धितुं प्रववृते खेचरीकरलालितः । / 249 / / 1 बालम् । 2 शय्यायाम् । 3 पुत्रं कुर्वन् । भामण्डलोत्पत्तिवर्णनम् । ॥ 96 / / Page #144 -------------------------------------------------------------------------- ________________ | सप्तमं पर्व चतुर्थः त्रिषटिशलाकापुरुषचरिते ॥ 17 ॥ सर्गः रामलक्ष्मणरावणचरितम् । इतश्चाऽपहृते पुत्रे विदेहा करुणस्वरा । रुदती पातयामास बन्धून शोकमहार्णवे ॥ 250 / / जनकोऽन्वेषयामास प्रेष्य प्रतिदिशं नरान् । तत्प्रवृत्ति पुनः क्वाऽपि न प्राप सुचिरादपि । / 251 / / अनेकगुणसस्यानां प्ररोहोऽत्रेति मैथिलः । दुहितुर्युग्मजातायाः सीतेति विदधेऽभिधाम् । / 252 / / कालेन गच्छता शोकस्तयोर्मन्दीबभूव च । शोको हर्षश्च संसारे नरमायाति याति च ॥ 253 / / सीता च ववृधे साध रूपलावण्यसम्पदा । इन्दुलेखेव शनकैः कलापूर्णा बभूव च । / 254 / / क्रमादुद्यौवना पुण्यलावण्यलहरी सरित् । सरित्पतितनूजेव साऽलक्षि कमलेक्षणा । / 255 / / अनुरूपो वरः कोऽस्या भवितेति दिवानिशम् । अचिन्तयत्तज्जनको जनकः पृथिवीपतिः । / 256 / / राज्ञां कुमारान् प्रत्येकं स वीक्ष्य चरचक्षुषा । व्यचारयन् महामात्यैर्न कोऽपि रुरुचे पुनः । / 257 / / तदाऽर्धबर्बरैरातरङ्गत्तमादिपार्थिवैः । दैत्यकल्पैरनल्पैर्भूर्जनकस्योपदुद्रुवे । / 258 / / तेषां रोधाय कैल्पान्तवार्धिवारामिवाऽक्षमः । दूतं दशरथाहूत्यै प्राहिणोन्मिथिलेश्वरः । / 259 / / ऐक्ष्वाको दूतमायातं तमाहूय ससम्भ्रमम् । सप्रसादं निषाद्याऽग्रे जगादैवं महामनाः । / 260 ॥ तस्याऽस्मत्सुहृदो दूरस्थितस्याऽपि त्वदागमात् । मन्ये सौहार्दमद्वैतं मयीन्दाविव वारिधेः । / 261 ॥ कश्चिद्राष्ट्रे पुरे गोत्रे सैन्ये स्वाङ्गेऽन्यतोऽपि च । कुशलं मिथिलाभर्तुर्ब्रह्यागमनकारणम् । / 262 / / दूतोऽप्यवादीन्मद्भर्तुः सत्स्वप्याप्तेष्वनेकशः । सुहृद्धृदयमात्मा वा त्वमेवाऽसि महाभुज! / / 263 / / जनकस्य सुखैर्दुःखैर्यत्सदा गृह्यसे ततः । विधुरेऽद्य स्मृतस्तेन त्वं यथा कुलदेवता । / 264 / / 1 सरितां पतिः समुद्रस्तस्य तनूजा लक्ष्मीः । 2 तत्पिता । 3 कल्पान्तसमुद्रजलानाम् । 4 उपवेश्य । जान्कीज्ञ्म्। ॥ 97 / / Page #145 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 98 ॥ सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । जानकी वैताह्याद्रेर्दक्षिणतः कैलासस्योत्तरेण च । सन्त्यनार्या जनपदा भूयांसो भीषणप्रजाः । / 265 / / तेष्वर्धबर्बरो नाम देशो बर्बरकूलवत् । विद्यते दारुणाचारैर्नरैरत्यन्तदारुणः । / 266 / / मयूरमालनगरे तस्य देशस्य भूषणे । आतरङ्गत्तमो नाम म्लेच्छराजोऽस्ति दारुणः । / 267 ॥ शुकमङ्कनकाम्बोजप्रभृतीन् विषयानपि । भुञ्जते तनयास्तस्य नृपीभूय सहस्रशः । / 268 ॥ इदानीमातरङ्गस्तैः परितः परिवारितः । अक्षय्याक्षौहिणीनाथैरभारीज्जनकक्षितिम् ॥ 269 / / प्रतिस्थानं च चैत्यानि बभञ्जुस्ते दुराशयाः । तेषां ह्याजन्म सम्पद्भ्योऽप्यभीष्टये धर्मविप्लवः । / 270 ॥ अनारतमभीष्टस्य धर्मस्य जनकस्य च । तत्कुरुष्व परित्राणं प्राणभूतस्तयोरसि । / 271 ॥ आकयेवं दशरथो यात्राभेरीमवादयत् । सन्तः सतां परित्राणे विलम्बन्ते न जातुचित् । / 272 / / रामोऽथोचे दशरथं म्लेच्छोच्छेदाय चेत्स्वयम् । तातो यास्यति तद्रामः सानुजः किं करिष्यति ? ॥ 273 / / पुत्रस्नेहाच्च तातेनाऽक्षमो वा तर्कितोऽस्म्यहम् । आ भरताज्जन्मसिद्धं नन्विक्ष्वाकुषु पौरुषम् ॥ 274 / / प्रसीद विरम म्लेच्छानुच्छेत्तुं मां समादिश । अचिराच्छ्रोष्यसि स्वामिन् ! जयवार्ता स्वजन्मनः । / 275 ॥ इत्थं कथश्चिद्राजानमनुज्ञाप्य सहानुजः । सेनापरिवृतो रामो जगाम मिथिलां पुरीम् । / 276 ॥ चमूरुद्वीपिशार्दूलसिंहानिव महावने । पुरीपरिसरेऽद्राक्षीद्रामो म्लेच्छमहाभटान् । / 277 ॥ रणकण्ड्लदोर्दण्डा म्लेच्छास्ते जितकाशिनः । रामं द्रुतमुपद्रोतुं प्रावर्तन्त महौजसः ॥ 278 / / युगपद्रामसैन्यं तैरस्त्रैरन्धीकृतं क्षणात् । महावातैरिवोद्भ्रान्तैर्जगदुत्क्षिप्तरेणुभिः ॥ 279 ॥ 1 जितेन-जयेन काशन्ते-शोभन्ते इति तथा । जन्म, अर्घबर्बरादि निग्रहार्य रामस्या गमनम् । ॥ 98 ॥ Page #146 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 99 ॥ | सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । **GARSHASE जितमानिषु सैन्येषु परेषु जयमानिषु । मृतमानिनि जनके लोके संहतमानिनि । / 280 ॥ रामो हसितमानी स्वमधिज्यं विदधे धनुः । अवादयच्च तन्मौवी रणनाटकडिण्डिमम् । / 281 ॥ ॥युग्म्म् ॥ भ्रूभङ्गमप्यकुर्वाणो गीर्वाण इव भूगतः । रामस्तान् कोटिशोऽप्यस्वैर्विव्याध व्याधवन्मृगान् ॥ 282 ॥ अयं वराको जनकस्तत्सैन्यं मशकोपमम् । तत्साहाय्यागतं सैन्यं दैन्यमागादितोऽप्यभूत् । / 283 / / अरे! कुत इमे बाणाश्छादयन्तो नभस्तलम् । पक्षिराजा इवाऽऽयान्तीत्यन्योऽन्यमभिभाषिणः ॥ 285 / / आतरङ्गादयो म्लेच्छाधिपाः कुपितविस्मिताः । वर्षन्तोऽस्त्राणि युगपत्प्रतिराम डुढौकिरे ॥ 285 / / ॥tribhirvishesskm // दूरापाती दृढाघाती शीघ्रवेधी च राघवः । तान् म्लेच्छान् हेलयाऽभाङ्क्षीच्छरभः कुञ्जरानिव ॥ 286 ॥ म्लेच्छाः प्रणश्य ते जग्मुः काका इव दिशो दिशि । बभूव स्वस्थो जनको जनैर्जानपदैः समम् । / 287 ॥ हृष्टोऽथ स्वसुतां सीतां रामाय जनको ददौ । द्वयं रामागमात्तस्य वरप्राप्तिर्जयोऽप्यभूत् । / 288 ॥ तदा च जानकीरूपं जनादाकर्ण्य नारदः । तत्राऽगात्कौतुकाद् द्रष्टुं कन्यावेश्म विवेश च ॥ 289 ॥ पिङ्गकेशं पिङ्गनेत्रं तुन्दिले छत्रिकाधरम् । दण्डपाणिं सकौपीनमपीनाङ्ग स्फुरच्छिखम् ॥ 290 ॥ भीषणं नारदं प्रेक्ष्यं भीता सीता सवेपथुः । हा मातरित्यारटन्ती गर्भागारान्तरेऽविशत् । / 291 / / ॥युग्म्म् ॥ रामम्लेच्छयोयुद्धम् । ॥ 99 / / 1 आत्मानं जितं मन्यन्ते तेषु । 2 शत्रुषु । 3 संहारमानिनि । 4 दूरादापततीति तथा । 5 बृहदुदरम् । 6 कृशाङ्गम् । Page #147 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 11900 ॥ कण्ठे शिखायां बाह्रौश्च धृत्वा तुमुलकारिभिः । दासिकाद्वारपालाद्यै रुरुधे नारदस्ततः । / 292 / / तेषां कलायुः शस्त्रणो राजपूरुषाः । यमदूता इव क्रुद्धा हतैनमिति भाषिणः । / 293 / / क्षुभितो नारदस्तेभ्यः स्वं विमोच्य कथञ्चन । ययावुत्पत्य वैताढ्यं तत्र चैवमचिन्तयत् । / 294 / / व्याघ्रीभ्य इव गौर्जीवन् दासीभ्यो निरगामहम् । दिष्ट्या प्राप्तोऽस्मि वैताढ्यं बहुविद्याधरेश्वरम् ॥ 295 ॥ अस्तीह दक्षिणश्रेणौ चन्द्रगत्यात्मजो युवा । भामण्डलो नाम दोष्मानाखण्डलपराक्रमः । / 296 ॥ पटे लिखित्वा तत्सीतां दर्शयाम्यस्य येन ताम् । हठादपहरत्येष कृते प्रतिकरोम्यदः । / 297 / / तथैव नारदः कृत्वा सीतारूपमदर्शयत् । भामण्डलकुमारस्याऽदृष्टपूर्वं जगत्त्रये ॥ 298 ॥ सद्यो भामण्डलो भूतेनेवाऽऽक्रामि मनोभुवा । लेभे न जातुचिन्निद्रां विन्ध्याकृष्ट इव द्विपः । / 299 / / बुभुजे न हि भोज्यानि पेयान्यपि पपौ न सः । अवतस्थे च मौनेन योगीव ध्यानतत्परः । / 300 ॥ तं तथा विधुरं प्रेक्ष्यावोचच्चन्द्रगतिर्नृपः । किमाधिर्बाधते कोऽपि त्वामथ व्याधिरुद्धतः । / 301 / / किमाज्ञाखण्डनं केनाऽप्यकारि भवतोऽथवा ? / अन्यद्वा ब्रूहि हे वत्स ! यत्ते दुःखस्य कारणम् ॥ 302 ॥ भामण्डलकुमारोऽभूद्धिया द्वेधाऽप्यवाङ्मुखः । गुरुणां तादृगाख्यातुं कुलीनाः कथमीशते ? ॥ 303 ॥ ऊचुर्वयस्या अथ भामण्डलस्याऽर्तिकारणम् । कामनां नारदानीतपटालिखितयोषिति । / 304 / / वेश्मन्यानीय भक्त्याऽऽशु नारदं राजपुङ्गवः । का सा कस्यात्मजेत्यादि पप्रच्छ पटयोषितः । / 305 ॥ आचख्यौ नारदोऽप्येवं विदेहाजनकात्मजा । नामधेयेन सीता सा या मया दर्शिता पटे ॥ 306 ॥ यादृशी साऽस्ति रूपेण लिखितुं तादृशीं पुनः । नाऽभिज्ञोऽहं न चाऽन्यो वा मूर्त्या लोकोत्तरैव सा ॥ 307 ॥ सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावण चरितम् । रामम्लेच्छयो युद्धम्, भामण्डलस्य व्यामोहः । / / 100 / / Page #148 -------------------------------------------------------------------------- ________________ सप्तमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते । / 101 / / साः रामलक्ष्मणरावणचरितम् । नाऽमरीषु न नागीषु न गन्धर्वीषु तादृशम् । सीताया यादृशं रूपं का कथा मानवीषु तु ? ॥ 308 / / यादृग्रूपं यथावस्थं विकर्तुं नेश्वराः सुराः । नाऽनुकतु सुरनरा न च कर्तुं प्रजापतिः । / 309 / / तस्या मधुरता काचिदाकृतौ वचनेऽपि च । कण्ठे च पाणिपादे च रक्तता काचिदुच्चकैः । / 310 ॥ अथवा तां यथावस्थां यथा नाऽऽलेखितुं क्षमः । नाऽलं तथा वक्तुमपि वच्यतः परमार्थतः । / 311 ॥ योग्या भामण्डलस्येति विचार्य मनसा मया । यथाप्रज्ञं समालिख्य दर्शितेयं पटे नृप ! ॥ 312 / / भविष्यति तवैवैषा पत्नी खिद्यस्व मा ततः । इत्याश्वास्य सुतं राजा व्यसृजन्नारद मुनिम् । / 313 / / ततश्च चपलगतिं नाम विद्याधरं नृपः । इत्यादिदेश जनकमपहृत्याऽऽनय द्रुतम् । / 314 ॥ रजन्यां जनकं हृत्वाऽनुपलक्षित एव सः । समानीयाऽर्पयामास राज्ञश्चन्द्रगतेरथ । / 315 / / जनकं बन्धुवत्स्नेहाद्रथनूपुरपार्थिवः । समाश्लिष्याऽऽसयित्वा च ससौहार्दमदोऽवदत् । / 316 / / लोकोत्तरगुणा पुत्री तव सीतेति विद्यते । भामण्डलश्च मे सूनुरनूनो रूपसम्पदा । / 317 ॥ द्वयोर्वधूवरत्वेन संयोगोऽस्तूचितोऽधुना । सम्बन्धादावयोश्चाऽपि मिथो भवतु सौहृदम् । / 318 / / इत्यूचे जनको दत्ता रामाय स्वसुता मया । कथमन्यस्य यच्छामि दीयन्ते कन्यकाः सकृत् ॥ 319 / / अथ चन्द्रगतिः प्रोचे स्नेहवृद्धिकृते मया । आनीय याचितोऽसि त्वं तां क्षमो हर्तुमप्यहम् ॥ 320 ॥ यद्यपि स्वसुता सीता त्वया रामाय कल्पिता । तथाऽपि नः पराजित्य रामस्तां परिणेष्यति । / 321 / / वज्रावर्ताऽर्णवावर्ते धनुषी देवताज्ञया । सदा यक्षसहस्राधिष्ठिते दुःसहतेजसी । / 322 / / | चन्द्रगत्याग्रहात्सीतायाः svyNvrH। / / 101 // 1 धनुर्नामी एते। Page #149 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 102 ॥ | सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । पूज्ये ते नः सदा गोत्रदेवतावन्निकेतने । कृते भविष्यतो रामशाह्मिणोस्तद् गृहाण ते ॥ 323 / / आभ्यामारोपयत्येकमपि दाशरथिः स चेत् । वयं जितास्तदा तेन स उद्बहतु ते सुताम् । / 324 / / प्रतिज्ञामित्यनुग्राह्य बलादपि हि मैथिलम् । मिथिलायामनैषीच्च चापे ते च सनन्दनः । / 325 / / मुमोच जनक राजौकसि चन्द्रगतिर्नृपः । स्वयं तु सपरीवारोऽवात्सीत्पुर्या बहिर्मुवि । / 326 / / आचख्यौ जनकस्तच्च वृत्तं निशि तदैव हि । महादेव्या विदेहायाः सद्यो हृदयशल्यदम् ॥ 327 / / विदेहाऽपि रुरोदैवं रे दैवाऽत्यन्तनिघृण ! / पुत्रं हृत्वा न मे तृप्तः पुत्रीमपि हरिष्यसि ? / 328 / / स्वेच्छयैव वरादानं लोके न हि परेच्छया । परेच्छया वरादानं दैवादापतितं मम । / 329 / / परेच्छया प्रतिज्ञातं कोदण्डारोपणं यदि । कुर्यान्न रामोऽन्यः कुर्यात्तदाऽनिष्टो वरो भवेत् । / 330 / / अथेत्थं जनकोऽवोचन्मा भैषीरेष राघवः । दृष्टसारो मया देवि ! लतावत् तस्य तद्धनुः । / 331 ॥ विदेहामिति सम्बोध्य प्रभाते जनकोऽमुचत् । अर्चित्वा चापरत्ने ते मण्डपे मञ्चमण्डिते । / 332 ॥ सीतास्वयंवरायाऽथ विद्याधरनरेश्वराः । तत्रैत्य जनकाहूता अधिमञ्चमुपाविशन् ॥ 333 / / ततः सखीपरिवृता दिव्यालङ्कारधारिणी । भूचारिणीव त्रिदशी तत्रोपेयाय जानकी ॥ 334 / / तत्र कृत्वा धनुःपूजां रामं मनसिकृत्य च । अतिष्ठज्जानकी तत्र जननेत्रसुधासरित् । / 335 / / नारदोदितसंवादिसीतारूपेक्षणात्तदा । भामण्डलकुमारस्य मारोऽभून्मारकात्मकः । / 336 / / अथोचे जनकद्वाःस्थो भो भोः सर्वेऽपि खेचराः! / महीचराश्च राजानो ! जनकोऽयं वदत्यदः ॥ 337 ॥ चन्द्रगत्याग्रहात्सीतायाः स्वयंवरः । / / 102 ॥ 1 सपुत्रः । 2 रामो न कुर्यादन्यश्च कुर्यादित्यन्वयः । 3 कामदेव । Page #150 -------------------------------------------------------------------------- ________________ | सप्तमं पर्व । चतुर्थः त्रिषष्टिशलाकापुरुषचरिते । / 103 / / सर्गः रामलक्ष्मणरावणचरितम् । आरोपयति यः कश्चिदनयोश्चापदण्डयोः । अप्येकतरमद्यैव स उद्वहतु नः सुताम् । / 338 / / एकैकशोऽथ दोष्मन्तः खेचरा भूभुजोऽपि च । उपधन्वं समाजग्मुस्तदारोपणकाम्यया । / 339 / / वेष्टिते पन्नगइ रौद्रैश्चापे ते तीव्रतेजसी । नाऽलं बभूवुस्ते स्प्रष्टुमप्यादातुं तु का कथा ? ॥ 340 ॥ धनुःस्फुलिङ्गज्वालाभिर्निर्यान्तीभिरनेकशः । प्लुष्यमाणा निवृत्त्येयुस्तेऽन्यतोऽधोमुखा ह्रिया । / 341 / / अथ दाशरथी रामश्चलत्काञ्चनकुण्डलः । गजेन्द्रलीलागमनश्चापोपान्तमुपासरत् । / 342 / / वीक्ष्यमाणः सोपहासं चन्द्रगत्यादिभिर्नृपैः । जनकेन च साशङ्कं निःशङ्को लक्ष्मणाग्रजः ॥ 343 ॥ वज्रमिव वज्रपाणिर्वज्रावर्तं महाधनुः । शान्तोरगानलं सद्यः परिपस्पर्श पाणिना । / 344 / / ॥युग्म्म् ॥ स्थापयित्वाऽध्ययःपीठ नामयित्वा च वेत्रवत् । अधिज्यं विदधे धन्वं तद्रामो धन्विनां वरः । / 345 / / आकर्णान्तं तदाकृष्य रोदःकुक्षिम्भरिध्वनि । धनुरास्फालयामास स्वयशःपटहोपमम् । / 346 ॥ स्वयंवरस्रजं रामे स्वयं चिक्षेप मैथिली । चापाच्चोतारयामास रामभद्रोऽपि शिञ्जिनीम् । / 347 / / लक्ष्मणोऽप्यर्णवावर्त कार्मुकं रामशासनात् । अधिज्यं विदधे सद्यः प्रेक्षितो विस्मितैर्जनैः ॥ 348 ॥ आस्फालयच्च तन्नादबधरीकृतदिङ्मुखम् । उत्तार्य मौर्वी सौमित्रिः पुनः स्थाने मुमोच च । / 349 / / ददुः सौमित्रये विद्याधराश्चकितविस्मिताः । अष्टादश निजाः कन्याः सुरकन्या इवाऽद्भुताः । / 350 / / 1 सपैः । 2 दह्यमानाः । 3 लोहपीठोपरि । 4 अन्तरीक्षस्य कुक्षिम्भरिर्ध्वनिर्यस्य तत्तथा । 5 मौर्वीम् प्रत्यञ्चाम् । सीतायाः स्वयंवरः । / / 103 ॥ Page #151 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥104 ॥ सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । विलक्षाश्चन्द्रगत्याद्यास्ताम्यद्भामण्डलान्विताः । विद्याधरेन्द्राः प्रययुः पुरं निजनिजं ततः । / 351 / / अथ मैथिलसन्देशादागाद् दशरथो द्रुतम् । महोत्सवेन जज्ञे च विवाहो रामसीतयोः । / 352 / / तदा च जनकभ्राता कनकोऽपि निजां सुताम् । भरताय ददौ भद्रां सुप्रभाकुक्षिसम्भवाम् । / 353 ॥ समं सुतैः स्नुषाभिश्च राजा दशरथोऽपि हि । ययावयोध्यां नगरी नागरैः प्रकृतोत्सवाम् । / 354 / / अपरेधुर्दशरथो राजा चैत्यमहोत्सवम् । ऋद्ध्या महत्या विदधे शान्तिस्नात्रं चकार च ॥ 355 / / स्नानाम्भः सौविदल्लेन महिष्यै प्रथमं तदा । पश्चात्त्वपरपत्नीभ्यो दासीभिः प्राहिणोन्नृपः । / 356 ॥ यौवनाच्छीघ्रगामिन्यो दास्यः प्रथममेव ताः । राजीनामार्पयन् स्नात्रपयस्ताश्च ववन्दिरे ॥ 357 ॥ वृद्धत्वात्सौविदल्ले तु शनिवन्मन्दगामिनि । असम्प्राप्तस्नात्रजला महादेवीत्यचिन्तयत् ॥ 358 ॥ सर्वासामेव राज्ञीनां जिनेन्द्रस्नात्रवारिणा । प्रसादो विदधे राज्ञा महिष्या अपि मे न हि ॥ 359 ॥ तत्कृतं मन्दभाग्याया जीवितेनाऽप्यतो मम । ध्वस्ते माने हि दुःखाय जीवितं मरणादपि । / 360 / / विमृश्येति प्रविश्याऽन्तर्मरणे कृतनिश्चया । वस्त्रेणोद्बन्धुमात्मानमारेभे सा मनस्विनी । / 361 ॥ तदैवाऽऽगान्नरेन्द्रस्तां तदवस्थां ददर्श च । तन्मृत्युभीतः स्वोत्सङ्गे निवेश्यैवमुवाच च । / 362 ॥ कुतोऽपमानादारब्धं दुःसाहसमिदं त्वया ? / किं नाम देवाद्विदधे मया काऽप्यवमानना ? ॥363 / / साऽपि गद्गदवागूचे जिनस्नात्रपयः पृथक् । सर्वासां प्रैषि राज्ञीनां भवता न पुनर्मम । / 364 ॥ इत्यवोचत सा यावत्तावदागाच्च कञ्चुकी । राज्ञाऽर्हत्स्नात्रवारीदं प्रस्थापितमिति ब्रुवन् । / 365 / / 1 ताम्यन् यो भामण्डलस्तेन युक्ताः । 2 पुत्रवधूभिः । 3 प्रकर्षेण कृत उत्सवो यस्यां ताम् । 4 कञ्चुकिना । 5 अपमानम् । सीतया, रामोवृत्तः स्नात्रजलाप्राप्त्या महिष्याः शोकः । ॥ 104 ॥ Page #152 -------------------------------------------------------------------------- ________________ सप्तमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 105 ॥ सर्गः रामलक्ष्मणरावणचरितम् । सोऽभ्यषिञ्चच्च तां मूनि तेन पुण्येन वारिणा । विलम्बेन किमागास्त्वं ? राज्ञा चैवमपृच्छ्यत । / 366 ॥ कञ्चुक्यपि जगादैवं वार्द्धकं मेऽपराध्यति । सर्वकार्याक्षम स्वामिन् । मां पश्य स्वयमप्यमुम् । / 367 ॥ ततो मुमूर्षुमिव तं प्रस्खलन्तं पदे पदे । घण्टान्तालिकालोलदशनं वलिभाजनम् । / 368 / / श्वेतसर्वाङ्गरोमाणं धूलोमच्छन्नलोचनम् । शुष्कमांसासृजं प्रादुर्भूतसर्वाङ्गवेपथुम् । / 369 ॥ विलोक्याऽचिन्तयद्राजा स्मो यावन्नेदृशा वयम् । चतुर्थपुरुषार्थाय तावद्धि प्रयतामहे । / 370 ॥ ॥tribhirvishesskm / / एवंमनोरथो राजा विषयेभ्यः पराङ्मुखः । कमप्यनैषीत् समयं भवे वैराग्यतन्मयः । / 371 / / तस्यां नगर्यामन्येधुश्चतुर्ज्ञानी महामुनिः । सत्यभूतिरिति सङ्घप्रावृतः समवासरत् । / 372 / / सपुत्रादिपरीवारो राजा दशरथोऽपि तम् । गत्वा ववन्दे शुश्रूषुर्देशनां निषसाद च । / 373 / / तदानीमेव वैतादयगिरेश्चन्द्रगतिर्नुपः । सीताभिलाषसन्तप्तभामण्डलसमन्वितः । / 374 / / विद्याधरेन्द्ररन्वीतो रथावर्ताऽचलेऽर्हतः । वन्दित्वा विनिवृत्तः संस्तत्राऽऽयातो नभःस्थितः । / 375 / / ॥युग्म्म् । / तं मुनि समवसृतं वीक्षाश्चक्रेऽवतीर्य च । ववन्देऽथाग्रतो धर्म शुश्रूषुर्निषसाद च ॥ 376 / / सीताभिलाषजं तापं ज्ञात्वा भामण्डलस्य तु । सत्यभूतिः सत्यवादी सूरिः प्रस्तुत्य देशनाम् । / 377 ॥ 1 घण्टायाः अन्तर्मध्ये या लालिका-वादनवस्तु तद्वल्लोलाश्चपला दशना-दन्ता यस्य सः, तम् । दशरथस्य वैराग्यः । ॥ 105 ॥ Page #153 -------------------------------------------------------------------------- ________________ सप्तमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 106 ॥ सर्गः रामलक्ष्मणरावणचरितम् । चन्द्रगतिपुष्पवत्योः सभामण्डलसीतयोः । समाचख्यौ पूर्वभवांस्तेषां पापान्निवृत्तये ॥ 378 ॥ ॥युग्म्म् । / सीताभामण्डलयोश्च भवेऽस्मिन् युग्मजातताम् । भामण्डलापहारं च यथावदवदन्मुनिः । / 379 / / भामण्डलकुमारोऽपि तदाकर्ण्य मुनेर्वचः । सज्जातजातिस्मरणो मूच्छितो न्यपतद् भुवि । / 380 ॥ भामण्डलो लब्धसञ्ज्ञः कथितं सत्यभूतिना । स्वपूर्वभववृत्तान्तं शशंस स्वयमप्यथ । / 381 / / ययुः परमसंवेगं चन्द्रगत्यादयोऽप्यथ । स्वसेति सीतां च नमश्चके भामण्डलः सुधीः । / 382 / / जातमात्रो योऽपजते सोऽयं मम सहोदरः । इति हृष्टाऽऽशिषं तस्मै ददौ सीता महासती । / 383 / / नमश्चकार रामं च ललाटस्पृष्टभूतलः । भामण्डलो विनयवान् सद्यः सातसौहृदः । / 384 / / समं विदेहया देव्या जनकं भूपति ततः । तत्राऽऽनैषीच्चन्द्रगतिः प्रेष्य विद्याधरोत्तमान् । / 385 ॥ जातमात्रापहारादिवृत्तान्ताख्यानपूर्वकम् । भामण्डलसुतस्तेऽसाविति तस्मै शशंस सः । / 386 ॥ जहर्ष वचसा तेन स्तनितेनेव बर्हिणः । जनको जननी सा च विदेहा स्तन्यमक्षरत् । / 387 / / भामण्डलो नमश्चक्रे पितरावुपलक्ष्य तौ । चुम्ब्यमानो मुनि ताभ्यां स्नाप्यमानोऽश्रुवारिभिः । / 388 / / अथ चन्द्रगती राज्यं न्यस्य भामण्डले सुते । भवोद्विग्नः प्रवव्राज सत्यभूतिमुनेः पुरः । / 389 ॥ सत्यभूतिं चन्द्रगतिं पितरावर्नरण्यजम् । सीतारामौ च नत्वाऽगान्निजं भामण्डलः पुरम् । / 390 ॥ _सत्यभूति महर्षि तं नत्वा दशरथो नृपः । अपृच्छदात्मनः पूर्वभवानाख्यन्मुनिश्च सः । / 391 / / दशरथस्य वैराग्यः भामण्डलादीनां पूर्वभव वर्णनम् । ॥ 106 ॥ 1 मेघगर्जितेन । 2 दशरथम् । Page #154 -------------------------------------------------------------------------- ________________ सप्तमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 107 ॥ सर्गः रामलक्ष्मणरावणचरितम् । सेनापुरे त्वं वणिजो भावनस्य महात्मनः । पल्यामभूद्दीपिकायामुपास्तिर्नाम कन्यका । / 392 / / साधूनां प्रत्यनीका सा भूत्वा तत्र भवे चिरम् । परिबभ्राम कष्टात्तु तिर्यगादिषु योनिषु । / 393 / / तज्जीवस्त्वं भवं भ्रान्त्वा पुरे चन्द्रपुरे ततः । धनस्याऽभूत्सुतः पन्यां सुन्दर्या वरुणाभिधः । / 394 / / तदोदारः प्रकृत्या त्वं साधुभ्यः श्रद्धयाऽधिकम् । निरन्तरमदा दानं कालधर्ममथाऽऽसदः । / 395 / / द्वीपेऽथ धातकीखण्डे युग्म्युत्तरकुरुष्वभूः । मृत्वा चाऽगा देवभूयं परिच्युत्य ततोऽपि हि । / 396 / / विजये पुष्कलावत्यां पुष्कलायां च पुर्यभूः । नन्दिघोषनृपपृथ्वीदेव्योस्तुङ् नन्दिवर्धनः । / 397 / / नन्दिघोषः सुतं राज्ये न्यस्य त्वां नन्दिवर्धनम् । यशोधरमुनेरात्तदीक्षो ग्रैवेयके ययौ । / 398 ॥ श्रावकत्वं पालयित्वा त्वं मृत्वा नन्दिवर्धनः । त्रिदशो ब्रह्मलोकेऽभूः परिच्युत्य ततोऽपि हि ॥ 399 / / प्रत्यग्विदेहे वैताब्ये चोत्तरश्रेणिभूषणे । पुरे शशिपुरे रत्नमालिनः खेचरेशितुः । / 400 ॥ विद्युल्लताभिधानायां सधर्मिण्यां महाभुजः । सूनुः सूर्यञ्जय इति नाम्ना त्वं तनयोऽभवः ॥ 401 ॥ ॥ त्रिभिर्विशेषकम् । / अन्यदा रत्नमाली स दृप्तं विद्याधरेश्वरम् । विजेतुं वज्रनयनं पुरं सिंहपुरं ययौ । / 402 / / स ज्वालयितुमारेभे पुरं सिंहपुरं ततः । सबालवृद्धं सस्त्रैणं सपशूपवनं हठात् ॥ 403 / / अभिधानेनोपमन्योः पूर्वजन्मपुरोधसः । जीवो देवः सहस्रारात्तं तदैत्यैवमब्रवीत् । / 404 / / भो भो ! महानुभावैवं मा कृथाः पापमुत्कटम् । त्वं भूरिनन्दनो नाम राजाऽभूः पूर्वजन्मनि । / 405 / / दशरथराज्ञः पूर्वभववर्णनम् । / / 107 ॥ 1 द्वेषिणी । 2 पुत्रः । Page #155 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 108 ॥ सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । तदा मांसनिवृत्ति त्वं प्रत्यज्ञासीविवेकतः । पुरोहितेन तेनोपमन्युनोक्तश्च भग्नवान् । / 406 / / पुरोधाः सोऽन्यदा पुंसा स्कन्दनाम्ना निपातितः । गजश्चाऽभूद् गृहीतश्च भूरिनन्दनभूभुजा । / 407 / / हतश्चेभो रणे सोऽथ भूरिनन्दनभूपतेः । गन्धारायामभूत्पल्यां सूनुर्नाम्नाऽरिसूदनः । / 408 ॥ सातजातिस्मरणः प्रव्रज्य च विपद्य च । सोऽहं देवः सहस्रारे कल्पे जातोऽस्मि विद्धि माम् ॥ 409 / / भूरिनन्दनराजोऽभूद्विपद्याऽजगरो वने । दग्धो दावेन सोऽयासीद् द्वितीयां नरकावनिम् । / 410 ॥ नरकेऽपि मया गत्वा स प्राक्रस्नेहात्प्रबोधितः । तस्माद्धृत्य सोऽभूस्त्वं रत्नमालीह पार्थिवः । / 411 / / मांसप्रत्याख्यानभङ्ग तदानीमिव सम्प्रति । अनन्तदुःखोदकं तत्पुरदाह स्म मा कृथाः ॥ 412 / / तदाकर्ण्य वचो युद्धाद्रत्नमाली न्यवर्तत । राज्ये न्यधत्त च कुलनन्दनं सूर्यनन्दनम् ॥ 413 ॥ सूर्यञ्जयेन पुत्रेण सहैव व्रतमाददे । तत्कालमेव तिलकसुन्दराचार्यसन्निधौ । / 414 ॥ द्वावप्यभूतां तौ मृत्वा महाशुक्रेऽमरोत्तमौ । सूर्यञ्जयस्ततश्च्युत्वा भोस्त्वं दशरथोऽभवः ॥ 415 ॥ प्रच्युत्य रत्नमाली तु जनकोऽयमजायत । अभूच्च्युत्वोपमन्युस्तु कनको जनकानुजः । / 416 ॥ नन्दिघोषः पिता यस्ते नन्दिवर्धनजन्मनि । सोऽहं ग्रैवेयकाच्च्युत्वा सत्यभूतिरिहाऽभवम् । / 417 ॥ तच्छ्रुत्वा जातसंवेगस्तं वन्दित्वाऽनरण्यजः । प्रविव्रजिषुराधातुं रामे राज्यं गृहं ययौ । / 418 ॥ अथ राज्ञीः सुतान्मन्त्रिमुख्यानाहूय पार्थिवः । आपप्रच्छे यथौचित्यं दत्तालापसुधारसः । / 419 / / नत्वा बभाषे भरतोऽहं सर्वविरतिं प्रभो! / त्वया सममुपादास्येऽवस्थास्ये त्वां विना न हि । / 420 / / 1 सूर्यञ्जयस्य पुत्रं कुलनन्दननामानम् । 2 स्थापयितुम् । 3 दत्त आलाप एव सुधारसो येन सः । दशरथराज्ञः पूर्वभववर्णनम् । ॥ 108 / / Page #156 -------------------------------------------------------------------------- ________________ सप्तमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥ 109 ॥ सर्गः रामलक्ष्मणरावणचरितम् । ममाऽन्यथा हि द्वे कष्टे स्वामिन्नत्यन्तदुःसहे । एकं त्वत्पादविरहोऽपरं संसारतर्पणम् । / 421 ॥ तच्छ्रुत्वा चाऽथ कैकेयी निश्चितं भाव्यतः परम् |n पतिर्न च मे सूनुरिति ध्यात्वाऽब्रवीदिदम् ॥ 422 ॥ स्वामिन् ! स्मरसि योऽदत्तस्त्वया मह्यं स्वयं वरः । स्वयंवरोत्सवे तत्र तेन सारथ्यकर्मणा ? ॥ 423 / / तं प्रयच्छाऽधुना मह्यं नाथ ! सत्यप्रतिश्रव! / प्रस्तरोत्कीर्णरेखेव प्रतिज्ञा हि महात्मनाम् । / 424 / / अथाऽवदद्दशरथः प्रतिपन्नं स्मराम्यहम् । याचस्व यन्ममाऽधीनं विना व्रतनिषेधनम् ॥ 425 / / ततो ययाचे कैकेयी त्वं चेत्प्रव्रजसि स्वयम् । स्वामिन् ! विश्वम्भरामेतां भरताय प्रयच्छ तत् । / 426 ॥ अद्यैव गृह्यतामेषा मद्भरित्यभिधाय ताम् । सलक्ष्मणं समाहूय रामं दशरथोऽवदत् । / 427 ॥ अस्याः सारथ्यतुष्टेन दत्तः पूर्व मया वरः । सोऽयं भरतराज्येन कैकेय्या याचितोऽधुना । / 428 ॥ रामोऽपि हृष्टोऽभाषिष्ट मात्रेदं साधु याचितम् । यन्मभ्रात्रे भरताय राज्यदानं महौजसे । / 429 / / आपप्रच्छे प्रसादान्मामिदं तातस्तथाऽप्यदः । दुनोति मामविनयसूचनाकारणं जने । / 430 ॥ अप्येकबन्दिने राज्यं तुष्टस्तातो ददात्वदः । निषेधेऽनुमतौ वा मे न स्वाम्यं पैत्तिमानिनः । / 431 ॥ भरतोऽप्यहमेवाऽस्मि निर्विशेषावुभौ तव । अतोऽभिषिच्यतां राज्ये भरतः परया मुदा । / 432 / / इति रामवचः श्रुत्वा भूपतिः प्रीतिविस्मितः । आदिक्षन्मन्त्रिणो यावद् भरतस्तावदब्रवीत् । / 433 / / स्वामिन् ! सह व्रतादानमादावष्यर्थितं मया । तात! तन्नाऽन्यथा कर्तुं कस्याऽपि वचसाऽर्हसि ॥ 434 ॥ राजाऽप्युवाच मा वत्स ! मत्प्रतिज्ञा मुधा कुरु । वरो मया हि त्वन्मातुर्दत्तो न्यासीकृतश्चिरम् । / 435 ॥ 1 हे सत्यप्रतिज्ञ । 2 प्रस्तरः पाषाणः । 3 पृथ्वीम् । 4 अविनयसूचनस्य कारणम् । 5 पत्तिसदृशस्य मम नाधिपत्यम् । कैकेय्या वरयाचनम् । ॥ 109 ॥ Page #157 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 110 ॥ सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । सोऽद्य ते राज्यदानेन कैकेय्या याचितोऽनघ! / आज्ञां मम च मातुश्च नाऽन्यथा कर्तुमर्हसि । / 436 / / रामो भरतमित्यूचे न ते गर्वोऽस्ति यद्यपि । तथाऽपि सत्यापयितुं तातं त्वं राज्यमुद्वह । / 437 ॥ अथाऽश्रुभरितदृष्टिर्भरतो गद्गदाक्षरम् । पतित्वा पादयो राममित्युवाच कृताञ्जलिः । / 438 / / तातपादार्यपादानां महेच्छानामदः खलु । उचितं ददतां राज्यमाददानस्य भे न तु । / 439 / / तातस्य सूनुः किं नाऽहं ? किंवा नाऽऽर्यस्य चाऽनुजः ? |स्त्य्ण् मातृमुखोऽस्येष गर्वमेवं करोमि चेत् । / 440 ॥ रामो राजानमित्यूचे भरतो मयि सत्यसौ । राज्यं नाऽऽदास्यते तस्माद्वनवासाय याम्यहम् । / 441 ॥ इत्यनुज्ञाप्य राजानं रामो नत्वा च भक्तितः । भरते च रुदत्युच्चैर्निर्ययौ चापतूणवान् ॥ 442 ॥ वनवासाय गच्छन्तं दृष्ट्वा दशरथः सुतम् । भूयो भूयो ययौ मूर्छामतुच्छां स्नेहकातरः ॥ 443 / / अथाऽपराजितां देवीं नत्वा रामोऽभ्यधादिति । मातर्यथाऽहं तनयो भरतोऽपि तथैव ते ॥ 444 ॥ स्वां सत्यापयितुं सन्धां तस्मै राज्यमदात्पिता । मयि सत्येष नाऽऽदत्ते तद् गन्तव्यं मया वने ॥ 445 ॥ तद् दृशा भरतं पश्येः सविशेषप्रसादया । कदाचिदपि मा भूस्त्वं मद्वियोगेन कातरा । / 446 ॥ तामाकर्ण्य गिरं देवी पपात भुवि मूर्छिता । चेटीभिश्चन्दनाम्भोभिः सिक्तोत्तस्थावुवाच च ॥ 447 / / AH ! केन जीविताऽस्म्येषा ? मूर्छ हि सुखमृत्यवे । सहिष्ये रामविरहदुःखं जीवन्त्यहं कथम् ? ॥ 448 ॥ वनं व्रजिष्यति सुतः पतिश्च प्रव्रजिष्यति । श्रुत्वाऽप्येतन्न यद्दीर्णा कौशल्ये ! वज्रमय्यसि ॥ 449 ॥ रामो जगाद भूयोऽपि मातः ! पल्यसि मत्पितुः । ततः किमिदमारब्धं कातरस्त्रीजनोचितम् ? ॥ 450 ॥ 1 तस्मात्कारणात् । 2 कौशल्येत्यपराजिताया अपरं नाम । कैकेय्या वरयाचनम्, रामस्य वनवासश्च । गिरं देवी पार्छ हि सुखप्तन्न यहाण । / 110 ॥ Page #158 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 111 ॥ | सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावणचरितम् । वनान्यटितुमेकाकी याति केसरिणीसुतः । स्वस्था तु केसरिण्यास्ते न ताम्यति मनागपि ॥ 451 ॥ तातस्य ऋणमस्त्युच्चैः प्रतिपन्नवरो ह्ययम् । अत्र स्थिते च मय्यम्ब ! तस्याऽऽनृण्यं भवेत्कथम् ? ॥ 452 / / इत्यादियुक्तिवचनैर्बोधयित्वाऽपराजिताम् । तां नत्वाऽन्याश्च जननीर्निर्ययौ लक्ष्मणाग्रजः ॥ 453 ॥ दूराद् दशरथं नत्वा सीतोपेत्याऽपराजिताम् । नत्वा चाऽयाचताऽऽदेशं रामानुगमन प्रति । / 454 / / ऊचेऽपराजिता देवी क्रोडमारोप्य जानकीम् । बालामिव स्नपयन्ती कवोष्णैर्नयनोदकैः ॥ 455 ॥ वत्से ! वत्सो रामभद्रो विनयी पित्रनुज्ञया । वनं प्रयाति तस्यैतन्नृसिंहस्य न दुष्करम् ॥ 456 / / देवीवं लालिताऽसि त्वमाजन्मोत्तमवाहनैः । सहिष्यसे कथं वत्से ! पादचङ्क्रमणव्यथाम् ? ॥ 457 / / तवाऽङ्गं सौकुमार्येण कमलोदरसोदरम् । क्लिष्टं तापादिना कुर्यात्क्लेशं दाशरथेरपि ॥ 458 / / स्वभर्तुरनुयानेनाऽनिष्टकष्टागमनेन च । न निषेधं न चाऽनुज्ञा यान्त्यास्ते कर्तुमुत्सहे ॥ 459 / / सीताऽप्युवाच निःशोका नमस्कृत्याऽपराजिताम् । दधती प्रातरुत्फुल्लसरोरुहमिवाऽऽननम् ॥ 460 ॥ अधित्वदस्तु मे भक्तिर्नित्यं क्षेमङ्करा पथि । एषाऽहमनुयास्यामि रामं विधुदिवाऽम्बुदम् । / 461 / / इत्युक्त्वा तां पुनर्नत्वा निर्ययौ जनकात्मजा । आत्मानमात्मारामेव ध्यायन्ती लक्ष्मणाग्रजम् ॥ 462 / / अहो ! अत्यन्तमनया पतिभक्त्याऽद्य जानकी । आद्योदाहरणं जज्ञे पतिदैवतयोषिताम् ॥ 463 ॥ कष्टादभीता सीतेयं सतीजनमतल्लिका । अहो शीलेन महता पुनाति स्वं कुलद्वयम् । / 464 / / 1 सिंहीपुत्रः । 2 अङ्कम् । 3 पट्टराज्ञीव । 4 रामस्यापि क्लेशं कुर्यात्तापादिना क्लिष्टं तवाङ्गम् कर्तृ । 5 त्वयि अधि इति अधित्वत् । 6 पतिरेव दैवत-देवः यासां, तासां नारीणाम् । 7 सतीसमूहे प्रशस्या । रामस्य वनवासः । ॥ 111 ॥ Page #159 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 11993 11 इति व्यावर्णयन्तीभिः शोकगद्गदया गिरा । पौरीभिः कथमप्यैक्षि सीता यान्ती वनं प्रति । / 465 / / ॥ त्रिभिर्विशेषकम् ॥ रामं वनाय निर्यान्तं श्रुत्वा सपदि लक्ष्मणः । सद्यः संन्धुक्षितक्रोधवह्निर्दध्याविदं हृदि । 466 / / ऋजुस्तातः प्रकृत्याऽपि प्रकृत्याऽनृजवः स्त्रियः । इयच्चिरं धृत्वा याचते साऽन्यथा कथम् ? / / 467 / दत्तमेतावता राज्यं भरताय महीभुजा । अपनीतमृणं स्वस्य गता नश्च पितॄणभीः । / 468 / / निर्भयः साम्प्रतं हृत्वा भरतात् कुलपांसनात् । न्यस्यामि राज्यं किं रामे विरामाय निजक्रुधः ? / / 469 / / अथवाऽसौ महासत्त्वस्तृणवद्राज्यमुज्झितम् । रामो नाऽऽदास्यते दुःखं तातस्य तु भविष्यति ॥ 470 / / तातस्य मा स्म भूद् दुःखं राजास्तु भरतोऽपि हि । अहं त्वनुगमिष्यामि रामपादान् पदातिवत् ॥ 471 / / एवं विचिन्त्य सौमित्रिर्नत्वाऽऽपृच्छ्य च भूपतिम् । ययौ सुमित्रामाप्रष्टुं नत्वा चैवमवोचत । / 472 ॥ गमिष्यति वनं रामोऽनुगमिष्यामि तं त्वहम् । मर्यादाब्धि विना ह्यार्यं न स्थातुं लक्ष्मणः क्षमः ॥ 473 ॥ कथञ्चिद्धैर्यमालम्ब्य सुमित्राऽप्यब्रवीदिदम् । साधु वत्साऽसि मे वत्सो ज्येष्ठं यदनुगच्छसि । / 474 / / मां नमस्कृत्य वत्सोऽद्य रामभद्रश्चिरं गतः । अतिदूरे भवति ते मा विलम्बस्व वत्स ! तत् । / 475 / / इदं साध्वम्ब ! साध्वम्ब ! मदम्बाऽसीत्युदीर्य ताम् । नत्वा च लक्ष्मणोऽगच्छत् प्रणन्तुमपराजिताम् ॥ 476 ॥ तां नत्वोवाच सौमित्रिरार्य एकाक्यगाच्चिरम् । त्वामाप्रष्टुमहं त्वागामार्यानुगमनोत्सुकः । / 477 ॥ उदश्रुरूचे कौशल्या मन्दभाग्याऽस्मि हा ! हता । वत्स ! त्वमपि मां मुक्त्वा प्रस्थितोऽसि वनाय यत् ॥ 478 ॥ 1 सन्धुक्षितः - दीप्तः क्रोधाग्निर्यस्य सः । 2 वक्राः । 3 कुलाधमात् । j सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मणरावण चरितम् । सीताराम लक्ष्मणानां वनवास प्रारम्भः । / / 112 / / Page #160 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 11993 11 त्वमेकोऽत्राऽवतिष्ठस्व मा प्रतिष्ठस्व लक्ष्मण ! / ममाष्ष् श्वासकृते रामविरहार्दितचेतसः । / 479 ॥ प्रत्यूचे लक्ष्मणोऽप्येवं माता रामस्य नन्वसि । मातः ! कृतमधैर्येणाऽर्हेण सामान्ययोषिताम् । / 480 / दूरे गच्छति मे बन्धुरनुयास्यामि तं द्रुतम् । तद्विघ्नं मा कृथा देवि ! रोमनिघ्नः सदाऽप्यहम् । / 481 / / तामित्युक्त्वा च नत्वा च सौमित्रिरथ सत्वरम् । अनुधाव्याऽगमत् सीतारामौ कार्मुकतूणभृत् ॥ 482 ॥ योऽपि निर्ययुः पुर्या विकस्वरमुखाम्बुजाः । विलासोपवनायेव वनवासाय सोद्यमाः । / 483 ॥ प्राणैरिव विनिर्यद्भिर्मैथिलीरामलक्ष्मणैः । कष्टथं नराश्च नार्यश्च नगर्यां लेभिरे दशाम् ॥ 484 ॥ वेगात्तानन्वधावन्ताऽनुरागेण गरीयसा । नागराः क्रूरकैकेयीविध्योराक्रोशदायिनः । / 485 / / बाष्पायमाणो राजाऽपि सान्तःपुरपरिच्छदः । द्रुतमन्वसरद्राममाकृष्टः स्नेहरज्जुभिः । / 486 ॥ द्रुतं राज्ञि जने चाऽपि रामभद्रानुगामिनि । नगर्ययोध्या समभूदुद्वसेव समन्ततः । / 487 / / अथाऽवस्थाय काकुत्स्थः पितरं जननीरपि । न्यवर्तयत्कथमपि गिरा विनयसारया । / 488 ॥ तथा यथोचितालापैः पौरानपि विसृज्य सः । सीतासौमित्रिसहितस्त्वरितत्वरितं ययौ । / 489 ॥ ग्रामे ग्रामे ग्रामवृद्धैर्महेभ्यैश्च पुरे पुरे । प्रार्थ्यमानोऽप्यवस्थातुं काकुत्स्थो न ह्यवास्थित । / 490 / / इतश्च भरतो राज्यं नाऽऽददे किं तु प्रत्युत । कैकेयीं स्वं च चुक्रोश स्वभ्रातृविरहासहः । / 491 / / परिव्रज्योत्सुको राजा सामन्तान् सचिवानपि । प्राहिणोद्राममानेतुं राज्याय सहलक्ष्मणम् । / 492 / 1 रामाधीनः । 2 क्रूरायाः कैकेय्या विधेरदृष्टस्य च । 3 उद्वसा निर्जना 'उज्जड' इति भाषायां अनुकरणे । 4 रामः । सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मण रावण चरितम् । रामदीनां वनवासः । / / 113 / / Page #161 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥114 ॥ | सप्तमं पर्व चतुर्थः वर्गः रामलक्ष्मणरावणचरितम् । पश्चिमायायिनं रामं प्रापुस्त्वरितमेव ते । निवृत्त्यै चाऽभ्यधुर्भक्त्या राजाज्ञाख्यानपूर्वकम् । / 493 / / तैर्दीनैः प्रार्थ्यमानोऽपि न न्यवर्तत राघवः । महतां हि प्रतिज्ञा तु न चलत्यद्रिपादवत् । / 494 / / विसृज्यमाना अपि ते राघवेण मुहुर्मुहुः । सहैव चेलुः सर्वेऽपि कृताशास्तन्निवर्तने । / 495 / / अथोग्रश्वापदपदं निर्मानुष्यां घनदुमाम् । पारियात्राटवीं प्रापुर्जानकीरामलक्ष्मणाः । / 496 / / अभिधानेन गम्भीरां गम्भीरावर्तभीषणाम् । पृथुप्रवाहां पथि ते समीक्षाञ्चक्रिरे नदीम् ॥ 497 ॥ तत्र स्थित्वाऽवदद्रामः सामन्तादीनिदं वचः । इतः स्थानान्निवर्तध्वमध्वा कथे ह्यतः परम् । / 498 / / अस्माकं कुशलोदन्तं गत्वा तातस्य शंसत । उपाध्वं भरतं मद्वत्तातवद्वाऽप्यतः परम् । / 499 / / धिगस्मान् रामपादानामयोग्यानिति भूरिशः । ते रुदन्तो न्यवर्तन्त बाष्पाम्भः स्तिमितांशुकाः ॥ 500 / / उत्ततार ततो रामो दुस्तरां तां तरङ्गिणीम् । ससीतालक्ष्मणः सनिःप्रेक्षितस्तैस्तटस्थितैः । / 501 ॥ रामेऽथ दृक्पथातीते सामन्ताद्याः कथञ्चन । अयोध्यानगरीमीयुस्तद्राज्ञे व्याचचक्षिरे । / 502 / / राजाऽप्युवाच भरतं नाऽऽयातौ रामलक्ष्मणौ । राज्यं गृहाण मम तद्दीक्षाविघ्नाय मा स्म भूः ॥ 503 ॥ भरतोऽप्यवदद्राज्यं नाऽऽदास्येऽहं कथञ्चन । आनेष्ये तु स्वयं गत्वा प्रसाद्य निजमग्रजम् । / 504 ॥ आगात्तदा च कैकेयी राजानमिति चाऽब्रवीत् । भरताय त्वया राज्यं दत्तं सत्यप्रतिश्रव! ॥ 505 ॥ परमेष न गृह्णाति राज्यं ते विनयी सुतः । अन्यासां चाऽस्य मातॄणां महद् दुःखं ममाऽपि च ॥ 506 / / 1 पश्चिमायां गामिनम् । 2 निवर्तनाय । 3 पर्वतप्रत्यन्तवत् । 4 बद्धाशाः । 5 पारियात्रनामा कुलाचलस्तस्याऽटवीम् । केचित् सौराष्ट्रदेशेषु प्रसिद्ध 'बरडा' इत्याख्यं गिरि पारियात्रं वदन्ति । / 6 सेवध्वम् । 7 बाष्पजलेनार्द्रवस्त्राणि येषां ते । 8 अश्रुसहितैः । | रामदीनां वनवासः, भरतेन राज्याग्रहणम् । ॥ 114 ॥ Page #162 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 11115 ॥ सप्तमं पर्व चतुर्थः सर्गः रामलक्ष्मण। रावणचरितम् । अविमृश्य विधायिन्या पापीयस्या मया कृतम् । सति त्वयि सुपुत्रेऽपि हहा ! राज्यमराजकम् । / 507 / / कौशल्यायाः सुमित्राया सुप्रभायाश्च दुःश्रवम् । रुदितं मम शृण्वन्त्या हृदयं भवति द्विधा । / 508 ॥ भरतेन समं गत्वा तौ वत्सौ रामलक्ष्मणौ । अनुनीय समानेष्याम्यनुजानीहि नाथ ! माम् । / 509 ॥ अथाऽऽदिष्ट प्रहृष्टेन राज्ञा दशरथेन सा । ययौ सभरतामात्या प्रति रामं कृतत्वरा । / 510 ॥ कैकेयीभरतौ षड्भिः प्रापतुस्तद्वनं दिनैः । अपश्यतां दुमूले च जानकीरामलक्ष्मणान् । / 511 ॥ रथादुत्तीर्य कैकेयी वत्स ! वत्सेति भाषिणी । प्रणमन्तं रामभद्रं चुचुम्बोपरि मूर्धनि । / 512 ॥ पादाब्जयोः प्रणमन्तौ वैदेहीलक्ष्मणावपि । आक्रम्योपरि बाहुभ्यां तारतारं रुरोद सा । / 513 ॥ भरतोऽपि नमश्चक्रे रामपादावुदश्रुदृक् । प्रत्यपद्यत मूर्छा च मूर्च्छत्खेदमहाविषः ॥ 514 / / बोधितो रामभद्रेण विनयी भरतोऽवदत् । अभक्तमिव मां त्यक्त्वा कथमत्र त्वमागमः ? / / 515 / / राज्यार्थी भरत इति मातृदोषेण योऽभवत् । ममाऽपवादो हर तमात्मना सह मां नयन् ॥ 516 ॥ निवृत्य यद्वाऽयोध्यायां गत्वा राज्यश्रियं श्रय । कौलीनशल्य मे भ्रातरेवमप्यपयास्यति । / 517 ॥ जगन्मित्रं हि सौमित्रिस्तवाऽमात्यो भविष्यति । अयं जनः प्रतिहारः शत्रुघ्नस्त्वातपत्रभृत् । / 518 ॥ एवं ब्रुवाणे भरते कैकेय्यप्यब्रवीदिदम् । कुरु भ्रातृवचो वत्स ! सदाऽसि मातृवत्सलः ॥ 519 / / अत्र न त्वत्पितुर्दोषो न दोषो भरतस्य च । कैकेय्या एव दोषोऽयं सुलभः स्त्रीस्वभावतः ॥ 520 ॥ कौलट्यवर्जा ये केऽपि दोषाः स्त्रीणां पृथक् पृथक् । ते सर्वे कृतसंस्थाना मयि दोषखनाविव । / 521 / / 1 मूर्च्छत् व्याप्तीभवत् खेद एव महाविषं यस्य सः । 2 कुलनाशकं शल्यम् । 3 कुलटायाः कर्म कौलट्य तद्वर्जाः । | रामदीनां । vnvaasH। ॥ 115 / / Page #163 -------------------------------------------------------------------------- ________________ | सप्तमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥116 ॥ | पत्युः सुतानां तन्मातृजनस्य च मया कृतम् । इदं दुःखाकरं कर्म तत्सहस्व सुतोऽसि यत् । / 522 ॥ इत्यादि साश्रु जल्पन्तीं तामूचे लक्ष्मणाग्रजः । तातस्य सूनुर्भूत्वाऽहं प्रतिज्ञातं त्यजामि किम् ? / / 523 ॥ तातेन दत्तमेतस्मै राज्यं ह्यनुमतं मया । अस्त्वन्यथा कथङ्कारं वाग्द्वयोर्जीवतोरपि ? ॥ 524 / / तदस्तु भरतो राजा द्वयोरपि निदेशतः । अस्याऽस्म्यहमनुल्लच्छयो मम तात इवाऽम्बिके! / / 525 ॥ इत्युक्त्वोत्थाय काकुत्स्थः सीतानीतजलैः स्वयम् । राज्येऽभ्यषिञ्चद् भरतं सर्वसामन्तसाक्षिकम् । / 526 / / रामः प्रणम्य कैकेयी सम्भाष्य भरतं तथा । विससर्ज प्रतस्थे च केकुभं दक्षिणां प्रति । / 527 ॥ ययावयोध्यां भरतस्तत्र चाऽखण्डशासनः । ऊरीचक्रे राज्यभारं पितुर्धातुश्च शासनात् । / 528 / / महामुनेः सत्यभूतेः पावें दशरथोऽप्यथ । भूयसा परिवारेण समं दीक्षामुपाददे ॥ 529 / / स्वभ्रातृवनवासेन भरतः शल्यितो हृदि । अर्हत्पूजोधतोऽरक्षद्राज्यं यामिकवत्सुधीः ॥ 530 / / सौमित्रिमैथिलसुतासहितोऽथ रामो गच्छन्नतीत्य गिरिमध्वनि चित्रकूटम् । आसादयत्कतिपयैर्दिवसैरवन्तिदेशैकदेशमवनिस्थितदेवदेश्यः । / 531 / / सर्गः रामलक्ष्मणरावण चरितम् । रामदीनां वनवासः, भरतस्य राज्याभिषेकः । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि राम-लक्ष्मणोत्पत्ति-परिणयन-वनवासगमनो नाम चतुर्थः सर्गः । ॥ 116 ॥ 1 अश्रुसहितं यथा स्यात्तथा । 2 दिशम् । Page #164 -------------------------------------------------------------------------- ________________ [पञ्चमः सर्गः । त्रिषष्टिशलाकापुरुषचरिते ॥ 117 ॥ सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । ASKRISHRARSHASHASHASARALS व्न्स्व्रूप्प्र्च्छ्न्म्। रामोऽथ विश्रमयितुं श्रान्तामध्वनि जानकीम् । वटस्य मूले न्यषदद् गुह्यकानामिवेश्वरः ॥ 1 ॥ तं देशं सर्वतो वीक्ष्य रामः सौमित्रिमभ्यधात् । देशः कस्याऽपि भीत्याऽयमधुनैवोद्वसोऽभवत् ॥ 2 ॥ अशुष्ककुल्यान्युद्यानानीक्षुवाटाश्च सेक्षवः । सान्नानि च खलान्याहुनूतनोद्वसतामिह ॥ 3 ॥ तदा च रामः पप्रच्छ गच्छन्तं जनमेककम् । किमुच्चचाल देशोऽयं ? क्व चाऽसि चलितोऽनघ! ॥ 4 ॥ सोऽप्यूचेऽवन्तिदेशेऽस्मिन् पुर्यवन्त्यां नरेश्वरः । अस्ति सिंहोदरो नाम सिंहवद् दुःसहो द्विषाम् ॥ 5 ॥ तस्य च प्रतिबद्धोऽस्ति विषयेऽस्मिन्महामतिः । सामन्तो वज्रकर्णाख्यो दशाङ्गपुरनायकः । / 6 / / स पापद्धयां गतोऽन्येधुर्वनमध्ये महामुनिम् । कायोत्सर्गस्थमैक्षिष्ट नामतः प्रीतिवर्धनम् ॥ 7 ॥ किं तिष्ठसि दुम इवारण्येऽमुत्रेति तेन तु । अनुयुक्तो मुनिरात्महितार्थमिति सोऽवदत् । / 8 ॥ भूयोऽप्यूचे वज्रकर्णः खाद्यपेयादिवर्जिते । अत्र सम्पद्यतेऽरण्ये किं नामाऽऽत्महितं तवं? ॥ 9 ॥ तं च योग्यं muniqhatvA धर्ममात्महितं जगौ । श्रावकत्वं सोऽपि सद्यः प्रपेदे तत्पुरः सुधीः ॥ 10 ॥ विना च देवमर्हन्तं विना साधूंश्च नाऽपरम् । नस्यामीति तदग्रे स जग्राहाऽभिग्रहं दृढम् । / 11 ॥ ततश्च तं स वन्दित्वाऽगाद् दशाङ्गपुरम् । पालयन् श्रावकत्वं च चिन्तयामासिवानिदम् ॥ 12 ॥ 1 निर्जनः । 2 अधीनः । 3 मृगयायाम् । ॥ 117 ॥ Page #165 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥118 ॥ सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । नमस्कार्यो मया नाऽन्य इति तावदभिग्रहः । सिंहोदरश्च मे वैरी भविष्यत्यनमस्कृतः । / 13 ॥ एवं विमृश्योत्प्रतिभः स्वाङ्गुलीये मणीमयीम् । मुनिसुव्रतनाथस्य प्रतिमां सन्न्यवीविशत् । / 14 / / तद् बिम्बं स्वाङ्गुलीयस्थं नमन् वञ्चयते स्म सः । सिंहोदरं नरपति मायोपायो बलीयसि । / 15 / / तं वजकर्णवृत्तान्तं सिहोदरमहीपतेः । आचचक्षे खलः कोऽपि खलाः सर्वकषाः खलु । / 16 / / सद्यः सिंहोदरोऽकुप्यन्महाहिरिव निःश्वसन । वज्रकर्णाय तत्कोपं कोऽप्यागत्य शशंस च । / 17 / / तस्य कोपो मयि कथं त्वया ज्ञात ? इति स्फुटम् । वज्रकर्णेन पृष्टः सन्नाचख्यौ स पुमानिति । / 18 / / पुरे कुन्दपुरे श्राद्धः समुद्रसङ्गमो वणिक् । यमुना नाम तत्पत्नी विधुदङ्गोऽस्मि तत्सुतः । / 19 / / क्रमाच्च यौवनं प्राप्तो भाण्डमादाय चाऽगमम् । उज्जयिन्यामहं पुर्यां क्रयविक्रयहेतवे । / 20 / / तत्र कामलतां नाम्नाऽपश्यं वेश्यां मृगीदृशम् । सद्यश्च कामबाणानामभूवमहमास्पदम् । / 21 ॥ निशामेकां वसामीति तया कृतसमागमः । दृढं रागेण बद्धोऽहं मृगो वागुरया यथा । / 22 / / आजन्म कष्टेन धनं यन्मत्पित्राऽर्जितं बहु । तेद्वशेन मया तत्तु षड्भिर्मासैर्विनाशितम् ॥ 23 ॥ सिंहोदरमहिष्याः श्रीधराया ये हि कुण्डले । तादृशे देहि मह्यं त्वमित्यूचे साऽन्यदा तु माम् । / 24 / / न मेऽर्थः कश्चिदप्यस्ति ते एवाऽपहराम्यहम् । इति रात्रौ साहसिकः खात्रेणाऽगां नृपउकसि ॥ 25 ॥ सिंहोदरं श्रीधरेति पृच्छन्ती शुश्रुवे मया । नाथोद्विग्न इवेदानों निद्रां न लभसे कथम् ? ॥26 ॥ 1 उत्पन्ना प्रतिमा बुद्धिर्यस्य सः । 2 माया कपटमेवोपायः । 3 सर्वं कषन्ति नाशयन्तीति सर्वकषाश्छुरिकातुल्या इत्यर्थः । 4 पाशेन । 5 वेश्यावशेन । निर्जनवनस्वरूपं रामः कस्मै चित्पृच्छति । ॥ 118 ॥ Page #166 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 11919 ॥ सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । सिंहोदरोऽवदद्देवि ! तावन्निद्रा कुतो मम । प्रणामविमुखो यावद्वज्रकर्णो न मार्यते ? ॥27 ॥ अमुं प्रातर्हनिष्यामि ससुहृत्पुत्रबान्धवम् । यात्वियं रजनी तावद्विनिद्रस्याऽपि मे प्रिये ! ॥ 28 ॥ तदाकर्ण्य तवाऽऽख्यातुं त्यक्तकुण्डलचौरिकः । त्वां साधर्मिकवात्सल्यादिह त्वरितमागमम् । / 29 / / वज्रकर्णस्तदाकर्ण्य पुरी तृणकणाधिकाम् । सद्यो व्यधत्ताऽपश्यच्च परचक्ररजोऽम्बरे ॥ 30 ॥ क्षणाच्चाऽवेष्ट्यत सिंहोदरेण प्रबलैर्बलैः । तद् दशाङ्गपुरं विष्वक् चन्दनदुरिवाऽहिभिः । / 31 ॥ सिंहोदरोऽथ दूतेन वज्रकर्णमदोऽवदत् । प्रणाममायया मायिन् वञ्चितोऽस्मि त्वया चिरम् ॥ 32 ॥ विना तेनाऽङ्गुलीयेन मामागत्य नमस्कुरु । अन्यथा सकुटुम्बस्त्वं यमवेश्माऽद्य यास्यसि । / 33 ॥ प्रत्यूचे वज्रकर्णोऽपि मम ह्ययमभिग्रहः । विनाऽर्हन्तं विना साधुं प्रणमाम्यपरं न हि । / 34 / / न पौरुषाभिमानोऽत्र किं तु धर्माभिमानिता । नमस्कारं विना सर्वं ममाऽऽदत्स्व यथारुचि । / 35 / / धर्मद्वारं देहि मह्यं यथा धर्माय कुत्रचित् । अहमन्यत्र गच्छामि धर्म एवाऽस्तु मे धनम् । / 36 / / इत्युक्ते वज्रकर्णेन न हि तत्प्रत्यपादि सः । जात धर्ममधर्म वा गणयन्ति न मानिनः । / 37 ॥ पुरं सवज्रकर्ण तद्रुद्ध्वा सिंहोदरो बहिः । स्थितोऽस्ति मुष्णन् देशश्च तद्भयादयमुद्वसः ॥ 38 ॥ अहं च सकुटुम्बोऽपि नष्टोऽस्मिन् राजविग्रहे । दग्धान्यत्राऽद्य सौधानि जीर्णा सा च कुटी मम । / 39 ॥ शून्येभ्य इभ्यवेश्मभ्यो वेश्मोपकरणान्यहम् । आनेतुं क्रूरगेहिन्या प्रेषितो यामि तन्मुखः ॥ 40 ॥ तस्या दुर्वचसोऽप्येतत्फलं शुभमभून्मम । यन्मया देवकल्पस्त्वं दृष्टो दैववशादसि । / 41 ॥ 1 गृहाण । 2 देवसदृशः । वजकर्ण। सिंहोदरयोर्विरोधः । ॥ 119 ॥ Page #167 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । RESERESTMASSACR ||120 // एवमुक्तवतस्तस्य दरिद्रस्य रघूद्वहः । रत्नस्वर्णमयं सूत्रमदत्त करुणानिधिः । / 42 / / तं विसृज्य ततो रामो दशाङ्गपुरमीयिवान् । चन्द्रप्रभ बहिश्चैत्ये नत्वा तत्राऽप्यवास्थित ॥ 43 / / रामादेशेन सौमित्रिस्तत्प्रविश्य क्षणात् पुरम् । वज्रकर्णान्तिकेऽगच्छदलक्ष्याणां ह्यसौ स्थितिः ॥ 44 ॥ वज्रकर्णः सदाकारं ज्ञात्वा तं नरमुत्तमम् । ऊचे महाभाग ! भव भोजनातिथ्यभाग् मम ॥ 45 ॥ रामानुजोऽप्यभिदधे सकलत्रो मम प्रभुः । स्थितोऽस्ति बहिरुद्याने तमादौ भोजयाम्यहम् । / 46 / / ततः सौमित्रिणा साधं वज्रकर्णो महीपतिः । भूयिष्ठव्यञ्जनं भोज्यमुपराममनाययत् । / 47 ॥ भुक्तोत्तरे चाऽनुशिष्य रामेण प्रेषितो ययौ । लक्ष्मणोऽवन्तिनृपति जगादेति च सौष्ठवी ॥ 48 ॥ राजा दाशरथिसीकृताशेषमहीपतिः । विरोधं वज्रकर्णेन भरतस्ते निषेधति । / 49 ॥ सिंहोदरोऽपि प्रत्यूचे भृत्यानां भरतोऽपि हि । भक्तानामेव कुरुते प्रसादं नाऽन्यथा पुनः ॥ 50 ॥ अयं पुनर्वज्रको मत्सामन्तो दुराशयः । न मां नमति तेनाऽस्य प्रसीदामि कथं ! वद । / 51 / / भूयोऽपि लक्ष्मणोऽवोचन्नाऽसावविनयी त्वयि । अस्याऽप्रणामसन्धा हि जज्ञे धर्मानुरोधतः ॥ 52 / / मा कुप्यो वज्रकोऽयं मान्यं भरतशासनम् । आसमुद्रान्तमेदिन्या भरतः शासिता यतः । / 53 ॥ क्रुद्धः सिंहोदरः स्माऽऽह को नाम भरतो नृपः । यो वजेकर्णगृह्यः सन् वातुलो मां वदत्यदः ॥ 54 / / कोपारुणाक्षः सौमित्रिः स्फुरदोष्ठदलोऽवदत् |रे न जानासि भरतं! ज्ञापयाम्येष मक्षु तम् ॥ 55 ॥ उत्तिष्ठस्व युधे सर्वात्मना संवर्मितो भव । न भवस्येष गोधेव मद्भुजाशनिताडितः । / 56 ॥ 1 बहुतराणि शाकानि यस्मिस्तत् । 2 प्रापयत् । 3 सौष्ठवं भद्रत्वमस्याऽस्तीति । 4 प्रणामाकरणे प्रतिज्ञा । 5 वजकर्णस्य प्क्स्स्पाती। वजकर्ण। सिंहोदरयोर्विरोधः, समाधानार्थ रामेण लक्ष्मणप्रेषणम् । ॥ 120 ॥ Page #168 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 121 ॥ सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । का सिंहोदरः ससैन्योऽथ सौमित्रिं हन्तुमुद्यतः । बालः परिस्प्रष्टुमिव भस्मच्छन्नं हुताशनम् । / 57 / / लक्ष्मणोऽपि गजालानं भुजेनोन्मूल्य नालवत् । विद्विषस्ताडयामासोदस्तदण्ड इवाऽन्तकः । / 58 ॥ अथ सौमित्रिरुत्पत्य सिंहोदरमभिस्थितम् । तद्वाससा पशुमिवाऽबध्नात् कण्ठे महाभुजः ॥ 59 ॥ आश्चर्यं पश्यतां तत्र दशाङ्गपुरवासिनाम् । तं निन्डये गामिवाऽऽकृष्य लक्ष्मणो रामसन्निधौ ॥ 60 ॥ दृष्ट्वा सिंहोदरो रामं नत्वा चेदमभाषत । न ज्ञातस्त्वमिहाऽऽयातो मया रघुकुलोद्वह ! ॥ 61 ॥ अथवा किमिदं देव ! मत्परीक्षाकृते कृतम् ? / कृतं नः प्राणितेनाऽपि यूयं छलपरा यदि । / 62 ॥ क्षमस्वाऽज्ञानदोष मे यत्कर्तव्यं तदादिश । भूत्ये कोपः शिक्षामात्रकृते शिष्ये गुरोरिव । / 63 / / सन्धेहि वज्रकर्णेनेत्यादिशत्तं रघूद्वहः । सिंहोदरोऽपि तां वाचं तथेति प्रत्यपद्यत । / 64 ॥ तत्राऽऽगाद्वज्रकर्णोऽपि रामभद्रस्य शासनात् । विनयेन पुरोभूय कृताञ्जलिरुवाच च । / 65 ॥ स्वामिनौ वृषभस्वामिवंशजौ रामशाहिणौ । युवां दृष्टौ मया दिष्ट्या किं तु ज्ञातौ चिरादिह । / 66 / / भरतार्धस्य सर्वस्य युवां नाथौ महाभुजौ । अहमन्ये च राजानो युवयोरेव किङ्कराः । / 67 ॥ मुञ्चैनं मत्प्रभुं नाथ ! शाधि चैनमतः परम् । यथाऽसौ सहते मेऽन्यप्रणामाभिग्रहं सदा । / 68 ॥ विनाऽर्हन्तं विना साधुं नमस्यो नाऽपरो मया । इति ह्यभिग्रहोऽग्राहि महर्षेः प्रीतिवर्धनात् । / 69 / / रामभ्रूसञ्ज्ञया सिंहोदरस्तप्रत्यपद्यत । सौमित्रिणा विमुक्तः सन् वजकर्णं च सस्वजे ॥ 70 / / सिंहोदरोऽपि परया प्रीत्या राघवसाक्षिकम् । राज्याधं वज्रकर्णाय सोदरायेव दत्तवान् । / 71 / / 1 गजबन्धनस्तम्भम् । 2 ऊर्वीकृत दण्डः । 3 शिक्षा देहि । वजकर्णसिंहोदरयोर्विरोधः, समाधानार्थ रामेण लक्ष्मणप्रेषणम् । ॥ 121 ॥ Page #169 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 122 ॥ श्रीधराकुण्डले ते च याचित्वाऽवन्तिपार्थिवात् । अदत्त विद्युदङ्गाय दशाङ्गपुरपार्थिवः । / 72 / / सौमित्रये वज्रकर्णो ददावष्टौ स्वकन्यकाः । सिंहोदरः ससामन्तः पुनः कन्याशतत्रयम् ॥ 73 ॥ अथोचे लक्ष्मणः कन्याः पार्श्वे वः सन्तु सम्प्रति । भ्राता नो भरतो राज्ये यतः पित्रा निवेशितः ॥ 74 ॥ समयेऽङ्गीकृतराज्यः परिणेष्यामि वः सुताः । इदानीं तु वयं गत्वा स्थास्यामो मलयाचले । / 75 / ओमित्युक्त्वा स्थितौ वज्रकर्णसिंहोदरौ नृपौ । विसृष्टयै रामभद्रेणेयतुर्निजनिजं पुरम् ॥ 76 ॥ रामस्तत्र निशां नीत्वा ससीतालक्ष्मणः प्रगे । गच्छन् क्रमेण सम्प्राप देशं कमपि निर्जलम् ॥ 77 ॥ पिपासितायां सीतायां विश्रान्तायां तरोस्तले । रामाज्ञयाऽथ सौमित्रिर्जलमानेतुमभ्यगात् ॥ 78 ॥ गच्छन् सरो ददर्शेकमनेकाम्भोजमण्डितम् । दूरादानन्दजननं वयस्यमिव वल्लभम् ॥ 79 ॥ तदा च क्रीडितुं तत्राऽऽगात् कूबरपुराधिभूः । नृपः कल्याणमालाख्यः प्रेक्षाञ्चक्रे च लक्ष्मणम् ॥ 80 ॥ स कामबाणैः सद्योऽपि बिभिदे भिदुरात्मकैः । नत्वा लक्ष्मणमूचे च भव मे भोजनातिथिः ॥ 81 ॥ विकारं मान्मथं देहलक्षणानि च लक्ष्मणः । निरीक्ष्य दध्यौ नार्येषा पुंवेषा कारणेन तु ॥ 82 ॥ ध्यात्वेत्युवाच सौमित्रिः सभार्योऽस्ति मम प्रभुः । इतश्चाऽदूरदेशेऽस्मिन् भुञ्जे तेन विना न हि ॥ 83 ॥ तेन प्रधानपुरुषैर्भद्राकारैः प्रियंवदैः । तत्राऽऽनिन्ये समभ्यर्थ्य ससीतोऽपि रघूद्वहः ॥ 84 ॥ सोऽनमस्यद्रामभद्रं भद्रधीर्मैथिलीमपि । तयोः कृते पटकुटी तत्कालं च न्यवेशयत् ॥ 85 ॥ तत्र रामं कृतस्नानभोजनं स उपाययौ । सहैकमन्त्रिणा युक्तः स्त्रीवेशो निःपरिच्छदः । / 86 / / 1 अधिभू राजा । 2 भेदनशील आत्मा येषां तैः । 3 कूबरपतिः । 4 वस्त्रगृहम् तम्बु इति लोके । सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावण चरितम् । लक्ष्मणेन तयोः सन्धिकरणम्, सीतायै जलार्थ सौमित्रिगमनम् । / / 122 / / Page #170 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरित ॥ 123 ॥ लज्जानतमुखीं तां च निजगादेति राघवः । भद्र ! पुरुषवेषेण स्त्रीभावं निहुषे कुतः ? ॥ 87 ॥ ऊचेऽथ कूबरपतिः कूबरेऽस्मिन् महापुरे । वालिखिल्यो नाम राजा पृथ्वीनामाऽस्य तु प्रिया ॥ 88 ॥ आपन्नसत्त्वा सा जज्ञेऽन्येद्युम्लेच्छैर्महाभटैः । अवस्कन्दागतैर्निन्ये वालिखिल्यो नियम्य सः । / 89 ॥ पश्चाच्च पृथिवी देवी तनयां मामसूत सा । पुत्रोऽजनीति चाऽघोषि सचिवेन सुबुद्धिना । / 90 / / तज्ज्ञापितः पुत्रजन्म प्रभुः सिंहोदरोऽवदत् । तत्र राजाऽस्तु बालोऽयं वालखिल्यागमावधि । / 91 ॥ क्रमेण वर्धमानाऽहं मूलात् पुंवेषधारिणी । मातृमन्त्रिजनं मुक्त्वाऽपरैरनुपलक्षिता ॥ 92 ॥ राज्यं करोमि कल्याणमालाख्या प्रथिता सती । मन्त्रिणां मन्त्रसामर्थ्यात् स्यादलीकेऽपि सत्यता । / 93 / / म्लेच्छानां भूरि यच्छामि द्रविणं पितृमुक्तये । द्रव्यमेते तु गृह्णन्ति मुञ्चन्ति पितरं न तु ॥ 94 ॥ तत्प्रसीदत मे तातं तेभ्यो मोचयताऽधुना । सिंहोदरान्मोचितः प्राग्वज्रकर्णो नृपो यथा । / 95 / / रामोऽप्युवाच पुंवेषैव स्वराज्यं प्रशासंती । यावद्गत्वा मोचयामो म्लेच्छेभ्यः पितरं तव । / 96 ॥ महाप्रसाद इत्यूचे सा स्त्री पुंवेषधारिणी । ऊचे सुबुद्धिमन्त्री तु लक्ष्मणोऽस्या वरोऽस्त्विति ॥ 97 ॥ राघवोऽप्यब्रवीत्तातादेशाद्देशान्तरं वयम् । यास्यामोऽथ निवृत्तेषु लक्ष्मणः परिणेष्यति । / 98 ॥ प्रतिपद्येति काकुत्स्थस्तस्थौ तत्र दिनत्रयम् । निशाशेषे सुप्तजने ससीतालक्ष्मणः ययौ । / 99 / / साऽपि प्रातरपश्यन्ती जानकीरामलक्ष्मणान् । विमनाः स्वं पुरमगाच्चक्रे राज्यं तथैव तु ॥ 100 ॥ प्राप क्रमेण रामोऽपि नर्मदामुत्ततार च । पथिकैर्वार्यमाणोऽपि विन्ध्याटव्यां विवेश च ॥ 101 ॥ 1 युद्धागतैः । 2 बद्ध्वा । 3 शासनं कुवती सती तिष्ठेत्यध्याहार्यम् । सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावण चरितम् । कल्याण मालायाः आगमनम् । / / 123 / / Page #171 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 124 ॥ सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । तत्राऽऽदौ दक्षिणदिशि कण्टकिट्ठस्थितो द्विकः । ररास विरसं क्षीरदुस्थोऽन्यो मधुरं पुनः । / 102 ॥ न विषादो न वा हर्षोऽभूद्रामस्य तथाऽपि हि । शकुनं चाऽशकुनं च गणयन्ति हि दुर्बलाः ॥ 103 / / गच्छन् ददर्श चाऽगच्छन्म्लेच्छसैन्यमुदायुधम् । असङ्ख्येभरथाश्वीयं देशघाताय निर्गतम् । / 104 ॥ युवा सेनापतिस्तत्र दृष्ट्वा सीतां स्मरातुरः । स्वच्छन्दवृत्तिः स्वान् म्लेच्छानुच्चकैरेवमादिशत् । / 105 ॥ are re ! पथिकावेतौ नाशयित्वा विनाश्य वा । एतां वरस्त्रियं हत्वा समानयत मत्कृते ॥ 106 ॥ इत्युक्ताः सह तेनैवाऽधावन्त प्रति राघवम् । प्रहरन्तः शरप्रासप्रायैः प्रहरणैः शितैः । / 107 ॥ उवाच लक्ष्मणो रामं तिष्ठाऽऽर्येह सहाऽऽर्यया । अमून् शुन इव म्लेच्छन् यावद्विद्रावयाम्यहम् ॥ 108 ॥ इत्युक्त्वा लक्ष्मणोऽधिज्यं कृत्वा धनुरनादयत् । तन्नादाच्चाऽत्रसम्लेच्छाः सिंहनादादिव द्विपाः । / 109 / / असह्यश्चापनादोऽपि शरमोक्षोऽस्ति दूरतः । इत्थं विमृश्य स म्लेच्छराजो राममुपाययौ । / 110 ॥ विमुक्तशस्त्रो दीनास्यः स्यन्दनादवतीर्य सः । रामभद्रं नमश्चक्रे क्रुधा सौमित्रिणेक्षितः । / 111 ॥ सोऽवोचद्देव ! कौशाम्ब्यां पुर्या वैश्वानरो द्विजः । सावित्री नाम तत्पत्नी रुद्रदेवोऽस्मि तत्सुतः । / 112 ॥ आजन्म क्रूरकर्मत्वात्तस्करः पारदारिकः । न तत्किमपि कर्माऽस्ति यत्पापो नाऽऽचराम्यहम् । / 113 ॥ अथैकदा खात्रमुख प्राप्तोऽहं राजपुरुषैः । शूलां समारोपयितुं नीतश्च नृपशासनात् । / 114 / / उपशूलं च दीनोऽहमुपशूनमिव च्छगः । दृष्टः श्रावकवणिजा दत्वा दण्डं च मोचितः । / 115 ॥ मा कार्षीश्चौरिकां भूय इत्युदीर्य महाताना । विसृष्टो तेन तं देशं त्यक्तवानहम् ॥ 116 ॥ 1 काकः । 2 कठोरम् । 3 तीक्ष्णैः । 4 परस्त्रीरतः । 5 प्राणिवधस्थानसमीपम् । 6 अजः । कल्याणमालायाः आगमनम्, म्लेच्छराजेन सह युद्धम् । ॥ 124 ॥ Page #172 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 125 ॥ सप्तमं पर्व । पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । भ्रमन्नागामिमां पल्लीं काक इत्याख्ययाऽन्यया । इह ख्यातः क्रमात्पल्लीपतित्वमिदमासदम् ॥ 117 ॥ इह स्थितश्च लुण्टाकैर्गुण्टयामि पुरादिकम् । आनयामि स्वयं गत्वा बन्दे धृत्वा नृपानपि ॥ 118 ॥ वश्योऽस्मि व्यन्तर इव तव स्वामिन् समादिशः । किङ्करः किं करोम्येष सहस्वाऽविनयं मम । / 119 / / वालिखिल्यं विमुञ्चेति रामेणोक्तः किरातराट् । तं मुमोच नमश्चक्रे वालिखिल्योऽपि राघवम् । / 120 ॥ रामाज्ञया च काकेन स निन्ये कूबरं पुनः । कल्याणमालां पुंवेषामपश्यच्च सुतां निजाम् । / 121 / / रामलक्ष्मणवृत्तान्तं मिथोऽकथयतां च तौ । कल्याणमालिकावालिखिल्यावखिलमप्यथ । / 122 / / काकोऽपि स्वां ययौ पल्लिं ततो रामोऽपि निर्गतः । विन्ध्याटवीमतिक्रम्य प्राप तापी महानदीम् । / 123 / / / तापीमुत्तीर्य च क्रामस्तद्देशप्रान्तवर्तिनम् । अरुणग्रामनामानं रामो ग्राममथाऽऽसदत् । / 124 / / पिपासितायां सीतायां तत्र रामः सलक्ष्मणः । गृहे ययौ कोपनस्य कपिलस्याऽग्निहोत्रिणः । / 125 / / ब्राह्मणी च सुशर्माख्या तेभ्योऽदात् पृथगासनम् । स्वयं च पाययामास सलिलं स्वादु शीतलम् । / 126 ॥ आगात्तदा च कपिलः पिशाच इव दारुणः । निरीक्ष्य चोपविष्टस्तान रुष्टोऽभाषिष्ट गेहिनीम् । / 127 / / मलिनानां किमेतेषां प्रवेशो मम वेश्मनि । पापीयसि ! त्वया दत्तोऽग्निहोत्रमशुचीकृतम् ? / / 128 / / एवमाक्रोशिनं विप्र क्रुरं रामानुजः क्रुधा । करीवारमतोद्धृत्य परिभ्रमयितुं दिवि ॥ 129 ॥ रामोऽप्युवाच को नाम कोपोऽस्मिन् कीटमात्रके ? / द्विजेब्रुवं विब्रुवन्तमप्यमुं मुञ्च मानद ! / / 130 / / रामाज्ञया च सौमित्रिस्तं मुमोच शनैर्द्विजम् । ससीतालक्ष्मणो रामो निर्जगाम च तद्गृहात् । / 131 / / म्लेच्छाद् वालि खिल्यमोचनम् । ॥ 125 ॥ 1 कोपवतः । 2 अघमब्राह्मणम् । Page #173 -------------------------------------------------------------------------- ________________ | सप्तमं पर्व पञ्चमः त्रिषष्टिशलाकापुरुषचरिते ॥ 126 ॥ सर्गः रामलक्ष्मणरावणचरितम् । ते गच्छन्तः क्रमात्प्रापुरण्यमपरं महत् । कज्जलश्यामजलदः कालश्च समुपाययौ । / 132 / / वर्षत्यब्दे च काकुत्स्थस्तस्थौ वटतरोरधः । वर्षाकालं वटेऽत्रैव नयाम इति चाऽवदत् । / 133 / / आकर्ण्य तद्वचो भीतस्तन्यग्रोधाधिदैवतम् । इभकर्णाभिधो यक्षो गोकर्ण स्वप्रभुं ययौ । / 134 / / तं प्रणम्येत्यभाषिष्ट स्वामिन्नुद्वासितस्ततः । कैश्चिद् दुःसहतेजोभिर्निजावासाद्वटादहम् । / 135 ॥ तत्कुरुष्व परित्राणमत्राणस्य मम प्रभो ! / ते हि स्थास्यन्ति सकलां प्रावृषं मद्वद्रुमे । / 136 / / गोकर्णोऽप्यवधि ज्ञात्वाऽचख्याविति विचक्षणः । अर्ध्यावेतौ गृहायातावष्टमौ रामशाङ्गिणौ । / 137 / / इत्युक्त्वा निशि तत्रैत्य नवयोजनविस्तृताम् । द्वादशयोजनायामां धनधान्यादिपूरिताम् । / 138 / / उत्तुङ्गवप्रप्रासादां भाण्डपूर्णापणावलिम् । पुरी रामपुरी नामाऽकृत रामाय सोऽमरः । / 139 / / ॥युग्म्म् । / प्रातर्मङ्गलशब्देन प्रबुद्धो राम ऐक्षत |त्ण् वीणाधारिणं यक्ष महर्द्धिनगरी च ताम् । / 140 ॥ सोऽवोचद्विस्मितं रामं स्वामी त्वमतिथिश्च मे । गोकर्णो नाम यक्षोऽहमकार्ष त्वत्कृते पुरीम् । / 141 ॥ मया सपरिवारेण सेव्यमानो दिवानिशम् । इह तिष्ठ सुखं स्वामिन् ! यथाकालं यथारुचि ॥ 142 / / इति तेनाऽर्थितो रामो यक्षपुम्मिर्निषेवितः । अवतस्थे सुखं तत्र सीतासौमित्रिसंयुतः । / 143 / / इतश्च विप्रः कपिलः समिदादिकृतेऽन्यदा । भ्रमंस्तस्मिन्महारण्ये पशुपाणिः समाययौ । / 144 / / स ददर्श पुरी तां च दध्यौ चेतसि विस्मयात् । मायेयमिन्द्रजालं वा गान्धर्वमथवा पुरम् ? ॥145 / / म्लेच्छाद् वालि खिल्य मोचनम् क्रमेण । महारण्ये वासः । ॥ 126 ॥ 1 तद्वटस्याधिदैवतं देव्ता। Page #174 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 1192011 तत्रैकां मानुषीरूपां चारुनेपथ्यवाससम् । सोऽपृच्छद्यक्षिणीं दृष्ट्वा कस्येयं नूतना पुरी ? ॥ 146 ॥ सोचे गोकर्णयक्षेण कृतेयं नूतना पुरी । नाम्ना रामपुरी रामसीतासौमित्रिहेतवे । / 147 ॥ दीनादिभ्यो ददात्यर्थमत्र रामो दयानिधिः । सर्वः कृतार्थीभूतोऽत्र यो यो दुःस्थः समाययौ । / 148 ॥ त्यक्त्वा सोऽपि समिद्भारं पतित्वा तत्पदाब्जयोः । ऊचे मया कथं रामो द्रष्टव्यः ? शंस मेऽनघे ! ॥ 149 ॥ साऽप्यवादीदत्र पुर्यामस्ति द्वारचतुष्टयम् । नित्यं च रक्ष्यते यक्षैः प्रवेशोऽमुत्र दुर्लभः । / 150 / / पूर्वद्वारेऽत्र यच्चैत्यं तद्वन्दित्वा यथाविधि । श्रावकीभूय चेद्यासि प्रवेशं लभसे तदा । / 151 / / तद्वरा कपिलोऽर्थार्थी साधूनामन्तिके ययौ । अभ्यवन्दत तान् साधून् धर्मं तेभ्योऽशृणोच्च सः । / 152 / / ततः स लघुकर्मत्वाद्विशुद्धः श्रावकोऽभवत् । गत्वौको धर्ममाख्याय भार्यां च श्राविकां व्यधात् । / 153 / / आजन्म दौस्थ्यदग्धौ तौ रामादर्थयितुं धनम् । उपेयतू रामपुरीं तच्च चैत्यं प्रणेमतुः । / 154 ॥ राजवेश्म प्रविश्याऽथ मैथिलीरामलक्ष्मणान् । उपलक्ष्य बिभायोच्चैर्दत्ताक्रोशान् द्विजः स्मरन् । / 155 / / तं नष्टुमनसं सानुक्रोशः सौमित्रिरब्रवीत् । मा भैषीर्भो द्विजाऽर्थी चेदेह्यर्थं प्रार्थयस्व तत् । / 156 ॥ ततोऽपशङ्कः कपिलो गत्वा रामाय चाऽऽशिषम् । दत्वोपाविशदग्रे च गुह्यकैरर्पितासने । / 157 / कुतस्त्वमागतोऽसीति पृष्ये रामेण सोऽवदत् । किं मां न वेत्सि तं विप्रमरुणग्रामवासिनम् ? ॥ 158 ॥ यूयं येनाऽतिथीभूता अपि दुर्वचसा मया । आक्रुष्टा मोचितोऽस्म्यस्माद्युष्माभिश्च कृपापरैः । / 159 / / सुशर्मा ब्राह्मणी साऽपि प्राग्वृत्ताख्यानपूर्वकम् । गत्वोपैसीतं दीनास्या प्रदत्ताशीरुपाविशत् । / 160 / / 1 दुःखी । 2 धनार्थी । 3 गृहम् । 4 दयासहितः । 5 द्विजेति सम्बोधनम् । 6 सीतायाः समीपम् । Li Li Di Tu Guan सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । कपिल ब्राह्मणाधिकारः । / / 127 / / Page #175 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 128 ॥ सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । ततः स विप्रो द्रविणैः कृतार्थीकृत्य भूरिभिः । राघवेण विसृष्टः सन् स्वग्राममगमत् पुनः । / 161 / / प्रबुद्धो ब्राह्मणः सोऽपि दत्वा दानं यथारुचि । नन्दावतंससूरीणामन्तिके व्रतमग्रहीत् । / 162 / / अथ प्रावृष्यतीतायां यियासुं प्रेक्ष्य राघवम् । गोकर्णयक्षो विनयादेवमूचे कृताञ्जलिः । / 163 ॥ यद्यतो यास्यसि स्वामिस्तत्प्रसीद क्षमस्व मे । यद् भक्तिस्खलितं किञ्चिन्मनागप्यभवत्त्वयि । / 164 / / तवाऽनुरूपां कः पूजां कर्तुमीशो महाभुज! / इत्युक्त्वाऽदत्त रामाय हारं नाना स्वयम्प्रभम् । / 165 / / सौमित्रये च ताडङ्के दिव्यरत्नविनिर्मिते । चूडामणि च सीतायै वीणां चेप्सितनादिनीम् । / 166 ॥ रामोऽनुमान्य तं यक्ष प्रतस्थे स्वेच्छया ततः । तां पुरीमुपसाहे सोऽपि यक्षः स्वयं कृताम् । / 167 / / ते क्रामन्तः प्रतिदिनं जानकीरामलक्ष्मणाः । त्यक्त्वाऽरण्यानि विजयपुरं सन्ध्याक्षणे ययुः । / 168 ॥ तस्मिश्च बहिरुद्याने मरुद्दिशि महीयसः । तले न्यग्रोधवृक्षस्य तेऽवात्सुर्वेश्मसन्निभे । / 169 / / पुरे च तस्मिन्नभवद्राजा नाम्ना महीधरः । इन्द्राणी नाम तत्पत्नी वनमालेति तत्सुता । / 170 / / वनमाला च बाल्येऽपि सौमित्रेर्गुणसम्पदम् । रूपं चाऽऽकर्ण्य तं मुक्त्वा नाऽन्यं वरमियेष सा । / 171 / / तदा प्रव्रजितं श्रुत्वा नृपं दशरथं तथा । निर्गतौ रामसौमित्री विषण्णोऽभून्महीधरः । / 172 / / अदत्त चन्द्रनगरे वृषभक्ष्मापजन्मने । नाम्ना सुरेन्द्ररूपाय वनमालां महीधरः । / 173 ॥ वनमालाऽपि तच्छ्रुत्वा मरणे कृतनिश्चया । तस्यां निश्येकिका दैवात्तदुद्यानमुपाययौ । / 174 / / प्रविश्य तत्राऽऽयतनेऽपूजयद्वनदेवताम् । जन्मान्तरेऽपि सौमित्रिः पतिर्मेऽस्त्वित्युवाच च । / 175 / / यक्षकृतनगर्या वर्षायै वासः । क्रमेण विजय पुरोद्याने आगमनम् । ॥ 128 / / 1 वृषभनृपस्य पुत्राय । Page #176 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 129 ॥ सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावण चरितम् । ययौ च सा तं न्यग्रोधं ददृशे लक्ष्मणेन च । प्रसुप्तजानकीरामयामिकेन प्रजाग्रता ॥ 176 / / इदं च दध्यौ सौमित्रिः किमियं वनदेवता ? / अधिष्ठात्री वटतरोरस्य वा ? काऽपि यक्षिणी ? / / 177 ॥ 2 एवं चिन्तयतस्तस्य साऽध्यारोहद्वद्रुमम् । करिष्यति किषेति लक्ष्मणोऽप्यारुरोह तम् । / 178 / / सा प्रोचे प्राञ्जलिर्भूत्वा मातरो वनदेवताः! / दिग्देव्यो ! व्योमदेव्यश्च सर्वाः शृणुत मद्वचः ॥ 179 / / नाऽभूदिह भवे तावन्मम भर्ता स लक्ष्मणः । भूयाद् भवान्तरे तर्हि भक्तिस्तत्र ममाऽस्ति चेत् । / 180 ॥ इत्युदित्वा कण्ठपाशं विधायोत्तरवाससा । बद्ध्वा च वटशाखायां द्राक् साऽऽत्मानमलम्बयत् । / 181 / / भद्रे ! मा साहसं कार्बर्लक्ष्मणोऽहमिति ब्रुवन् । लक्ष्मणोऽपास्य तत्पाशं तामादायोत्ततार च । / 182 ॥ प्रबुद्धयोर्निशाशेषे लक्ष्मणो रामसीतयोः । शशंस वनमालाया वृत्तान्तं तमशेषतः । / 183 / / ह्रियाऽवगुण्ठितमुखी वनमालाऽपि तत्क्षणम् । जानकीरामचरणारविन्देभ्यो नमोऽकरोत् । / 184 / / इतोऽपि च तदेन्द्राणी महीधरनृपप्रिया । वनमालामपश्यन्ती पूच्चक्रे करुणस्वरम् । / 185 / / वनमालान्वेषणाय निर्ययौ च महीधरः । इतस्ततः परिभ्राम्यंस्तत्रस्थां च ददर्श ताम् । / 186 ॥ हत हत तान् कुमारीतस्करानिति भाषिषु । उदस्त्रेषु च सैन्येषूत्तस्थौ रामानुजः क्रुधा । / 187 / / धनुष्यारोपयामास स ज्यां भाल इव ध्रुवम् । अकारयच्च टङ्कारं वैर्यहङ्कारहारकम् । / 188 / / चुक्षुभुस्तत्रसुः पेतुस्तद्धनुर्ध्वनिना परे । महीधरः पुरः स्थित्वा सौमित्रिं स्वयमैक्षत ॥ 189 ॥ उपलक्ष्य ततोऽवादीज्ज्यामुत्तारय धन्वनः । सौमित्रिं मत्सुतापुण्यैरिष्यमाणस्त्वमागतः । / 190 ॥ वनमालालक्ष्मणयोस्समागमः । / / 129 ॥ Page #177 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते सप्तमं पर्व पञ्चमः सर्गः । रामलक्ष्मणरावणचरितम् । ॥ 130 ॥ उत्तारितज्ये सौमित्रौ सुस्थितः सन्महीधरः । प्रेक्ष्य रामं नमश्चक्रेऽवतीर्य स्यन्दनोत्तमात् । / 191 ॥ उवाच च तव भ्रात्रेऽमुष्मै सौमित्रये मया । स्वयं जातानुरागेति कल्पितेयं पुराऽप्यभूत् । / 192 / / इदानीमनयोर्जज्ञे मद्भाग्येन समागमः । जामाता लक्ष्मणस्त्वं च सम्बन्धी दुर्लभः खलु ॥ 193 / / इत्युदित्वा महत्या च प्रतिपत्त्या महीधरः । निनाय जानकीरामलक्ष्मणान्निजसद्मनि । / 194 / / तेषु तत्र च तिष्ठत्सु कदाचन सभास्थितम् । एत्याऽतिवीर्यराड्दूतो नृपमूचे महीधरम् । / 195 / / नन्द्यावर्तपुराधीशोऽतिवीर्यो वीर्यसागरः । साहाय्यायाऽऽह्वयति त्वां जाते भरतविग्रहे । / 196 / / भूयांसो भूभुजोऽभ्येयुस्तस्य दाशरथेर्बले । तत्त्वमप्यतिवीर्येणाऽऽहूयसे सुमहाबलः । / 197 ॥ अथैवं लक्ष्मणोऽपृच्छन्नन्द्यावर्तमहीभुजः । भरतक्ष्माभुजा सार्धं किं विरोधनिबन्धनम् ? / / 198 ॥ दूतोऽप्युवाच नः स्वामी भरताद् भक्तिमिच्छति । स तु प्रतीच्छति न तामिदं विग्रहकारणम् । / 199 ॥ रामः पप्रच्छ तं दूतमतिवीर्यस्य सङ्गरे । समर्थो भरतः किं भोस्तत्सेवां यन्न मन्यते ॥ 200 ॥ दूतोऽप्यूचे महावीर्योऽतिवीर्यस्तावदेष नः । भरतोऽपि न सामान्यस्तद् द्वयोः संशयो जये । / 201 / / इत्युक्तवन्तं तं दूतमागच्छाम्येष सत्वरम् । इत्युक्त्वा व्यसृजद्राजा रामं चैवमभाषत । / 202 / / अहो ! अज्ञत्वमेतस्याऽतिवीर्यस्याऽल्पमेधसः । यदस्मानयमाहूय भरतं योधयिष्यति । / 203 / / तत्सर्वसेनया गत्वाऽनुपलक्षितदौर्खदा । अमुमेव हनिष्यामो भारतादिव शासनात् । / 204 / / ऊचे रामोऽत्र तिष्ठ त्वं त्वत्सुतैः सबलैः सह । तत्राऽहमेव यास्यामि करिष्यामि यथोचितम् । / 205 / / 1 अज्ञातेन शत्रुत्वेन । वनमालालक्ष्मणयोस्समागमः, अतिवीर्यस्य दूताग्म्न्म्। ॥ 130 Page #178 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 119 39 11 एवमस्त्विति तेनोक्तस्तत्पुत्रबलसंयुतः । नन्द्यावर्तपुरं रामः ससीतालक्ष्मणो ययौ । 206 ॥ उषितं बहिरुद्याने रामं तत्क्षेत्रदेवता । अभाषत महाभाग ! किमभीष्टं करोमि ते ? / / 207 / / ननः किमपि कर्तव्यमित्युक्ते राघवेण तु । साऽभ्यधादेवमेतद्धि तथाऽप्युपकरोम्यदः । / 208 ॥ अतिवीर्यो जितः स्त्रीभिरिति तस्याऽयशस्कृते । ससैन्यस्य करिष्यामि स्त्रीरूपं कामिकं तव ॥ 209 ॥ स्त्रीराज्यमिव तत्सैन्यं स्त्रीरूपमभवत्क्षणात् । स्त्रीरूपौ रामसौमित्री चाऽभूतां सुन्दराकृती । / 210 / / महीधरेण स्व सैन्यं तव साहाय्यहेतवे । प्रैषीदमिति रामस्तं द्वाःस्थेनाऽज्ञापयन्नृपम् । / 211 / / अतिवीर्योऽप्युवाचैवं स्वयं नाऽऽगान्महीधरः । कृतं तदस्य सैन्येन मुमूर्षोर्बहुमानिनः । / 212 / / जेष्याम्येकोऽपि भरतं सहायाः किं ममाऽपि हि ? / निर्वास्यतां द्रुतमिदं तत्सैन्यमयशस्करम् ॥ 213 ॥ अथाऽन्यः कश्चिदप्युचे स्वयमागान्न केवलम् । स प्रत्युतोपहासाय स्त्रीसैन्यं प्राहिणोदिह । / 214 / तच्छ्रुत्वा सुमहाक्रोधं नन्द्यावर्तेश्वरोऽकरोत् । स्त्रीरूपधारिणस्ते च रामाद्या द्वारमाययुः । / 215 / / आदिक्षदतिवीर्योऽपि दासीवदिमिकाः स्त्रियः । गाढं गृहीत्वा ग्रीवासु निर्वास्यन्तां पुराद् बहिः ॥ 216 ॥ समन्तात्तस्य सामन्ता उत्थाय सपदातयः । स्त्रीसैन्यं तदुपद्रोतुं प्रावर्तन्त महाभुजाः ॥ 217 / / रामभद्रो भुजस्तम्भेनेभस्तम्भमथोच्चकैः । समुत्पाट्याऽऽयुधीकृत्य तान् समन्तादपातयत् । / 218 / / तेन सामन्तभङ्गेनाऽतिवीर्यः कुपितो भृशम् । रणाय स्वयमुत्तस्थे खड्गमाकृष्य भीषणम् ॥ 219 ॥ अथ तत्खड्गमाच्छिद्य लक्ष्मणस्तत्क्षणादपि । तमाचकर्ष केशेषु तद्वस्त्रेण बबन्ध च । / 220 / / सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावण चरितम् । रामादिभिरतिवीर्याभि मानध्वंसः । / / 131 / / Page #179 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । ॥ 132 ॥ मृगं व्याघ्र इवाऽऽदाय तं नृव्याघ्रश्चचाल सः । दृश्यमानो जनैः पौरैरुत्त्रासतरलेक्षणैः । / 221 ॥ अथ तं मोचयामास मैथिली करुणापरा । सद्यो भरतसेवां च सौमित्रिः प्रत्यपादयत् । / 222 ॥ स्त्रीवेषमथ सञ्जहे सर्वेषां क्षेत्रदेवता । अज्ञासीदतिवीर्योऽपि तौ तदा रामलक्ष्मणौ । / 223 / / अतिवीर्यस्तयोः पूजां महतीं विदधे ततः । दध्यौ च मानध्वंसेन मानी वैराग्यमुच्चकैः । / 224 ॥ कि सेविष्येऽहमप्यन्यमित्यहङ्कारभाग्घृदि । दीक्षार्थी विजयरथे पुत्रे राज्यं न्यधत्त सः । / 225 ॥ द्वितीयो भरतो मेऽसि शाधि क्षमा प्रव्रज स्म मा । रामेणेत्थं निषिद्धोऽपि स प्रावाजीन्महामनाः । / 226 / / तत्सूनुर्विजयरथो रतिमालाभिधा निजाम् । लक्ष्मणाय ददौ जामि तां प्रेतीयेष लक्ष्मणः । / 227 ॥ ययौ ससैन्यो विजयपुरं रामोऽपि पत्तनम् । अयोध्यां विजयरथो भरतं सेवितुं पुनः । / 228 / / विज्ञाततदुदन्तोऽपि भरतो गरिमाचलः । सच्चकार तमायातं सन्तो हि नतवत्सलाः । / 229 / / कनिष्ठां रतिमालाया नाना विजयसुन्दरीम् । ददौ स्वसारं स्त्रीसारं भरताय स भूभुजे ॥ 230 ॥ तदा च विहरंस्तत्राऽतिवीर्यो मुनिराययौ । वन्दित्वा क्षमयाञ्चक्रे भरतेन स भूभुजा ॥ 231 / / विसृष्टः सप्रसादेन भरतेन महीभुजा । सानन्दो विजयरथो नन्द्यावर्तपुरं ययौ । / 232 / / महीधरमनुज्ञाप्य रामे गन्तुं समुद्यते । वनमालामापप्रच्छे यियासुरथ लक्ष्मणः । / 233 / / जगाद वनमालाऽपि बाष्पपूर्णविलोचना । प्राणत्राणं तदाऽकार्षीः प्राणेश! मम किं मुधा ? ॥234 ॥ वरं भवेत् सुखमृत्युस्तदैव मम वल्लभ ! / न त्वर्धवैशसमिदं दुःखं त्वद्विरहोत्थितम् । / 235 / / 1 अधिकत्रासेन चपलनेत्रैः । 2 स्वसारम् । 3 जग्राह । 4 अर्धवधसदृशम् । रामादिभिर्तिवीर्याभिमान्ध्व्ण्स्ः। ॥ 132 / / Page #180 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते |133 ॥ | सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । अद्यैव परिणीय त्वं सहैव नय मां प्रभो ! / त्वद्वियोगाच्च्छलं प्राप्य नेष्यत्यपरथाऽन्तकः । / 236 / / अन्वनैषीलक्ष्मणोऽथ भ्रातुः शुश्रूषको ह्यहम् । शुश्रूषाविघ्नकृन्मा भूः सहाऽऽयान्ती मनस्विनि ! ॥ 237 / / प्रापय्याऽभीप्सितं स्थानं ज्यायांसं वरवर्णिनि! / त्वां समेष्यामि भूयोऽपि वास्तव्या हृदये ह्यसि । / 238 ॥ घोरेभ्यः शपथेभ्यो यं त्वं कारयसि मानिनि! / तं करोमि पुनरिहाऽऽगमप्रत्ययहेतवे । / 239 ॥ न चेदायामि भूयोऽपि तदहं रात्रिभोजिनाम् । गृह्येऽहंसेति शपथं सौमित्रिः कारितस्तया ॥ 240 ॥ रात्रिशेषे ततो रामः ससीतालक्ष्मणोऽचलत् । क्रमाद्वनानि लच्चित्वा प्राप क्षेमाअलि पुरीम् । / 241 ॥ रामस्तद्बहिरुद्याने वन्याहारैः फलादिभिः । बुभुजे लक्ष्मणानीतैर्जानकीकरसंस्कृतैः । / 242 / / तत्र राममनुज्ञाप्य कौतुकात्प्राविशत् पुरीम् । सौमित्रिस्तत्र चाऽऔषीदुच्चैराघोषणामिति । / 243 / / शक्तिप्रहारं सहते योऽमुष्य पृथिवीपतेः । तस्मै परिणयनाय ददात्येष स्वकन्यकाम् । / 244 / / तेन चाऽऽघोषणाहेतुं पृष्ट एकोऽवदत् पुमान् । अत्राऽस्ति शत्रुदमनो नाम राजा महाभुजः । / 245 ॥ तस्याऽस्ति कनकादेवीकुक्षिजा वरकन्यका । जितपद्मति पायाः सबैकं पद्मलोचना । / 246 ॥ वरस्यौजःपरीक्षार्थमिदमारभ्यते ततः । प्रत्यहं क्ष्माभुजाऽनेन तादृक्षो नैति कोऽपि ना । / 247 ॥ श्रुत्वेत्थं लक्ष्मणोऽगच्छत्तं राजानं सभास्थितम् । कुतो हेतोः ? कुतस्त्यस्त्वं ? तत्पृष्टश्चैवमब्रवीत् । / 248 ॥ अहं भरतदूतोऽस्मि गच्छन्नर्थेन केनचित् । तव कन्यामिमां श्रुत्वा परिणेतुमिहाऽऽगमम् । / 249 / / सहिष्यसे शक्तिघातं ममेत्युक्तो महीभुजा । किमेकेन ? सहिष्येऽहं पञ्चेत्यूचे च लक्ष्मणः ॥ 250 ॥ 1 अन्यथा । 2 वरः वर्णो यस्याः सा वरवर्णिनी तत्सम्बोधने । 3 पापेन । 4 लक्ष्म्याः सद्म-गृहम् । 5 बलपरीक्षार्थम् । लक्ष्मणेन जितपद्याया लग्नः । / / 133 / / Page #181 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 134 ॥ सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । जितपद्मा तदानीं च तत्राऽऽगाद्राजकन्यका । बभूव लक्ष्मणं प्रेक्ष्य क्षणाच्च मदनातुरा । / 251 ॥ तया सद्योऽनुरागिण्या वार्यमाणोऽपि भूपतिः । चिक्षेप लक्ष्मणायाऽऽशु दुःसहं शक्तिपञ्चकम् । / 252 / / द्वे कराभ्यां द्वे कक्षाभ्यां दन्तैरेकां च लक्ष्मणः । अग्रहीज्जितपद्मायाः कन्याया मनसा सह । / 253 / / जितपद्माऽक्षिपत्तत्र स्वयं वरणमालिकाम् । उदुह्यतामियं कन्येत्यब्रवीत्पार्थिवोऽपि तम् । / 254 / / लक्ष्मणोऽप्यवदद् बाह्योपवनेऽस्ति ममाऽग्रजः । रामो दाशरथिस्तेन परतन्त्रोऽस्मि सर्वदा । / 255 ॥ तौ रामलक्ष्मणौ ज्ञात्वा तत्क्षणं स क्षमापतिः । गत्वा रामं नमश्चक्रे स्ववेश्मन्यानिनाय च । / 256 / / महत्या प्रतिपत्त्या स राजा राममपूजयत् । सामान्योऽप्यतिथिः पूज्यः किं पुनः पुरुषोत्तमः ? ॥ 257 ॥ ततोऽपि चलिते रामे सौमित्रिस्तं महीपतिम् । उवाच परिणेष्यामि व्यावृत्तस्त्वत्सुतामिति । / 258 ॥ निशायां निर्ययौ रामः प्राप सायं च पत्तनम् । वंशस्थलं नाम वंशशैलाख्याद्रितटस्थितम् । / 259 / / तस्मिन् सभूपति लोकमालुलोके भयाकुलम् । पप्रच्छ च नरं कञ्चिद्रामस्तद्भयकारणम् । / 260 / / आचख्यौ पुरुषः सोऽपि तार्तीयीकोऽद्य वासरः । अमुष्मिन् पर्वते रात्रौ रौद्रस्योच्छलतो ध्वनेः ॥ 261 ॥ तद्भयाद्रात्रिमन्यत्र गमयत्यखिलो जनः । प्रातश्च पुनरायाति कष्टा नित्यमियं स्थितिः । / 262 ॥ ततश्च कौतुकाद्रामः प्रेरितो लक्ष्मणेन च । तत्राऽऽरुरोहाऽपश्यच्च कायोत्सर्गस्थितौ मुनी ॥ 263 ॥ भक्त्या ववन्दिरे तौ तु जानकीरामलक्ष्मणाः । तदग्रेऽवादयद्रामो गोकर्णार्पितवल्लकीम् ॥ 264 / / हृद्यं जगौ च सौमित्रिआमरागमनोहरम् । चित्राङ्गहारकरणं सीता देवी नर्त च । / 265 / / लक्ष्मणेन । सह जितपद्याया |लग्नः , वंशस्थले त्रयाणामागमनम् । ॥ 134 / / 1 वल्लकी वीन्ना। Page #182 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाकापुरुषचरिते ॥ 135 ॥ सप्तमं पर्व पञ्चमः सर्गः । रामलक्ष्मणरावणचरितम् । तदा चाऽस्तं ययावर्को जजृम्भे च विभावरी । विकृतानेकवेतालश्चाऽऽगाद्देवोऽनलप्रभः । / 266 ॥ स्वयं वेतालरूपः सोऽट्टहासैः स्फोटयन्नभः । महर्षी तावुपद्रोतुं प्रावर्तत दुराशयः ॥ 267 / / मुक्त्वोपसाधु वैदेही सन्नद्धौ रामलक्ष्मणौ । उत्तस्थाते तं निहन्तुमकाले कालतां गतौ । / 268 / / सोऽपि देवस्तयोस्तेजःप्रसरं सोढुमक्षमः । निजं स्थानं ययौ साध्वोस्तयोश्चाऽजनि केवलम् । / 269 ॥ देवैश्च केवलज्ञानमहिमा विदधे तयोः । नत्वा रामश्च पप्रच्छोपसर्गविधिकारणम् । / 270 ॥ तत्राऽऽख्यदेको महर्षिराख्यया कुलभूषणः । आसीन्नगर्यां पद्मिन्यां राजा विजयपर्वतः ॥ 271 / / तस्याऽमृतस्वराख्योऽभूदु दूतो दूतस्य तस्य च । भार्योपयोगा तत्पुत्रावुदितो मुदितोऽपि च । / 272 ॥ वयस्यस्तस्य दूतस्य वसुभूतिरिति द्विजः । उपयोगा तदासक्ताऽजिंघांसदमृतस्वरम् । / 273 / / नृपादेशाद्विदेशायाऽन्यदाऽगादमृतस्वरः । सह गच्छन् वसुभूतिर्मानें तं चाऽवधीच्छलात् । / 274 / / वसुभूतिः पुरीमेत्य जनायैवमवोचत । कुतोऽपि कार्यादमृतस्वरेणाऽहं निवर्तितः । / 275 / / शशंस चोपयोगायाः स नौ सम्भोगविघ्नकृत् । मया व्यापादितो मार्गे च्छलं लब्ध्वाऽमृतस्वरः । / 276 / / साऽप्यूचे साध्वकार्षीस्त्वं जहि पुत्राविमावपि । अस्तु निर्मक्षिकमिति सोऽपि तत्प्रत्यपद्यत । / 277 ॥ दैवाच्छ्रुत्वा च तं मन्त्रं वसुभूतिसधर्मिणी । ईर्ष्णयाऽऽख्यच्च तत्सून्वोर्मुदितस्योदितस्य च ॥ 278 ॥ उदितेन रुषा सद्यो वसभूतिर्निपातितः । मृत्वैष नलपल्ल्यां स म्लेच्छः समुदपद्यत । / 279 / / धर्मं श्रुत्वाऽन्यदा राजा महर्षेर्मतिवर्धनात् । प्रव्रज्यामाददे तावप्युदितो मुदितोऽपि च ॥ 280 ॥ | उपसर्गकारणप्रच्छनम् । / / 135 ॥ 1 यमत्वं प्राप्तौ रामलक्ष्मणौ । 2 हन्तुमैच्छत् । Page #183 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 136 ॥ सप्तमंच पञ्चमः सर्गः रामलक्ष रावण चरितम् सम्मेते वन्दितुं चैत्यान्युदितो मुदितोऽपि च । प्रचेलतुः पथि भ्रान्तौ पल्ली तां च समेयतुः । / 281 ॥ पूर्ववैराद्वसुभूतिजीवो म्लेच्छो निरीक्ष्य तौ । हन्तुं दधावे म्लेच्छाधिपतिना च न्यषिध्यत । / 282 ॥ म्लेच्छेशः प्राग्भवे सोऽभून्मृगो व्याधाच्च मोचितः । मुदितोदितजीवाभ्यां कर्षकाभ्यां च तद्भवे । / 283 / / तेन म्लेच्छाधिपेनाऽतस्त्रातौ सम्मेतमेत्य च । तौ चैत्यानि ववन्दाते विजर्3आते चिराय च । / 284 / / विधायाऽनशनं मृत्वा महाशुक्रे सुरोत्तमौ । तौ सुन्दरसुकेशाख्यावजायेतां महर्द्धिकौ । / 285 ॥ भ्रान्त्वा भवं वसुभूतिजीवो म्लेच्छः कथञ्चन । अवाप मानुषं जन्म तत्र सोऽभूच्च तापसः ॥ 286 / / स विपद्य समुत्पेदे ज्योतिष्केषु सुरेषु तु । धूमकेतुर्नाम देवो मिथ्यादृष्टिर्दुराशयः । / 287 / / उदितमुदितजीवौ शुक्राच्युत्वाऽत्र भारते । महापुरेऽरिष्टपुरे प्रियंवदमहीपतेः ॥ 288 / / पद्मावत्यां सधर्मिण्यामजायेतामुभौ सुतौ । विश्रुतौ नामतो रत्नरथचित्ररथाविति । / 289 / / धूमकेतुरपि च्युत्वा पल्यां तस्यैव भूपतेः । बभूव कनकाभार्यां नाम्ना सूनुरनुद्वरः । / 290 / / अभूत्समत्सरो रत्नरथे चित्ररथे च सः । तस्योपरि न मात्सर्यं बिभराञ्चक्रतुस्तु तौ । / 291 ॥ न्यस्य रत्नरथे राज्यं यौवराज्यं द्वयोः पुनः । प्रियंवदः षड्दिनानि प्रायं कृत्वा सुरोऽभवत् । / 292 ॥ राज्यं पालयतो रत्नरथस्यैको नृपो ददौ । श्रीप्रभा नाम कन्यां स्वां याचमानेऽप्यनुद्वरे । / 293 / / क्रुद्धोऽथाऽनुद्वरो रत्नरथस्योर्वीमलुण्टयत् । पातयित्वा रणे रत्नरथेन जगृहे च सः । / 294 ॥ विडम्ब्य बहुधा रत्नरथेन मुमुचेऽथ सः । तापसोऽभूच्च स्त्रीसङ्गान्मोघीचक्रे निजं तपः । / 295 / / 1 अनशनम् । 2 विफलीचक्रे । उपसर्ग कारणपृष्टे मुनिना पूर्वभवकथनम् । ॥ 136 ॥ Page #184 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 137 ॥ सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । ततो मृत्वा भवं भ्रान्त्वा चिरान्मयो बभूव सः । तापसीभूय भूयोऽपि चकाराऽज्ञानकं तपः । / 296 / / मृत्वाऽनलप्रभः सोऽयं ज्योतिष्कस्त्रिदशोऽभवत् । दीक्षां रत्नरथचित्ररथौ जगृहतुश्च तौ ॥ 297 ॥ विपद्य चाऽच्युते कल्पेऽतिबलोऽथ महाबलः । नामधेयेन जज्ञाते त्रिदशौ प्रवरर्द्धिकौ ॥ 298 ॥ च्युत्वा च सिद्धार्थपुरे क्षेमङ्करमहीपतेः । महिष्या विमलदेव्यास्तौ कुक्षाववतेरतुः ॥ 299 / / क्रमादजनिषातां च विमलायामुभौ सुतौ । कुलभूषण एषोऽहं तथाऽयं देशभूषणः ॥ 300 ॥ उपाध्यायस्य घोषस्याऽर्पितौ पाठाय भूभुजा । अपठाव कलाः सर्वा द्वादशाब्दीमवस्थितौ । / 301 ॥ त्रयोदशेऽब्दे घोषेण सहाऽऽयातौ नृपान्तिके । राजवेश्मन्यपश्याव कन्यां वातायनस्थिताम् । / 302 / / जातानुरागौ तस्यां च सद्योऽपि विमनायितौ । अगमावाऽन्तिकं राज्ञोऽदर्शयावाऽखिलाः कलाः ॥ 303 / / उपाध्यायोऽर्चितो राज्ञा जगाम निजमन्दिरम् । आवां च मातरं नन्तुं गतौ राजाज्ञया ततः ॥ 304 / / तत्र चाऽऽवामपश्याव तां कन्यां मातुरन्तिके । अशंसच्चाऽम्बा युवयोः स्वसेयं कनकप्रभा । / 305 ॥ घोषोपाध्यायसदने युवयोस्तस्थुषोः सतोः । जातेयं वत्सौ ! तेनेमां नोपलक्षयथो युवाम् । / 306 ॥ तच्छ्रुत्वा लज्जितावावामज्ञानात् स्वसृकाक्षिणौ । क्षणाद्वैराग्यमापन्नौ प्राव्रजावाऽन्तिके गुरोः ॥ 307 ॥ तप्यमानौ तपस्तीव्रमिहाऽऽयातौ महागिरौ । कायोत्सर्गेण चाऽस्थाव निरपेक्षौ वपुष्यपि ॥ 308 ॥ पिताऽऽवयोर्वियोगेन गृहीत्वाऽनशनं मृतः । गरुडेशोऽभवद्देवो महालोचननामकः ॥ 309 / / विज्ञायाऽऽसनकम्पेन चोपसर्ग स आवयोः । सम्प्रत्ययमिहाऽऽयातः प्राग्जन्मस्नेहपीडितः ॥ 310 ॥ मुनिना पूर्वभवकथनम् । ॥ 137 / / 1न जानीथः । Page #185 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 138 ॥ सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । अनलप्रभदेवः सोऽनन्तवीर्यमहामुनेः । पार्थे केवलिनोऽगच्छत् सह देवैः कुतूहलात् । / 311 / / देशनान्तेऽनन्तवीर्यः पृष्टः शिष्येण केनचित् । मुनिसुव्रततीर्थेऽस्मिन् कः पश्चात्तव केवली ? ॥ 312 ॥ सोऽप्याख्यन्मम निर्वाणे केवली कुलभूषणः । देशभूषण इति च भ्रातरौ द्वौ भविष्यतः । / 313 ॥ तच्चाऽनलप्रभः श्रुत्वा निजं स्थानमुपेत्य च । विभङ्गेनाऽन्यदा ज्ञात्वा कायोत्सर्गस्थिताविह । / 314 / / मिथ्यात्वेनाऽन्तवीर्यवचनं कर्तुमन्यथा । प्राग्जन्मवैराच्च स नावुपदुद्राव दारुणम् ॥ 315 ॥ |युग्म्म् ॥ दिनान्यतीयुश्चत्वारि तस्योपद्रवतो दृढम् । अद्याऽऽयातौ युवामत्र युष्मद्भीत्याऽनशच्च सः ॥ 316 / / कर्मक्षयादावयोश्च केवलं समजायत । कर्मक्षये सहायोऽयमुपसर्गपरोऽप्यभूत् । / 317 ॥ महालोचनदेवोऽपि तदोचे गरुडाधिपः । काकुत्स्थ ! साध्वकार्षीस्त्वं किं प्रत्युपकरोमि ते ? ॥ 318 / / नोऽर्थो नः कश्चिदप्यस्तीत्युक्ते रामेण सोऽमरः । तथाऽप्युपकरिष्यामि क्वाऽपीत्युक्त्वा तिरोदधे । / 319 ॥ अथ वंशस्थलाधीशो राजा नाना सुरप्रभः । तत्राऽऽगत्य नमश्चक्रे राममानर्च चोच्चकैः । / 320 / / रामाज्ञया तत्र शैले सोऽर्हच्चैत्यान्यकारयत् । रामनाम्ना रामगिरिगिरिः सोऽभूत्तदादि च ॥ 321 ॥ सुरप्रभमथाऽऽपृच्छ्य प्रतस्थे रघुपुङ्गवः । उद्दण्डं दण्डकारण्यं प्रविवेश च निर्भयः । / 322 / / विधाय तत्र चाऽऽवासं महागिरिगुहागृहे । काकुत्स्थः सुस्थितस्तस्थौ स्वकीय इव वेश्मनि । / 323 ॥ तत्र भोजनवेलायामन्येधुश्चारणौ मुनी । नाना त्रिगुप्तसुगुप्तौ नभसा समुपेयतुः । / 324 ॥ 1 नौ आवाम् । 2 न प्रयोजनम् । उपसर्गकारणकथनम्, दण्डकारण्ये रामस्यावासः, चार्न्न्योराग्म्न्म्। ॥ 138 / Page #186 -------------------------------------------------------------------------- ________________ सप्तमं पर्व पञ्चमः त्रिषष्टिशलाकापुरुषचरिते ॥ 139 ॥ सर्गः रामलक्ष्मणरावणचरितम् । द्विमासोपोषितौ तौ तु पारणार्थमुपस्थितौ । भक्त्या ववन्दिरे रामसीतासौमित्रयस्त्रयः ॥ 325 ॥ यथोचितैरन्नपानैः सीता तौ प्रत्यलाभयत् । तदा देवैर्विदधिरे रत्नगन्धाम्बुवृष्टयः । / 326 ॥ तदा रत्नजटी कम्बुद्वीपविद्याधरेश्वरः । द्वौ सुरौ चैत्य रामाय प्रीताः साश्वं रथं ददुः । / 327 / / गन्धाम्बुवृष्टिगन्धेन तत्र गन्धाभिधः खगः । उत्तीर्य पादपादोगी तद्वास्तव्यः समाययौ । / 328 / / सातजातिस्मरणो मुनेदर्शनमात्रतः । पपात मूर्छया भूमौ सीताऽम्भोभिः सिषेच तम् । / 329 ॥ लब्धसञ्ज्ञः समुत्थाय साधुपादेषु सोऽपतत् । साधोः स्पर्शीषधीलब्ध्या नीरोगश्चाऽभवत्क्षणात् । / 330 ॥ पक्षौ हेमावजायेतां चञ्चूर्विद्रुमविभ्रमा । पद्मरागप्रभौ पादौ नानारत्नप्रभं वपुः । / 331 / / रत्लाङ्कुरश्रेणिनिभा जटाः शिरसि चाऽभवन् । जटायु म तस्याऽभूत्ततः प्रभृति पक्षिणः । / 332 / / ॥युग्म्म् ॥ रामोऽपृच्छन्महर्षी तौ गृध्रः क्रव्यादयं कुधीः । स्थित्वा वः पादयोः पार्थे शान्तः कस्मादजायत । / 333 / / भदन्तावयमत्यन्तविरूपावयवः पुरा । कथमद्य क्षणाज्जातौ हेमरत्नोत्कुरद्युतिः । / 334 ॥ सुगुप्तर्षिरथाचख्यावासीदिह पुरा पुरम् । कुम्भकारकटं नाम राजा तत्रैष दण्डकः । / 335 / / श्रावस्त्यां च तदा राजा जितशत्रुरजायत । धारिणी नाम तत्पनी स्कन्दको नाम तत्सुतः । / 336 / / पुरन्दरयशा नामाऽभवच्च दुहिता तयोः । कुम्भकारकटेशस्तां पर्यणैषीच्च दण्डकः । / 337 / / अन्यदाऽर्थेन केनाऽपि जितशत्रुनृपान्तिके । प्राहिणोद्दण्डको दूतं पालकं नामतो द्विजम् ॥ 338 ॥ 1 क्रव्यं मांसमत्तीति क्रव्याद् क्विप्प्रत्ययान्तः । 2 हे भगवन्तौ । ज्त्तायुअधिकार्ः। ॥ 139 / / Page #187 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥140 ॥ | सप्तमं पर्व । पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । जितशत्रुस्तदा चाऽर्हद्धर्मगोष्ठीपरोऽभवत् । आरेभे पालकस्तं तु धर्म दूषयितुं कुधीः । / 339 / / स स्कन्दककुमारेण मिथ्यादृष्टिर्दुराशयः । युक्त्या निरुत्तरीचक्रे सत्यसंवादपूर्वकम् । / 340 / / तदा स हसितः सभ्यैरमर्ष स्कन्दकेऽदधत् । विसृष्टश्चाऽन्यदा राज्ञा कुम्भकारकटं ययौ ॥ 341 ॥ विरक्तश्चाऽन्यदा पञ्चराजपुत्रशतान्वितः । मुनिसुव्रतपादान्ते स्कन्दको व्रतमाददे । / 342 / / पुरन्दरयशोमुख्यलोकं बोधयितुं पुरे । कुम्भकारकटे यामीत्यापप्रच्छे स च प्रभुम् । / 343 ॥ उवाच प्रभुरप्येवं तत्र ते मारणान्तिकः । गतस्य सपरीवारस्योपसर्गो भविष्यति ॥ 344 / / वयमाराधकास्तत्र भाविनो वा न वेत्यथ । भूयोऽपि स्कन्दकोऽपृच्छत् स्वामिनं मुनिसुव्रतम् ॥ 345 ॥ त्वां विनाऽऽराधकाः सर्वेऽपीत्याख्यद् भगवानपि । सर्वमेतर्हि सम्पूर्णमित्युक्त्वा स्कन्दकोऽचलत् ॥ 346 / / क्रमेण स्कन्दकाचार्यो मुनिपञ्चशतीयुतः । गच्छन्नासादयामास कुम्भकारकटं पुरम् । / 347 / / तं दृष्ट्वा पालकः क्रूरः संस्मरंस्तं पराभवम् । साधूपयोग्योद्यानेषु शस्त्राण्युआमखानयत् । / 348 / / उद्याने स्कन्दकाचार्य एकस्मिन् समवासरत् । आययौ वन्दितुं तं च दण्डकः सपरिच्छदः ॥ 349 ॥ स्कन्दको देशनां चक्रे जहूषुर्बहवो जनाः । प्रहृष्टो देशनान्ते च वेश्माऽगाद्दण्डको नृपः ॥ 350 ॥ गत्वा रहसि राजानमित्यूचे पालकः कुधीः । स्वामिन्नेष बकाचारः पाखण्डी स्कन्दकः खलु । / 351 / / सहस्रयोधिभिः पुम्भिर्मुनिवेषधरैरसौ । त्वां हत्वा राज्यमादातुमागादिह महाशठः । / 352 / / अत्रोद्याने स्वस्थाने च मुनिवेषैर्महाभटैः । छन्नं क्षिप्तानि शस्त्राणि दृष्ट्वा प्रत्येतु भूपतिः । / 353 ॥ ततश्चाऽखानयद्राजा मुनिस्थानानि सर्वतः । चित्राण्यस्त्राण्यपश्यच्च विषादं च परं ययौ । / 354 / / जययुपूर्वभवस्वरूपम्, स्कन्दकाचार्यवृत्तान्तम् । ॥ 140 ॥ Page #188 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 141 ॥ सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । अविचार्य ततो राजाऽप्यादिदेशेति पालकम् । साधु मन्त्रिस्त्वया ज्ञातं चक्षुष्मान् भवता ह्यहम् । / 355 / / कर्तुं त्वमेव जानासि दुर्मतेरस्य चोचितम् । तत्कुरुष्व न भूयोऽपि प्रष्टव्योऽहं महामते! / / 356 ॥ इत्युक्तः पालकः शीघ्रं गत्वा यन्त्रमकारयत् । स्कन्दकस्याऽग्रतः साधूनेकैकं च न्यपीलयत् । / 357 ॥ निःपील्यमानानेतांस्तु देशनापूर्वकं स्वयम् । अकारयत् स्कन्दकोऽपि सम्यगाराधनाविधिम् । / 358 / / उपयन्त्रं शिशौ नीते परिवारान्तिमे मुनौ । कारुण्यात् स्कन्दकाचार्य इत्यभाषत पालकम् । / 359 ॥ आदौ पीलय मामेव कुरुष्वैतद्वचो मम । बालं मुनि न पश्यामि पील्यमानं यथा ह्यमुम् । / 360 / / तत्पीडापीडितं ज्ञात्वा स्कन्दकं पालकोऽपि हि । तमेव बालकमुनि तत्पीडार्थमपीलयत् । / 361 ॥ उत्पन्नकेवलाः सर्वेऽप्यवापुः पदमव्ययम् । प्रत्याख्याय स्कन्दकस्तु निदानमिति निर्ममे । / 362 / / दण्डकस्य पालकस्य तथाऽत्र कुलराष्ट्रयोः । व्यापादनाय भूयासं तपसोऽस्य फलं यदि । / 363 / / एवं कृतनिदानः सन् पीलितः पालकेन सः । देवो वह्निकुमारोऽभूत् कालाग्निरिव तत्क्षये । / 364 / / पुरन्दरयशोदत्तरत्नकम्बलतन्तुजम् । तद्रजोहरणं रेक्तेनाऽक्तं शकुनिकाऽहरत् । / 365 / / दोर्दण्डबुद्ध्या यत्नेन गृहीतमपि तत् ततः । पुरः पुरन्दरयशोदेव्या दैवात् पपात सः । / 366 / / विदाञ्चकार सा भ्रातुर्महर्षेर्विपदं ततः । किमकार्षीः पाप ! पापमित्याक्रोशच्च दण्डकम् ॥ 367 ॥ तां शोकमग्नामुद्धृत्याऽनैषीच्छासनदेवता । मुनिसुव्रतपादान्ते प्रव्रज्यामाददे च सा ॥ 368 ॥ स्कन्दकाग्निकुमारोऽपि प्राग्जन्माऽवधिना विदन् । सपालकं सपूर्लोकमदहद्दण्डकं नृपम् । / 369 / / 1 परिवारेऽन्तिमश्चरमस्तस्मिन् । 2 रक्तेन शोणितेनाऽक्त-व्याप्तम् । 3 पक्षिणी । स्कन्दकाचार्यवृत्तान्तम् । ॥ 141 ॥ Page #189 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥142 ॥ | सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । तदादि दण्डकारण्यमिदं दारुणमुद्वसम् । दण्डकस्याऽभिधानेन बभूव भुवि विश्रुतम् । / 370 ॥ दण्डकोऽपि भवे भ्रान्त्वा दुःखखानिषु योनिषु । गन्धाख्योऽयमभूत् पक्षी महारोगी स्वकर्मभिः । / 371 ॥ अस्याऽस्मद्दर्शनाज्जातिस्मरणं समजायत । अस्मत्स्पर्शीषधीलब्ध्या रोगाश्च क्षयमासदन् । 372 ॥ तच्छ्रुत्वा मुदितः पक्षी भूयोऽपि मुनिपादयोः । पपात धर्म चाऽऔषीच्छ्रावकत्वं च शिश्रिये । / 373 / / जीवघातपलाहाररात्रिभोजनकर्मणाम् । प्रत्याख्यानं ददौ तेस्येप्सितं ज्ञात्वा महामुनिः । / 374 / / इत्यूचे च मुनी रामं साधर्मिक इहैष वः । साधर्मिके च वात्सल्यमुक्तं श्रेयस्कर जिनैः । / 375 / / बन्धुन एष परम इत्युक्त्वा राघवेण तौ । वन्दितौ नभसोत्पत्य मुनी जग्मतुरन्यतः । / 376 / / तं दिव्यं रथमारुह्य जानकीरामलक्ष्मणाः । विजहुः क्रीडयाऽन्यत्र सहचारिजटायवः । / 377 / / इतः पाताललङ्कायां खरचन्द्रणखात्मजौ । शम्बूकसुन्दनामानावभूतां नवयौवनौ । / 378 ॥ पितृभ्यां वार्यमाणोऽपि दण्डकारण्यमन्यदा । शम्बूकः सूर्यहासासिसाधनार्थमुपेयिवान् । / 379 ॥ सोऽथ क्रौञ्चरवातीरे स्थित्वाऽन्तर्वंशगह्वरम् । वारयिष्यति मां यस्तं हनिष्यामीत्यवोचत । / 380 / / एकान्नभुग्विशुद्धात्मा ब्रह्मचारी जितेन्द्रियः । अधोमुखो वटशाखानिबद्धचरणद्वयः । / 381 ॥ विद्यां जपितुमारेभे सूर्यहासासिसाधिनीम् । सप्ताहाग्रद्वादशाब्द्या या सिद्धिमुपगच्छति । / 382 / / एवं च तस्थुषस्तस्य वल्गुलीस्थानकस्पृशः । वर्षाणि द्वादशाऽतीयुश्चत्वारि दिवसानि च । / 383 ॥ सेद्धकामः सूर्यहासः प्रेत्याकारतिरोहितः । स्फूर्जत्परिमलो व्योम्ना तत्राऽऽगाद्वंशगहरे । / 384 / / 1 पलं मांसम् । 2 पक्षिणः । 3 सहचारी जयपुर्येषां ते । 4 वल्गुलोऽधोमुखस्थायी पक्षी तस्य स्थानमाश्रितः । 5 कोशच्छन्नः । दण्डकारण्यस्वरूपम् सूर्यहासासिसाधनार्थ द्वयोरागमनम् । ॥ 142 ॥ Page #190 -------------------------------------------------------------------------- ________________ सप्तमं पर्व पञ्चमः त्रिषष्टिशलाकापुरुषचरिते ॥ 143 ॥ सर्गः रामलक्ष्मणरावणचरितम् । क्रीडयेतस्ततो भ्राम्यंस्तत्र सौमित्रिराययौ । ददर्श सूर्यहासासिं सूर्यस्येव करोत्करम् । / 385 / / तं खड्गमाददे सोऽथ प्रत्याकाराच्चकर्ष च । अपूर्वशस्त्रालोके हि क्षत्रियाणां कुतूहलम् । / 386 / / तत्तीक्ष्णत्वपरीक्षार्थ तत्क्षणं तेन लक्ष्मणः । अभ्यर्णस्थां वंशजाली नाललावं लुलाव च । / 387 / / / वंशजालान्तरस्थस्य शम्बूकस्याऽथ कर्तितम् । भूतले मौलिकमलं सोऽपश्यत्पतितं पुरः । / 388 / / प्रविवेशाऽग्रतो यावत् सौमित्रिवंशगह्वरम् । तावत्कबन्धमैक्षिष्ट वटशाखावलम्बिनम् । / 389 ॥ अयुध्यमानोऽशस्त्रश्च पुमान् कोऽपि हतो मया । अमुना कर्मणा धिङ्मामित्यात्मानं निनिन्द सः ॥ 390 / / गत्वा च रामभद्राय तदशेष शशंस सः । असिं च दर्शयामास रामोऽप्येवमभाषत । / 391 / / असावसिः सूर्यहासः साधकोऽस्य त्वया हतः । अस्य सम्भाव्यते नूनं कश्चिदुत्तरसाधकः ॥ 392 / / अत्राऽन्तरे दशग्रीवस्वसा चन्द्रणखाभिधा । मत्सूनोः सूर्यहासोऽद्य सेत्स्यतीति कुतत्वरा ॥ 393 / / पूजापानान्नसहिता तत्र प्रमुदिता ययौ । ददर्श च शिरः सूनोश्च्छिन्नं लुलितकुण्डलम् ॥ 394 ॥ ॥युग्म्म् ॥ क्वाऽसि हा वत्स! शम्बूक शम्बूकेति रुदत्यथ । अपश्यलक्ष्मणस्याऽग्रिन्यासपड्क्ति मनोहराम् । / 395 ॥ मम सूनुर्हतो येन तस्येयं पदपद्धतिः । इति तत्पदपद्धत्या द्रुतं चन्द्रणखा ययौ ॥ 396 ॥ यावत् किञ्चिदगात्तावत् ससीतालक्ष्मणं पुरः । नेत्राभिरामं रामं साऽपश्यत्तरुतले स्थितम् । / 397 / / निरीक्ष्य रामं सा सद्यो रिरंसाविवशाऽभवत् । कामावेशः कामिनीनां शोकोद्रेकेऽपि कोऽप्यहो ! / / 398 / / 1 किरणसमूहम् । 2 शीर्षकमलम् । 3 रन्तुमिच्छा रिरंसा । 4 शोकाधिके । लक्ष्मणेन । सूर्यहासग्रहणम् । / / 143 ॥ Page #191 -------------------------------------------------------------------------- ________________ त्रिषष्टि- शलाका पुरुषचरिते 1198811 कन्यारूपं विकृत्याऽथ नागकन्यासहोदरम् । सा मन्मथार्त्ता काकुत्स्थमुपतस्थे सवेपथुः । / 399 / / भाषे रामभद्रतां भद्रे ! कुत इहाऽऽगमः । दारुणे दण्डकारण्ये कृतान्तैकनिकेतने ? ॥ 400 ॥ साऽप्यूचेऽवन्तिराजस्य कन्याऽहं भवनोपरि । सुप्ता हृताऽस्मि केनाऽपि खेचरेण क्षपान्तरे । / 401 ॥ इहाऽरण्ये समायातो दृष्टः सोऽन्येन केनचित् । विद्याधरकुमारेण जगदे चेति सासिना । / 402 / / स्त्रीरत्नमपहृत्येदं चिल्लो हारलतामिव । क्व गमिष्यसि रे पाप ! मृत्युस्तेऽहमुपस्थितः ॥ 403 ॥ इत्युक्तः सोऽत्र मां मुक्त्वा तेनाऽऽजिं सुचिरं व्यधात् । उभावपि विपेदाते मत्तौ वनगजाविव । / 404 / / एकाकिनी कान्दिशीका भ्राम्यन्त्यहमितस्ततः । प्राप्ता त्वां पुण्ययोगेन च्छायाद्रुमिव जङ्गले । / 405 / / तन्मां परिणय स्वामिन्! कुमारीं कुलसम्भवाम् । महत्सु जायते जातु न वृथा प्रार्थनाऽर्थिनाम् ॥ 406 ॥ ध्रुवं मायाविनी काचिन्नटवद्वेषधारिणी । कूटनाटकमुत्पाद्याऽऽगाद्वञ्चयितुमत्र नः । / 407 / / चिन्तयन्ताविति चिरं बुद्धिसंवादिनौ मुखम् । अन्योऽन्यमीक्षाञ्चक्राते स्मेरीक्षौ रामलक्ष्मणौ ॥ 408 ॥ ॥ युग्मम् ॥ अथ रामः स्मितज्योत्स्नापूरस्तबकिताधरः । तामित्यूचे सभार्योऽहमभार्यं भज लक्ष्मणम् ॥ 409 ॥ तयाऽर्थितस्तथैवैत्य लक्ष्मणोऽप्येवमब्रवीद् । आर्यं गता त्वमार्येव तदलं वार्तयाऽनयः । / 410 / / सा याञ्चाखण्डनात् पुत्रवधाच्च रुषिताधिकम् । आख्यद्गत्वा खरादीनां तत्कृतं तनयक्षयम् ॥ 411 / / विद्याधरसहस्रैस्ते चतुर्दशभिरावृताः । ततोऽभ्येयुरुपद्रोतुं रामं शैलमिव द्विपाः । / 412 / / 1 कामार्त्ता । 2 रात्रिमध्ये । 3 खड्गसहितेन । 4 पक्षिविशेषः । 5 युद्धम् । 6 प्रफुल्लनेत्री । सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मण रावण चरितम् । लक्ष्मणेन सूर्यहास ग्रहणम् । शम्बूकस्य शिरच्छेदः । चन्द्रणखाप्रार्थना खण्डनम् । / / 144 / / Page #192 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । ॥ 145 ॥ किमार्यः सत्यपि मयि योत्स्यते स्वयमीदृशैः ? / इति राममयाचिष्ट तेषां युद्धाय लक्ष्मणः । / 413 ॥ गच्छ वत्स ! जयाय त्वं यदि ते सङ्कटं भवेत् । सिंहनादं ममाऽऽहूत्यै कुर्या इत्यन्वशात्स तम् ॥ 414 ॥ रामाज्ञां प्रतिपद्योच्चैर्लक्ष्मणोऽथ धनुःसखः । गत्वा प्रववृते हन्तुं स तांस्तार्क्ष्य इवोरगान् । / 415 ॥ प्रवर्धमाने तयुद्धे स्वभर्तुः pAwivRddhaye । गत्वा त्वरितमित्यूचे रावणं रावणस्वसा । / 416 ॥ आयातौ दण्डकारण्ये मनुष्यौ रामलक्ष्मणौ । अनात्मज्ञौ निन्यतुस्ते जामेयं यमगोचरम् । / 417 ॥ श्रुत्वा स्वसृपतिस्ते तु सानुजः सबलो ययौ । तत्र सौमित्रिणा सार्धं युध्यमानोऽस्ति सम्प्रति । / 418 ॥ कनिष्ठभ्रातृवीर्येण स्ववीर्येण च गर्वितः । परतोऽस्ति स्थितो रामो विलसन् सीतया सह । / 419 / / सीता च रूपलावण्यश्रिया सीमेव योषिताम् |n देवी नोरगी नाऽपि मानुष्यन्यैव काऽपि सा । / 420 ॥ तस्या दासीकृताशेषसुरासुरवधूजनम् । त्रैलोक्येऽप्यप्रतिच्छन्दं रूपं वाचामगोचरम् । / 421 / / आसमुद्रसमुद्राज्ञ ! यानि कान्यपि भूतले । तवैवाऽर्हन्ति रत्नानि तानि सर्वाणि बान्धव! ॥ 422 / / दृशामनिमिषीकारकारणं रूपसम्पदा । स्त्रीरत्नमेतद् गृह्णीया न चेत्तन्नाऽसि रावणः । / 423 ॥ आरुह्य पुष्पकमथाऽऽदिदेश दशकन्धरः । विमानराज ! त्वरितं याहि यत्राऽस्ति जानकी ॥ 424 / / ययौ चाऽऽत्यन्तवेगेने विमानमनुजानकि । स्पर्धयेव दशग्रवीमनसस्तत्र गच्छतः । / 425 / / दृष्ट्वाऽपि रामादत्युग्रतेजसो दशकन्धरः । बिभाय दूरे तस्थौ च व्याघ्रो हुतवहादिव ॥ 426 / / 1 धनुःसहायः । 2 गरुडः । 3 पाणिः सेनापृष्ठभागः । 4 अबुधौ । 5 युद्धस्थानादन्यत्र । 6 समुद्रपर्यन्तं मुद्रया सहिताज्ञा यस्य यत्सम्बोधनम् । विद्यारैस्सह लक्ष्मणस्य युद्धम् । ॥ 145 ॥ Page #193 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥146 ॥ सप्तमं पर्व पञ्चमः सर्गः रामलक्ष्मणरावणचरितम् । इति चाऽचिन्तयदितः कष्टं रामो दुरासदः । इतश्च सीताहरणमितो व्याघ्र इतस्तटी । / 427 ॥ विमृश्य च ततो विद्यामस्मार्षीदवलोकनीम् । उपतस्थे च सा मञ्ज किङ्करीव कृताअलिः ॥ 428 ॥ ततश्चाऽज्ञापयामास तत्कालं तां दशाननः । कुरु साहाय्यमह्नाय मम सीतां हरिष्यतः ॥ 429 ॥ साऽवोचद्वासुकेऔलिरत्नमादीयते सुखम् । न तु रामसमीपस्था सीता देवासुरैरपि । / 430 ॥ उपायः किं त्वसावस्ति यायाधेनैष लक्ष्मणम् । तस्यैव सिंहनादेन सङ्केत्तो ह्यनयोरयम् ॥ 431 ॥ एवं कुर्विति तेनोक्ता वजित्वा परतस्ततः । सा साक्षादिव सौमित्रिः सिंहनादं विनिर्ममे । / 432 / / सिंहनादं च तं श्रुत्वा रामो दध्यौ ससम्भ्रमः । जगत्यप्रतिमल्लो मे हस्तिमल्ल इवाऽनुजः । / 433 / / तं न पश्यामि सौमित्रिर्येन प्राप्नोति सङ्कटम् । तस्य सङ्कटसङ्केतक्ष्वेडा त्वत्र निशम्यते । / 434 / / एवं वितर्कव्यग्रोऽभूद्यावद्रामो महामनाः । सीता लक्ष्मणवात्सल्यात्तावदेवमवोचत । / 435 / / आर्यपुत्र ! किमद्याऽपि वत्से सङ्कटमागते । विलम्बसे ? द्रुतं गत्वा त्रायस्व ननु लक्ष्मणम् । / 436 / / इत्यादि सीतावचनैः सिंहनादेन चेरितः । जगाम त्वरितं रामोऽशकुनान्यप्यमानयन् । / 437 / / अथोत्तीर्य दशग्रीवो विमाने पुष्पकाभिधे । आरोपयितुमारेभे रुदन्ती जनकात्मजाम् ॥ 438 ॥ स्वामिन्येषोऽस्मि मा भैषीस्तिष्ठ तिष्ठ निशाचर! / रोषादिति वदन् दूराज्जटायुस्तमधावत ॥ 439 / / स नोटिनखकोटीभिर्निशिताभिर्महाखगः । चकर्ष रावणस्योरः सीरैः कृषिमहीमिव । / 440 ॥ ततः क्रूद्धो दशग्रीवः खङ्गमारोप्य दारुणम् । पक्षौ छित्त्वाऽपातयत्तं पैतङ्गं पृथिवीतले ॥ 441 ॥ 1 येन-उपायेनैष रामो लक्ष्मणं यायात् । 2 लक्ष्मणस्यैव । 3 चचूनखाग्रैः । 4 हलैः । 5 पक्षिणम् । विद्यारैस्सह लक्ष्मणस्य सीताहरणार्थ रावणस्यागमनम् । ॥ 146 ॥ Page #194 -------------------------------------------------------------------------- ________________ सप्तमं पर्व पञ्चमः त्रिषष्टिशलाकापुरुषचरिते ॥147 ॥ |सर्गः रामलक्ष्मणरावणचरितम् । निःशङ्कोऽथ दशग्रीवः सीतामारोप्य पुष्पके । चचाल नभसा तूर्णं पूर्णप्रायमनोरथः ॥ 442 / / हा नाथ ! विद्विषन्माथ ! राम ! हा वत्स! लक्ष्मण! |हा तातपादा! हा भ्रातर्भामण्डल ! महाभुज! ॥ 443 ॥ सीता वो ह्रियतेऽनेन काकेनेव बलिश्छलात् । एवं सीता रुरोदोच्चै रोदयन्तीव रोदसीम् । / 444 ॥ श्रुत्वा तद्रुदितं रत्नजट्यर्कजटिनन्दनः । खेचरो विममर्शवं नूनं रामस्य पल्यसौ ॥ 445 / / समुद्रोपरि शब्दोऽयं श्रूयते येन तेन तु । ह्रियते रावणेनेयं छलितौ रामलक्ष्मणौ ॥ 446 ॥ प्रभो मण्डलस्याऽद्योपकरोमीति जातधीः । दधावे खड्गमाकृष्य दशकन्धरमाक्षिपन् । 447 / / युद्धायाऽऽह्वयमानं तं हसित्वैष दशाननः । सद्यो जहार तद्विद्यां विद्यासामर्थ्यतोऽखिलाम् । / 448 / / निकृत्तपक्षः पक्षीव हृतविद्यः पपातः सः । कम्बुद्वीपे कम्बुशैलमारुह्य समवास्थितः । / 449 / / रावणोऽपि विमानस्थो गच्छन् व्योम्नाऽर्णवोपरि । इति सानुनयं प्रोचे मैथिली मन्मथातुरः । / 450 ॥ नभश्चरक्ष्माचराणां भर्तुर्मे महिषीपदम् । प्राप्ताऽसि रोदिषि कथं ? हर्षस्थाने कृतं शुचा । / 451 / / मन्दभाग्येन रामेण सह त्वां योजयन् विधिः । नाऽनुरूपं पुरा चक्रे मयाऽकार्यधुनोचितम् । / 452 / / मां पतिं देवि ! मन्यस्व सेवया दाससन्निभम् । मयि दासे तव दासाः खेचर्यः खेचरा अपि ॥ 453 ॥ ब्रुवाणे रावणे त्वेवं सीता तस्थावधोमुखी । स्मरन्ती मन्त्रवद्भक्त्या राम इत्यक्षरद्वयम् । / 454 / / जानकीपादयोर्मूर्ना स पपात स्मरातुरः । साऽप्यपासारयत्पादौ परपुंस्पर्शकातरा । / 455 / / आचुक्रोश च सीतैवं निरनुक्रोश ! निस्त्रप! / अचिराल्लप्स्यसे मृत्यु परस्त्रीकामनाफलम् ॥ 456 ॥ 1 विद्विषतां शत्रूणां माथो मथनं यस्मात्तत्सम्बोधने । 2 अचिन्तयत् । 3 लूनौ पक्षौ यस्य सः । 4 परपुरुषस्पर्शने कातरा । रावणेन सीता हरणम् । / / 147 ॥ Page #195 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 148 ॥ तदानी सम्मुखा एयुर्मन्त्रिणः सारणादयः । अन्ये च रक्षःसामन्ताः समन्ताद्राक्षसप्रभोः । / 457 / / महोत्सवां महोत्साहो महासाहसकृत्पुरीम् । आगमद्रावणो लङ्कामलकीणविक्रमः ॥ 458 / / न यावद्रामसौमित्रिक्षेमोदन्तसमागमः । भोक्ष्ये न तावदित्युच्चैः सीताऽभिग्रहमाददे । / 459 ॥ लङ्कापूर्वदिशि स्थिते सुरवरोद्यानोपमे खेचर, स्त्रीणां विभ्रमधाम्नि देवरमणोद्याने स्वयं जानकीम् । रक्ताशोकतरोस्तले त्रिजटया चाऽऽरक्षकैरावृतां, मुक्त्वाऽगाद्दशकन्धरः प्रमुदितः स्वं धाम धाम्नां निधिः । / 460 / / | सप्तम पर्व । पञ्चमः सर्गः रामलक्ष्मणरावण चरितम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमपर्वणि सीताहरणो नाम पञ्चमः सर्गः । रावणेन सीताहरणम् । ॥ ॥ ॥ ॥ ॥ / / 148 // Page #196 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते 1198811 षष्ठः सर्गः । इतश्च रामः सम्प्राप्तस्त्वरितं तत्र चापभृत् । अमित्रैः सह सौमित्रिर्यत्राऽभूद्रणकेलिकृत् ॥ 1 ॥ आयान्तं राममालोक्य सौमित्रिरिदमब्रवीत् । आर्यामेकाकिनीं मुक्त्वा किमार्येह त्वमागमः ? ॥ 2 ॥ आहूतः सिंहनादेन तव वैधुर्यलक्ष्मणा । लक्ष्मणाऽहमिहाऽऽयातो व्याजहारेति राघवः ॥ 3 ॥ लक्ष्मणोऽप्यवदत्सिंहनादोऽकारि मया न हि । श्रुतश्चाऽऽर्येण तन्नूनं वयं केनाऽपि वञ्चिताः ॥ 4 ॥ अपहर्तुं सत्यमार्यामपनीतोऽस्युपायतः । सिंहनादस्य करणे श स्तोकं न कारणम् ॥ 5 ॥ तद्गच्छ शीघ्रमेवाऽऽर्य ! त्रातुमार्यां महाभुज ! | हत्वा' रीनहमप्येष यावदायामि पृष्ठतः । / 6 / इत्युक्तो रामभद्रोऽगात् स्वस्थानं तत्र जानकीम् । नाऽपश्यच्च महीपृष्ठे मूच्छितो निपपात च ॥ 7 ॥ लब्धसञ्ज्ञः समुत्थाय तं मूमुषु जटायुषम् । ईक्षाञ्चक्रे रामभद्रो दध्याविति च तीक्ष्णधीः ॥ 8 ॥ केनाऽपि दयिता नूनं jar3e च्छ्लपरेण मे । तेनाऽपहारकुद्धोऽयं महात्मा निहतः खगः ॥ 9 ॥ ततः प्रत्युपकाराय श्रावकस्य जटायुषः । ददौ रामो नमस्कारं परलोकाध्वशम्बलम् ॥ 10 ॥ स विपद्याऽभवत् कल्पे माहेन्द्रे प्रवरः सुरः । रामोऽपि सीतामन्वेष्टुमाटाऽटव्यामितस्ततः । / 11 / / इतश्च लक्ष्मणो वीरः खरेण प्रोज्यपत्तिना । योद्धुं प्रावर्ततैकोऽपि न सिंहस्य सखा युधि ॥ 12 ॥ 1 शत्रुभिः । 2 वैकल्यचिह्नेन । 3 हे लक्ष्मण । 4 दूरं नीतः । 5 प्राज्याः बहवः पत्तयो यस्य तेन । सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावण चरितम् । रामलक्ष्मणाभ्यां सीतान्वेषणम् । / / 149 / / Page #197 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥150 ॥ सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् । अत्राऽन्तरे च त्रिशिराः खरस्याऽवरजो भटः । को नामाऽस्मिंस्तवाऽऽक्षेप इति ज्येष्ठंन्यवारयत् ॥ 13 ॥ अथो रथस्थं त्रिशिरोराक्षसं समरोद्यतम् । जघान रामावरजो गणयस्तं पतङ्गवत् ॥ 14 ॥ तदा पाताललङ्केशचन्द्रोदरनृपात्मजः । विराधः सर्वसन्नाहिसैन्यस्तत्र समाययौ । / 15 ॥ आरिराधयिषुर्नत्वा विराधो रामसोदरम् । इत्यूचे तव भृत्योऽहमेतेषां त्वद्विषां द्विषन् । / 16 / / चन्द्रोदराख्यं निर्वास्य पितरं मे महाभुज ! / पातललां जगूहुरमी रावणपत्तयः । / 17 ॥ कः sakhAM'zostamodhvaMse ! द्विषद्विदलने च ते! / तथाऽपि भृत्यलेशत्वाद्रणायाऽऽदिश मां प्रभो! ॥ 18 ॥ स्मित्वा च लक्ष्मणोऽवोचद्धन्यमानान्मया द्विषः । पश्याऽमून विजयो ह्यन्यसाहाय्याहोष्मतां हिये । / 19 ॥ अद्यप्रभृति ते स्वामी ज्येष्ठो मम रघूद्वहः । पाताललकाराज्ये च स्थापितोऽसि मयाऽद्य भोः ! / / 20 ॥ विरोधिनं विराधं स्वं तं दृष्ट्वा लक्ष्मणान्तिके । क्रुद्धोऽधिकं खरोऽभ्येत्याऽधिज्यधन्वैवमब्रवीत् ॥ 21 ॥ तनयो मम शम्बूकः क्वाऽस्ते विश्वस्तघातक!? | विराधेन वराकेण सख्या किं रक्ष्यसेऽधुना ? ॥ 22 ॥ स्मित्वा चोवाच सौमित्रिस्त्रिशिरा अपि तेऽनुजः । भ्रातुःपुत्रस्य सोत्कण्ठस्तमनुप्रेषितो मया । / 23 ॥ पुत्रे भ्रातरि चोत्कण्ठा चेत्तवाऽपि बलीयसी । नेतुं त्वामपि तत्राऽस्मि सद्यः सज्यधनुर्ननु ॥ 24 ॥ मया प्रमादघातेन पादन्यासेन कुन्थुवत् । तव सूनुर्हतो मूढ! तत्र मे पौरुषं न हि । / 25 ॥ अधुना त्वं भटम्मन्यश्चेत्पूरयसि कौतुकम् । त्वया प्रीणामि कीनाशं वनवासेऽपि संत्र्यहम् । / 26 / / 1 कनीयान् भ्राता । 2 सर्व सन्नद्धं सैन्यं यस्य सः । 3 आराधयितुमिच्छुः । 4 सूर्यस्य । 5 शत्रुदलने । 6 ज्यया-प्रत्यञ्चया सहितं सज्यं धनुर्यस्य सः । 7 यमम् । 8 सत्री दाता। रामलक्ष्मणाभ्यां सीतान्वेषणम् । / / 150 ॥ Page #198 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते 11949 11 +44 1 इत्युक्तवति सौमित्रावमित्रो राक्षसः खरः । खरं प्रहर्तुमारेभे दन्तीव गिरिसानुनि । / 27 / / लक्ष्मणोऽपि क्षणेनाऽपि कङ्कपत्रैः सहस्रशः । अम्बरं तिरयामास भानुभिर्भानुमानिव ॥ 28 ॥ भयङ्करः खेचराणां गरीयान् सङ्गरस्तयोः । अजायत श्राद्धदेवदैवतैकमहोत्सवः ॥ 29 ॥ विष्णुनाऽपि रणे यस्य शक्तिरीदृक् खरः स हि । प्रतिविष्णोरप्यधिको व्योमन्येवं गिरोऽभवन् ॥ 30 ॥ कालक्षेपो वधेऽस्याऽपीत्यमर्षाल्लज्जितः स्वयम् । सौमित्रिः खरमूर्धानं क्षुरप्रेणाऽच्छिदत् क्षणात् ॥ 31 ॥ दूषणो लक्ष्मणेनाऽपि ससैन्यो योद्धुमुद्यतः । सञ्ज कुअर इव सयूथो दववह्निना । / 32 / / ततः सार्धं विराधेन ववले रामसोदरः । स्फुरद्वामेक्षणः काममाशंसन्नार्ययोः शुभम् ॥ 33 ॥ गत्वा दूरमपश्यच्च रामभद्रं द्रुमान्तरे । सीताविरहितं दृष्ट्वा विषादं परमं ययौ । / 34 / / पुरःस्थमपि सौमित्रिमपश्यन् रघुपुङ्गवः । सीताविरहशल्येन पीडितः खेऽब्रवीदिति । / 35 / / वनं भ्रान्तमिदं तावन्मया दृष्टा न जानकी । युष्माभिः किं न सा दृष्टा ? ब्रूते हे वनदेवताः ! / / 36 / / अमुष्मन् भीषणेऽरण्ये भूतश्वापदसङ्घले । विमुच्यैकाकिनीं सीतां लक्ष्मणाय गतोऽस्मि हा ! / / 37 / / रक्षोभटसहस्राग्रे संयत्येकं च लक्ष्मणम् । मुक्त्वा भूयोऽहमत्राऽऽगामहो ! धीर्मम दुर्धियः ॥ 38 ॥ हा सीते ! निर्जनेऽरण्ये कथं मुक्ता मया प्रिये ! ? / हा वत्स ! लक्ष्मण ! कथं मुक्तोऽसि रणसङ्कटे ? ॥ 39 ॥ एवं ब्रुवन् रामभद्रो मूर्च्छया न्यपतत् क्षितौ । क्रन्दद्भिः पक्षिभिरपि वीक्ष्यमाणो महाभुजः ॥ 40 ॥ लक्ष्मणोऽप्यब्रवीदेवमार्याय किमिदं ननु ? / तवाऽयं लक्ष्मणो भ्राता जित्वाऽरीन् समुपास्थितः ॥ 41 ॥ 1 तीक्ष्ण यथा स्यात्तथा । 2 किरणैः । 3 श्राद्धदेवो यमः, स एव दैवतं, तस्य महोत्सवः । 4 आकाशे आकाशाभिमुखं दृष्ट्वाऽब्रवीदित्यर्थः । 5 रणे । सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मण रावण चरितम् । रामलक्ष्मणाभ्यां सीतान्वेषणम् । / / 151 / / Page #199 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥152 ॥ सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मण रावणचरितम् । पीयूषेणेव संसिक्तो रामभद्रस्तया गिरा । लब्धसज्ञो ददर्शाऽग्रे सस्वजे च निजानुजम् ॥ 42 ॥ उदश्रुरूचे सौमित्रिः सिंहनादस्य कारणम् । जानकीहरणमिदं ध्रुवं कस्याऽपि मायिनः । / 43 ॥ तस्य प्राणैः सहैवाऽहमाहरिष्यामि जानकीम् । तत्प्रवृत्त्युपलम्भाय सम्प्रति प्रयतामहे । / 44 / / पाताललङ्काराज्ये च स्थाप्यतामेष पैतृके । विराधः प्रतिपन्नं हि मयाऽमुष्मै खराहवे ॥ 45 ॥ सीताप्रवृत्तिमानेतुं विद्याधरभटानथ । प्रजिघाय विराधस्तावारिराधयिषुः प्रभू । / 46 ॥ काकुत्स्थौ तस्थतुस्तत्र शोकानलकरालितौ । मुहुर्मुहुनिःश्वसन्तौ निर्दशन्तौ क्रुधाऽधरम् । / 47 / / दूरं विद्याधराः भ्रान्त्वा विराधप्रहिताश्च ते । सीताप्रवृत्ति न प्रापुस्तत्रैत्याऽस्थुरधोमुखाः ॥ 48 / / तेषामधोमुखत्वेन ज्ञात्वा रामोऽब्रवीदिति । स्वामिकार्ये यथाशक्ति साधु युष्माभिरुद्यतम् ॥ 49 ॥ सीताप्रवृत्तिन प्राप्ता को दोषस्तत्र वो भटाः !? | दैवस्य विपरीतस्य के यूयं कोऽपरोऽथवा ? ॥ 50 ॥ नत्वा विराधोऽप्यवदन्मा निर्वेदं कृथाः प्रभो! / अनिर्वेदः श्रियो मूलं तव भृत्योऽस्मि नन्वहम् । / 51 ॥ एहि पाताललङ्कायां निवेशयितुमद्य माम् । सीताप्रवृत्तिः सुलभा तत्र भर्तुर्भविष्यति । / 52 ॥ विराधेन ससैन्येन ततो रामः सलक्ष्मणः । ययौ पाताललायाः पुर्याः परिसरावनौ ॥ 53 ॥ तत्राऽरिसूदनः सुन्दो नाम रक्षः खरात्मजः । सम्मुखीनो रणायाऽऽगान्महासैन्यसमावृतः ॥ 54 / / पुरोगेण विराधेन समं पूर्वविरोधिना । सुन्दश्चक्रे रणं घोरं सद्यः पितृवधक्रुधा ॥ 55 ॥ अथो रणस्थे काकुत्स्थे सुन्दश्चन्द्रणखागिरा । सद्यः प्रणश्य लङ्कायां रावणं शरणं ययौ ॥ 56 ॥ 1 प्रतिज्ञातम् । 2 खरसङ्ग्रामे । खरदुषणाभ्यां सह लक्ष्मणस्य युद्धम्, सीताया अन्वेषणश्च । / 152 ॥ Page #200 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते 11943 11 ततः पाताललङ्कायां प्रविश्य रघुपुङ्गवौ । निवेशयामासतुस्तं विराधं पैतृके पदे ॥ 57 ॥ प्रासादे खरराजस्य तस्थतू रामलक्ष्मणौ । युवराज इव पुनर्विराधः सुन्दवेश्मनि ॥ 58 ॥ इतश्च साहसगतेश्चिरं ताराभिलाषिणः । सिद्धा प्रतारणी विद्या हिमवद्गिरिकन्दरे । / 59 ॥ तया सुग्रीवरूपः स कामरूप इवाऽमरः । जगाम किष्किन्धपुरे द्वितीयोऽर्क इवाऽम्बरे । / 60 / / क्रीडार्थं बहिरुद्याने सुग्रीवे च गते तदा । स तदन्तःपुरमगात्तारादेवीविभूषितम् ॥ 61 ॥ आगाच्च सत्यसुग्रीवो द्वारि च द्वारपालकैः । स्खलितोऽग्रे गतो राजा सुग्रीव इति वादिभिः ॥ 62 ॥ सुग्रीवद्वितयं दृष्ट्वा सन्देहाद्वालिनन्दनः । शुद्धान्तविप्लवं त्रातुं तद्द्द्वारं त्वरितो ययौ । / 63 / / शुद्धान्ते विटसुग्रीवः प्रविशन् वालिसूनुना । मार्गाद्रिणा सरित्पूर इव प्रस्खलितस्ततः । / 64 / / अथाऽमिलन् सैनिकानामक्षौहिण्यश्चतुर्दशः । आहूतानि जगत्सारसर्वस्वानीव सर्वतः । / 65 / / द्वयोरपि तयोर्भेदमजानन्तोऽथ सैनिकाः । सत्यसुग्रीवतोऽर्थेऽर्धे विटसुग्रीवतोऽभवन् । / 66 / ततः प्रववृते युद्धं सैन्ययोरुभयोरपि । कुन्तपातैर्दिवं कुर्वदुल्कापातमयीमिव ॥ 67 ॥ युयुधे सादिना सादी निषादी च निषादिना । पदातिना पदातिश्च रथिको रथिकेन च । / 68 / / चतुरङ्गचमूचक्रविमर्दादथ मेदिनी । अवाप कम्पं मुग्धेव प्रौढप्रियसमागमात् । / 69 / / एह्येहि रे पेरगृहप्रवेशिन्निति तं ब्रुवन् । विटसुग्रीवमुद्ग्रीवः सुग्रीवो योद्धुमाह्वत ॥ 70 ॥ ततश्च विटसुग्रीवो मत्तेभ इव तर्जितः । ऊर्जितं गर्जितं कुर्वन् सम्मुखीनो युधेऽभवत् ॥ 71 ॥ 1 अन्तःपुरस्योपद्रवम् । 2 हे परगृहप्रवेशिन् इति सम्बोधनम् । सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मण रावण चरितम् । साहसगतेः सुग्रीवरूप करणम् । / / 153 / / Page #201 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 154 ॥ सप्तमं पर्व षष्ठः |सर्गः रामलक्ष्मणरावणचरितम् । युयुधाते महायोधौ तौ क्रोधारुणलोचनौ । विदधानौ जगत्त्रासं कीनाशस्येव सोदरौ । / 72 / / तौ निशातैर्निशातानि शस्त्रैः शस्त्राण्यथो मिथः । चिच्छिदाते तृणच्छेदं रणच्छेकावुभावपि । / 73 / / शस्त्रखण्डैरुच्छलद्भिर्दुद्रुवे खेचरीगणः । महायुद्धे तयोवृक्षखण्डो महिषयोरिव । / 74 / / तौ छिन्नास्त्रावथाऽन्योऽन्यममर्षणशिरोमणी । मल्लयुद्धेनाऽऽस्फलतां पर्वताविव जङ्गमौ ॥ 75 / / उत्पतन्तौ क्षणाद् व्योग्नि निपतन्तौ क्षणाद् भुवि । ताम्रचूडाविवाऽभातां वीरचूडामणी उभौ ॥ 76 ॥ तौ द्वावपि महाप्राणा मिथो जेतुमनीश्वरौ । अपसृत्य च दूरेण वृषभाविव तस्थतुः । / 77 ॥ साहाय्यकार्थं सुग्रीवः समाहूयाऽअनासुतम् । भूयोऽपि युयुधे मायासुग्रीवेणोग्रकर्मणा । / 78 ॥ हनूमतः पश्यतोऽपि द्वयोर्भेदमजानतः । कुट्टयामास सुग्रीवं विटसुग्रीव उत्कटः ॥ 79 ॥ पुनर्युद्धेन सुग्रीवः खिन्नः खिन्नतनुस्ततः । बहिर्निर्गत्य किष्किन्धपुरादावासमग्रहीत् । / 80 ॥ तत्रैव विटसुग्रीवस्तस्थावस्वस्थमानसः । अन्तःपुरप्रवेशं च न लेभे वालिनन्दनात् । / 81 ॥ सुग्रीवो न्यश्चितग्रीवमथैवं पर्यचिन्तयत् । अहो ! स्त्रीलम्पटः कूडपटुः कोऽप्येष नो द्विषन् । / 82 ॥ आत्मीया अप्यनात्मीया द्विषन्मायावशीकृताः । अहो बभूवुस्तदसाववेस्कन्दो निजैर्हयैः । / 83 / / / मायापराक्रमोत्कृष्टः कथं वध्यो द्विषन्मया ? / धिग्मां पराक्रमभ्रष्टं वालिनाम्नस्त्रपाकरम् । / 84 ॥ धन्यो महाबलो वाली योऽखण्डपुरुषव्रतः । राज्यं तृणमिद त्यक्त्वा जगाम परमं पदम् ॥ 85 / / चन्द्ररश्मिः कुमारो मे बलीयान् जगतोऽप्यसौ । किं तु द्वयोरभेदज्ञः कं रक्षतु निहन्तु कम् ? / / 86 ॥ 1 रणे छेकौ चतुरौ । 2 वृक्षसमूहः । 3 हनूमन्तम् । 4 नम्रशीर्षं यथा तथा । 5 सङ्ग्रामः । द्वयोस्सुग्रीवयोर्युद्धम् । ॥ 154 ॥ Page #202 -------------------------------------------------------------------------- ________________ सप्तमं पर्व षष्ठः त्रिषष्टिशलाकापुरुषचरिते ॥ 155 ॥ सर्गः रामलक्ष्मणरावणचरितम् । इदं तु विदधे साधु साध्वहो चन्द्ररश्मिना । तस्य पापीयसो रुद्धं शुद्धान्ते यत्प्रवेशनम् । / 87 / / वधाय बलिनोऽमुष्य बलीयांसं श्रयामि कम् ? / यद् घात्या एव रिपवः स्वतोऽपि परतोऽपि वा ॥ 88 ॥ भूर्भुवःस्वस्त्रयीवीरं मरुत्तमखभञ्जनम् । भजामि विद्वषद्घातहेतवे किं दशाननम् ? / / 89 / / असौ किं तु प्रकृत्या स्त्रीलोलस्त्रैलोक्यकण्टकः । तं च मां च निहत्याऽऽशु तारामादास्यते स्वयम् ॥ 90 ॥ ईदृशे व्यसने प्राप्ते साहाय्यं कर्तुमीश्वरः । आसीत् खरः खरतरो राघवेण हतः स तु ॥ 91 / / तावेव रामसौमित्री गत्वा मित्रीकरोमि तत् । तत्कालोपनतस्याऽपि तौ विराधस्य राज्यदौ । / 92 / / तौ तु पाताललायामलङ्कर्मीणदोर्बलौ । विराधस्योपैरोधेन तथैवाऽद्याऽपि तिष्ठतः ॥ 93 / / एवं विमृश्य सुग्रीवोऽनुशिष्य रहसि स्वयम् । विराधपुर्यां विश्वासभूतं दूतं न्ययोजयत् । / 94 / / गत्वा पाताललङ्कायां विराधाय प्रणम्य सः । स्वामिव्यसनवृत्तान्तं कथयित्वाऽब्रवीदिदम् । / 95 ॥ महति व्यसने स्वामी पतितो नस्तदीदृशे । राघवौ शरणीकर्तुं तव द्वारेण वाञ्छति ॥ 96 / / द्रुतमायातु सुग्रीवः सतां सङ्गो हि पुण्यतः । तेनेत्युक्तो दूत एत्य सुग्रीवाय शशंस तत् । / 97 ॥ प्रचचालाऽथ सुग्रीवोऽश्वानां ग्रैवेयकस्वनैः । दिशो मुखरयन् सर्वा वेगाद् दूरमदूरयन् । / 98 ॥ पाताललङ्कां स प्राप क्षणेनाऽप्युपवेश्मवत् । विराधमुपतस्थे चाऽभ्युत्तस्थौ सोऽपि तं मुदा । / 99 / / विराधोऽपि पुरोभूय रामभद्राय तायिने । तं नमस्कारयामास तदुःखं च व्यजिज्ञपत् । / 100 ॥ सुग्रीवोऽप्येवमूचेऽस्मिन् दुःखे त्वमसि मे गतिः । क्षुते हि सर्वथा मूंढे शरणं तरणिः खलु । / 101 ॥ 1 स्त्रीलम्पटः । 2 मायासुग्रीवम् । 3 आग्रहेण । 4 कण्ठाभरणस्वनैः । 5 समीपीकुर्वन् । 6 रक्षित्रे । 7 नष्टे । 8 सूर्यः । *SARASWASHRASIRSA विटसुग्रीव वहननार्थ । सुग्रीवस्य रामाश्रयणम् । ॥ 155 ॥ Page #203 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 156 ॥ सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् । स्वयं दुःख्यपि तदुःखं छेत्तुं रामोऽभ्युपागमत् |स्व्कार्याद्धिको यत्नः परकार्ये महीयसाम् । / 102 / / सीताहरणवृत्तान्तं विराधेनाऽवबोधितः । रामं विज्ञापयामास सुग्रीवोऽथ कृताञ्जलिः ॥ 103 ॥ त्रायमाणस्य ते विश्वं तथा द्योतयतो रवेः । न काऽपि कारणापेक्षा देव ! वच्मि तथाऽप्यदः । / 104 ॥ त्वत्प्रसादात्क्षतारिः सन् ससैन्योऽपि तवाऽनुगः । आनेष्यामि प्रवृत्तिं च सीताया नचिरादहम् ॥ 105 ॥ ससुग्रीवः प्रतस्थे च किष्किन्धां प्रति राघवः । विराधमनुगच्छन्तं सम्बोध्य विससर्ज च । / 106 ॥ रामभद्रेऽथ किष्किन्धापुरद्वारमधिष्ठिते । सुग्रीवो विटसुग्रीवमातास्त रणकर्मणे । / 107 / / निनदन विटसुग्रीवोऽप्यागादाह्वानमात्रतः । रणाय नाऽलसाः शरा भोजनाय द्विजा इव । / 108 / / दुर्धरैश्चरणन्यासैः कम्पयन्तौ वसुन्धराम् । तावुभावप्ययुध्येतां मत्ताविव वनद्विपौ । / 109 ॥ रामः सरूपौ तौ दृष्ट्वा कोऽस्मदीयः ? परश्च कः ? / इति संशयतस्तस्थावुदासीन इव क्षणम् । / 110 ॥ भवत्वेवं तावदिति विमृशन् रघुपुङ्गवः । वजावाभिधधनुष्टङ्कारमकरोत्ततः ॥ 111 ॥ धनुष्टङ्कारतस्तस्मात् सा साहसगतेः क्षणात् । रूपान्तरकरी विद्या हरिणीव पलायत । / 112 ॥ विमोह्य मायया सर्वं परदारै रिरंससे ? / पापाऽरोपय रे! चापमिति रामस्ततर्ज तम् ॥ 113 ॥ एकेनाऽपीषुणा प्राणांस्तस्याऽहार्षीद्रघूद्वहः । न द्वितीया चपेटा हि हरेर्हरिणमारणे ॥ 114 / / विराधमिव सुग्रीवं रामो राज्ये न्यवेशयत् । सुग्रीवोऽपि स्वलोकेन प्राग्वदेवाऽनमस्यत । / 115 / / त्रयोदशः निजाः कन्या दातुमत्यन्तसुन्दरीः । रामभद्रमयाचिष्ट प्राञ्जलिर्वानरेश्वरः ॥ 116 ॥ 1 स्तुमिच्छसि । AASARASHREIAS | विटसुग्रीववहननार्थ सुग्रीवस्य रामाश्रयणम्, तस्य स्वराज्यप्राप्तिश्च । ॥ 156 ॥ Page #204 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 157 ॥ सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् । रामोऽप्युवाच सुग्रीवं सीतान्वेषणहेतवे । प्रयतस्व किमेताभिरपरेणाऽपि वस्तुना ॥ 117 / / इत्युक्त्वा बहिरुद्याने गत्वा तस्थौ रघूद्वहः । सुग्रीवोऽपि तदादेशात्प्रविवेश निजां पुरीम् ॥ 118 ॥ इतश्च पुर्या लङ्कायां रावणान्तःपुरस्त्रियः । खरादिहननोदन्तान्मन्दोदर्यादयोऽरुदन् । / 119 / / रुदती सह सुन्देन स्वसा चन्द्रणखाऽपि च । प्राविशद्रावणगृहं पाणिभ्यां कुट्टयन्त्युरः ॥ 120 ॥ दृष्ट्वा च रावणं कण्ठे लगित्वोच्चतरस्वरम् । रुदती निजगादैवं दैवेन निहताऽस्मि हा ! / / 121 ॥ हतः पुत्रो हतो भर्ता हतौ च मम देवरौ । चतुर्दश सहस्राणि हताश्च कुलपत्तयः ॥ 122 ॥ पाताललङ्का चाऽऽच्छिन्ना राजधानी त्वदर्पिता । दर्पवद्भिर्विद्विषद्भिर्बन्धो ! जीवत्यपि त्वयि । / 123 / / जीवग्राहं प्रणश्याऽहं सुन्देन सह सूनुना । त्वां शरण्यमिहाऽऽयाता कुत्र तिष्ठामि शाधि ? माम् । / 124 / / अबोधयद्दशास्योऽपि रुदन्तीं तां ससौष्ठवः । त्वद्भर्तृपुत्रहन्तारं हनिष्याम्यचिरादपि । / 125 ॥ शोकेन तेन वैदेहीविप्रलम्भरुजाऽपि च । फालच्युत इव द्वीपी तल्पे तस्थौ निपत्य सः । / 126 ॥ अथ मन्दोदरी देवी तमुपेत्याऽभ्यधादिति । कथं प्राकृतवत् स्वामिन्निश्चेष्ट इव तिष्ठसि ? ॥ 127 ॥ रावणोऽप्यब्रवीदेवं वैदेहीविरहज्वरात् । न चेष्टितुं न वक्तुं च न चाऽऽलोकयितुं क्षमः ॥ 128 ॥ मया चेज्जीवता तेऽर्थस्तन्मानं प्रोज्झ्य मानिनि ! / गत्वाऽनुनय वैदेहीं यथा मयि रिरंसते ॥ 129 / / नाऽन्यनारीमनिच्छन्ती भुझे जातुचिदप्यहम् । अर्गला नियमो ह्यत्र ममाऽस्ति गुरुसाक्षिकः ॥ 130 ॥ पीडिता पीडया पत्युः कुलीना साऽपि तत्क्षणम् । जगाम देवरमणोद्याने सीतामुवाच च । / 131 ॥ चन्द्रणखाविलापः । ॥157 ॥ 1 सीताविरहपीडया । 2 त्यक्त्वा । Page #205 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते 1194211 एषा मन्दोदरी नाम दशाननमहिष्यहम् । प्रपत्स्ये त्वयि दासीत्वं भजस्व दशकन्धरम् । / 132 / / सीते ! त्वमेव धन्याऽसि यां सिंसेविषतेऽनिशम् । विश्वसेव्याङ्घ्रिकमलः पतिर्मम महाबलः । / 133 ॥ अद्यापि तव रामेण भूचरेण तपस्विना । पत्तिमात्रेण किं पत्या ? प्राप्यते चेद्दशाननः । / 134 / / रुषा बभाषे सीतैवं क्व सिंहः ? क्व च जम्बुकः ? / क्व सुपर्णः ? क्व वा काकः ? क्व रामः ? क्व च ते पतिः ? ॥ 135 / / दम्पतित्वमो युक्तं तव तस्य च पाप्मनः । रिरंसुरेकोऽन्यस्त्रीषु दूतीभवति चाऽपरा । / 136 ॥ द्रष्टुमप्युचिता नाऽसि किमु सम्भाषितुं हले ! ? / स्थानादितो गच्छ गच्छ त्यज दृष्टिपथं मम ॥ 137 ॥ रावणोऽपि तदा तत्राऽऽजगाम निजगाद च । कुपिताऽसि कुतः सीते ! दासी मन्दोदरी तव । / 138 ॥ दासस्ते स्वयमप्यस्मि प्रसादं कुरु देवि ! मे । जानकि ! त्वं जनममुं प्रीणासि न दृशाऽपि किम् ? / / 139 ॥ सीता पराङ्मुखीभूयेत्यभाषत महासती । कृतान्तदृष्ट्या दृष्टोऽसि हरन्मां रामगेहिनीम् । / 140 / / घिगाशां ते हताशस्याऽप्रार्थितप्रार्थकस्य रे ! / जीविष्यसि कियद्रामे सानुजे द्विषदन्तके । / 141 / / तयेत्याश्यमानोऽपि भूयो भूयो दशाननः । तथैवोवाच धिगहो ! कामावस्था बलीयसी । / 142 ॥ अत्राऽन्तरे विपन्मग्नां सीतां द्रष्टुमिवाऽक्षमः । निममज्ज निधिर्धाम्नां पश्चिमे लवणाम्बुधौ ॥ 143 ॥ प्रावर्तत निशा घोरा घोरबुद्धिश्च रावणः । सीतायै क्रोधकामान्ध उपसर्गान् प्रचक्रमे ॥ 144 ॥ घुत्कारिणो महाघूकाः फेत्कुर्वाणाश्च फेरवः । वृका विचित्रं क्रन्दन्त ओतवोऽन्योऽन्ययोधिनः ॥ 145 / / पुच्छाच्छो कृतो व्याघ्राः फूत्कुर्वाणाः फणाभृतः । पिशाचप्रेतवेतालभूताश्चाऽऽकृष्टकैर्त्रिकाः । / 146 / / 1 प्राप्स्यामि । 2 सेवितुमिच्छति । 3 कर्त्री कर्तरी । AAAAAA सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावण चरितम् । चन्द्रणखाविलापः, सीताबोधनार्थं रावण प्रयासः । / / 158 / / Page #206 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते 1194811 उल्ललन्तो दुर्ललिता यमस्येव सभासदः । विकृता रावणेनेयुरुपसीतं भयङ्कराः । / 147 / / ॥ त्रिभिर्विशेषकम् ॥ ध्यायन्ती मनसा पञ्चपरमेष्ठिनमस्क्रियाम् । सीता तस्थावभीतैव न तु भेजे दशाननम् । / 148 ॥ बिभीषणः प्रभाते तु निशावृत्तं निशम्य तत् । आगादुपदशग्रीवं सीतां चैवमवोचत । / 149 / / भद्रे ! का त्वं ? कुतः स्थानात् ? कस्य चाऽसि ? किमत्र च ? / मा भैषीः सर्वमाख्याहि परस्त्रीसोदरस्य मे । / 150 / / तं मध्यस्थं परिज्ञाय सीताऽप्याख्यदधोमुखी । अहं जनकपुत्र्यस्मि सीता भामण्डलस्वसा । / 151 / / गृहिणी रामभद्रस्य स्नुषा दशरथस्य च । समं पत्या सानुजेन दण्डकारण्यमागमम् । / 152 ॥ तत्रैकदा देवरो मे क्रीडयेतस्ततो भ्रमन् । खे महासिं ददर्शेकं जग्राह च कुतूहलात् । / 153 / / अभ्यर्णस्थां वंशजालीं तेन चिच्छेद सोऽसिना । अज्ञानाच्च तदन्तःस्थतत्साधकशिरोऽच्छिदत् ॥ 154 ॥ अयुध्यमानोऽनागस्कः कोऽप्ययं हा ! हतो मया । सानुताप इव भ्रातुः समीपं स उपागमत् । / 155 / / तस्याऽसिसाधकस्यैव काचिदुत्तरसाधिका । मद्देवरस्याऽनुपदं तत्र कोपादुपागमत् । / 156 ॥ भर्तारं मम दृष्ट्वा चाऽद्भुतरूपपुरन्दरम् । अयाचीद्रन्तुकामार्ताऽवाज्ञासीत्तां च मत्पतिः । / 157 ॥ साऽगच्छदागमदथ रक्षसां बलमुल्बणम् । क्ष्वेडां वैधुर्यसङ्केतीकृत्याऽगाल्लक्ष्मणो युधि । / 158 / / मायाक्ष्वेडामथो कृत्वा दूरं नीत्वा च मत्पतिम् । दुराशोऽहृत मामेष स्ववधायैव राक्षसः । / 159 / तच्छ्रुत्वा रावणं नत्वा बभाषे च बिभीषणः । कुलस्य दूषणमिदं स्वामिन् ! कर्म त्वया कृतम् । / 160 / / 1 उच्छलन्तः । 2 दुर्विनीताः । 3 निरपराधी । 4 वैधुर्ये सङ्कटे सङ्केतभूतां कृत्वा । Twittali सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावण चरितम् । सीता बोधनार्थं रावणप्रयासः । / / 159 / / Page #207 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 160 / / न यावदिह हन्तुं नः काकुत्स्थोऽभ्येति सानुजः । मुच्यतां तावदाश्वेव नीत्वा सीता तदन्तिके । / 161 / / इत्युक्ते रावणः क्रोधारुणाक्षोऽप्यब्रवीदिति । किमिदं भाषसे भीरो ! व्यस्मार्षीर्मम पौरुषम् ? / / 162 / सीताऽनुनीताऽवश्यं हि मम भार्या भविष्यति । तौ चाऽऽयातौ हनिष्यामि वराकौ रामलक्ष्मणौ ॥ 163 ॥ ऊचे बिभीषणो भ्रातः ! सत्यं तज्ज्ञानिनो वचः । यद्रामपल्याः सीतायाः कृते नः कुलसङ्क्षयः । / 164 / / भक्तस्य बन्धोर्मे वाचं मन्यसे नाऽन्यथा कथम् ? / मया तो दशरथः स तावज्जीवितः कथम् ? / / 165 / / न यद्यप्यन्यथाभावि भावि वस्तु महाभुज ! / तथाऽपि प्रार्थ्यसे मुञ्च सीतां नः कुलघातिनीम् ॥ 166 ॥ अनाकर्णितकेनेव बिभीषणगिरामथ । आरोप्य पुष्पके सीतां भ्रमन्नेवमदर्शयत् ॥ 167 ॥ अमी क्रीडाद्रयो रत्नसानवः स्वादुनिर्झराः । नन्दनोद्यानसोदर्याण्यमून्युपवनानि च । / 168 / / यथाकामीनवृष्टीनि धारावेश्मान्यमूनि च । अमूश्च केलिकुलिन्यः सहंसा हंसगामिनि ! / / 169 / / एतानि रतिवेश्मानि स्वर्गखण्डोपमानि च । मया सह रमस्वैषु सुभ्रु ! यत्र रतिस्तव । / 170 / / ध्यायन्ती रामपादाब्जे हंसीव जनकात्मजा । वसुन्धरेव धैर्येण चुक्षोभ न हि तद्गिरा । / 171 / / सर्वेषु रम्यस्थानेषु भ्रान्त्वा भ्रान्त्वा दशाननः । मुमोचाऽशोकवनिकामध्ये भूयोऽपि जानकीम् ॥ 172 / / प्रेक्ष्योन्मत्तमिव ज्येष्ठं वाचोयुक्तेरगोचरम् । बिभीषणो मन्त्रयितुं कुलामात्यानथाऽऽह्वयत् । / 173 / ऊचे च भोः कुलामात्याः ! कामाद्या ह्यान्तरद्विषः । भूता इवैते तेष्वेकोऽप्युन्मथ्नाति प्रमादिनम् ॥ 174 ॥ 1 रत्नशिखराः । 2 नन्दनोपवनसदृशानि । 3 यथेच्छवृष्टीनि । सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावण चरितम् । सीता बोधनार्थं रावण प्रयासः । / / 160 / / Page #208 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 161 ॥ | सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् । कामं कामातुरः स्वामी कामस्त्वेको हि दुर्जयः । किं पुनः कृतसाहाय्यः परनारीरिरंसया ? ॥ 175 / / तदतः परमत्यन्तं महति व्यसनार्णवे । पतिष्यति पतिर्लक्षापुर्या दोष्मानपि द्रुतम् । / 176 ॥ अथ ते मन्त्रिणः प्रोचुर्वयं नाम्नैव मन्त्रिणः । त्वमेव मन्त्री मन्त्रात्तु यस्येदृग्दूरदर्शिता । / 177 ॥ किं करोति परं मन्त्रः प्रभौ कामवशंवदे ? | मिथ्यादृष्टौ जने जैनधर्मस्येवोपदेशनम् । / 178 ॥ सुग्रीवहनुमन्मुख्या मिलिता राघवस्य ते । महात्मनां न्यायभाजां कः पक्षं नाऽवलम्बते ? / / 179 / / सीतानिमित्तो ह्येक्ष्वाकाज्ज्ञान्युक्तो नः कुलक्षयः । तथाऽपि पुरुषाधीनं कर्तव्यं समयोचितम् । / 180 / / ततो बिभीषणश्चक्रे वप्रे यन्त्रादिरोपणम् । अनागतं हि पश्यन्ति मन्त्रिणो मन्त्रचक्षुषा । / 181 ॥ इतश्च कालं कमपि कथमप्यत्यवाहयत् । सौमित्रिणाऽऽश्वास्यमानो रामो विरहपीडितः । / 182 / / अनुशिष्याऽथ रामेण प्रेषितो लक्ष्मणः स्वयम् । प्रतस्थे प्रति सुग्रीवं तूणचापकृपाणभृत् । / 183 ॥ दलयन क्ष्मां पदन्यासैः कम्पयंस्तं च पर्वतम् । वेगान्दोलितदोःस्पर्शान्मार्गवृक्षांश्च पातयन् ॥ 184 / / उत्कटभूकुटीभीमललाटोऽरुणलोचनः । भीताःस्थैर्मुक्तमार्गः प्राप सुग्रीववेश्म सः । / 185 ॥ ॥युग्म्म् । / आयातं लक्ष्मणं श्रुत्वा निर्गत्याऽन्तःपुराद् द्रुतम् । उपतस्थे कपिराजः कम्पमानवपुर्भयात् । / 186 ॥ ऊचे च लक्ष्मणः क्रुद्धः कृतकृत्योऽसि वानर ! |सुख्ण् तिष्ठसि निःशङ्कः स्वान्तःपुरसमावृतः ? / / 187 / / स्वामी तरुतलासीनो दिवसानब्दसन्निभान् । यथाऽत्येति न तद्वेत्सि प्रतिपन्नं च विस्मृतम् ? / / 188 ॥ 1 परनारीरिरंसया कृतं साहाय्यं यस्यैतादृशः कामो दुर्जयस्तत्र किं वक्तव्यमित्यर्थः । 2 पृथ्वीम् । | बिभीषणस्य म्न्त्र्न्ना। ॥ 161 / / Page #209 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥162 ॥ सप्तमं पर्व षष्ठः । सर्गः रामलक्ष्मणरावणचरितम् । सीताप्रवृत्तिमानेतुमुत्तिष्ठस्वाऽधुनाऽपि हि । मा साहसगतेर्मार्ग गमः सङ्कचितो न सः । / 189 / / पतित्वा पादयोस्तस्य सुग्रीवोऽथाऽब्रवीदिति । प्रसीदैकं प्रमादं मे सहस्वाऽसि प्रभुर्यतः ॥ 190 ॥ एवमाराध्य सौमित्रिमग्रे कृत्वा कपीश्वरः । द्रुतं ययौ रामभद्रं नमश्चक्रे च भक्तितः ॥ 191 ॥ इत्यादिशच्च स्वान् सैन्यान् भो भोः ! सर्वेऽपि दोभृतः । सर्वत्राऽस्खलिता यूयं गवेषयत मैथिलीम् । / 192 ॥ इत्युक्तास्तेन ते सैन्या द्वीपेष्वद्रिषु सिन्धुषु । भूमिरन्ध्रेष्वथाऽन्यत्र त्वरितत्वरितं ययुः ॥ 193 / / सीताहरणमाकर्ण्य तदा भामण्डलोऽपि हि । आगमद्राममस्थाच्च से इवाऽत्यन्तदुःखितः ॥ 194 ॥ विराधोऽपि समं सैन्यैः स्वामिव्यसनपीडितः । एत्य शुश्रूषमाणोऽस्थात्तत्रैव चिरपत्तिवत् । / 195 ॥ सुग्रीवोऽपि स्वयं गच्छन् कम्बुद्वीपमुपाययौ । तं च रत्नजटी दृष्ट्वा दूरादेवमचिन्तयत् ॥ 196 / / संस्मृत्य किं ममाऽऽगस्तत्प्रैष्ययं दशमौलिना । मद्वधाय महाबाहुः सुग्रीवो वानरेश्वरः ? / / 197 / / हृता विद्या दशास्येन पुरा तावन्महौजसा । इदानीमेष मे प्राणान् हरिष्यति हरीश्वरः । / 198 / / इति चिन्तापरंतं द्राक्सुग्रीवोऽगादुवाच च । नाऽभ्युदस्थाः कथं मांत्वं ?व्योमयानेऽलसोऽसि किम् ? ॥ 199 ॥ सोऽप्यभ्यधाद्दशास्येन विद्या मे सर्वतो हृता । जानकी हरतस्तस्य युद्धे ह्यहमुपस्थितः । / 200 / / ततश्च रामपादान्ते स नीतः कपिकेतुना । तेन विज्ञापितः सीतोदन्तमेवं व्यजिज्ञपत् । / 201 ॥ देव ! देवी नृशंसेन सती सीता दुरात्मना । हृता लापुरीशेन विद्या च मम कुप्यतः ॥ 202 ॥ हा राम ! वत्स सौमित्रे! भ्रातर्भामण्डलेति च । देव्यां रुदत्यां सीतायामकुप्यं दशमौलये । / 203 / / 1स साहसगतेर्मार्गो मृत्युरूपो न सङ्कुचितः तवाऽपि मरणं भविष्यतीति ध्वनिः । 2 राम इव । बिभीषणस्य मन्त्रणा, सीताशोधनार्थ । सुग्रीवादि। गमनम् । / / 162 / / Page #210 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 163 ॥ सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् । सीतोदन्तेन तेनाऽथ मुदितो रघुपुङ्गवः । सुरसङ्गीतपुरेशं रत्नजटिनमाश्लिषत् । / 204 / / भूयो भूयोऽपि पप्रच्छ सीतोदन्तं रघूद्वहः । भूयो भूयोऽपि सोऽप्याख्यत्तन्मनःप्रीतिहेतवे । / 205 / / अपृच्छद्रामभद्रस्तान् सुग्रीवादीन्महाभटान् । इतः कियति दूरे सा लङ्कापूस्तस्य रक्षसः । / 206 ॥ तेऽप्यूचुः किं तया पुर्याऽऽसन्नयाऽथ दविष्ठया । रावणस्य जगज्जिष्णोर्यत्सर्वे तृणवद्वयम् ॥ 207 ॥ रामोऽप्यूचे कृतं तस्य जय्याजय्यविचिन्तया । देर्शनप्रतिभूवन्नस्तं दर्शयत केवलम् ॥ 208 ॥ तस्य दर्शितमात्रस्य सामर्थ्य ज्ञास्यथाऽचिरात् । सौमित्रिमुक्तनाराचपीयमानगलासृजः । / 209 / / बभाषे लक्ष्मणोऽप्येवं क एष ननु रावणः ? / सारमेय इवाऽसारच्छलेनैवं चकार यः । / 210 / / क्षत्राचारेण तस्याऽहं छेत्स्यामि च्छलिनः शिरः । सङ्ग्रामनाटकं यूयं सभ्यीभूयैव पश्यत । / 211 ॥ जाम्बवान् व्याजहाराऽथ सर्व वो युज्यते परम् । यो हि कोटिशिलोत्पाटी स हनिष्यति रावणम् ॥ 212 ॥ साधुनाऽनन्तवीर्येणाऽऽख्यातं ज्ञानवता ह्यदः । अस्मत्प्रत्ययहेतोस्तत्समुत्पाटय तां शिलाम् । / 213 ॥ एवमस्त्वित्युक्तवन्तं ते नयन्ति स्म लक्ष्मणम् । सपदि व्योमयानेन यत्र कोटिशिलाऽस्ति सा ॥ 214 ॥ उच्चिक्षेप शिला दोष्णा लक्ष्मणस्तां लतामिव । साधु साध्वित्युच्यमानस्त्रिदशैः पुष्पवर्षिभिः ॥ 215 ॥ सातप्रत्ययास्तेऽपि व्योमयानेन पूर्ववत् । किष्किन्धायां समानिन्युर्लक्ष्मणं रामसन्निधौ ॥ 216 / / कपिवृद्धास्ततः प्रोचुर्युष्मत्तो रावणक्षयः । आदौ प्रेष्यो द्विषां दूत इति नीतिमतां स्थितिः ॥ 217 / / / 1 समीपस्थया । 2 दर्शने प्रतिभूवत् साक्षिवत् । 3 नोऽस्माकम् । 4 लक्ष्मणेन मुक्तेन नाराचेन पीयमानं कण्ठशोणितं यस्य सः । | सीतानयनाथ । सर्वमन्त्रिभिः हनुमन्प्रेषणम् । SASHASHASANS // 163 / / Page #211 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 164 ॥ सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् । सन्देशहारकेणाऽपि यदि सिध्येत्प्रयोजनम् । पर्याप्त स्वयमुद्योगकर्मणा भूभुजां तदा । / 218 / / समर्थः प्रेष्यतां तत्र कोऽपि दूतो महाभुजः । सा दुःप्रवेशनिष्काशा लङ्का हि श्रयते क्षितौ । / 219 / / गत्वा दूतः स लङ्कायां भणिष्यति बिभीषणम् । सीतार्पणकृते रक्षःकुले स खलु नीतिवान् । / 220 / सीतां मोचयितुं सोऽपि रावणं बोधयिष्यति । रावगेन त्ववज्ञातस्त्वामेष्यति तदैव हि ॥ 221 / / एवं वचसि तेषां तु रामेणाऽनुमते सति । श्रीभूतिं प्रेष्य सुग्रीवो हनूमन्तमथाऽऽह्वत । / 222 / / अथ रामं सभासीनं सुग्रीवादिसमावृतम् । नमश्चकार हनुमान् भानुमानिव तेजसा । / 223 / / ततो रामाय सुग्रीवः शशंसैवमयं हि नः । विधुरे परमो बन्धुर्विनयी पावनायिः । / 224 / / नाऽस्य तुल्यो द्वितीयोऽस्ति सर्वविद्याधरेष्वपि । सीताप्रवृत्तिलाभार्थं स्वामिन्नेनं तदादिश । / 225 / / हनुमानप्युवाचैवं कपयः सन्त्यनेकशः । मत्प्रायाः स्नेहतस्त्वेतद्वक्ति सुग्रीवभूपतिः ॥ 226 ॥ गवो गवाक्षो गवयः शरभो गन्धमादनः । नीलो द्विविदमैन्दौ च जाम्बवानङ्गदो नलः । / 227 ॥ अन्येऽपि बहवः स्वामिन् सन्तीह कपिपुङ्गवाः । तेषां सङ्ख्यापूरणोऽहमपि त्वत्कार्यसिद्धये । / 228 ॥ लङ्का सराक्षसद्वीपामुत्पाट्येह किमानये ? / बद्ध्वा सबान्धवमथाऽऽनयामि दशकन्धरम् ? / / 229 / / सकुटुम्ब दशग्रीवं हत्वा तत्रैव वा द्रुतम् । देवीं जनकजामेवाऽऽनयामि निरुपद्रवाम् ? ॥ 230 ॥ रामोऽपि निजगादैवं सर्वं सम्भवति त्वयि । तद्गच्छ पुर्या लक्षायां सीतां तत्र गवेषयेः । / 231 ॥ मैदूर्मिकामिमां देव्या मदभिज्ञानमर्पयेः । तस्याश्चूडामणिं चाऽभिज्ञानमत्र समानयेः । / 232 / / 1 पवनञ्जयस्यापत्यं पुमान् पावनञ्जयिः हनुमान् । 2 मत्सदृशाः । 3 मम अङ्गुलीयकम् । सीतानयनाथ सर्वमन्त्रिभिः हनुमन्प्रेषणम् । ॥ 164 ॥ Page #212 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 165 ॥ सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावण चरितम् । इदं मद्वाचिकं शंसेर्देवि ! यल्लक्ष्मणाग्रजः । त्वद्वियोगातुरोऽत्यन्तं ध्यायंस्त्वामेव तिष्ठति । / 233 ॥ मा त्याक्षीमद्वियोगेन जीवितं जीवितेश्वरि! / लक्ष्मणेन हतं द्रक्ष्यस्यचिरादेव रावणम् । / 234 / / हनुमानप्युवाचैवं यावदाज्ञां विधाय ते । लङ्कायाः पुनरायामि तिष्ठेस्तावदिह प्रभो ! ॥ 235 ॥ इत्युक्त्वा राघवं नत्वा मारुतिः सपरिच्छदः । लङ्कापुरी प्रत्यचालीद्विमानेनाऽतिरंहसा ॥ 236 ॥ स गच्छन्नभसाऽपश्यन्महेन्द्रगिरिसानुनि । मातामहमहेन्द्रस्य महेन्द्रपुरपत्तनम् । / 237 / / एवं च दध्यौ हनुमान्महेन्द्रस्य पुरं ह्यदः । येन मेऽनपराधाऽपि माता निर्वासिता तदा । / 238 ॥ इति संस्मृत्य सङ्घद्धो रणतूर्यमवादयत् । ब्रह्माण्डं स्फोटयदिव दिङ्मुखप्रतिशब्दितैः । / 239 / / दृष्ट्वा परबलं राजा महेन्द्रोऽपीन्द्रविक्रमः । समं सैन्यैर्निरगमत् सपुत्रो रणकर्मणे । / 240 / / महेन्द्रहनुमच्चम्वोरजायत महारणः । व्योमन्युत्पातजीमूत इवाऽसृग्वृष्टिभीषणः ॥ 241 ॥ प्राभानिर्बभाऽथ प्रभञ्जन इव द्रुमान् । परसैन्यान् क्षणेनाऽपि भ्रमन् वेगेन सङ्गरे । / 242 ॥ प्रसन्नकीर्तिर्मा हेन्द्रिरयुध्यत हनूमता । निघ्नन्नशङ्कं जामेयसम्बन्धमविदन्नथ । / 243 ॥ उभावपि महाबाहू उभावप्यत्यमर्षणौ । अन्योऽन्यं दृढयुद्धेन जनयामासतुः श्रमम् । / 244 / / अथैव चिन्तयामास युध्यमानोऽपि पावनिः । आरम्भि धिग्मया युद्धं स्वामिकार्यविलम्बकृत् । / 245 / / ये जीयन्ते क्षणात्तेऽन्ये मम मातृकुलं ह्यदः । तथाऽप्यारब्धनिर्वाहकृते जेतव्यमेव हि । / 246 / / ध्यात्वेति हनुमान् क्रुद्धः प्रहारैर्मोहयन् क्षणात् । प्रसन्नकीर्ति जग्राह भग्नास्त्ररथसारथिम् । / 247 / / लङ्कत प्रति हनुमद्गमनम् । ॥ 165 / / 1 मम सन्देशम् । 2 दिङ्मुखानां प्रतिध्वानैः । 3 जीमूतो मेघः । 4 महेन्द्रपुत्रः । Page #213 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचारते ॥166 ॥ सप्तमं पर्व षष्ठः |सर्गः रामलक्ष्मणरावणचरितम् । अग्रहीद् भृशमायोध्य महेन्द्रमपि मारुतिः । नत्वा चैवं समाचख्यौ नप्ता तेऽस्म्यञ्जनासुतः । / 248 ॥ रामाज्ञया च वैदेहीशुद्ध्यै लयं व्रजन्नहम् । अत्राऽऽयातः समस्मार्ष मातृनिर्वासनं चिरात् । / 249 / / जातामर्षेण तत्तात ! योधितोऽसि सहस्व मे । स्वामिकार्याय यास्यामि याहि नः स्वामिसन्निधौ ॥ 250 / / महेन्द्रोऽपि समालिङ्ग्य तमित्यूचे महाभुजम् । प्राक्च्छूतोऽसि जनश्रुत्या दिष्ट्या दृष्येऽद्य विक्रमी ॥ 251 ॥ गच्छ स्वस्वामिकार्याय पन्थानः सन्तु ते शिवाः । इत्युदित्वा महेन्द्रोऽगात् ससैन्यो राघवान्तिके ॥ 252 / / व्योम्नाऽथ हनुमान् गच्छन् द्वीपे दधिमुखाभिधे । कायोत्सर्गे तस्थिवांसौ प्रेक्षाञ्चक्रे महामुनी ॥ 253 / / तयोरनतिदूरे चाऽपश्यत्तिस्रः कुमारिकाः । ध्यानस्था निरवद्याङ्गीर्विद्यासाधनतत्पराः । / 254 ॥ दवानलस्तदा द्वीपे प्रजज्वालाऽखिलेऽपि हि । तौ साधू ताः कुमार्यश्च निपेतुर्दवसङ्कटे । / 255 / / तद्वात्सल्येन हनुमान् विद्ययाऽऽदाय सागरात् । तं दवाग्निं मेघ इव शमयामास वारिभिः ॥ 256 / / तदैव सिद्धविद्यास्ताः कन्या ध्यानस्थितौ तु तौ । मुनी प्रदक्षिणीकृत्य हनूमन्तं बभाषिरे । / 257 ॥ साधूपसर्ग साधूनामरक्षः परमाईत! / त्वत्साहाय्येन विद्या नः सिद्धाः कालं विनाऽपि हि । / 258 ॥ का यूयमिति तेनोक्ताः कन्यास्ता एवमब्रुवन् । अस्मिन् गन्धर्वराजोऽस्ति राजा दधिमुखे पुरे । / 259 / / स्मस्तस्य कन्याः कुसुममालाकुक्षिभवा वयम् । तातं ययाचिरेऽस्मांस्तु बहवः खेचरेश्वराः ॥ 260 ॥ खेचरोऽङ्गारको नामोन्मत्तश्चाऽस्मत्कृतेऽभवत् । ततस्तस्मै चाऽन्यस्मै ददौ तातस्त्वरोचकी । / 261 ॥ मत्पुत्रीणां पतिः कः स्यादित्यपृच्छत्पिता मुनिम् । यः साहसगतेर्हन्ता स स्यादिति च सोऽवदत् । / 262 / / |लङ्क प्रति । हनुमद् गमनम्, | महेन्द्रेण सह तस्य । युद्धम् । ॥ 166 / / 1 दौहित्रः । 2 अरुचिवान् । Page #214 -------------------------------------------------------------------------- ________________ सप्तमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥ 167 ॥ सर्गः रामलक्ष्मणरावणचरितम् । tadrAi'nveSayaMstAto नोपलेभे तु तं क्वचित् । विद्यासाधनमस्माभिस्तं ज्ञातुं च प्रचक्रमे । / 263 ॥ विद्याभ्रंशनिमित्तं चाऽङ्गारकेण कृतो दवः । त्वया च शमितः साधु भो ! निष्कारणबन्धुना ॥ 264 ॥ मासैः सिध्यति या षड्भिस्त्वत्साहाय्यात् क्षणादपि । सा मनोगामिनी नाम विद्या नः सिद्धिमाययौ । / 265 / / आमूलात्साहसगतेर्वधं रामेण निर्मितम् । शशंस हनुमांस्तासां लङ्कायां चाऽऽत्मनो गतिम् । / 266 / / मुदितास्ताः पितुर्गत्वा शशंसुस्तदशेषतः । सोऽपि ताभिः समं सद्यः ससैन्योऽगाद्रघूद्वहम् । / 267 / / उत्पपाताऽथ हनुमानुपलङ्क गतश्च सन् । ददर्शाऽशालिका विद्यां घोरां कालनिशामिव । / 268 ॥ अरे कपे! क्व याताऽसि ? यातोऽसि मम भोज्यताम् । इति ब्रुवाणा साक्षेपं व्याददाति स्म सा मुखम् । / 269 ॥ हनूमांश्च गदापाणिः प्रविवेश तदाननम् । अभ्रमध्यमिवाऽऽदित्यस्ता विदार्य च निर्ययौ ॥ 270 / / तया कृतं च प्राकारं लङ्कापुर्या मरुत्सुतः । विद्यासामर्थ्यतोऽभाङ्क्षीन्मङ्घ कर्परलीलया । / 271 / / तद्वप्रारक्षमप्युच्चैः क्रुद्धं वज्रमुखाभिधम् । सोऽवधीत्सहयुध्वानं युद्धाध्वन्यधुरन्धरः ॥ 272 / / हते वज्रमुखे लङ्कासुन्दरी तस्य कन्यका । विद्याबलवती कोपायुद्धायाऽऽह्वास्त मारुतिम् । / 273 / / व्योमनीव तडिल्लेखा साऽचारीच्चतुरं रणे । प्रहरन्ती मुहुः सानुमतीव हि हनूमति ॥ 274 / / तदस्त्राणि निजैरस्त्रैश्छिन्दानः पावनञ्जयिः । तां निरस्त्रीचकाराऽऽशु निष्पत्रामिव वीरुधम् । / 275 ॥ क एष इति साऽऽश्चर्यादाञ्जनेयमुदीक्षितुम् । सम्प्रवृत्ता च कामेन ताडिता च शिलीमुखैः । / 276 ॥ सा हनूमन्तमित्यूचे मया पितृवधोत्थया । अविचार्य क्रुधा वीर ! योधितोऽसि मुधैव हि । / 277 ॥ 1 गमनम् । 2 गच्छन्नसि । 3 कर्परी मृन्मयं जीर्णपात्रम् । 4 लताम् । 5 बाणैः । हनुमतो लवं गमनम् । ॥ 167 / / Page #215 -------------------------------------------------------------------------- ________________ * H सप्तमं पर्व षष्ठः त्रिषष्टिशलाकापुरुषचरिते ॥ 168 ॥ सर्गः रामलक्ष्मणरावण चरितम् । आख्यातं साधुना पूर्व यस्ते जनकघातकः । भावी भर्तेति तन्नाथ ! मामुद्वह वशंवदाम् । / 278 ॥ सकलेऽपि जगत्यस्मिन् कोऽन्यस्तव समो भटः । ततः स्थास्यामि नारीषु त्वया पत्याऽतिगर्विता ॥ 279 ॥ एवं विनीतां तां कन्यां मुदितो हनुमानपि । गान्धर्वेण विवाहेन सानुरागमुपायत । / 280 ॥ स्नातुकाम इव व्योमाटवीपर्यटनश्रमात् । तदा त्विषामधिपतिर्ममज्जाऽपरवारिधौ । / 281 ॥ प्रतीचीमुपभुज्याऽऽशां गच्छता भानुमालिना । सन्ध्याघ्रच्छद्मना तस्या वासांसीवापनिन्यिरे । / 282 / / चकाशे दिशि वारुण्यामरुणाभ्रपरम्परा । अस्तकाले रवि त्यक्त्वा तेजः पृथगिव स्थितम् । / 283 ॥ नवरागो नवरागां सिषेवे वारुणीमसौ । मां हित्वेत्यपमानेन म्लानास्या प्राच्यभूदु ध्रुवम् ॥ 284 / / क्रीडास्थानभुवा तासां परित्यागभुवा रुजा । खगैः कोलाहलमिषादाक्रन्दस्तत्र निर्ममे । / 285 ॥ म्लानिमासादयामास चक्रवाकी वराकिका । दूरीभूतप्रियतमा ललनेव रजस्वला । / 286 ॥ पद्मिनी कलयामास मुखसङ्कोचमुच्चकैः । पतिव्रताव्रतेवाऽस्तङ्गते पत्यावहेर्पतौ । / 287 ॥ तर्णकोत्कण्ठितास्तूर्णं गावो व्याजुघुटुर्वनात् । वायव्यस्नानसम्प्राप्तिमुदितैर्वन्दिता द्विजैः । / 288 ॥ अस्तकाले त्विषामीशो निजं तेजो हविर्भुजे । राजेव युवराजाय राज्यसम्पदमार्पयत् । / 289 / / नागरीभिः प्रतिपदमदीप्यन्त प्रदीपकाः । दिवोऽवतीर्णनक्षत्रश्रेणिश्रीपरिमोषिणः । / 290 ॥ अस्तमीयुषि चण्डांशौ शशिन्यनुदिते सति । तमो जृम्भितुमारेभे छलच्छेकाः खलाः खलु । / 291 ॥ 1 परिणीतवान् । 2 आकाशाटव्यां यज्रमणं तस्य श्रमात् । 3 प्रतीच्या वस्त्राणि सूर्योऽपजर्3e । 4 प्रतीच्याम् । 5 पतिव्रताया व्रतं यस्याः सा इव । 6 सूर्ये । 7 वत्सेषूत्कण्ठिताः । 8 प्रतिनिववृतिरे । हनुमतो गमनम्, ARASARSA5% तिसृभिः कन्याभिः सह लग्नः । ॥ 168 ॥ Page #216 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते । / 169 / / किमञ्जनाद्रेश्चूर्णेन पूर्णमेतदथाऽञ्जनैः । रोदसीभाण्डमभितस्तमःपूर्णमलक्ष्यत ॥ 292 ॥ न हि स्थलं न हि जलं न दिशो न नभो न भूः । तदानीं किं बहूक्तेन ? स्वहस्तोऽपि न लक्ष्यते ॥ 293 ॥ तारा व्योमन्यसिंश्यामे तमोलिप्ते विशेषतः । चिरं व्यडम्बयन् द्यूतकरित्रस्थवराटिकाः । / 294 ॥ व्यक्तोडु कलयामास कज्जलश्यामलं नभः । उत्पुण्डरीककालिन्दीहदसब्रह्मचारिताम् । / 295 / / एकाकारकरे विष्वक् तमःपूरे प्रसर्पति । विश्वं विश्वमनालोकमभूत्पातालसन्निभम् । / 296 / / स्फीतेऽन्धकारे निःशङ्काः कामिसङ्घट्टनोत्सुकाः । स्वैरं जजृम्भिरे दूत्यो ह्रदे शफरिका इव । / 297 ॥ आजानूत्क्षिप्तमञ्जीरास्तमालश्यामलांशुकाः । मृगनाभिविलिप्ताङ्ग्योऽभिसखुरभिसारिकाः । / 298 ॥ अथोदयाद्रिप्रासादे सुवर्णकलशोपमः । कराङ्कुरमहाकन्द उदियाय निशाकरः । / 299 / / नैसर्गिकेण वैरेण लक्ष्मव्याजात्सहेन्दुना । नियुद्धमिव तन्वानमन्धकारमलक्ष्यत । / 300 ॥ विपुले गोकुल इव क्रीडन्ति स्म नभस्तले । स्वैरं गोष्विव तारासु गवेन्द्र इव चन्द्रमाः । / 301 / / व्यक्तमन्तःस्फुरल्लक्ष्मा मृगलक्ष्मा व्यराजत । मृगेनाभिद्रवाधार रौप्यभाजनसन्निभः । / 302 / / स्खल्यमाना विरहिभिरन्तरा दत्तपाणिभिः । प्रसस्रुः शीतंगुकराः शरा इव मनोभुवः ॥ 303 ॥ चिरभुक्तामपि प्रोज्झ्य पद्मिनीं प्राप्तदुर्दशाम् । भृङ्गाः कुमुद्वतीं भेजुर्धिगहो ! नीचसौहृदम् । / 304 / / 1 1 खड्गवत् श्यामे । 2 द्यूतपट्टस्थितकपर्दिकाः । 3 स्पष्टनक्षत्रम् । 4 अधिकानि पुण्डरीकाणि यस्मिंस्तस्य कालिन्दीइदस्य समानताम् । 5 समग्रम् । 6 जानुपर्यन्तं धारितानि मञ्जीराणि - नूपुराणि याभिस्ताः । 7 कलङ्कमिषात् । 8 बाहुयुद्धम् । 9 मृगमदस्य श्यामत्वात्कलङ्कसादृश्यं रौप्यपात्रस्य च श्वैत्याच्चन्द्रसादृश्यम् । 10 शीता गावः किरणा यस्य तस्य चन्द्रस्य कराः किरणाः । सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मण रावण चरितम् । हनुमतो लङ्कांनगर्यां प्रवेशः । / / 169 / / Page #217 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 170 ॥ सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् । शेफाल्याः कुसुमानीन्दुः करपातैरपातयत् । प्रियमित्रस्य पुष्पेषोः सज्जीकर्तुमिषूनिव ॥ 305 / / प्रवर्षयन्निन्दुकान्तान् कुर्वाणः सरसीवाः । स्वानि शीतरुचिः पूर्तकीर्तनानीव निर्ममे ॥306 / / कुलटानामटन्तीनां पद्मिनीनामिवोच्चकैः । विततान मुखम्लानिं सा ज्योत्स्ना धौतदिङ्मुखा ॥ 307 ॥ समं च लङ्कासुन्दर्या पवनञ्जयनन्दनः । रममाणो निराशङ्कस्तामतीयाय यामिनीम् । / 308 ॥ अथोदियाय किरणैः स्वर्णसूत्रसहोदरैः । मार्तण्डो मण्डयन्नाशां प्रियां प्राचीनबर्हिषः । / 309 / / अव्याहतं निष्पतन्त्यो रुचयश्चण्डरोचिषः । कुमुद्वतीषु स्मेरासु ययुः प्रस्वापनास्त्रताम् । / 310 / / त्यक्तानि मौलिमाल्यानि प्रबुद्धाभिः पुरन्ध्रिभिः । केशपाशवियोगेनाऽलिनादैररुदन्निव । / 311 ॥ रात्रिजागरणायासकषायितविलोचनाः । निवर्तन्ते स्म गणिकाः कामुकानां निकेतनात् । / 312 / / स्मेरपङ्कजकोशेभ्यो निर्ययुभृङ्गराजयः । खैण्डिता मुखपद्मभ्य इव निःश्वासवल्लयः । / 313 / / उदितादित्यतेजोभिर्खण्टितद्युतिवैभवः । अभवद्रजनीजानिलूतातन्तुपुटोपमः । / 314 / / यद् ब्रह्माण्डेऽपि मातं न तत्तमश्चण्डरोचिषा । मेघश्चण्डानिलेनेव निधूय क्वाऽप्यनीयत ॥ 315 ॥ रात्रेरिवाऽनुबद्धाया निद्राया अपसर्पणात् । स्वस्वकर्माणि निर्मातुं प्रावर्तत पुरीजनः । / 316 / / तदा च hanumAlla~GkAsundarI सुन्दरोक्तिभिः । आपृच्छ्य प्राविशलङ्कानगरी गुरुविक्रमः । / 317 ॥ 1 कामस्य । 2 पीतत्वात् सुवर्णरज्जुसदृशैः । 3 इन्द्रस्य प्रियां दिशं पूर्वाम् । 4 कुटुम्बिनीभिः स्त्रीभिः । 5 या स्वपतिमन्यया सह रममाणं दृष्ट्वेयां करोति सा खण्डितेत्युच्यते । 6 लूता ऊर्णनाभः तस्य मुखान्निर्गतानां तन्तूनां पुटः-पात्रं तत्सदृशः । हनुमतो लकनगा~ prveshH। ॥ 170 // Page #218 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 171 ॥ | सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् । बिभीषणस्य सदनं द्विषद्भटबिभीषणः । जगाम स्थामधामाऽथ पवनञ्जयनन्दनः । / 318 ॥ बिभीषणेन सत्कृत्य पृष्टश्चाऽऽगमकारणम् । अवोचदञ्जनासूनुः सारगम्भीरगीरदः । / 319 / / यद् भ्राता रावणस्याऽसि शुभोदक विचिन्त्य तत् । रामपत्नी हृतां सीतां सती मोचय रावणात् । / 320 ॥ दुःखकृदिहलोकेऽपि परलोके न केवलम् । काकुत्स्थपत्नीहरणं त्वद्भातुर्बलिनोऽपि हि । / 321 ॥ बिभीषणोऽप्यभाषिष्ट साधूक्तं हनुमंस्त्वया । सीतां मोचयितुं पूर्वमप्युक्तः स्वाग्रजो मया । / 322 / / भूयोऽपि हि सनिर्बन्धं प्रार्थयिष्ये स्वबान्धवम् । सीतां यदि पुनर्मुश्चत्येष सम्प्रति मद्गिरा ॥ 323 / / एवं बिभीषणेनोक्ते समुत्पत्याऽञ्जनासुतः । जगाम देवरमणोद्याने वैदेह्यधिष्ठते । / 324 / / तत्राऽशोकतरोर्मूले कपोललुलितालकाम् । सन्तताश्रुपयोधारापल्वलीकृतभूतलाम् । / 325 ॥ प्रम्लानवदनाम्भोजां हिमा" पद्मिनीमिव । अत्यन्तक्षामवपुष प्रथमेन्दुकलामिव । / 326 / / उष्णनिश्वाससन्तापविधुराधरपल्लवाम् । ध्यायन्ती राम रामेति निःस्पन्दां योगिनीमिव । / 327 / / मलिनीभूतवसनां निरपेक्षां वपुष्यपि । ददर्श देवी वैदेहीं पवनञ्जयनन्दनः ॥ 328 / / ॥च्तुर्भिः कलापकम् ॥ एवं च दध्यौ हनुमानहो ! सीता महासती । अस्या दर्शनमात्रेण पवित्रीभूयते जनैः । / 329 / / अस्याश्च विरहे रामः स्थाने स खलु खिद्यते । रूपवच्छीलवच्चेदृक् कलत्रं यस्य पावनम् ॥ 330 / / 1 शत्रुभटभयङ्करः । 2 शुभपरिणामम् । 3 निश्चलाम् । 4 स्थान इति युक्तार्थेऽव्ययम् । हनुमतः सीतायाः मिलनम् । / / 171 / / Page #219 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥172 ॥ सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् । द्विधाऽपि हि वराकोऽयं पतिष्यत्येव रावणः । रघूद्वहप्रतापेन स्वपापेन च भूयसा ॥ 331 / / ततो विद्यातिरोभूतः सीतोत्सङ्गेऽङ्गुलीयकम् । हनुमान् पातयामास तद् दृष्ट्वा मुमुदे च सा ॥ 332 / / तदैव गत्वा त्रिजटा दशकण्ठं व्यजिज्ञपत् । इयत्कालं विषण्णाऽऽसीत् सानन्दा त्वद्य जानकी ॥ 333 ॥ मन्ये विस्मृतरामेयं रिरंसुर्मयि सम्प्रति । तद्गत्वा बोध्यतामेवमूचे मन्दोदरी स तु । / 334 / / ततश्च पत्युर्दीत्येन पुनर्मन्दोदरी ययौ । प्रलोभनकृते सीतां विनीता सेत्यवोचत । / 335 / / अद्वैतैश्वर्यसौन्दर्यवर्यस्तावद्दशाननः । त्वमप्यप्रतिरूपैव रूपलावण्यसम्पदा ॥ 336 / / यद्यप्यज्ञेन दैवेन युवयोरुभयोरपि । न व्यधाय्युचितो योगस्तथाऽपि ह्यस्तु सम्प्रति ॥ 337 ॥ उपेत्य भजनीयं तं भजन्तं भज जानकि! / अहमन्याश्च तत्पल्यस्त्वदाज्ञां सुभ्र ! बिभ्रतु । / 338 ॥ ॥ सीताऽप्यवोचदाः पापे ! पतिदौत्यविधायिनि । त्वद्भर्तुरिव वीक्षेत मुखं दुर्मुखि! कस्तव ? ॥339 / / रामस्य पार्वे मां विद्धि सौमित्रिमिह चाऽऽगतम् |ख्रादीनिव् हन्तुं द्राग्वं तव सबान्धवम् । / 340 ॥ उत्तिष्ठोत्तिष्ठ पापिष्ठे! वच्मि नाऽतः परं त्वया । सीतया तर्जितैवं सा सकोपा प्रययौ ततः ॥ 341 / / अथाऽऽविर्भूय हनुमान् सीतां नत्वा कृताञ्जलिः । इत्यूचे देवि ! जयति दिष्ट्या रामः सलक्ष्मणः । / 342 ॥ त्वत्प्रवृत्तिकृते रामेणाऽऽदिष्टोऽहमिहाऽऽगमम् । मयि तत्र गते राम इहैष्यति रिपुच्छिदे ॥ 343 / / / बाष्पायितेक्षणा सीताऽपृच्छत्वमसि को ननु ? / दुर्लयमर्णवं चैतं कथं लचितवानसि ? ॥ 344 / / कच्चियाणिति मे प्राणनाथः सौमित्रिणा सह ?|क्व वा स्थाने त्वया दृष्टः ?कालं नयति वा कथम् ? ॥ 345 ॥ 1 विस्मृतो रामो यया सा । 2 पतिम् । 3 त्वया सह । 4 समुद्रम् । हनुमतः सीतायाः |मिलनम् । ॥ 172 / / Page #220 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 173 ॥ | सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् । आख्यच्च हनुमानस्मि पवनाअनयोः सुतः । विद्यया व्योमयानेन लछित्तो जलधिर्मया । / / / 346 / / समस्तवानराधीशं सुग्रीवं विद्विषद्वधात् । पत्तीकृत्याऽधिकिष्किन्धमस्ति रामः सलक्ष्मणः । / 347 ॥ रामोऽस्ति त्वद्वियोगेन तप्यमानो दिवानिशम् । गिरिर्दवानलेनेव तापयन्नपरानपि । / 348 / / गवेव वत्सो रहितस्त्वया स्वामिनि ! लक्ष्मणः । न जातु लभते सौख्यं शून्याः पश्यन्दिशोऽनिशम् । / 349 / / क्षणं सशोकौ सक्रोधौ क्षणं ते पतिदेवरौ । सुग्रीवेणाऽऽश्वास्यमानावपि न प्राप्नुतः सुखम् ॥ 350 ॥ भामण्डलो विराधश्च महेन्द्राद्याश्च खेचराः । पत्तीभूयोपासते तौ शक्रेशानाविवाऽमराः ॥ 351 ॥ तव प्रवृत्तिमानेतुमहं सुग्रीवदर्शितः । रामेण प्रेषितो देवि ! समर्प्य स्वाङ्गुलीयकम् ॥ 352 / / चूडामणिरभिज्ञानं त्वत्त आनायितो मया । तद्दर्शनेन मामत्राऽऽयातं प्रत्येष्यति प्रभुः । / 353 ॥ हनूमदुपरोधेन रामोदन्तमुदा च सा । एकविंशत्यहोरात्रप्रान्ते व्यधित भोजनम् । / 354 / / प्रोवाचैवमभिज्ञानं चूडामणिमिमं मम । गृहीत्वा वत्स ! गच्छाऽऽशु तिष्ठतः स्यादुपद्रवः । / 355 ॥ अत्र त्वामागतं ज्ञात्वा क्रूरकर्मेष राक्षसः । हन्तुमन्तकवन्नूनं समुपस्थास्यते बली ॥ 356 / / स्मित्वा सप्रश्रयं सोऽपि जगादेति कृताञ्जलिः । त्वं मातर्मयि वात्सल्यादेवं वदसि कातरा । / 357 ॥ रामलक्ष्मणयोः पत्तिस्त्रिजगज्जैत्रयोरहम् । तपस्वी रावणः कोऽयं ससैन्योऽपि ममाऽग्रतः ॥ 358 ॥ त्वामपि स्कन्धमारोप्य स्वामिनि ! स्वामिनोऽन्तिके । नयामि परिभूयैनं ससैन्यमपि रावणम् ॥ 359 ॥ स्मित्वा सीताऽप्युवाचैवं न हि रुपयसि स्वकम् । रामभद्रं प्रभुं भद्र ! वदन्नेवं ससौष्ठवम् । / 360 ॥ हनुमतः सीतायाः मिलनम् । ॥ 173 ॥ 1 तव तिष्ठतः stH। Page #221 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 174 ॥ सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मण। रावण|चरितम् । त्वयि सम्भाव्यते सर्व पदातौ रामशाह्मिणोः । परन्तु परपुंस्पर्शो न मेऽर्हति मनागपि । / 361 / / तद्गच्छ शीघ्रमेवैवं सति सर्वं कृतं त्वया । गते त्वयि यदुद्योगमार्यपुत्रः करिष्यति । / 362 / / अथेत्यं स्माऽऽह हनूमानेष गच्छाम्यहं परम् । रक्षसां दर्शयिष्यामि किञ्चिद्विक्रमचापलम् । / 362 ॥ जितकाशी दशास्योऽयं परवीर्यं न मन्यते । जानातु रामभद्रीयपत्तेरपि पराक्रमम् । / 364 / / आमेत्युक्त्वाऽर्पयत्तस्य सीता चूडामणि निजम् । नत्वा सोऽपि चचालोच्चैः पादन्यासैधुवन् धराम् ॥ 365 / / तदेव देवरमणोद्यानं भक्तुं प्रचक्रमे । स वनं वनद्विपवत् प्रसरत्करविक्रमः । / 366 / / रक्ताशोकेषु निःशूको बकुलद्रुष्वनाकुलः । सहकारेष्वकारुण्यो निष्कम्पश्चम्पकेष्वपि ॥ 367 / / अमन्दरोषो मन्दारेष्वदयः कदलीष्वपि । अन्यद्रुष्वपि रम्येषु भङ्गलीलां चकार सः ॥ 368 |||युग्म्म् । / तदुद्याने चतुरि द्वारपालाः क्षेपाचराः । अधावन्त निहन्तुं तं तदा मुद्गरपाणयः । / 369 / / हनूमति स्खलन्ति स्म तेषां प्रहरणानि तु । महाम्भोनिधिकल्लोला इव तीरमहीधरे ॥ 370 / / पौवनिः कुपितस्तेभ्यस्तैरेवोद्यानपादपैः । प्रजहार निरायासः सर्वमस्त्रं बलीयसाम् । / 371 ॥ मञ्जु वृक्षानिवाऽभाङ्क्षीत्तानारक्षक्षपाचरान् । क्षुद्रानैक्ष्वाकुपत्तिः स समीरण इवाऽस्खलन् । / 372 / / हनूमता क्रियमाणमुद्यानारक्षसङ्क्षयम् । गत्वाऽऽचचक्षिरे केचित्क्षपाचरपतेस्तदा । / 373 / / ततः सह बलैरक्षकुमारं राक्षसेश्वरः । समादिक्षद्धनूमतो घातनायाऽरिघातनम् । / 374 / / आक्षिपन्तं रणायाऽक्षं बभाषे पावनायिः । भोजनादौ फलमिव रणादौ मे त्वमापतः । / 375 / / 1 जितेन-जयेन काशते-शोभते इति जीतकाशी । 2 निशाचराः । 3 हनूमान् । | जानकी हनुमतोवातालापः, लक्षयामपि हनुमत्पराक्रमः । ॥ 174 / / Page #222 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥175 ॥ | सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् । मुधा कपे ! गर्जसीति तर्जयन रावणात्मजः । ववर्ष विशिखैस्तीक्ष्णैरक्ष्णोः प्रसररोधिभिः । / 376 ॥ श्रीशैलोऽपीषुवर्षेण सप्रकर्षेण रावणिम् । पिदधे वारिभिर्वीपमुद्वेल इव वारिधिः । / 377 / / शस्त्राशस्त्रि चिरं कृत्वा कौतुकादञ्जनासुतः । रणपारंपरिप्रेप्सुरक्षं पशुमिवाऽवधीत् ॥ 378 / / ततो भ्रातृवधामर्षादाययौ द्रुतमिन्द्रजित् । मारुते ! तिष्ठ तिष्ठेति ससौष्ठवमुदीरयन् । / 379 / / द्वयोरपि महाबाह्रोः कल्पान्त इव दारुणः । विश्वविक्षोभकरणश्चिरं प्रववृते रणः । / 380 ॥ वर्षन्तौ वारिधारावन्नीरन्ध्राः शस्त्रधोरणीः । व्योमस्थौ तावलक्ष्येतां पुष्करावर्तकाविव ॥ 381 ॥ अन्तरीक्षं तयोरस्त्रैरास्फलद्भिर्निरन्तरैः । क्षणादजनि दुःप्रेक्ष्यं यादोभिरिव वारिधिः । / 382 / / मुमोच यावन्त्यस्त्राणि दुर्वारो रावणात्मजः । तदनेकगुणैरस्त्रैस्तानि चिच्छेद मारुतिः । / 383 / / हनूमदस्त्रक्षुण्णाङ्गाः सर्वेऽपीन्द्रजितो भटाः । अनश्यन् रेक्तहदिनीपर्वता इव जङ्गमाः । / 384 / / दृष्ट्वा नष्टं निजं सैन्यं स्वं च मोघीकृतायुधम् । अमुञ्चन्नागपाशास्त्रं श्रीशैलाय दशास्यसूः । / 385 / / नागपाशैर्द्रढीयोभिस्तदैवाऽऽपादमस्तकम् । अबन्धि चन्दन इवाऽभितः पवननन्दनः । / 386 / / स नागपाशबन्धोऽपि समसाहि हनूमता । कौतुकाद्धि क्षणं दत्ते शक्तो जयमपि द्विषाम् । / 387 / / हृष्टेनेन्द्रजिता निन्ये हनूमानुपरावणम् । निरीक्ष्यमाणः फुल्ला! राक्षसैर्जयसाक्षिभिः । / 388 / / 1 बाणैः । 2 हनूमान् । 3 युद्धस्य पारं प्राप्तमिच्छुः । 4 अन्तररहिताः । 5 शस्त्रपरम्पराः शस्त्रसमूहानिति यावत् । 6 शोणितनदीनां पर्वताः । 7 विफलीकृतान्यायुधानि यस्य तम् । 8 असह्यत । 9 समर्थः पुरुषः कौतुकम् क्षणं यावत् शत्रूणां जयमपि दत्ते पराजयं तु दत्त एव । | हनुमता पराक्रमप्रदर्शनम् । ॥ 175 ॥ Page #223 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 176 ॥ सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् । मारुतिं रावणः स्माऽऽह दुर्मते ! किं कृतं त्वया ? |आज्ञ्म् मामकीनेनाऽऽश्रितौ यत्तौ तपस्विनौ । / 389 ॥ वनेवासौ फलाहारौ मलिनौ मलिनांशुकौ । किराताविव तौ तुथै तुभ्यं कां दास्यतः श्रियम् ? ॥ 390 ॥ तत्राऽपि मन्दबुद्धे ! त्वं तद्वाचा किमिहाऽऽगमः ? |येनेहाऽऽयात्मात्रोऽपि प्राप्तोऽसि प्राणसंशयम् ॥ 391 ॥ दक्षौ भूचारिणौ तौ तु यत्ताभ्यां कारितोऽस्यदः । अङ्गारान् परहस्तेन कर्षयन्ति हि धूर्तकाः । / 392 / / यत्सेवकवरो मे त्वमद्य दूतः परस्य च । तदवध्योऽसि रे ! शिक्षामात्राय तु विडम्ब्यसे । / 393 ॥ हनुमानप्युवाचैवं कदाऽहं तव सेवकः ? / कदा ममाऽभूस्त्वं स्वामी ? वदन्नेवं न लज्जसे ? ॥ 394 / / एकदा युधि सामन्तो बहुम्मन्यः खरः स ते । त्वन्मैत्र्या वरुणबन्धान्मत्पित्रा मोचितः पुरा । / 395 / / साहाय्यार्थं त्वयाऽऽहूतोऽहमप्यभ्यागमं पुरा । रणे वरुणपुत्रेभ्यस्त्वामरक्षं च सङ्कटे । / 396 ॥ साहाय्यस्य न योग्योऽसि साम्प्रतं पापतत्परः । सम्भोषोऽपि हि पापाय परस्त्रीहारिणस्तव । / 397 ॥ त्वदीये तं न पश्यामि यो हि त्वां त्रास्यतेऽधुना । एकस्मादपि सौमित्रेदूर रामस्तदग्रजः । / 398 ॥ तद्राइ कुपितो भालाहितभूकुटिभीषणः । दशाननो दशन्नोष्ठं दशनैरिदमभ्यधात् । / 399 ॥ मद्दरी यच्छ्रितोऽसि त्वं मां चाऽरीकृतवानसि । तन्नूनं मर्तुकामोऽसि वैराग्यं तत्र किं तव ? ॥ 400 ॥ यथा कुष्टविशीर्णाङ्ग मुमूर्षुमपि कोऽपि न । हत्याभयान्निहन्त्येवं हन्यात् को दूतमप्यरे! ॥ 401 ॥ आरोप्य रासभे पञ्चशिखीकृत्य च सम्प्रति । अन्तर्लङ्क प्रतिपथं भ्राम्यसे लोकवेष्टितः । / 402 ॥ इत्युक्तो मारुतिः क्रुद्धोऽत्रोटयत् पाशपन्नगान् । बद्धो हि नलिनीनालैः कियत्तिष्ठति कुञ्जरः ? ॥ 403 ॥ तडिद्दण्ड इवोत्पत्य किरीटं राक्षसप्रभोः । कणशश्चूर्णयामास पादघातेन मारुतिः । / 404 / / 1 वने वासो ययोस्तावलुक्समासः । 2 आलापोऽपि । 3 तव परिवारे । 4 मामशत्रु शत्रु कृतवान् विः । रामसेवक। स्यापि कियत्पराक्रम, | तद्धनुमान् । दर्शयति । / / 176 ॥ Page #224 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते । / 177 / / हन्यतां गृह्यतां चैष इति जल्पति रावणे । अनाथामिव सोऽभाङ्क्षीत्तत्पुरीं पाददर्दरैः । / 405 / / क्रीडां कृत्वैवमुत्पत्य सुपर्ण इव पावनिः । राममेत्याऽनमत्सीताचूडारत्नं समर्पयन् । / 406 / / सीताचूडामणि तं तु साक्षात्सीतामिवाऽऽगताम् । आरोपयामास हृदि स्पृशन् रामो मुहुर्मुहुः ॥ 407 ॥ आलिङ्ग्य दाशरथिना सुतवत्प्रसादात् पृष्टः शशंस दशवक्त्रविमाननां ताम् । सीताप्रवृत्तिमखिलां हनुमान् यथावदाकर्ण्यमानभुजविक्रमसम्पदन्यैः ॥ 408 ॥ ॥ ॥ // // // | इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि सीताप्रवृत्त्यानयनो नाम षष्ठः सर्गः । ॥ ॥ 1 पादावेव दर्दराः पर्वतास्तैः । 2 गरुडः । 3 रावणस्यापमानपर्यन्ताम् । सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् । / / 177 / / Page #225 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते 11902 11 सप्तमः सर्गः अथ रामः ससौमित्रिः सुग्रीवाद्यैर्वृतो भटैः । लङ्काविजययात्रायै प्रतस्थे गगनाध्वना ॥ 1 ॥ भामण्डलो नलो नीलो महेन्द्रः पावनञ्जयिः । विराधश्च सुषेणश्च जाम्बवानङ्गदोऽपि च ॥ 2 ॥ महाविद्याधराधीशाः कोटिशोऽन्येऽपि तत्क्षणम् । चेलू रामं समावृत्य स्वसैन्यैश्छन्नदिङ्मुखाः ॥ 3 ॥ ॥ युग्मम् ॥ विद्याधरैराहतानि यात्रातूर्याण्यनेकशः । नादैरत्यन्तगम्भीरैर्बिभराञ्चक्रुरम्बरम् ॥ 4 ॥ विमानैः स्यन्दनैरश्वैर्गजैरन्यैश्च वाहनैः । खे जग्मुः खेचराः स्वामिकार्यसिद्धावयैवः । / 5 / उपर्युदन्वतो गच्छन् ससैन्यो राघवः क्षणात् । वेलन्धरपुरं प्राप वेलन्धरमहीधरे । / 6 / / समुद्रसेतू राजानौ समुद्राविव दुर्धरौ । तत्र रामाग्रसैन्येनाऽऽरेभाते योद्धुमुद्धतौ ॥ 7 ॥ नलः समुद्रं सेतुं च नीलोऽबध्नान्महाभुजः । उपराममनैषीच्च मनीषी स्वामिकर्मणि ॥ 8 ॥ काकुत्स्थः स्थापयामास तथैव पुनरेव तौ । रिपावपि पराभूते महान्तो हि कृपालवः ॥ 9 ॥ समुद्रोऽपि हि रूपाभिरामा रामानुजन्मने । रौमामतल्लिकास्तिस्रः प्रददौ निजकन्यकाः । / 10 / / उषित्वा तां निशां सेतुसमुद्रानुगतः प्रगे । क्षणादासादयामा सुवेलाद्रिं रघूद्वहः ॥ 11 ॥ सुवेलं नाम राजानं जित्वा तत्राऽपि दुर्जयम् । उवासैकां निशां रामः प्रातर्भूयश्चचाल च । / 12 / / 1 गर्विष्ठाः । 2 मनीषा बुद्धिरस्यास्तीति तथा । 3 रामासु स्त्रीषु मतल्लिकाः श्रेष्ठाः । सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मण रावण चरितम् । रावणेन सह युद्धार्थ ससैन्यस्य रामस्य लङ्कां प्रति प्रयाणम् । / / 178 / / Page #226 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 179 ॥ RESIHARSHASHARAS- सप्तमं पर्व सप्तमः तर्गः रामलक्ष्मणरावणचरितम् । उपलङ्कमथो हंसद्वीपे हंसरथं नृपम् । जित्वा तस्थौ कृतावासस्तत्रैव रघुपुङ्गवः ॥ 13 ॥ आसन्नस्थेऽथ काकुत्स्थे मीनस्थित इवाऽर्कजे । लङ्का क्षोभमुपेयाय विष्वक् प्रलयशङ्किनी । / 14 / / सन्नह्यन्ति स्म युद्धाय सामन्ता रावणस्य ते । हस्तप्रहस्तमारीचसारणाद्याः सहस्रशः । / 15 / / रावणो रणतूर्याणि दारुणान्यथ कोटिशः । किङ्करैस्ताडयामास द्विषत्ताडनपण्डितः । / 16 / / तदा दशास्यमभ्येत्य नत्वाऽवोचद् बिभीषणः । क्षणं प्रसीद विमृश शुभोदकं वचो मम ॥ 17 ॥ अविमृश्य पुरा चक्रे लोकद्वितयघातकम् । परदारापहरणं लज्जितं तेन ते कुलम् । / 18 ॥ निजभार्या समानेतुं काकुत्स्थोऽयमुपस्थितः । आतिथ्यमिदमेवाऽस्मै तत्कलत्रार्पणं कुरु । / 19 / / सीतां त्वत्तोऽन्यथाकारमपि रामो ग्रहीष्यति । निग्रहीष्यति चाऽशेषं त्वया सह कुलं तव । / 20 ॥ दूरे स्तां रामसौमित्री तौ साहसखरान्तकौ । तत्पत्तिरेको हनुमान् दृष्ये देवेन किं न हि ? ॥21 / / इन्द्रश्रियोऽधिका श्रीस्ते तां सीताकारणेन मा । परिहार्षीर्भवेदेवमुभयभ्रष्टता तव । / 22 ॥ अथेन्द्रजिदुवाचैवं त्वया ह्याजन्मभीरुणा । दूषितं नः कुलं सर्वं नाऽसि तातस्य सोदरः । / 23 / / इन्द्रस्याऽपि विजेतारं नेतारं सर्वसम्पदाम् । तातं सम्भावयन्नेवं नूनं मूर्ख ! मुमूर्षसि । / 24 / / पुराऽपि च्छलितस्तातस्त्वया ह्यनृतभाषिणा । प्रतिज्ञाय दशरथवधं यदकृथा न हि ॥ 25 ॥ इहाऽऽयातं दाशरथिं ताताद्रक्षितुमिच्छसि । दर्शयन् भयमुत्पाद्य भूचरेभ्योऽपि निस्त्रप! ॥ 26 ॥ तन्मन्ये रामगृह्योऽसि मन्त्रेऽप्यधिकरोषि न । आप्तेन मन्त्रिणा मन्त्रः शुभोदर्को हि भूभुजाम् । / 27 / / 1 शनौ मीनराशिस्थिते । 2 रामपक्षपाती । | लायां स्त्राता। ॥ 179 ॥ INSPEE Page #227 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥180 ॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । बिभीषणोऽप्युवाचैवं शत्रुगृह्यो न खल्वहम् । पुत्ररूपस्तु शत्रुस्त्वमुत्पन्नः कुलनाशकृत् । / 28 / / अयमैश्वर्यकामाभ्यामन्धस्तावत् पिता तव |ज्ञ्मान्ध् इव रे मुग्ध ! दुग्धास्य ! त्वं तु वेत्सि किम् ? ॥ 29 / / / राजन्ननेन पुत्रेण चरित्रेण निजेन च । पतिष्यस्यचिरादेव ताम्यामि त्वत्कृते मुधा ॥ 30 ॥ रावणोऽप्यधिकं क्रुद्धः खड्गमाकृष्य भीषणम् । बिभीषणवधायोच्चैरुदस्थादेवदूषितः । / 31 ॥ बिभीषणोऽपि भ्रकुटीभीषणः स्तम्भमायतम् । उत्पाट्य गजवद्योद्धमुत्तस्थावभिरावणम् । / 32 / / कुम्भकर्णेन्द्रजियां तौ पतित्वा द्रुतमन्तरा । युद्धान्निषिध्य नीतौ स्वं स्थानं शालामिव द्विपौ । / 33 / / अरे ! निर्याहि मत्पुर्या आश्रयाशोऽसि वह्निवत् । इत्युक्तो रावणेनाऽगाद्रामाभ्यणे बिभीषणः । / 34 / / रक्षोविद्याधराणां चाऽक्षौहिण्यस्त्रिंशदुत्कटाः । हित्वा लङ्काधिपं सद्योऽप्यनुजग्मुर्बिभीषणम् । / 35 ॥ आपतन्तं च तं प्रेक्ष्य सुग्रीवाद्याः प्रचुक्षुभुः । यथा तथा हि विश्वासः शाकिन्यामिव न द्विषि । / 36 / / आदौ स पुरुष प्रेष्य रामाय स्वमजिज्ञपत् । विश्वासपात्रसुग्रीवमुखं रामोऽप्युदैक्षत । / 37 / / सुग्रीवोऽप्यब्रवीदेते यद्यप्याजन्ममायिनः । प्रकृत्या राक्षसाः क्षुद्रास्तथाऽप्यायात्वसाविह ॥ 38 / / ज्ञास्यामः प्रेषणैरेव भावमस्य शुभाशुभम् । दृष्टभावानुरूपं च करिष्याम इह प्रभो ! / / 39 ॥ तदभिज्ञोऽभ्यधादेवं विशालो नाम खेचरः । महात्मा धार्मिकश्चैष रक्षःस्वेको बिभीषणः ॥ 40 ॥ सीतामोक्षाय जल्पंश्चाऽनल्परोषेण बन्धुना । निर्वासितः शरण्यं त्वामागान्नैवैतदन्यथा ॥ 41 / / श्रुत्वेति रामो द्वाःस्थेन बिभीषणमवीविशत् । पादयोः क्षिप्तमूर्धानं परिरेभे च सम्भ्रमात् । / 42 / / 1क्षीरकण्ठ । 2 आश्रयमश्नाति भक्षयतीति तथा । 3 गूढपुरुषैः । लशयां युद्ध सन्नह्यता, | बिभीषस्य रामाश्रये आगमनम् । / / 180 ॥ Page #228 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 181 ॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मण रावणचरितम् । बिभीषणोऽप्युवाचैवं हित्वा दुर्नयमग्रजम् । त्वामागतोऽस्मि भक्तं मां तत्सुग्रीववदादिश । / 43 / / लङ्काराज्यं तदा तस्मै प्रत्यपद्यत राघवः । न मुधा भवति क्वाऽपि प्रणिपातो महात्मसु । / 44 / / हंसद्वीपे दिनान्यष्टावतिवाह्य रघूद्वहः । कल्पान्तवातवल्लङ्कां प्रत्यचालीच्चमूवृतः । / 45 / / चम्वा रुद्ध्वा पृथुत्वेन पृथ्व्या विशतियोजनीम् । रणाय सज्जो काकुत्स्थोऽवतस्थे स्थेमपर्वतः । / 46 / / रामसेनाकलकलो वेलाध्वनिरिवोदधेः । लङ्कां बधिरयामास स्फुटद्ब्रह्माण्डभूरिव ॥ 47 / / दशकन्धरसेनान्योऽनन्यसाधारणौजसः । सद्यः संवर्मयामासुः प्रहस्ताद्याः उदायुधाः । / 48 ॥ केचिन्मतङ्गजोद्वारिपरे वाहवाहनैः । शार्दुलवाखैरन्ये तु खरवायै रथैः परैः ॥ 49 / / कुबेरवन्नरैः केचिन्मेषैः केचित्तु वह्निवत् । यमवन्महिषैः केचित्केचिद्रेवन्तवद्धयैः । / 50 ॥ विमानैर्देववत्केचित्प्रताः समरकर्मणे । उत्पत्य युगपद्वीराः परिवतुर्दशाननम् । / 51 / / ॥tribhirvishesskm // रोषारुणाक्षः सन्नह्य विविधायुधपूरितम् । अध्यास्त स्यन्दनं रत्नश्रवः प्रथमनन्दनः । / 52 ॥ भानुकर्णः शूलपाणिर्दण्डपाणिरिवाऽपरः । उपेत्य दशकण्ठस्य समभूत्पारिपार्श्वकः । / 53 ॥ कुमाराविन्द्रजिन्मेघवाहनावपराविव । दोर्दण्डौ दशकण्ठस्य पार्श्वयोरेत्य तस्थतुः ॥ 54 / / सूनवोऽन्येऽपि दोष्मन्तः सामन्ताः कोटिशोऽपि च । शुकसारणमारीचमयसुन्दादयोऽभ्ययुः । / 55 ॥ अक्षौहिणीनां सहस्रैरसङ्ख्यैः सङ्ख्यकर्मठैः । दिशः प्रच्छादयन् पुर्याः प्रचचाल दशाननः । / 56 ॥ 1 बलपर्वतः । 2 उष्ट्रवाहनैः । 3 अश्वैः । 4 शक्ताः । 5 युद्धचतुरैः । रामबलस्य ल्झ्यामाग्म्न्म्। ॥ 181 ॥ Page #229 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 182 ॥ सप्तमं पर्व । सप्तमः । सर्गः रामलक्ष्मणरावणचरितम् । शार्दूलकेतवः केचित्केचिच्छरभकेतवः । चमूरुकेतवः केचित्केचित्करटिकेतवः । / 57 ॥ मयूरकेतवः केचित्केचित्पन्नगकेतवः । मार्जारकेतवः केचित्केचित्कुक्कुटकेतवः । / 58 ॥ कोदण्डपाणयः केचित्केचिन्निस्त्रिशपाणयः । मुशुण्डीपाणयः केचित्केचिद् मुद्गरपाणयः । / 59 ॥ त्रिशूलपाणयः केचित्केचित्परिघपाणयः । कुठारपाणयः केचित्केचिच्च पाशपाणयः । / 60 ॥ विपक्षवीरान् पृच्छन्तो नामग्राहं मुहर्मुहुः । दशास्यवीराश्चतुरं विचेरू रणकर्मणि ॥ 61 / / ॥प्न्य्च्भिः कुलकम् । वैताठ्यस्येव सैन्यस्य प्रथिनाऽऽच्छाद्य मेदिनीम् । पञ्चाशद्योजनान्यस्थाद्रावणो रणकर्मणे । / 62 / / स्वनायकान् प्रशंसन्तो निन्दन्तः परनायकान् । परस्परं चाऽऽक्षिपन्तः कथयन्तो मिथोऽभिधाः । / 63 / / ॥ अस्त्राण्यस्त्रैर्वादयन्तः करास्फोटपुरःसरम् । रामरावणयोः सैन्याः मिमिलुः कांस्यतालवत् । / 64 ॥ ॥युग्म्म् ॥ गच्छ गच्छ तिष्ठ तिष्ठ मा भैषीरुत्सृजाऽऽयुधम् । कुरुष्वाऽऽयुधमित्याजौ भटानां तत्र वागभूत् । / 65 / / / शल्यानि शङ्कवो बाणाश्चक्राणि परिघा गदाः । समुत्पेतुर्द्वयोश्चम्वोर्वनान्तर्विहगा इव ॥ 66 / / खड् मिथो घातभग्नैर्वेगात् कृतैश्च मौलिभिः । उच्छलद्भिरभून्नानाकेतुराद्विव खं तदा । / 67 / / सुभटा मुद्राघातैर्लोठयन्तो द्विपान मुहुः । दण्डकन्दुकिनी क्रीडां तन्वाना इव रेजिरे । / 68 ॥ 1 शरभोऽष्यपदमृगः स केतौ येषां ते तथा । 2 चमूरु[गविशेषः । 3 करटी गजः । 4 नाना केतवो राहवश्च यस्मिस्तत् । रामबलस्य लायामा गमनम्, द्वयोस्सैन्ययोर्युद्धम् । ॥ 182 ॥ Page #230 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । / / 183 ॥ कुठारघातैराच्छिन्ना भटानामपरैर्भटैः । पञ्चशाखाः पतन्ति स्म शाखाः शाखावतामिव । / 69 ॥ वीराः शिरांसि वीराणां छित्वा भूमौ प्रचिक्षिपुः । बुभुक्षिताय कीनाशायोचितान् कवलानिव । 70 / / रक्षसां वानराणां च युद्धे तस्मिन् महौजसाम् । दायादानां धनमिव जयः साध्योऽभवच्चिरम् । / 71 / / चिरं प्रवर्तमाने च समरे तत्र वानरैः । अभञ्जि राक्षसबलं काननवन्महाबलैः । / 72 / / भग्ने रक्षोबले हस्तप्रहस्तौ योद्धमुद्यतौ । वानरः सह लङ्केशजयप्रतिभुवौ सदा ॥ 73 ॥ द्वयोरपि तयोर्युद्धाध्वरदीक्षितयोरथ । सम्मुखीनावुदस्थातां नलनीलौ महाकपी । / 74 / / हस्तो नलश्चाऽऽदितोऽपि सम्मुखीनौ महाभुजौ । रथारूढावमिलतां वक्रावक्रग्रहाविव । / 75 / / आस्फालयामासतुस्तावधिज्यीकृत्य धन्वनी । ज्यानादेन मिथो युद्धनिमन्त्रणपराविव । / 76 ॥ तथा ववृषतुर्बाणांस्तौ द्वावपि परस्परम् । शरशूलैर्यथाऽभूतां रथौ श्वोविन्निभौ तयोः ॥ 77 ॥ क्षणं नले क्षणं हस्तेऽभूतां जयपराजयौ । तद्बलान्तरमज्ञायि न तत्र निपुणैरपि । / 78 / / सभ्यीभूतस्ववीराणामग्रे हीणो नलो बली । अविहस्तो हस्तशिरः क्षुरप्रेणाऽच्छिदक्रुधा । / 79 / / सद्यः प्रहस्तं नीलोऽपि हस्तं नल इवाऽवधीत् । दिवोऽभूत् पुष्पवृष्टिश्चोपरिष्टान्नलनीलयोः ॥ 80 ॥ हस्तप्रहस्तनिधनाद् दशाननबले क्रुधा । मारीचः सिंहजघनः स्वयम्भूः सारणः शुकः । / 81 ॥ 1 हस्तौ पादौ मस्तकं चेति पञ्चशाखाः । 2 यमाय । 3 प्रतिभूः-साक्षी । 4 धनुषी । 5 श्वाविच्छल्यकः भाषायां शाहुडी" इति ख्यातम् । 6 अव्याकुलः । -RRRRRRASSHRS50988SAGE रामरावणसैन्ययो yuddhm। / / 183 / / Page #231 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 184 ॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । चन्द्राऽर्कोद्दामबीभत्साः कामाक्षो मकरो ज्वरः । गम्भीरः सिंहरथाश्वरथा अन्येऽप्युपासरन् । / 82 / / युग्मम् ॥ मदनाडरसन्तापप्रथिताक्रोशनन्दनाः । दुरितानघपुष्पास्त्रविघ्नप्रीतिकरादयः । / 83 / / / कपयो राक्षसैः सार्धमयुध्यन्त पृथक् पृथक् । उत्पतन्तः पतन्तश्च कुक्कुटैरिव कुक्कुटाः । / 84 ॥ ॥युग्म्म् । / मारीचरक्षः सन्तापं नन्दनो ज्वरराक्षसम् । उद्दामराक्षसो विघ्नं शुकं दुरितवानरः । / 85 / / राक्षसः सिंहजघनः प्रथितं नाम वानरम् । योधयित्वा दृढं जघ्नुर्ययावस्तं च भास्करः । / 86 / / ॥युग्म्म् ॥ द्वयोरपि हि सैन्यानि रामरावणयोस्ततः । निवृत्त्याऽस्थुः शोधयन्तः स्वान हतानहतानपि ॥ 87 ॥ विभातायां विभावर्या प्रत्यर्क दानवा इव । प्रति रामबलं रक्षोयोधा योद्धं डुढौकिरे । / 88 ॥ मध्येसैन्यं दशास्यो भूमध्ये मेरुरिवाऽचलः |gjrthyrthaaruuddhshccaal रणकर्मणे ॥ 89 / / बिभ्राणो विविधान्यस्त्राण्यन्तकादपि भीषणः । तत्कालारुणया शत्रून् दृशाऽपि हि दहन्निव ॥ 90 ॥ पश्यन् प्रत्येकमप्यात्मसेनान्यं शेतमन्युवत् । मन्यमानस्तृणायाऽरीन् रावणोऽगाद्रणावनिम् ॥ 91 ॥ ॥युग्म्म् ॥ 1 रामपक्षीयाणां नामानि । 2 प्रभाते । 3 प्रातः सूर्योदयात्प्राक् सूर्य प्रति दानवा असुरा यो मायान्तीति लौकिकशास्त्रे प्रसिद्धम् । 4 गजा रथ्या-रथवोबरो यस्यैतादृशं रथमारूढः । 5 इन्द्रवत् । रामरावण सैन्ययो युद्धम् । / / 184 / / Page #232 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते 1192411 तेऽपि राघवसेनान्यः सैन्यैः सह महौजसः । वीक्ष्यमाणा दिव्यमरैः समरायोपतस्थिरे । / 92 / / सनदीकमिव क्वाऽपि रक्तवारिभिरुद्धतैः । उत्पर्वतमिव क्वाऽपि पतितैः कपिकुञ्जरैः । / 93 / / क्वचिच्चोन्मकरमिव मेकरास्यै रथच्युतैः । उद्दन्तमिव च क्वाऽपि सामिभग्नैर्महारथैः । / 94 / उत्ताण्डवैः कबन्धैश्च नृत्तस्थानमिव क्वचित् । अजायत क्षणेनाऽपि समराजिरभूतलम् । / 95 / / ॥ त्रिभिर्विशेषकम् ॥ अथ रावणहुङ्कारप्रेरितै रजनीचरैः । सर्वैः सर्वाभिसारेण कपिसैन्या बभञ्जिरे । / 96 / / क्रुद्धः स्वसैन्यभङ्गेन सुग्रीवोऽधिज्यकार्मुकः । स्वयं चचाल चलयन्नचलां प्रबलैर्बलैः । / 97 / / राजन्निहैव तिष्ठ त्वं ममैवेक्षस्व विक्रमम् । एवं निषिध्य सुग्रीवं हनुमानचलद्युधि । / 98 / / हनुमान् राक्षसानीकमनेकानीकदुर्मदम् । दुर्ग्राहमप्यगाहिष्ट महाब्धिमिव मन्दरः । / 99 / / अथ पर्जन्यवद्गर्जन्नूर्जितं युधि दुर्जयः । अढौकत धनुस्तूणमाली माली हनूमते ॥ 100 ॥ हनुमन्मालिनौ वीरौ धनुष्टङ्कारकारिणौ । पुच्छास्फोटकरौ सिंहाविवोद्दामौ विरेजतुः । / 101 / / अस्त्रैर्मालिहनुमन्तौ प्रजह्राते परस्परम् । चिच्छेदाते मिथोऽस्त्राणि मिथोऽतर्जयतां च तौ । / 102 / / चिरं च युद्ध्वा हनुमान्मालिनं वीर्यशालिनम् । चक्रे निरस्त्रं निस्तोयं ग्रीष्मार्क इव पल्वलम् ॥ 103 ॥ गच्छ गच्छ जरद्रक्षः ! किं हतेन त्वया ननु ? / इति ब्रुवाणं श्रीशैलमेत्य vajrodaro'vadat // 104 // are re ! mriyase पाप ! वदन्नेवं हि कैद्वद ! / एह्येहि युध्यस्व मया न भवस्येष मा स्म गाः । / 105 ॥ 1 मकरमुखैः काष्ठमयमकराकृतयो रथे निक्षिप्यन्ते । 2 अर्धभग्नैः । 3 कुत्सितं वदतीति कद्वदस्तत्सम्बुद्धौ । सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मण रावणचरितम् । रामरावणसैन्ययो युद्धम् । / / 185 / / Page #233 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 186 ॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । मारुतिस्तद्वचः श्रुत्वा हक्कामिव मृगाधिपः । बूत्कुर्वन्नुर्वहङ्कारश्छादयामास तं शरैः ॥ 106 / / तद्बाणवृष्टिं निधूय शरैर्वजोदरोऽपि तम् । तिरयामास मार्तण्डं प्रावृट्काल इवाऽम्बुदैः ॥ 107 / / अहो ! वज्रोदरो वीरो योऽलमस्मै हनूमते । अहो ! वीरः पावनिर्योऽलं वज्रोदररक्षसे । / 108 ॥ एवं गिरो रणक्रीडासदस्यानां दिवौकसाम् । असहिष्णुर्द्विषज्जिष्णुर्हनुमान् मानपर्वतः । / 109 ॥ वर्षन् युगपदस्त्राणि चित्राण्युत्पातमेघवत् । वज्रोदरं तमवधीत्पश्यतामपि रक्षसाम् । / 110 ॥ ॥tribhirvishesskm / / वजोदरवधक्रुद्धो रावणिर्जम्बुमाल्यथ । तर्जन्मारुतिमाह्वास्त प्रतिकार इव द्विपम् । / 111 ॥ उभावपि महामल्लावन्योऽन्यवधकाक्षिणौ । युयुधाते चिरं बाणैः पन्नगैर्वार्तिकाविव ॥ 112 / / इषुभ्यः प्रतियच्छन्तौ द्विगुणद्विगुणानिषून् । परस्परं प्रापतुस्तावधमोत्तमर्णताम् । / 113 / / क्रुद्धोऽथ कृत्वा हनुमानरथ्यरथसारिथम् । तं द्विषं ताडयामास मुद्गरेण गरीयसा ॥ 114 ॥ मूर्छितो जम्बुमाल्युत् निपपातोत्पपात च |रुस्सा महोदरो रक्षोवीरो वर्षञ्छिलीमुखान् । / 115 ॥ अन्येऽपि राक्षसभटा हनूमन्तं जिघांसवः । जात्यश्वान इव क्रोडं वेष्टयामासुरुच्चकैः । / 116 ॥ दोष्णोः केऽपि मुखे केऽपि केऽप्यङ्ग्योहदि केऽपि च । कुक्षौ केऽपि शरैस्तीक्ष्णैर्जजिरेते हनूमता । / 117 ॥ अन्तर्वणं दव इव मध्येऽम्भोधीव वाडवः । मध्येरक्षोबलं वीरश्वकासामास मारुतिः ॥ 118 ॥ 1 महागवान् । 2 हस्तिपकः । 3 गारुडिनौ । 4 जम्बुमाली पपात महोदरश्चोत्पपाताभिजगामेति सम्बन्धः । 5 वराहम् । रामरावणसैन्ययोयुद्धम् । / / 186 ॥ Page #234 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 187 ॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । क्षणादभाङ्क्षीद्रक्षासि तमांसीव दिवाकरः । महौजसां शिरोरत्नं पवनञ्जयनन्दनः । / 119 ॥ रक्षोभङ्गेन सङ्क्रुद्धः कुम्भकर्णोऽथ शूलभृत् । ईशान इव भूमिष्ठः स्वयं योद्धुमधावत । / 120 / / कानप्यध्रिप्रहारेण मुष्टिघातेन कानपि । कांश्चित्कूर्परघातेन तलघातेन कांश्चन । / 121 / / काश्चिन्मुद्गरघातेन शूलघातेन कांश्चन । कानप्यन्योऽन्यघातेन कुम्भकर्णोऽवधीत् कपीन् । / 122 / / ॥युग्म्म् ॥ कल्पान्तार्णवकल्पं तमापतन्तं तरस्विनम् । रावणानुजमालोक्य सुग्रीवः समधावत । / 123 / / भामण्डलो दधिमुखो महेन्द्रः कुमुदोऽङ्गदः । अपरेऽप्यन्वधावन्त प्रदीपन इवोद्यतः । / 124 / / दशाननानुजं पञ्चाननं व्याधा इवाऽरुधन् । वर्षन्तोऽस्त्राणि चित्राणि युगपद्वानरोत्तमाः । / 125 ॥ प्रस्वापनास्त्रं तेषूच्चैः कालरात्रिमिवाऽपराम् । रात्रिञ्चरवरोऽमुञ्चदमोघं मुनिवाक्यवत् । / 126 / / निद्रायमाणं स्वं सैन्यं दिवा कुमुदखण्डवत् । दृष्ट्वा सस्मार सुग्रीवो महाविद्यां प्रबोधिनीम् । / 127 / / अरे! क्व कुम्भकर्णोऽस्तीत्युच्चैस्तुमुलकारिणः । उत्तस्थुर्वानरभटाः खगा इव निशात्यये । / 128 / / उपाद्रवन् कुम्भकर्णमाकर्णाकृष्टकार्मुकाः । सुग्रीवाधिष्ठिताः सुष्ठुयोधिनः कपिकुञ्जराः । / 129 ॥ सुग्रीवो दलयामास कुम्भकर्णस्य सारथिम् । रथं रथ्यांश्च गदयाऽगदारो गदानिव ॥ 130 ॥ भूमिष्ठः कुम्भकर्णेऽथ हस्तेनोदेस्तमुद्गरः । एकशृङ्गो गिरिरिव सुग्रीवायाऽभ्यधावत । / 131 ॥ युद्धार्थ धावतस्तस्याऽङ्गवातेन गरीयसा । भूयांसः कपयः पेतुः करिस्पर्शेन वृक्षवत् । / 132 / / 1 हनुमद्विशेषणम् । 2 बलिनम् । 3 सिंहम् । 4 वैद्यो रोगानिव । 5 उदस्तः-ऊर्वीकृतो मुद्गरो येन सः । रामरावणसैन्ययोयुद्धम् । ॥ 187 / / Page #235 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरित ॥188 ॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । रामरावण प्लवङ्गमैरस्खलितः स्थलैरिव नदीरयः । सुग्रीवरथमाहत्याऽचूर्णयन्मुद्रेण सः । / 133 ॥ खे समुत्पत्य सुग्रीवः शिलामेकां महीयसीम् । मुमोच कुम्भकर्णाय वज्री वज्रमिवाऽद्रये ॥ 134 / / कुम्भकर्णो मुद्गरेण तां शिलां कणशोऽकरोत् । उत्पातिकी रजोवृष्टिं कपीनां दर्शयन्निव । / 135 / / तडत्तडिति कुर्वाणं तडिद्दण्डास्त्रमुत्कटम् । रावणावरजायाऽथ वालिनोऽवरजोऽमुचत् । / 136 ॥ तडिद्दण्डाय चण्डाय तस्मै शस्त्राण्यनेकशः । कुम्भकर्णः प्रचिक्षेप मोघीभूतानि तानि तु ॥ 137 ॥ कुम्भकर्णः पपातोआ तडिद्दण्डेन ताडितः । जगद्भयङ्कराकारः कल्पान्त इव पर्वतः । / 138 / / मूर्छिते भ्रातरि क्रुद्धः स्वयमेव दशाननः । साक्षादिवाऽन्तकोऽचालीद् भृकुटीभीषणाननः । / 139 ॥ नत्वेन्द्रजित्तमित्यूचे स्वामिंस्तव पुरो रणे । न यमो वरुणो नाऽपि न कुबेरो न वा हरिः ॥ 140 ॥ तिष्ठन्ति किं नु प्लवगा एवैते देव ! तिष्ठ तत् । गत्वैष तान् हनिष्यामि रुष्टो मशकमुष्टिवत् ॥ 141 / / निषिध्यैवं दशग्रीवं मानोद्ग्रीवः स शक्रजित् । आघ्नानः प्रविवेशाऽन्तःकपिसैन्यं महाभुजः ॥ 142 ॥ कासारः कौसरस्येव भेकरापततः सतः । कपिभिर्मुमुचे तस्य समरोर्वी महौजसः । / 143 / / स त्रस्यतः कपीनूचे रे रे ! तिष्ठत वानराः ! / अयुध्यमानान्नो हन्मि रावणस्याऽस्मि नन्दनः । / 144 / / क्व मारुतिः ? क्व सुग्रीवस्ताभ्यामप्यथवा कृतम् । क्व नु तौ रामसौमित्री अभ्यमित्रीयमानिनौ ॥ 145 ॥ इति ब्रुवाणं दोर्दादमर्षारुणितेक्षणः । रणायाऽऽह्वत सुग्रीवस्तं दशग्रीवनन्दनम् । / 146 ॥ भामण्डलोऽपीन्द्रजितोऽवरजं मेघवाहनम् । आयोधयितुमारेभे शरभं शरभो यथा । / 147 / / 1 इन्द्रः । 2 मानेनोर्ध्वग्रीवः । 3 महिषस्य । 4 वीरमानिनौ । सैन्ययोयुद्धम् । ॥ 188 ॥ Page #236 -------------------------------------------------------------------------- ________________ सप्तमं पर्व सप्तमः त्रिषष्टिशलाकापुरुषचरिते ॥189 ॥ सर्गः रामलक्ष्मणरावणचरितम् । दिग्गजा इव चत्वारश्चत्वारः सागरा इव । आस्फालन्तः शुशुभिरे ते त्रिलोकीभयङ्कराः । / 148 / / गतागतैस्तद्रथानामकम्पत वसुन्धरा । चकम्पिरे सानुमन्तश्चक्षोभ च महोदधिः । / 149 ॥ बुबुधे नाऽन्तरं तेषां बाणाकर्षणमोक्षयोः । अत्यन्तलघुहस्तानामविहस्तत्वशालिनाम् । / 150 / / आयसैर्दैवतैरस्त्रैरयुध्यन्त चिराय ते । परं न कोऽपि केनाऽपि तेषां मध्यादजीयत । / 151 / / अथो मुमुचतुः क्रुद्धाविन्द्रजिन्मेघवाहनौ । सुग्रीवभामण्डलयोर्नागपाशास्त्रमुद्धतम् ॥ 152 / / नागपाशैस्तथा बद्धौ भामण्डलकपीश्वरौ । अनीश्वरौ निःश्वसितुमप्यभूतां यथा हि तौ ॥ 153 ॥ इतश्च लब्धसज्ञेन कुम्भकर्णेन रोषतः । गदया ताडितः पृथ्व्यां मारुतिर्मूर्छितोऽपतत् । / 154 / / दोष्णा तक्षककल्पेन तं करीव करेण सः । समुद्दधे वलयितेनाऽन्तःकक्षं न्यधत्त च । / 155 / / ऊचे बिभीषणो रामं स्वामिन्नेतौ हि ते बले । बलीयसौ सारभूतावानने नयने इव ॥ 156 / / बद्धौ वैदेहिसुग्रीवौ रावणिभ्यां महोरगैः । यावल्लङ्कां न नीयेते तावत्तौ मोचयाम्यहम् । / 157 ॥ हनुमान् कुम्भकर्णेन बद्धो दोष्णा महीयसा । लङ्कामप्राप्त एवाऽयं मोचनीयो रघूद्वह ! / / 158 / / स्वामिन् ! विना हि सुग्रीवभामण्डलहनूमतः । अवीरमिव नः सैन्यमनुजानीहि यामि तत् ॥ 159 / / एवं तत्र ब्रुवत्येव वेगाद्गत्वाङ्गदो भटः । आक्षिप्य कुम्भकर्णेन युयुधे युद्धकोविदः ॥ 160 ॥ क्रोधान्ध्यात् कुम्भकर्णेन प्रोत्क्षिप्तभुजपाशतः । ययौ मारुतिरुत्पत्य विहङ्ग इव पञ्जरात् । / 161 / / 1 अतिशीघ्रहस्तवतामनाकुलितत्वेन च शालिनां तेषां चतुर्णा बाणानां कर्षणे मोक्षणे च कियत्कालान्तरमस्तीति केनाऽपि न बुबुधे इति भावः । 2 कक्षायामित्यन्तःकक्षम् । 3 ऊर्चीकृतो मुज एव पाशस्तस्मात् । रामरावणसैन्ययोयुद्धम् । ॥ 189 / / Page #237 -------------------------------------------------------------------------- ________________ सप्तम पर्व त्रिषष्टिशलाकापुरुषचरिते । / 190 ॥ सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । बिभीषणो मोचयितुं भामण्डलकपीश्वरौ । रावणिभ्यां समं योद्धुमधावत रथस्थितः ॥ 162 / / दध्यतुश्चेन्द्रजिन्मेघवाहनावेष नः पितुः । अनुजः स्वयमभ्येति कर्तुमस्माभिराहवम् । / 163 / / अनेन तातकल्पेन योद्धव्यं कथमद्य हा ! / इतोऽपसरणं युक्तं न हीः पूज्याद्धि बिभ्यताम् । / 164 / / / पाशबद्धाविमौ चाऽरी निश्चितं हि मरिष्यतः । इहैव हि तदासात तातो नाऽन्वेति नौ यथा । / 165 ॥ विचिन्त्यैवं नेशतुस्तौ धीमन्तौ रावणी रणात् । पश्यन् बिभीषणश्चाऽस्थाद्भामण्डलकपीश्वरौ । / 166 ॥ चिन्ताम्लानाननौ तत्र तस्थतू रामलक्ष्मणौ । हिमानीच्छन्नवपुषौ सूर्याचन्द्रमसाविव । / 167 / / रामभद्रस्ततः पूर्वप्रतिन्नवरं सुरम् । महालोचनमस्मार्षीत् सुपर्णामरपुङ्गवम् । / 168 ॥ ज्ञात्वा चाऽवधिनाऽभ्येत्य ददौ पद्माय सोऽमरः । विद्यां सिंहनिनादाख्यां मुशलं स्यन्दनं हलम् । / 169 / / लक्ष्मणाय ददौ विद्यां गारुडी स्यन्दनं तथा । गदां च विद्युद्वदनां समरे रिपुनाशिनीम् । / 170 / / वरुणाऽऽग्नेयवायव्यप्रमुखाण्यपराण्यपि । दिव्यान्यस्त्राणि छत्रे च स ददावुभयोरपि । / 171 ॥ सौमित्रेर्वाहनीभूतं गरुडं प्रेक्ष्य तत्क्षणम् । सुग्रीवभामण्डलयोः प्रणेशुः पाशपन्नगाः । / 172 / / जज्ञे जयजयारावो रामसैन्ये समन्ततः । रक्षोबलमिवाऽस्तं च ययौ देवोऽब्जिनीपतिः । / 173 ॥ प्रातर्भूयोऽपि सैन्यानि रघूद्वहदशास्ययोः । सर्वाभिसारसाराणि रणाङ्गणमुपासरन् । / 174 / / तेषां कृतान्तदन्ताभस्फुरदस्त्रभयङ्करः । अकाण्डारब्धसंवर्त पावर्तत महारणः । / 175 / / क्रुद्धैरक्षोभि रक्षोभिर्वानराणां वरूथिनी । मध्याह्नतापसन्तप्तै. सरसी सूकरैरिव ॥ 176 ॥ 1 महद् हिमं हिमानी, तया छन्नं वपुर्ययोस्तौ । 2 रामाय । 3 क्षुब्धम् । | रामरावणसैन्ययोयुद्धम् । ॥ 190 ॥ Page #238 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 191 ॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । भग्नप्रायां च प्रेक्ष्य सुग्रीवाद्या महौजसः । रक्षोऽनीकेषु विविशुर्योगिनोऽन्यवपुःष्विव । / 177 / / विदुद्रुवू राक्षसास्तेऽप्याक्रान्तास्तैः कपीश्वरैः । नागा इव गरुत्मद्भिरद्भिरामघटा इव । / 178 / / रक्षोभङ्गेन सङ्घद्धो दधावे रावणः स्वयम् । महारथप्रचारेण दारयन्निव मेदिनीम् । / 179 / / तस्य प्रसरतो दाववढेरिव तरस्विनः । मुहूर्तमपि नाऽग्रेऽस्थात् कपिवीरेषु कश्चन । / 180 / / तद्युद्धे चलितं रामं निषिध्य प्रश्रयादथ । बिभीषणः क्षणादेत्य रुरोध दशकन्धरम् । / 181 / / तं रावणोऽवदद्रे रे! कं श्रितोऽसि बिभीषण! / क्रूद्धस्य मम येनाऽऽजौ क्षिप्तः कवलवन्मुखे । / 182 / / व्याधेनेव किरौ श्वानं मयि त्वां रे! प्रहिण्वता । रामेण मन्त्रितं साधु साध्विदं ह्यात्मरक्षणम् । / 183 ॥ अद्याऽपि मम वात्सल्यं त्वयि वत्साऽस्ति गच्छ तत् । एतौ ह्यद्य हनिष्यामि ससैन्यौ रामलक्ष्मणौ ॥ 184 ॥ अमीषां वध्यमानानां मा सङ्ख्यापूरणः स्म भूः । एहि स्वस्थामेव त्वं पृष्ठे हस्तोऽयमद्य ते । / 185 / / बिभीषणोऽप्युवाचैवं रामोऽन्तक इव स्वयम् । अचालीत्त्वां प्रति क्रुद्धो निषिद्धश्च मया बलात् । / 186 / / त्वां बोधयितुकामोऽहं युद्धव्याजादिहाऽऽगतः । अद्याऽपि मुच्यतां सीता प्रसीद कुरु मद्वचः । / 187 ॥ हन्त ! मृत्युभयान्नाऽहं राज्यलोभेन नाऽपि वा । गतोऽस्मि रामं निर्वादभयात् किं तु दशानन ! ॥ 188 ॥ सीतार्पणेन निर्वादं प्रणाशय यथा ह्यहम् । पुनरेव श्रयामि त्वां विहाय रघुपुङ्गवम् ॥ 189 ॥ क्रुद्धोऽथ रावणः प्रोचे किमद्याऽपि बिभीषिकाम् । रे बिभीषण ! दुर्बुद्धे ! प्रदर्शयसि कातर! / / 190 / / भ्रातृहत्याभयादुक्तोऽस्येवं नाऽन्येन हेतुना । इत्युक्त्वास्फालयामास कार्मुकं दशकन्धरः । / 191 / / / 1 जलैः । 2 अपक्वघटा इव । 3 अपवादभयात् । 4 भीतिम् । रामरावणसैन्ययोयुद्धम् । ॥ 191 / / ॥ Page #239 -------------------------------------------------------------------------- ________________ - त्रिषष्टिशलाकापुरुषचरिते ॥ 192 ॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावण चरितम् । %ARASHARASHRSHASHASASSHAS भ्रातृहत्याभयादुक्तोऽस्येवं नाऽन्येन हेतुना । इत्युक्त्वास्फालयामास धनुः सोऽपि बिभीषणः ॥ 192 / / ततः प्रववृताते तो भ्रातरौ योद्धमुद्यतौ । चित्राण्यस्त्राणि कर्षन्तौ वर्षन्तौ च निरन्तरम् । / 193 ॥ अथेन्द्रजित्कुम्भकर्णी राक्षसा अपरेऽपि हि । स्वामिभक्त्याऽभ्यधावन्त कृतान्तस्येव किङ्कराः । / 194 ॥ रामोऽरौत्सीत् कुम्भकर्ण लक्ष्मणो रावणिं पुनः । नीलस्तु सिंहजघनं दुर्मर्षश्च घटोदरम् । / 195 / / स्वयम्भूर्दुर्मतिं शम्भु नलवीरोऽङ्गदो मयम् । स्कन्दः पुनश्चन्द्रणखं विघ्नं चन्द्रोदरात्मजः । / 196 / / केतुं भामण्डलनृपः श्रीदत्तो जम्बुमालिनम् । कुम्भकर्णसुतं कुम्भं पवनञ्जयनन्दनः । / 197 / / किष्किन्धेशः सुमालाख्यं कुन्दो धूम्राक्षराक्षसम् । वालिसूश्चन्द्ररश्मिश्च भटं सारणराक्षसम् । / 198 / / राक्षसानेवमन्योऽन्यमरौत्सुः कपयोऽपरे । अयुध्यन्त च तैः सार्धं naqarnakA इवाऽर्णवे । / 199 / / एवं युद्धे वर्तमाने भीषणेभ्योऽपि भीषणे । लक्ष्मणायाऽमुचक्रोधादस्त्रं तामसमिन्द्रजित् । / 200 / / तदस्त्रं तपनास्त्रेण सौमित्रिः शत्रुतापनः । सद्यो विद्रावयामासाऽग्निना मैदनपिण्डवत् । / 201 ॥ सौमित्रिर्नागपाशास्त्रं मुमोचेन्द्रजिते क्रुधा । तन्तुनाऽम्भसि हस्तीव स तेन द्रागबध्यत । / 202 ॥ आक्रम्यमाणसर्वाङ्गो नागास्त्रेण दशास्यसूः । निपपाताऽशनिरिव दारयन् सागराम्बराम् । / 203 ॥ चिक्षेप स्वरथाङ्के तं विराधो लक्ष्मणाज्ञया । कारापाल इवाऽनैषीन्निजे च शिबिरे द्रुतम् । / 204 ॥ नागपाशैः कुम्भकर्ण त्वबध्नालक्ष्मणाग्रजः । भामण्डलस्तं शिबिरेऽनैषीद्रामाज्ञया ततः ॥ 205 ॥ अन्येऽपि प्रतियोद्धारो बद्धा रामस्य सैनिकैः । मेघवाहनमुख्यास्ते निन्यिरे शिबिरे निजे ॥ 206 ॥ 1 मदनो भाषायां "मीण" इति ख्यातः । 2 स्वरथमध्ये । 3 कारागृहरक्षकः । | रामरावणसैन्ययोयुद्धम् । ॥ 192 ॥ Page #240 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाकापुरुषचरिते 11983 11 दृष्ट्वा दशमुखस्तत्तु क्रोधशोकसमाकुलः । बिभीषणाय चिक्षेप शूलं मूलं जयश्रियः ॥ 207 ॥ तच्छूलमन्तरालेऽपि कदलीकाण्डलीलया । चकार कणशो रामावरजः पत्रिभिः शितैः । / 208 / / धरणेन्द्रप्रदतां ताममोघविजयाह्वयाम् । विजयार्थी दशग्रीवो महाशक्ति समुद्दधे ॥ 209 ॥ धगद्धगिति ज्वलन्तीं तडत्तडिति नादिनीम् । संहाराब्दतडिल्लेखामिव खेऽभ्रमयत्स ताम् । / 210 / / अपसखुर्दिवि सुरा दृशं सैन्या न्यमीलयन् । तां विलोक्य न केऽप्यस्थुः सुस्थितं सुस्थिता अपि ॥ 211 ॥ रामः सौमित्रिमित्यूचेऽस्माकमेष बिभीषणः । आगन्तुर्हन्यते हन्त धिग् न आश्रितघातिनः । / 212 / / इति रामवचः श्रुत्वा सौमित्रिर्मित्रवत्सलः । बिभीषणाग्रे गत्वाऽस्थादाक्षिपन् दशकन्धरम् ॥ 213 ॥ पुरःस्थं गरुडस्थं तं प्रेक्ष्योवाच दशाननः । न तुभ्यं शक्तिरुत्क्षिप्ता मा मृथाः परमृत्युना । / 214 ॥ म्रियस्व यदि वा मार्यस्त्वमेवाऽसि यतो मम । वराकस्त्वत्पदे ह्येष ममाऽग्रेऽस्थाद् बिभीषणः । / 215 / / इत्युक्त्वा भ्रमयित्वा तां शक्ति रामानुजन्मने । मुमोच पतेदुत्पाताशनिकल्पां दशाननः । / 216 / / तामापतन्तीं सौमित्रिः सुग्रीवो हनूमान्नलः । भामण्डलो विराधोऽन्येऽप्यस्त्रैः स्वैः स्वैरताडयन् ॥ 217 ॥ साऽवज्ञाय तदस्त्रौघं व्यालद्विप इवाङ्कुशम् । उर्वानलः इवाऽम्भोधौ लक्ष्मणोरः स्थलेऽपतत् ॥ 218 ॥ तया भिन्नो महीपृष्ठे निपपात च लक्ष्मणः । उत्पपात च तत्सैन्ये विष्वग्धा हा रवो महान् ॥ 219 ॥ क्रुद्धोऽथ ज्येष्ठकाकुत्स्थो जिघत्सुरिव रावणम् । आयोधयितुमारेभे पञ्चाननरथस्थितः ॥ 220 ॥ क्षणाच्चकार विरथं पञ्चाननरथो द्विषम् । दशाननोऽपि वेगेनाऽध्यारुरोह रथान्तरम् । / 221 / / 1 पतत् यत् उत्पातवज्रं तत्सदृशीम् । 2 वडवाग्निरिव । 3 हन्तुमिच्छुः । सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मण रावण चरितम् । रामरावण सैन्ययो युद्धम् । / / 193 / / Page #241 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 194 ॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । भक्त्वा भङ्क्त्वा रथानेवं पञ्चवारान् दशाननम् । काकुत्स्थो विरथीचक्रे जगदद्वैतपौरुषः ॥ 222 / / दशास्योऽचिन्तयच्चैवं भ्रातृस्नेहादयं स्वयम् । मरिष्यत्येव तत्कि मे योधितेनाऽधुनाऽमुना ? ॥ 223 / / दशग्रीवो विमृष्यैवं ययौ लङ्कापुरी द्रुतम् । अस्तं जगाम च रवी रामशोकादिवाऽऽतुरः । / 224 / / भग्नेऽथ रावणे रामो निवृत्त्येयाय लक्ष्मणम् । तं च दृष्ट्वा निपतितं पपात भुवि मूर्छितः । / 225 / / सुग्रीवादिभिरासिक्तो रामश्चन्दनवारिणा । लब्धसञ्ज्ञो निषद्योपसौमित्रीत्यगदद्रुदन् ॥ 226 / / तव किं बाधते वत्स !? ब्रूहि तूष्णीं स्थितोऽसि किम् ? / सञ्जयाऽपि समाख्याहि प्रीणयाऽग्रजमात्मनः ॥ 227 / / एते त्वन्मुखमीक्षन्ते सुग्रीवाद्यास्तवाऽनुगाः । नाऽनुगृह्णासि किं वाचा दृशा वा प्रियदर्शन ! ? / / 228 / / जीवनणाद्रावणोऽगादिति लज्जावशाद् ध्रुवम् |n भाषसे तद्भाषस्व पूरयिष्ये तवेप्सितम् । / 229 / / रे रे रावण दुष्टात्मस्तिष्ठ तिष्ठ क्व यास्यसि ? / एष प्रस्थापयामि त्वां नचिराय महापथे । / 230 ॥ इत्युक्त्वा धनुरास्फाल्योदस्थाद्यावद्रघूद्वहः । तावत् कपीश्वरेणैवमूचे विनयपूर्वकम् । / 231 / / स्वामिन्निशेयमगमल्लङ्कां च स निशाचरः । शक्तिप्रहारविधुरः स्वामी नश्चैष वर्तते । / 232 / / धैर्यमाधेहि जानीहि हतमेव दशाननम् । प्रतिजागरणोपायं सौमित्रेरेव चिन्तय । / 233 / / भूयो रामो जगादैवं हृता भार्या हतोऽनुजः । तिष्ठत्यद्याऽपि रामोऽयं शतधा न विदीर्यते ॥ 234 ॥ सखे सुग्रीव ! हनुमन् ! भामण्डल ! नलाऽङ्गद । विराधाद्याश्च सर्वेऽपि यात स्वौकसि सम्प्रति ॥ 235 / / सीतापहारात् सौमित्रिवधादप्यधिकं शुचे । सखे ! बिभीषणाऽभूस्त्वं यत्कृतार्थीकृतोऽसि न ॥ 236 / / 1 जगत्यद्वितीयपराक्रमः । 2 सौमित्रेः समीपमुपसौमित्रि । रामरावणसैन्ययो । / 194 ॥ Page #242 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुषचरिते । / 195 ॥ | सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । प्रातः पश्य परं बन्धो ! निजबान्धववर्मना । नीयमानं स्वबन्धुं तं बन्धुरूपेण वैरिणम् ॥ 237 / / प्रातः कृतार्थीकृत्य त्वामनुयास्यामि लक्ष्मणम् । लक्ष्मणं हि विना किं मे सीतया जीवितेन च ? / / 238 / / बिभीषणो बभाषेऽथ किमधैर्यमिदं प्रभो ! ? |शक्त्या हतोऽपि ह्यनया पुमान् जीवति यामिनीम् । / 239 / / मन्त्रतन्त्रादिना घातप्रतीकाराय सर्वथा । प्रयत्यतां प्रभो ! यापन्न विभाति विभावरी । / 240 ॥ आमेति राघवेणोक्ते सुग्रीवाद्यास्तु विद्यया । सप्तवप्रांश्चतुर्धारान् राघवौ परितो व्यधुः । / 241 ॥ प्राच्या द्वारेषु तत्राऽस्थुः सुग्रीवः पावनञ्जयिः । तारः कुन्दो दधिमुखो गवाक्षो गवयः क्रमात् ॥ 242 / / ॥ उदीच्यामङ्गदः कूर्मोऽङ्गो महेन्द्रो विहङ्गमः । सुषेणश्चन्द्ररश्मिश्च द्वारेष्वस्थुः क्रमादमी । / 243 / / प्रतीच्यां नीलसमरशीलदुर्धरमन्मथाः । जयश्च विजयश्चैव सम्भवश्चाऽवतस्थिरे । / 244 / / भामण्डलो विराधश्च गजो भुवनजिन्नलः । मैन्दो बिभीषणश्चाऽस्थुर्दक्षिणस्यां क्रमादमी । / 245 / / मध्ये कृत्वेति काकुत्स्थौ सुग्रीवाद्या महाभुजाः । प्रजागरपरास्तस्थुरात्मारामा इवोद्यताः । / 246 / / सीतायाः कश्चिदाचख्यौ यच्छक्त्या लक्ष्मणो हतः । प्रातर्विपत्स्यते रामभद्रोऽपि भ्रातृसौहृदात् । / 247 / / वज्रनिर्घोषवद् घोरं तच्छ्रुत्वा जनकात्मजा । पपात मूर्छया पृथ्व्यां लतेव पवनाहता ॥ 248 ॥ विद्याधरीभिरम्भोभिः संसिक्ता लब्धचेतना । उत्थाय विललापैवं जानकी करुणस्वरम् । / 249 / / हा वत्स ! लक्ष्मण ! क्वाऽगास्त्यक्त्वैकाकिनमग्रजम् । मुहूर्तमपि हि स्थातुं विना त्वामेष न क्षमः । / 250 ॥ धिगहं मन्दभाग्याऽस्मि यतो मम कृतेऽधुना । स्वामिदेवरयोर्देवतुल्ययोरीदृगागतम् । / 251 / / 1 लक्ष्मणवर्त्मना मृत्युरूपेणेत्यर्थः । 2 स्वस्य तव बन्धुं रावणम् । 3 रात्रिः । 4 योगिनः । रामरावणसैन्ययोयुद्धम् । ॥ 195 ॥ Page #243 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 196 ॥ | सप्तमं पर्व । सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । प्रसीद मत्प्रवेशाय द्विधा भव वसुन्धरे! / प्राणनिर्वाणहेतोस्त्वं भव वा हृदय ! द्विधा । / 252 / / एवं रुदन्ती करुणं सीता काऽपि कृपावती । अवलोक्याऽवलोकिन्या विद्याधर्यब्रवीदिति ॥ 253 / / भविष्यत्यक्षताङ्गस्ते प्रभाते देवि ! देवरः । समं च रामभद्रेण त्वामेत्याऽऽनन्दयिष्यति । / 254 / / स्वस्थावस्था तद्गिराऽस्थात् काकुत्स्थगृहिणी तदा । सूर्योदयं चिन्तयन्ती चक्रवाकीव जाग्रती । / 255 / / सौमित्रिर्मारितोऽद्येति क्षणं जहर्ष रावणः । क्षणं स्मृत्वा भ्रातृपुत्रमित्रबन्धं रुरोद च । / 256 / / हा वत्स ! कुम्भकर्ण ! त्वं ममाऽऽत्मैवाऽपरः परः । द्वितीयाविव मे बाहू हेन्द्रजिन्मेघवाहनौ ! / / 257 / / हा वत्सा! जम्बुमाल्याद्या ! मम रूपान्तरोपमाः । अप्राप्तपूर्व प्राप्ताः स्थ कथं बन्धं गजा इव ? ॥258 ॥ स्मारं स्मारं स्वबन्धूनामित्थं बन्धादि नूतनम् । भूयो भूयो दशग्रीवो मुमूर्छ च रुरोद च । / 259 / / इतश्च पद्मसैन्ये प्राक्प्राकारद्वाररक्षकम् । भामण्डलमुपेत्यैवं कोऽपि विद्याधरोऽवदत् । / 260 ॥ पद्मपादान् दर्शय मे तदाप्तो ननु यद्यसि । अलं लक्ष्मणजीवातुमाख्यास्यामि हितोऽस्मि वः । / 261 ॥ विधृत्य पाणिना दोष्णि नीतो भामण्डलेन सः । पद्मस्य पादपद्मान्ते प्रणम्यैवं व्यजिज्ञपत् ॥ 262 / / सङ्गीतपुरनाथस्य शशिमण्डलभूपतेः । तनयः प्रतिचन्द्रोऽहं सुप्रभाकुक्षिसम्भवः ॥ 263 / / क्रीडार्थं सकलत्रोऽहं चलितोऽन्येधुरम्बरे । दृष्टः सहस्रविजयनाम्ना विद्याधरेण च । / 264 / / तेन मैथुनिकाद्वैराधोधितोऽहं चिरं तदा । पातितश्चण्डरवया शक्त्या चाऽऽहत्य भूतले । / 265 / / साकेतपुर्या माहेन्द्रोदयोद्याने लुठन् भुवि । दृष्टश्च भरतेनाऽहं त्वद्भात्राऽतिकृपालुना । / 266 ॥ | रामरावणसैन्ययोयुद्धम् । ॥ 196 ॥ Page #244 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । ॥197 ॥ सद्यो गन्धाम्बुभिस्तेन सिक्तोऽहं पृथिवीभुजा । मत्तश्च निरगाच्छक्तिर्दस्युः परगृहादिव । / 267 / / सद्यो रूढप्रहारेण मया विस्मितचेतसा । पृषो गन्धाम्बुमाहात्म्यमित्यशंसत्तवाऽनुजः । / 268 / / / सार्थवाहो विन्ध्यनामाऽभ्यागाद्गजपुरादिह । एकस्तन्महिषो मार्गेऽतिभारत्रुटितोऽपतत् । / 269 ॥ तन्मूर्ध्नि पादं विन्यस्य सञ्चचार पुरीजनः । उपद्रवेण महता विपन्नः सोऽथ सैरिभः । / 278 / / सोऽकामनिर्जरायोगाच्छ्वेतङ्करपुरेश्वरः । सुरो वायुकुमारोऽभून्नाम्ना पवनपुत्रकः । / 271 ॥ ज्ञात्वा चाऽवधिना पूर्व मृत्यु प्रकुपितोऽथ सः |पुरे जनपदे चाऽस्मिन् व्याधीन्नानाविधान् व्यधात् । / 272 / / देशे गृहे च न व्याधिरभून्मन्मातुलस्य तु । द्रोणमेघनरेन्द्रस्य मन्महीवर्तिनोऽपि हि । / 273 / / अव्याधिकारणं पृथे मया द्रोणघनोऽवदत् । भार्या प्रियङ्करा मेऽभूत्पुराऽतिव्याधिबाधिता ॥ 274 ॥ जाते गर्भे तत्प्रभावाद् व्याधिनाऽमुच्यताऽथ सा । सुषुवे च क्रमात्पुत्री विशल्यामभिधानतः । / 275 / / त्वद्देश इव मद्देशेऽप्युद्भूते व्याध्युपद्रवे । विशल्यास्नानतोयेन सिक्तो लोकोऽभवद्विरुक् । / 276 / / पृथे मया सत्यभूतशरणो मुनिरन्यदा । वदति स्म विशल्यायाः प्राग्जन्मतपसः फलम् । / 277 / / व्रणरोहणं शल्यापहारो व्याधिसङ्क्षयः । नृणां स्नानाम्भसाऽप्यस्या भावी भर्ता च लक्ष्मणः । / 278 / / तया मुनिगिरा सम्यग्ज्ञानादनुभवादपि । विशल्यास्नानपयसः प्रभावो निश्चितो मया । 279 / / इत्युदित्वा द्रोणमेघो विशल्यास्नपनोदकम् । ममाऽपि ह्यर्पयत्तेनाऽभवद् भूमिर्ममाऽप्यरुक् ॥ 280 ॥ तस्याः स्नानाम्भसाऽनेन मया सिक्तस्त्वमप्यहो ! / निःशक्तिशल्यः संरूढव्रणश्च त्वमभूः क्षणात् । / 281 ॥ 1 चौरः । 2 महिषः । 3 रोगरहितः । रावणस्य शक्तिनाशार्थ विशल्यागमनम् । ॥ 197 ॥ Page #245 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते । / 198 / / भरतस्य ममाऽप्येवमुत्पन्नः प्रत्ययः प्रभो ! / आ प्रत्यूषादानयत विशल्यास्नानवारि तत् ॥ 282 ॥ त्वर्यतां त्वर्यतां तस्मात्प्रत्यूषे किं करिष्यथ ? / पर्यस्ते शकटे हन्त किं कुर्वीत गणाधिपः ? / / 283 / / भामण्डलं हनूमन्तमङ्गदं च रघूद्वहः । आदिशत्प्रतिभरतं विशल्यास्नानवारिणे ॥ 284 ॥ प्रययुस्ते विमानेनाऽयोध्यां पवनरंहसा । प्रासादाङ्के च ददृशुः शयानं भरतं नृपम् । / 285 / / भरतस्य प्रबोधाय ते गीतं चक्रुरम्बरे । राजकार्येऽपि राजान उत्थाप्यन्ते ह्युपायतः । / 286 / / विबुध्य भरतेनाऽपि दृष्टः पृष्टः पुरो नमन् । ऊचे भामण्डलः कार्यं नाऽऽप्तस्याऽऽप्ते प्ररोचना । / 287 ॥ सेत्स्यत्येतन्मया तत्रेयुषेति भरतस्ततः । तद्विमानाधिरूढोऽगात् पुरं कौतुकमङ्गलम् । / 288 ॥ भरतेन द्रोणघनो विशल्यामथ याचितः । सहोद्वाह्य स्त्रीसहस्रसहितां तामदत्त च । / 289 / / भामण्डलोऽप्ययोध्यायां मुक्त्वा भरतमुत्सुकः । आययौ सपरीवारो विशल्यासंयुतस्ततः । / 290 / ज्वलद्दीपविमानस्थो भीतैः सूर्योदयभ्रमात् । क्षणं दृष्टथे निजैः सोऽधाद्विशल्यामुपलक्ष्मणम् ॥ / 291 / / तया च पाणिना स्पृष्टाल्लक्ष्मणात्तत्क्षणादपि । निर्जगाम महाशक्तिर्यष्टिनेव महोरगी । / 292 / / समुत्पतन्ती सा शक्तिः समुत्पत्य हनूमता । प्रसभं जगृहे श्येनविहगेनेव वर्तिका । / 293 / / साऽप्यूचे देवतारूपा न मे दोषोऽस्ति कश्चन । प्रदत्ता धरणेनाऽस्मै प्रज्ञप्तिभगिनी ह्यहम् ॥ 294 ॥ विशल्याप्राग्भवतपस्तेजः सोढुमनीश्वरी । एषा यास्यामि मां मुञ्च प्रैष्यभावादनागसम् । / 295 / / 1 प्रस्तावना रोचकवाक्य वा । 2 सह लक्ष्मणेनेत्यध्याहारः "स" "ह" इति पृथक् पदं वा तत्र हेति स्फुटार्थेऽव्ययम् । 3 किङ्करभावात् । सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मण रावणचरितम् । रावणस्य शक्तिनाशार्थं विशल्या गमनम् । / / 198 / / Page #246 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते 11988 11 इत्युक्तो मुक्तवान् शक्ति मारुतिस्तां महाभुजः । मुक्तमात्रा च सा शक्तिर्लज्जितेव तिरोदधे । / 296 / / विशल्याऽपि हि सौमित्रिं भूयः पस्पर्श पाणिना । विलिलेप च गोशीर्षचन्दनेन शनैः शनैः । / 297 ॥ रूढव्रणोऽथ सौमित्रिर्द्राक् प्रसुप्त इवोत्थितः । सस्वजे रामभद्रेण वर्षताऽश्रुजलं मुदा । / 298 / / सर्वं विशल्यावृत्तान्तं रामस्तस्मै शशंस च । तत्स्नानपयसा चाऽऽशु स्वान् परांश्चाऽभ्यषेचयत् ॥ 299 ॥ कन्यासहस्रसहितां विशल्यां रामशासनात् । तदानीमेव सौमित्रिरुपयेमे यथाविधि । / 300 / / सौमित्रेर्जीवनोद्वाहोत्साहजन्मा महोत्सवः । विद्याधरनृपैश्चक्रे जगदाश्चर्यकारणम् । / 301 / / सौमित्रिर्जीवित इति चरैर्नक्तञ्चराधिपः । विज्ञाय मन्त्रयाञ्चक्रे समं मन्त्रिवरैरिति ॥ 302 ॥ अभवन्मम भावोऽयं सौमित्रिः शक्तिताडितः । प्रातर्मरिष्यति ततो रामोऽपि स्नेहपीडितः ॥ 303 ॥ यास्यन्ति कपयो नंष्ट्वा ते च मद्बन्धुसूनवः । कुम्भकर्णेन्द्रजिन्मुख्याः स्वयमेष्यन्ति मामिह । / 304 ॥ अधुना दैववैगुण्याल्लक्ष्मणः सोऽपि जीवितः । मया मोचयितव्यास्ते कुम्भकर्णादयः कथम् ? / / 305 / / मन्त्रिणोऽप्येवमूचुस्तं जानकीमोक्षणं विना । न मोक्षः कुम्भकर्णादिवीराणां प्रत्युताऽशिवम् ॥ 306 ॥ इयत्यपि गते स्वामिन् ! रक्ष रक्ष निजं कुलम् । उपायश्चाऽत्र नाऽन्योऽस्ति रामानुनयनं विना ॥ 307 ॥ रावणस्तानवज्ञाय दूतं सामन्तमादिशत् । सामदामदण्डपूर्वमनुशिष्योपराघवम् । / 308 / / स गत्वा द्वाःस्थविज्ञप्तः सुग्रीवादिसमावृतम् । पद्मनाभं नमस्कृत्य व्याजहारेति धीरगीः । / 309 / / दशास्यस्त्वां वदत्येवं बन्धुवर्गं विमुञ्च मे । जानकीमनुमन्यस्व राज्यार्धं च गृहाण मे । / 310 / / 1 निशाचराधिपः रावणः । सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावण चरितम् । शक्तिनाशाद् रावणस्य चिन्ता । / / 199 / / Page #247 -------------------------------------------------------------------------- ________________ सप्तमं पर्व सप्तमः त्रिषष्टिशलाकापुरुषचरिते 200 ॥ सर्गः रामलक्ष्मणरावणचरितम् । त्रीणि कन्यासहस्राणि तुभ्यं दास्यामि तेन च । सन्तुष्य नो चेत्ते सर्वं न ह्येतन्न च जीवितम् । / 311 ॥ बभाषे पद्मनाभोऽथ नाऽर्थो मे राज्यसम्पदा । न चाऽन्यप्रमदावर्गभोगेन महताऽपि हि । / 312 ॥ प्रेषयिष्यत्यर्चयित्वा जानकी रावणो यदि । तदा मोक्ष्यामि तद्बन्धुतनयानन्यथा न हि ॥ 313 ॥ सामन्तः पुनरप्यूवे राम ! नैतत्तवोचितम् । स्त्रीमात्रकस्थाऽस्य कृते स्वं क्षेप्तुं प्राणसंशये । / 314 ॥ सौमित्रिरेकवारं चेज्जीवितो रावणाहतः । जीविष्यति कथं सोऽद्यं त्वं चाऽमी च प्लवङ्गमाः । / 315 / / एकोऽपि रावणो हन्तुमिदं विश्वमपीश्वरः । सर्वथा तद्वचो मान्यमुदकं विमृश स्वयम् । / 316 / / लक्ष्मणस्तद्गिरा क्रुद्धोऽभ्यधाद्रे दूतपांशन ! / स्वशक्ति परशक्ति वा वेत्त्यद्याऽपि न रावणः । / 317 / / हतबन्धुपरीवारो भार्याशेषीकृतोऽपि सन् । पौरुषं नाटयत्येष एषा का तस्य धृष्टता ? ॥ 318 / / शेषैकमूलमुशलच्छिन्नाशेषजटस्तरुः । यथा सोऽपि तथैकाङ्गः कियत्स्थास्यति रावणः ॥ 319 / / तद्गच्छ संवाहय तं युद्धाय दशकन्धरम् । कृतान्त इव सज्जो मे तं व्यापादयितुं भुजः । / 320 / / लक्ष्मणेनैवमाक्षिप्तो विभाषितुमनाः स तु । उत्थाय धृत्वा ग्रीवायां वानरैर्निरवास्यत । / 321 / / रावणाय स गत्वाऽऽख्यत् सर्वं राघववाचिकम् । सचिवान् रावणोऽप्यूचे किं कार्यं ? ब्रूत सम्प्रति । / 322 ॥ अब्रुवन्मन्त्रिणोऽप्येवं सीतार्पणमिहोचितम् । व्यतिरेकफलं दृष्टं पश्याऽन्वयफलं प्रभो ! / / 323 / / अन्वयव्यतिरेकाभ्यां सर्वं कार्य परीक्ष्यते । एकेन व्यतिरेकेण किं स्थितोऽसि दशानन ! / / 324 ॥ अक्षता बहवोऽद्याऽपि बन्धवः सूनवश्च ते । सीतार्पणाद्विमुक्तैस्तैः सममेधस्व सम्पदा ॥ 325 ॥ 1 सन्तुथे भव । 2 जटाः शाखाः । 3 सीतार्पणाभावेऽनर्थरूपं फलं दृष्टमिति व्यतिरेकः, सीतार्पणरूपस्याऽन्वयस्य फलं पश्येति सम्बन्धः । शक्तिनाशाद् रावणस्य चिन्ता, मन्त्रिभिरुपदेशनम् । / 200 ॥ Page #248 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते I/201 ॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । तेषां सीतार्पणगिरा मर्मणीव हतोऽधिकम् । अन्तर्दूनो दशमुखश्चिरं स्वयमचिन्तयत् । / 326 / / विद्याया बहूरूपाया हृदि निर्णीय साधनम् । शान्तिचैत्यं ययौ शान्तकषायीभूय रावणः । / 327 / / स्नात्रं श्रीशान्तिनाथस्य पयस्कुम्भैर्दशाननः । स्वयमिन्द्र इवाऽकर्षीद्भक्त्या विकसिताननः ॥ 328 / / गोशीर्षचन्दनेनाऽगारागं पुष्पैश्च दैवतैः । पूजां विधाय श्रीशान्तेः स्तुतिमेव विनिर्ममे ॥ 329 / / देवाधिदेवाय जगत्तायिने परमात्मने । श्रीमते शान्तिनाथाय षोडशायाऽर्हते नमः । / 330 ॥ श्रीशान्तिनाथ ! भगवन् ! भवाम्भोनिधितारण ! / सर्वार्थसिद्धमन्त्राय त्वन्नाम्नेऽपि नमो नमः । / 331 / / ये तवाऽष्टविधां पूजां कुर्वन्ति परमेश्वर ! / अष्टाऽपि सिद्धयस्तेषां करस्था अणिमादयः । / 332 / / धन्यान्यक्षीणि यानि त्वां पश्यन्ति प्रतिवासरम् । तेभ्योऽपि धन्यं हृदयं तदृष्ये येन धार्यसे । / 333 / / देव ! त्वत्पादसंस्पर्शादपि स्यान्निर्मलो जनः । अयोऽपि हेमीभवति स्पर्शवेधिरसान्न किम् ? ॥ 334 / / त्वत्पादाब्जप्रणामेन नित्यं भूलुण्ठनैः प्रभो ! / शृङ्गारतिलकीभूयान्मम भाले किंणावलिः ॥ 335 / / पदार्थः पुष्पगन्धाद्यैरुपहारीकृतैस्तव । प्रभो ! भवतु मद्राज्यसम्पद्वल्लेः सदा फलम् । / 336 ॥ भूयो भूयः प्रार्थये त्वामिदमेव जगद्विभो ! / भगवन् ! भूयसी भूयात्त्वयि भक्तिर्भवे भवे । / 337 / / स्तुत्वेति शान्ति लङ्केशः पुरो रत्नशिलास्थितः । तां साधयितुमारेभे विद्यामक्षम्रजं दधत् । / 338 / / अथ मन्दोदरी द्वाःस्थं यमदण्डमदोऽवदत् । जिनधर्मरतोऽष्टाहान्यस्तु सर्वोऽपि पूर्जनः । / 339 ॥ न करिष्यति यस्त्वेवं तस्य दण्डो वधात्मकः । भविष्यतीति लङ्कायामाघोषय हतानकः ॥ 340 ॥ 1 निश्चित्य । 2 जगद्रक्षित्रे । 3 तैरक्षिमिदृष्टः । 4 क्षतावलिः । 5 हत आनको वाद्यविशेषो येन सः । विद्यायै शान्तिस्नात्रादिकरणम् । ॥ 201 ॥ Page #249 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 202 ॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । तदादेशेन स द्वाःस्थ पुर्यामाघोषयत्तथा । तच्च चारनरैरेत्य सुग्रीवाय न्यवेद्यत । / 341 ॥ सुग्रीवोऽप्यब्रवीदेवं न यावद् बहुरूपिणीम् । विद्यां साधयति स्वामिंस्तावत्साध्यो दशाननः । / 342 / / स्मित्वा पद्मोऽप्युवाचैवं शान्तं ध्यानपरायणम् । कथं दशास्यं गृह्णामि ? न ह्यहं स इव च्छली । / 343 / / इति रामवचः श्रुत्वा छन्नमेवाऽङ्गदादयः । विद्याभ्रंशाय लङ्केशं शान्तिचैत्यस्थितं ययुः । / 344 / / विदधुर्विविधांस्तत्रोपसर्गास्ते निरर्गलाः । मनागपि न तु ध्यानादचालीद्दशकन्धरः । / 345 / / अथाऽङ्गदो जगादैवं रामाद्भीतेन किं त्वया । इदं पाखण्डमारब्धमप्राप्तशरणेन भोः ! ?॥ 346 / / त्वया परोक्षे मद्भर्तुर्हता भार्या महासती । मन्दोदरी तु ते पत्नी पश्यतोऽपि हराम्यहम् । / 347 / / इत्युदीर्याऽमन्दरोषोऽकर्षन्मन्दोदरी कैचैः । सोऽनाथामिव रुदन्ती कुररीकरुणस्वराम् । / 348 / / रावणो ध्यानसंलीनः प्रेक्षाञ्चक्रेऽपि तां न हि । प्रादुरासीच्च सा विद्या द्योतयन्ती नभस्तलम् । / 349 / / सेत्यूचे तव सिद्धाऽस्मि ब्रूहि किं करवाणि भोः ! ? / करोमि ते वशे विश्वं कियन्मात्रो हि राघवौ । / 350 ॥ रावणः प्रत्युवाचैवं सर्वं निष्पद्यते त्वया । स्मृता समापतेः काले स्वस्थानं गच्छ सम्प्रति । / 351 ॥ तद्विसृष्ट तिरोधत्त सा विद्या तेऽपि वानराः । स्कन्धावारं निजं जग्मुरुत्पत्य पवमानवत् । / 352 ॥ मन्दोदर्यङ्गदोदन्तं शुश्राव च दशाननः । चक्रे च सद्योऽहङ्कारगर्भ हुङ्कारमुच्चकैः । / 353 / / स्नात्वा भुक्त्वा च लङ्केशोऽगाद्देवरमणे वने । ऊचे सीतां च सुचिरं मया तेऽनुनयः कृतः । 354 / / उज्झित्वा नियमभङ्गभीरुत्वमधुना पुनः । रमयिष्ये प्रसह्य त्वां हत्वा त्वत्पतिदेवरौ । / 355 / / 1 केशैः । विद्यायै शान्तिस्नात्रादिकरणम्, तत्सिद्धिश्च । ॥ 202 / / Page #250 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 203 ॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । तद्वाचा विषसध्रीच्या मूर्च्छिता जनकात्मजा । निपपात दशास्यस्य तस्यामाशेव तत्क्षणम् । / 356 / / कथञ्चिल्लब्धसञ्ज्ञा सा जग्राहैवमभिग्रहम् । मृत्युश्चेद्रामसौमित्र्योस्तदाऽस्त्वनशनं मम । / 357 / / तच्छ्रुत्वा रावणो दध्यौ रामे स्नेहो निसर्गजः । अस्यास्तदस्यां मे रागः स्थले कमलरोपणम् । / 358 / / कृतं युक्तं मया तनाऽवज्ञातो यद् बिभीषणः । नाऽमात्याः मानिताः स्वं च कुलमेतत्कलङ्कित्तम् । / 359 / / मुञ्चाम्येतामद्य चेत्तन्न विवेकपदे पतेत् । रामाक्रान्तेन मुक्तेयमिति स्यात्प्रत्युताऽयशः । / 360 / / बद्ध्वेह रामसौमित्री समानेष्ये ततस्तयोः । अर्पयिष्याम्यमूं धर्म्य यशस्यं च हि तद्भवेत् । / 361 / / इति निश्चित्य लकेशस्तामतीत्य विभावरीम् । युद्धे चचालाऽशकुनैर्वार्यमाणोऽपि दुर्मदः । / 362 / / भूयः प्रववृते युद्धं रामरावणसैन्ययोः । अत्युद्भटभटभुजास्फोटत्रासितदिग्गजम् । / 363 / / विधूयाऽशेषरक्षांसि तूलानीव महाबलः । लक्ष्मणस्ताडयामास विशिखैर्दशकन्धरम् । / 364 / / सौमित्रेर्विक्रमं दृष्ट्वा साशङ्को दशकन्धरः । सस्मार बहुरूपां तां विद्यां विश्वभयङ्कराम् । / 365 / / स्मृतिमात्रोपस्थितायां विद्यायां तत्र रावणः । विचक्रे भैरवाण्याशु स्वानि रूपाण्यनेकशः । / 366 / / भूमौ नभसि पृष्ठेऽग्रे पार्श्वयोरपि लक्ष्मणः । अपश्यद्रावणानेव विविधायुधवर्षिणः । / 367 / / तावद्रप इवैकोऽपि तार्यस्थो लक्ष्मणोऽपि तान् । जघान रावणान् बाणैश्चिन्तितोपनतैः शरैः । / 368 / / नारायणस्य तैर्बाणैर्विधुरो दशकन्धरः । सस्मार जाज्वलच्चक्रमर्धचक्रित्वलाञ्छनम् । / 369 / / रोषारुणाक्षस्तच्चक्रं भ्रमयित्वा नभस्तले । मुमोच रावणः शस्त्रमन्त्यं रामानुजन्मने । / 370 / / 1 विषतुल्यया । 2 सीतायां विषये रावणस्याऽऽशेव । 3 भवेत् । 4 वायुः । रावणलक्ष्मणयो ॥ 203 ॥ Page #251 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 204 ॥ कृत्वा प्रदक्षिणां तत्तु सौमित्रेर्दक्षिणे करे । अवतस्थे रविरिवोदयपर्वतमूर्धनि । / 371 ॥ विषण्णो रावणो दध्यौ सत्यं जातं मुनेर्वचः । तेषां बिभीषणादीनां सत्यश्चालोचनिर्णयः । / 372 / / विषण्णं भ्रातरं प्रेक्ष्य भूयोऽप्यूचे बिभीषणः । भ्रातरद्याऽपि वैदेहीं मुञ्च त्वं चेज्जिजीविषुः । / 373 / / क्रुद्धस्तं रावणोऽवोचत् किं मेऽस्त्रं चक्रमेव रे!? | द्विषं सचक्रमप्येनं द्राग्घनिष्यामि मुष्टिना । / 374 / / इति दद्विब्रुवतो रक्षोनाथस्य लक्ष्मणः । वक्षस्तेनैव चक्रेण कूष्माण्डवदपाटयत् । / 375 / / तदा च ज्येष्ठकृष्णैकादश्यामनश्च पश्चिमे । यामे मृतो दशग्रीवश्चतुर्थ नरकं ययौ । / 376 / / सपदि जय जयेति व्याहरद्भिर्युसद्भिर्व्यरचि कुसुमवृष्टिलक्ष्मणस्योपरिष्टात् । समजनि च कपीना ताण्डवं चण्डहर्षोत्थितकिलकिलनादापूर्णरोदोनिकुञ्जम् ॥ 377 ॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । रावणलक्ष्मणयोयुद्धम्, रावणस्य ghaatshc। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषधिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि रावणवधो नाम सप्तमः सर्गः । / / 204 / / 1 मन्त्रनिर्णयः । Page #252 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 205 ॥ सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् । अष्टमः srgH|) atho बिभीषणस्तत्र कान्दिशीकान्निशाचरान् । एवमाश्वासयामास ज्ञातिस्नेहवशीकृतः ॥ 1 ॥ पद्मनारायणावेतावष्टमौ बलशाङ्गिणौ । शरण्यौ शरणायाऽऽशु shrydhvmvishngkitaa|| 2 // ते सर्वे शिश्रियुः पद्मसौमित्री तौ च चक्रतुः । तेषां प्रसादं वीरा हि प्रजास समदृष्टयः । / 3 / / हतं च भ्रातरं दृष्ट्वा शोकावेशाद् बिभीषणः । मर्तुकामः स्वयमपि चकर्ष छुरिका निजाम् । / 4 / / तया स्वकुक्षिमाघ्रातं दधे रामो बिभीषणम् । हा भ्रात_तरित्युच्चैः क्रन्दन्तं करुणाक्षरम् । / 5 ॥ मन्दोदर्यादिभिः सार्धं रुदन्तमुपरावणम् । इति तं बोधयामास पद्मनाभः सलक्ष्मणः ॥ 6 ॥ ईदृक्पराक्रमः सोऽयं न हि शोच्यो दशाननः । यस्याऽऽशशङ्किरे दूरे समरेष्वमरा अपि ॥ 7 ॥ वीरवृत्त्याऽनया मृत्युं गतोऽसौ कीर्तिभाजनम् । तदस्योत्तरकार्याणि कुरुध्वं रुदितैरलम् । / 8 ॥ इत्युदित्वा पद्मनाभो महात्मा प्राप्तबन्धनान् । कुम्भकर्णेन्द्रजिन्मेघवाहनादीनमोचयत् । / 9 ॥ बिभीषणः कुम्भकर्णः शक्रजिन्मेघवाहनः । मन्दोदर्यपि सम्भूयाऽपरेऽपि पतदश्रवः ॥ 10 ॥ दशग्रीवाङ्गसंस्कारं सद्यो गोशीर्षचन्दनैः । कर्पूरागरुसम्मिश्रैर्विदधुआलितानलैः । / 11 ॥ ॥युग्म्म् । / पद्मः पद्मसरस्येत्य ते च स्नात्वा जलाअलिम् । सममश्रुजलैः कोष्णैः प्रददुर्दशमौलये ॥ 12 ॥ गिराऽभिरामया रामः किरन्निव सुधारसम् । सलक्ष्मणः कुम्भकर्णप्रभृतीनित्यभाषत । / 13 / / 1 बिभीषणादयः । 2 ईषदुष्णैः । रामलक्ष्मणादीनां लायां prveshH। / 205 // Page #253 -------------------------------------------------------------------------- ________________ सप्तमं पर्व अष्टमः त्रिषष्टिशलाकापुरुषचरिते IR06 ॥ सर्गः रामलक्ष्मणरावणचरितम् । पूर्ववत् स्वस्वराज्यानि कुरुध्वमधुनाऽपि हि । युष्मल्लक्ष्म्या न नः कृत्यं हे वीराः ! क्षेममस्तु वः । / 14 ॥ ॥ इत्युक्ताः पद्मनाभेन युगपच्छोकविस्मयौ । बिभ्राणाः कुम्भकर्णाद्या जगदुर्गद्दाक्षरम् । / 15 ॥ नार्थो राज्येन नः कश्चित्प्राज्येनाऽपि महाभुज! / ग्रहीष्यामः परिव्रज्या मोक्षसाम्राज्यसाधनीम् । / 16 ॥ अत्राऽन्तरे च कुसुमायुधोद्याने महामुनिः । अप्रमेयबलो नाम चतुर्ज्ञानी समाययौ । / 17 / / तत्रैव निशि तस्याऽभूत् केवलज्ञानमुज्ज्वलम् । चक्रुश्च केवलज्ञानमहिमानं दिवौकसः । / 18 ॥ प्रातश्च रामसौमित्री कुम्भकर्णादयश्च ते । उपेत्य तमवन्दन्त ततो धर्म च शुश्रुवुः ॥ 19 ॥ पप्रच्छतुर्देशनान्ते शक्रजिन्मेघवाहनौ । परं वैराग्यमापन्नौ पुरातनभवान्निजान् । / 20 ॥ मुनिः सोऽथाऽब्रवीत्पुर्यां कौशाम्ब्यामिह भारते । निःस्वौ बन्धू युवां जातौ नाम्ना प्रथमपश्चिमौ ॥ 21 / / तावन्यदा भवदत्ताद्धर्म श्रुत्वा महामुनेः । व्रतं जगृहतुः शान्तकषायौ च विजहतुः ॥ 22 ॥ अन्येधुस्तौ तु कौशाम्ब्यां गतौ ददृशतुर्नुपम् । पल्येन्दुमुख्या क्रीडन्तं नन्दिघोष मधूत्सवे । / 23 ॥ तं दृष्ट्वा पश्चिमोऽकार्षीन्निदानं तपसाऽमुना । ईदृक्क्रीडापरः पुत्रो भूयासमनयोरहम् ॥ 24 ॥ साधुभिर्वार्यमाणोऽपि निदानान्न न्यवर्तत । मृत्वा च पश्चिमो जज्ञे तयोस्तुग्रतिवर्धनः ॥ 25 ॥ क्रमेणोद्यौवनः प्राप्तराज्यः स रतिवर्धनः । पितेव रेमे विविधं रमणीभिः समावृतः ॥ 26 ॥ मृत्वा प्रथमसाधुस्तु निर्निदानतपोवशात् । बभूव पञ्चमे कल्पे त्रिदशः परमर्द्धिकः । / 27 / / 1 वसन्तोत्सवे । 2 तुक्-पुत्रः । रामलक्ष्मणादीनां लायां प्रवेशः, ज्ञानिनः पूर्वभवपृच्छनम् । / / 206 ॥ Page #254 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाकापुरुषचारेते ॥ 207 ॥ सोऽवधेर्भ्रातरं ज्ञात्वा तत्रोपन्नं महीपतिम् । तं बोधयितुमभ्यागान्मुनिरूपधरः सुरः । / 28 ॥ रतिवर्धनराजेनाऽर्पिते पट्टे निषद्य सः । शशंस प्राग्भवं तस्य स्वस्य च भ्रातृसौहृदात् ॥ 29 ॥ सञ्जातजातिस्मरणाद्विरक्तो रतिवर्धनः । प्राव्राजीदथ मृत्वा च ब्रह्मलोके सुरोऽभवत् ॥ 30 ॥ च्युत्वा ततो विदेहेषु विबुद्धनगरे युवाम् । अभूतं भ्रातरौ भूपौ प्रव्रज्याऽच्युतमीयथुः । / 31 / / च्युत्वाऽच्युताद्दशास्यस्य प्रतिविष्णोस्तु सम्प्रति । पुत्रौ युवामजायेथामिन्द्रजिन्मेघवाहनौ ॥ 32 ॥ रतिवर्धनमाता तु भवं भ्रात्वेन्दुमुख्यपि । मन्दोदरी समभवञ्जननी युवयोरियम् ॥ 33 ॥ कुम्भकर्णेन्द्रजिन्मेघवाहनाद्या निशम्य तत् । मन्दोदर्यादयश्चाऽपि तदैवाऽऽददिरे व्रतम् ॥ 34 ॥ मुनिं नत्वा तु तं रामः ससौमित्रिकपीश्वरः । बिभीषणेन प्रह्वेण वेत्रिणेवाऽग्रगामिना । / 35 / / दर्श्यमानपथो विद्याधरीभिः कृतमङ्गलः । ऋद्ध्या महत्येन्द्र इव लङ्कायां प्राविशत्पुरि ॥ 36 ॥ ॥ युग्मम् ॥ गिरेः पुष्पगिरेर्मूर्धन्युद्याने तत्र मैथिलीम् । गत्वा ददर्श काकुत्स्थो यथाख्यातां हनूमता ॥ 37 ॥ तामुत्क्षिप्य निजोत्सङ्गे द्वितीयमिव जीवितम् । तदैव जीवितम्मन्यो धारयामास राघवः ॥ 38 ॥ इयं महासती सीता जयत्विति मैरुत्पथे । तदानीं जुघुषुः सिद्धगन्धर्वाद्याः प्रमोदिनः । / 39 / / सीतादेव्या नमश्चक्रे पादौ प्रक्षालयन्निव । निरन्तरैरश्रुजलैः सुमित्रानन्दनो मुदा ॥ 40 ॥ चिरं जीव चिरं नन्द चिरं जय मदाशिषा । इति ब्रुवाणा वैदेही जघ्रौ शिरसि लक्ष्मणम् ॥ 41 ॥ 1 आसने । 2 नम्रेण । 3 आकाशे । सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मण रावण चरितम् । सीतारामयोर्मिलापः । / / 207 / / Page #255 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते I208 ॥ | सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् । भामण्डलो नमश्चक्रे सीतां सीताऽपि तं मुदा । आशिषाऽऽनन्दयामास मुनिवाक्यसमानया । / 42 / / स्वनामाख्यानपूर्वं च कपिराजो बिभीषणः । हनूमानङ्गदोऽन्येऽपि प्रणेमुर्जनकात्मजाम् । / 43 / / पार्वणेन शशाङ्केन चिरात् कुमुदिनीव सा । रामेण शुशुभे सीता विकाशं समुपेयुषी । / 44 / / / ससीतोऽध्यास्य भुवनालङ्कारं राघवो गजम् । जगाम रावणावासं सुग्रीवाद्यैः समावृतः ॥ 45 ॥ तदन्तश्च मणिस्तम्भसहस्राङ्क जिनेशितुः । चैत्यं श्रीशान्तिनाथस्य प्रविवेश विवन्दिषुः । / 46 ॥ बिभीषणार्पितैस्तत्र कुसुमाद्यैरुपस्करैः । शान्तिमानर्च काकुत्स्थः सीतासौमित्रिसंयुतः । / 47 ॥ बिभीषणाभ्यर्थितोऽथ बिभीषणगृहं ययौ । रामः ससीतासौमित्रिः सुग्रीवादिभिरन्वितः ॥ 48 ॥ तत्र देवार्चनं स्नानभोजनादि च राघवः । चक्रे सपरिवारोऽपि मानयन् रावणानुजम् । / 49 ॥ रामं सिंहासनासीनमग्रासीनो बिभीषणः । वाससी परिधायोभे बभाषेऽथ कृताञ्जलिः । / 50 ॥ रत्नस्वर्णादिकोशोऽयमिदं हस्तिहयादि च । अयं च राक्षसद्वीपो गृह्यतां पत्तिरस्मि ते । / 51 / / राज्याभिषेकमधुना कुर्महे ते त्वदाज्ञया । पवित्रय पुरी लङ्कां प्रसीदाऽनुगृहाण माम् । / 52 / / रामोऽप्युवाच दत्तं ते लङ्काराज्यं मया पुरा । व्यस्मार्षीस्तदिदानी किं महात्मन् ! भक्तिमोहितः ? / / 53 ॥ एवं निषिध्य तं पद्मो लङ्काराज्ये तदैव हि । अभ्यषिञ्चत् स्वयं प्रीतः प्रतिज्ञातार्थपालकः । / 54 ॥ सीतासौमित्रिसुग्रीवप्रमुखैरावृतो ययौ । रामोऽथ रावणगृहे सुधर्मायामिवाऽद्रिभित् । / 55 / / तत्र सिंहोदरादीनामुद्वोढुं प्राक् प्रतिश्रुताः । कन्या रामाज्ञयाऽऽनैषुस्तत्र विद्याधरोत्तमाः ॥ 56 / / 1 पूर्णिमासम्बन्धिना । 2 इन्द्रः । 3 अङ्गीकृताः । सीतारामयोर्मिलापः, लङ्कायां रामादीनां परिभ्रमणम् । / / 208 ॥ Page #256 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 209 ॥ सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् । अथ स्वस्वप्रतिपन्नास्ताः कुमारीर्यथाविधि । राघवावुपयेमाते खेचरीगीतमङ्गलौ । / 57 / / भोगांस्तत्रोपभुआनो निर्विघ्नं रामलक्ष्मणौ । सुग्रीवाद्यैः सेव्यमानौ षडब्दीमतिनिन्यतुः । / 58 ॥ अत्राऽन्तरे विन्ध्यस्थल्यामिन्द्रजिन्मेघवाहनौ । तौ सिद्धिमीयतुर्जज्ञे तीर्थ मेघरथं च तत् । / 59 ॥ नर्मदायां कुम्भकर्णो नद्यां सिद्धिमियाय च । पृष्टरक्षितमित्यासीतत्तीर्थं चाऽभिधानतः । / 60 ॥ इतश्च साकेतपुरे रामलक्ष्मणमातरौ । तद्वार्तामप्यजानन्त्यौ तस्थतुर्भृशदुःखिते । / 61 ॥ तदा च धातकीखण्डादागतस्तत्र नारदः । पप्रच्छ भक्तिनने ते विमनस्के कुतो युवाम् । / 62 / / अथाऽपराजितोवाच पुत्रो मे रामलक्ष्मणौ । पित्राज्ञया वनं यातौ स्नुषया सीतया सह । / 63 / / सीतापहाराल्लङ्कायां जग्मतुस्तौ महाभुजौ । रावणेन रणे शक्त्या लक्ष्मणस्ताडितः किल । / 64 ॥ शक्तिशल्योद्धरणाय विशल्याऽऽनायि तत्र च । न विद्मो यदभूत्किञ्चिद्वत्सो जीवति वा न वा ? / / 65 / / अभिधायेति हा वत्स ! वत्सेति करुणस्वरम् । रुरोद सा रोदयन्ती सुमित्रामपि निर्भरम् । / 66 / / ततस्ते नारदोऽवोचद्भवतं सुस्थिते युवाम् । युष्मत्पुत्रावुपेष्यामि तथाऽऽनेष्यामि ताविह । / 67 ॥ तयोरेवं प्रतिश्रुत्य नारदो गगनाध्वना । जनश्रुत्या ज्ञातवृत्तो लङ्कायां राममभ्यगात् । / 68 ॥ सत्कृत्य पृथे रामेण किमत्राऽऽगा ? इति स्वयम् । तन्मातृदुःखवृत्तान्तमाचख्यौ नारदोऽखिलम् ॥ 69 ॥ सद्यः सरणरणकः पद्मोऽवादीद् बिभीषणम् । विस्मृत्य दुःखं मातॄणां त्वद्भक्त्याऽस्थामिहाऽधिकम् ॥ 70 ॥ अस्मदुःखाद्विपद्यन्ते न यावन्मातरो हि नः । तावत्तत्राऽद्य यास्यामोऽनुमन्यस्व महाशय ! / / 71 / / 1 रणरणकेनोद्वेगेन सहितः । | मेघवाह। नादीनां सिद्धिः । / / 209 ॥ Page #257 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । 210 ॥ सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् । नत्वा बिभीषणोऽप्यूचे तिष्ठाऽत्राऽहनि षोडश । यावत् स्वैः शिल्पिभी रम्यां तामयोध्यां करोम्यहम् । / 72 ॥ एवमस्त्विति रामोक्तः स विद्याधरशिल्पिभिः । दिनैः षोडशभिश्चक्रेऽयोध्यां स्वर्गपुरीनिभाम् ॥ 73 / / तदा रामेण सत्कृत्य विसृथे नारदो ययौ । आख्यच्च राममातृणां पुत्रागममहोत्सवम् । / 74 / / अथाऽह्नि षोडशे सान्तःपुरावारुह्य पुष्पकम् । शक्रेशानाविवैकस्थौ प्रतस्थाते रघूद्वहौ । / 75 ॥ रावणानुजसुग्रीवभामण्डलनृपादिभिः । अन्वीयमानौ नगरीमयोध्यां चेयतुः क्षणात् ॥ 76 ॥ आयान्तौ पुष्पकारूढौ दूरादपि निरीक्ष्य तौ । अभ्यगात्कुञ्जरारूढो भरतः सानुजोऽपि हि ॥ 77 ॥ आयाति भरते रामाज्ञयोपक्षिति पुष्पकम् । जगाम पालकमिव पाकशासनशासनात् । / 78 / / आदावप्युत्ततारेभाद्भरतो भ्रातृसंयुतः । उत्तरेतुः पुष्पकाच्च सोत्कण्ठौ रामलक्ष्मणौ । / 79 ॥ पादयोः पतितं रामो भरतं साश्रुलोचनम् । परिरेभे समुत्थाप्य मूनि चुम्बन् मुहुर्मुहुः । / 80 / / शत्रुघ्नमपि पादान्ते लुठन्तं रघुपुङ्गवः । उत्थाप्य परिमृज्य स्वांशुकेन परिषस्वजे ॥ 81 ॥ ततो भरतशत्रुघ्नौ नमन्तौ लक्ष्मणोऽपि हि । प्रसारितभुजो बाढमालिलिङ्ग ससम्भ्रमः । / 82 / / आरोहदनुजैः सार्धं त्रिभी रामोऽथ पुष्पकम् । समादिदेश चाऽयोध्याप्रवेशाय कृतत्वरः । / 83 ॥ तूर्येषु व्योम्नि भूमौ च वाद्यमानेष्वथोन्मुदौ । अयोध्या रामसौमित्री निजां प्राविशतां पुरीम् । / 84 ॥ सोत्कण्ठैरुन्मुखैः पौरैर्मयूरैरिव वारिदौ । निर्निमेषैः प्रेक्ष्यमाणौ स्तूयमानौ च निर्भरम् । / 85 ॥ अर्कवैद्दीयमानार्थी स्थाने स्थाने पुरीजनैः । स्वं प्रासादं प्रसन्नास्यौ जग्मतू रामलक्ष्मणौ । / 86 ॥युग्म्म् । / 1 इन्द्रशासनात् । 2 स्ववस्त्रेण । 3 सूर्यवद्दीयमानोऽर्थः पूजोपचारविशेषो याभ्यां तौ । HARSHAHARASHASASHASIRSS | मेघवाह। नादीनां । सिद्धिः, | रामादीना|मयोध्या। यामागमनम् । ॥ 210 ॥ Page #258 -------------------------------------------------------------------------- ________________ सप्तमं पर्व अष्टमः त्रिषष्टिशलाकापुरुषचरिते ॥ 211 ॥ सर्गः रामलक्ष्मणरावणचरितम् । रामादीनां उत्तीर्य पुष्पकात्तत्र रामः सौमित्रिणा सह । जगाम मातृसदनं सुहृधृदयनन्दनः । / 87 ॥ रामोऽपराजितां देवी मातृवर्गमथाऽपरम् । नमश्चक्रे ससौमित्रिस्ताभिश्चाऽऽशीभिरैध्यत । / 88 ॥ अथ सीताविशल्याद्याः प्रणेमुरपराजिताम् । श्वश्रूरन्याश्च तत्पादपद्धेषु निहितालकाः । / 89 / / अस्मद्वद्वीरप्रकाण्डप्रसविन्योऽस्मदाशिषा । भूयास्त यूयमिति ताः श्वश्र्वोऽप्याशासतोच्चकैः । / 90 / / अथाऽपराजिता देवी भूयो भूयोऽपि लक्ष्मणम् । स्पृशन्ती पाणिना मूनि चुम्बन्ती चैवमब्रवीत् । / 91 ॥ दिष्ट्या दृष्टोऽसि हे वत्स ! पुनर्जातोऽसि चाऽधुना । कृत्वा विदेशगमनं विजयीह यदागमः । / 92 / / तानि तानि च कष्टानि वनवासभवान्यसौ । रामः सीता चाऽतिनिन्ये तवैव परिचर्यया ॥ 93 / / लक्ष्मणोऽप्यवदत्तातेनेवाऽऽर्येणाऽतिलालितः । त्वयेव सीतादेव्या च वनेऽप्यस्थामहं सुखम् । / 94 / / स्वेच्छादुर्ललितैर्मे चाऽऽर्यस्य वैराणि जज्ञिरे । सीतापहारो यन्मूलः किमन्यद्देवि ! गद्यते ? / / 95 / / परन्तु युष्मदाशीर्भिर्लचित्वा वैरिसागरम् । मातः सपरिवारोऽपि क्षेमेणाऽऽर्य इहाऽऽययौ । / 96 ॥ अथोत्सवमयोध्यायां भरतोऽकारयन्मुदा । पुरतो रामपादानां पत्तिमात्रत्वमाचरन् । / 97 ॥ अन्यदा रामभद्रं तु प्रणम्य भरतोऽभ्यधात् । आर्य ! त्वदाज्ञया राज्यमियत्कालं मया धृतम् । / 98 ॥ प्राव्रजिष्यं तदैवाऽहं तातपादैः सह प्रभो! / अर्गला नाऽभविष्यच्चेदार्याज्ञा राज्यपालने ॥ 99 ॥ मां व्रतायाऽनुमन्यस्व स्वयं राज्यं प्रतीच्छ च । भवोद्विग्नस्त्वयि प्राप्ते न ह्यतः स्थातुमुत्सहे । / 100 ॥ रामोऽप्युदश्रुस्तं स्माऽऽह किमेवं वत्स ! भाषसे ? | कुरु राज्यं त्वमेवेह त्वय्युत्का वयमागताः ॥ 101 ॥ 1 स्थापितकेशाः । 2 वीरपुत्रप्रसविन्यः । 3 गृहाण । 4 त्वयि उत्का उत्कण्ठिताः । | स्वजनमिलापः । / / 211 / / Page #259 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 212 ॥ सर्गः त्यजन्नः सह राज्येन भूयस्त्वद्विरहव्यथाम् । किं दत्से ? वत्स ! तत्तिष्ठ कुर्वाज्ञां मम पूर्ववत् । / 102 / / ॥* इत्याग्रहपरं रामं ज्ञात्वा नत्वा च सोऽचलत् । यावत्सौमित्रिणा तावदुत्थायाऽधारि पाणिना ॥ 103 / / सप्तमं पर्व भरतं च तथा यान्तं व्रताय कृतनिश्चयम् । ज्ञात्वा सीताविशल्याद्यास्तत्राऽऽजग्मुः ससम्भ्रमाः ॥ 104 / / | अष्टमः विस्मारयितुकामास्ता भरतस्य व्रताग्रहम् । जलक्रीडाविनोदार्थमर्थनां चक्रिरेतराम् । / 105 / / उपरोधेन तासां च ययौ सान्तःपुरोऽपि सः । क्रीडासरसि चिक्रीड विरक्तोऽपि मुहूर्तकम् । / 106 / / रामलक्ष्मणजलान्निर्गत्य भरतस्तीरेऽस्थाद्राजहंसवत् । स्तम्भमुन्मूल्य भुवनालङ्कारस्तत्र चाऽऽययौ । / 107 / / रावण चरितम् । मदान्धोऽप्यमदः सोऽभूत् सद्यो भरतदर्शनात् । तद्दर्शनेन भरतोऽप्यवाप परमां मुदम् । / 108 / / सम्भ्रमाद्रामसौमित्री तस्योपद्रवकारिणः । करिणो बन्धनायाऽऽशु ससामन्तावुपेयतुः । / 109 / / | रामादीनां रामाज्ञया हस्तिपकैः स स्तम्भे हस्त्यनीयत । आगतौ च मुनी देशभूषणः कुलभूषणः । / 110 ॥ स्वजनौद्याने समवसृतौ वन्दितुं तौ महामुनी । प्रययुः पद्मसौमित्रिभरताः सपरिच्छदाः । / 111 ॥ भरतस्य वन्दित्वा तौ च पप्रच्छ रामो मम करी कथम् । अमदोऽजनि भुवनालङ्कारो भरतेक्षणात् ? / / 112 ॥ जलक्रीडा अथाऽऽख्यत्केवली देशभूषणो नाभिसूनुना । समं सहस्राश्चत्वारो राजानः प्राव्रजन पुरा । / 113 ॥ ते तु स्वामिन्यनाहारे कृतमौने विहारिणि । निर्विण्णा जज्ञिरे सर्वे तापसा वनवासिनः । / 114 ॥ प्रह्लादनसुप्रभराट्तनयौ तेषु तापसौ । चिरं चन्द्रोदयसूरोदयाख्यौ भ्रमतुर्भवम् । / 115 / / / / 212 // चन्द्रोदयो गजपुरे राज्ञो हरिमतेरभूत् । भार्यायां चन्द्रलेखायां सूनुर्नाम्ना कुलङ्करः । / 116 / / 1 प्रार्थनाम् । 2 तापसा जाता इति सम्बन्धः । मिलापः, Page #260 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 213 ॥ सप्तमं पर्व अष्टमः सर्ग रामलक्ष्मणरावणचरितम् । भरतभुवना सूरोदयोऽपि तत्रैव विश्वभूतेर्द्विजन्मनः । भार्यायामग्निकुण्डायां नाम्ना श्रुतिरतिः सुतः । / 117 ॥ अभूत् कुलङ्करो राजा स गच्छंस्तापसाश्रमम् । अवधिज्ञानिनेत्यूचे चाऽभिनन्दनसाधुना । / 118 / / तप्यमानेन पञ्चाग्नितपस्तत्र तपस्विना । दग्धुमानीतकाष्ठस्य मध्ये तिष्ठति पन्नगः ॥ 119 / / सोऽहिः पुरा भवे क्षेमङ्कराख्यस्ते पितामहः । तद्दारु दारयित्वा तं यत्नादाकृष्य रक्ष भोः ! / / 120 ॥ आकुलस्तद्वचः श्रुत्वा गत्वा तद्दार्वदारयत् । ददर्शाऽन्तः स्थितं चाऽहिं राजा विस्मयते स्म च । / 121 / / आदित्सते स्म प्रव्रज्यां यादद्राजा कुलङ्करः । द्विज श्रुतिरतिः सोऽथ तावदेवमवोचत । / 122 / / धर्मो नाऽऽम्नायिको वोऽयं निर्बन्धश्चेत्तवान्तिमे । दीक्षा वयस्युपादेया किं सम्प्रत्यपि खिद्यते ? ॥ 123 ॥ राजाऽपि तद्गिरा भग्नदीक्षोत्साहो मनागपि । मया किमत्र कर्तव्यमिति ध्यायन्नवास्थितः । / 124 ॥ श्रीदामाख्याऽथ तद्राज्ञी सदा सक्ता पुरोधसा । नूनं मां ज्ञातवानेष इत्याशङ्कत दुर्मतिः । / 125 / / आवां यावन्न हन्त्येष तावद्धन्मीति सा विषम् । पुरोधोऽनुमता दत्वा कुलङ्करममारयत् । / 126 / / क्रमाच्छुतिरतिः सोऽपि मृतो भूयोऽप्युभावपि । चिरं भव भ्रमतुस्तौ नानायोनिनिपातिनौ । / 127 ॥ पुरेऽन्यदा राजगृहे कपिलब्रह्मणः सुतौ । सावित्र्यां युग्मतोऽभूतां विनोदरमणाभिधौ ॥ 128 / / रमणो वेदमध्येतुं ययौ देशान्तरं ततः । कालेनाऽधीतवेदः सन्नागाद्राजगृह निशि । / 129 / / अकालोऽसाविति धिया तदाऽस्थाद् बहिरेव सः । सर्वसाधारणेऽस्वाप्सीदेकस्मिन् यक्षमन्दिरे । / 130 ॥ विनोदभार्या शाखाख्या दत्तेन ब्रह्मणा समम् । तत्राऽऽगात्कृतसङ्केता विनोदोऽपि हि तामनु । / 131 / / 1 अयं धर्म आम्नायिको वैदिको नाऽस्तीति सम्बन्धः । लझरयोः [prsnggH। ॥ 213 // Page #261 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 214 ॥ सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् । सा दत्तबुद्ध्या रमणमुत्थाप्याऽरमयत्तदा । विनोदोऽप्यसिमाकृष्यं तं जघानाऽविशद्वितः । / 132 / / शाखया रमणच्छुर्या विनोदोऽपि हतस्तदा । चिरं भ्रान्त्वा भवं चाऽभूदिभ्यपुत्रो धनाभिधः । / 133 / / रमणोऽपि भवं भ्रान्त्वा धनस्यैवाऽभवत्सुतः । लक्ष्मीकुक्षिसमुद्भूतो भूषणो नामधेयतः । / 134 / / द्वात्रिशदिभ्यकन्याः स धनोक्तः परिणीतवान् । ताभिः क्रीडन्नन्यदास्थान्निशि स्वगृहमूर्धनि । / 135 ॥ तत्र यामे निशस्तुर्ये श्रीधरस्य महामुनेः । उत्पन्ने केवलेऽद्राक्षीद्देवैरारब्धमुत्सवम् । / 136 / / जातधर्मपरीणामः सद्योऽत्युत्तीर्य वेश्मतः । तं वन्दितुमचालीच्च मार्गे दष्टश्च सोऽहिना । / 137 / / शुभेन परिणामेन भ्रान्त्वा शुभगतीश्चिरम् । जम्बूद्वीपेऽत्र विदेहे पुरे रत्नपुरे पुरे ॥ 138 / / महिष्यां हरिणीनाम्न्यामचलाख्यस्य चक्रिणः । प्रियदर्शननामाऽभूत् स सूनुर्धर्मतत्परः । / 139 / / स प्रविव्रजिषुः पित्रनुरोधात्परिणीतवान् । त्रीणि कन्यासहस्राणि संविग्नोऽस्थात्तथाऽपि हि । / 140 ॥ चतुःषष्टिसहस्राणि वर्षाणां स तपः परम् । चरित्वा गृहवासेऽपि ब्रह्मलोके सुरोऽभवत् । / 141 / / भ्रान्त्वा धनोऽपि संसारं स पोतनपुरेऽभवत् । शकुनाऽग्निमुखब्रह्मपल्यां मृदुमतिः सुतः । / 142 / / स पित्रा दुर्विनीतत्वाद् गृहान्निर्वासितोऽभ्रमत् । धूर्तः सर्वकलाकल्पो भूत्वा भूयोऽप्यगाद् गृहम् । / 143 / / / सदा दिदेवे द्यूतेन न त्वजीयत केनचित् । दिने दिने देवकेभ्यो भूयिष्ठमजयद्धनम् ॥ 144 / / वसन्तसेनया सार्धं भुङ्क्त्वा भोगान् स वेश्यया । अन्ते गृही श्रामण्यो ब्रह्मलोके सुरोऽभवत् । / 145 / / च्युत्वा पूर्वभवमायादोषाद्वैताढ्यपर्वते । अयं बभूव भुवनालङ्कारो नाम कुञ्जरः । / 146 / / 1 शकुना चाऽसौ अग्निमुखब्रह्मणः पत्नी चेति समासः, तस्याम् । 2 सर्वकलासु योग्यः । 3 दिदेव-चिक्रीड । भरतभुवनालङ्कारयोः पूर्वभवः । ॥ 214 / / Page #262 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरित 215 ॥ सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् । प्रियदर्शनजीवोऽपि ब्रह्मलोकात् परिच्युतः । बभूव भरतो भ्राता भवतोऽयं महाभुजः । / 147 / / भरतालोकनाज्जातजातिस्मृतिरसौ गजः । सद्यो गतमदो जज्ञे विवेके हि न रौद्रता । / 148 / / इति पूर्वभवान् श्रुत्वा विरक्तो भरतोऽधिकम् । व्रतं राजसहस्रेणाऽग्रहीन्मोक्षमियाय च । / 149 / / सहस्र तेऽपि राजानः पालयित्वा चिरं व्रतम् । नानालब्धिजुषो भूत्वाऽनुरूपं पदमासदन् । / 150 ॥ कुञ्जरः सोऽपि वैराग्याद्विधाय विविधं तपः । प्रपन्नानशनो मृत्वा ब्रह्मलोके सुरोऽभवत् । / 151 / / व्रतं भरतमाताऽपि कैकेयी समुपाददे । पालयित्वा निष्कलङ्कं प्रपेदे पदमव्ययम् । / 152 / / भरते च प्रव्रजिते भूपा भूचरखेचराः । अर्थयाञ्चक्रिरे राममभिषेकाय भक्तितः । / 153 / / लक्ष्मणो वासुदेवोऽयं भवद्भिरभिषिच्यताम् । तानेवमादिशद्रामस्ते तथैवाऽऽशु चक्रिरे । / 154 / / बलदेवत्वाऽभिषेकं रामभद्रस्य च व्यधुः । राज्यं द्वावप्यपातां चाऽष्टमौ तौ बलशाङ्गिणौ । / 155 ॥ पद्मो बिभीषणायाऽऽदाद्रक्षोद्वीपं क्रमागतम् । सुग्रीवाय कपिद्वीपं श्रीपुरं च हनूमते । / 156 / / विराधाय तु पाताललङ्कामृक्षपुरं पुनः । नीलाय प्रतिसूर्याय पुरं हनूपुरं पुनः । / 157 / / देवोपगीतनगरं तद्रत्नजटिने पुनः । भामण्डलाय वैताढ्ये नगरं रथनूपुरम् । / 158 ॥ अन्येभ्योऽपि प्रदायैवं रामः शत्रुघ्नमभ्यधात् । यस्तुभ्यं रोचते वत्स ! तं देशमुररीकुरु ॥ 159 ॥ मथुरां मे प्रयच्छेति शत्रुघ्नेनाऽर्थितः पुनः । रामो जगाद दुःसाध्या सा वत्स ! मथुरा पुरी । / 160 ॥ तत्र राज्ञो मधोः शूलं चमरेण पुराऽर्पितम् । दूरात् परबलं सर्वं निहत्याऽभ्येति तत्करे । / 161 / / शत्रुघ्नोऽप्येवमवदद्देव ! रक्षःकुलान्तक! / तवाऽस्मि नन्वहं भ्राता त्राता कस्तस्य मधुधि ? ॥ 162 / / लक्ष्मणस्य राज्याभिषेकः । / / 215 ॥ Page #263 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते I216 ॥ सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावण चरितम् । प्रयच्छ मथुरां मह्यं स्वयमेव मधोरहम् । प्रतीकारं करिष्यामि व्याधेरिव भिषग्वरः । / 163 / / शत्रुघ्नमत्याग्रहिणं ज्ञात्वा रामोऽन्वशादिति । अपशूलः प्रमत्तश्च योधनीयो मधुस्त्वया । / 164 / / अनुशिष्येत्यदाद्रामस्तूणावक्षय्यसायकौ । कृतान्तवदनं नाम सेनान्यं च सहाऽदिशत् । / 165 ॥ शिलीमुखानग्निमुखानणवावर्तधन्व च । लक्ष्मणोऽपि ददौ तस्मायाशंसन् विजयं परम् । / 166 / / ततः प्रतस्थे शत्रुघ्नः प्रयाणैश्च निरन्तरैः । ययावुपमधूपघ्नमवात्सीच्च नदीतटे । / 167 / / तत्राऽऽदौ प्रेषिताश्चारास्तस्याऽऽख्यन्नेत्य यन्मधुः । गतः कुबेरोद्यानेऽस्ति मथुरापूर्वदिस्थिते । / 168 / / पल्या जयन्त्या साधू स तत्र क्रीडापरोऽधुना । अस्त्रागारे च तच्छूलं कालोऽयं तस्य योधने । / 169 ॥ ततश्छलज्ञः शत्रुघ्नः प्राविशन्मथुरां निशि । प्रविशन्तं मधुं तत्र रुरोध च बलैः स्वयम् । / 170 ॥ जघान समरे चाऽऽदौ लवणं मधुनन्दनम् । रामायणरणारम्भे खरं नारायणो यथा । / 171 ॥ मधुः सुतवधक्रुद्धो धावित्वा स्फालयन् धनुः । युयुधे दाशरथिना रथिना रथिनां वरः । / 172 / / अन्योऽन्यमस्त्रैरस्त्राणि च्छिन्दानौ तावुभावपि । शस्त्राशस्त्रि प्रचक्राते चिरं देवासुराविव । / 173 / / धनुः समुद्रावर्त चाऽग्निमुखांश्च शिलीमुखान् । सौमित्रिदत्तानस्मार्षीत्तुर्यो दशरथात्मजः । / 174 / / तत्स्मृतोपनतं धन्वाऽधिज्यीकृत्याऽग्निपत्रिभिः । तैर्जघान मधुं वीरः शार्दूलमिव लुब्धकः । / 175 / / तद्बाणघातविधुरो मधुरेवमचिन्तयत् । शूलं पाणौ न मेऽभ्यागान्न हतो लक्ष्मणानुजः । / 176 ॥ गतं मम मुधा जन्म जिनेन्द्रो न यदर्चितः । कारितानि न चैत्यानि दत्तं पात्रेषु नो मया । / 177 / / 1 शूलरहितः । 2 अक्षय्याः सायका इषवो ययोस्तौ । 3 मधूपघ्नस्य समीपम् । 4 अग्निशरैः । लक्ष्मणस्य । राज्या|भिषेकः, सर्वेषां राज्यविभागः, शत्रुघ्नस्य मधुना सह युद्धम् । / / 216 / / Page #264 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते |217 ॥ सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् । इति ध्यायन्नात्तदीक्षो नमस्कारपरायणः । मृत्वा सनत्कुमारेऽभून्मधुर्देवो महर्द्धिकः । / 178 / / मधुदेहस्योपरिष्टात्तद्विमानसुरा व्यधुः । पृष्पवृष्टिं जुघुषुश्च मधुर्देवो जयत्विति । / 179 ॥ तत्छूलं देवतारूपमुपेत्य चमरान्तिके । शत्रुघ्नान्मधुनिधनं छलोत्पन्नं शशंस च । / 180 ॥ ततो मित्रवधामर्षाच्टमरः प्राचलत् स्वयम् । पृष्टः क्व यासीति तार्क्ष्यस्वामिना वेणुदारिणा । / 181 / / हन्तु स्वमित्रहन्तारं शत्रुघ्नं मथुरास्थितम् । यास्यामीति तदाख्याते वेणुदार्यवदत्पुनः ॥ 182 / / धरणेन्द्राद्रावणेन या लब्धा साऽपि निर्जिता । शक्तिः सौमित्रिणा पुण्यप्रकृष्टेनाऽर्धचक्रिणा । / 183 / / रावणोऽपि हतस्तेन तत्पत्तिस्तु कियान् मधुः ? / शत्रुघ्नो लक्ष्मणादेशादवधीत् प्रधने मधुम् । / 184 / / उवाच चमरेन्द्रो यच्छक्तिः सौमित्रिणा जिता । कन्यकाया विशल्यायाः प्रभावेण तदा खलु । / 185 ॥ तस्याश्चाऽब्रह्मचारिण्याः स प्रभावो गतोऽधुना । किं वा तेनेन ? यास्यामि तं हन्तुं मित्रघातकम् । / 186 / / इत्युक्त्वा चमरो रोषाच्छत्रुघ्नविषयं ययौ । सौराज्यसुस्थितं तत्र सर्वं लोकं ददर्श च । / 187 ॥ प्राक् प्रजोपद्रवेणोपद्रवाम्येतं मधुद्विषम् । इति बुद्ध्या व्यधाद्व्याधीन् विविधांस्तत्प्रजासु सः । / 188 ॥ कुलदेवतया तच्च ज्ञापितो व्याधिकारणम् । शत्रुघ्नोऽगादयोध्यायां रामलक्ष्मणसन्निधौ । / 189 / / तौ देशभूषणकुलभूषणावागतौ तदा । रामलक्ष्मणशत्रुघ्ना उपेत्य च ववन्दिरे ॥ 190 / / आग्रही हेतुना केन शत्रुघ्नो मथुरां प्रति ? / इति रामेण पृष्टः सन् बभाषे देशभूषणः ॥ 191 / / शत्रुघ्नजीव उत्पद्य मथुरायामनेकशः । विप्रोऽभूच्छ्रीधरो नाम रूपवान् साधुसेवकः । / 192 / / 1 गृहीतदीक्षो भावचारित्रवानित्यर्थः । 2 युद्धे । 3 हे इन स्वामिन् । शत्रुजस्य । मधुना सह युद्धम् । / / 217 ॥ Page #265 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 218 ॥ सप्तमं पर्व । अष्टमः । सर्गः रामलक्ष्मणरावणचरितम् । सोऽन्यदाऽध्वनि यात्राजमहिष्या ललिताख्यया । दृधे रागादथाऽऽनायि स्वान्तिके रन्तुकाम्यया । / 193 ॥ ॥ आगाच्चाऽतर्कितो राजा क्षुभिता ललिताऽपि च । चौरोऽसाविति पूच्चक्रे राज्ञाऽधारि स तु द्विजः ॥ 194 / / राजादेशाद्वधार्थं स वधस्थानमनीयत । प्रतिज्ञातव्रतोऽमोचि कल्याणमुनिना ततः । / 195 / / विमुक्तः प्राव्रजत् सोऽपि तपस्तप्त्वा दिवं ययौ । च्युत्वाऽभून्मथुरापुर्यां चन्द्रभद्रनृपात्मजः । / 196 ॥ स काञ्चनप्रभाराज्ञीकुक्षिभूरचलाभिधः । अत्यन्तवल्लभश्चाऽऽसीच्चन्द्रभद्रस्य भूपतेः । / 197 / / भानुप्रभाद्यैः सापत्नैः सोऽचलोऽष्टभिरग्रजैः । व्यापादयितुमारेभे राजाऽयं मा स्म भूदिति । / 198 / / तन्मन्त्रे मन्त्रिणाऽऽख्याते नंष्ट्वाऽगादचलोऽन्यतः । भ्रमंश्चाऽविध्यत वने कण्टकेन गरीयसा । / 199 / / स क्रन्दन् पथि दृष्टश्च पुंसा श्रावस्तिवासिना । पितृनिर्वासितेनाऽङ्कनाम्नैधोभारधारिणा । / 200 ॥ काष्ठभारं विमुच्याऽङ्कोऽपनिन्ये तस्य कण्टकम् । हृष्टः स कण्टकं दत्वोवाचाऽङ्क साधु भोः ! कृतम् । / 201 / / अचलं मथुरापुर्यां त्वं शृणोषि यदा नृपम् । तदा तत्र समागच्छेः परमो ह्युपकार्यसि । / 202 ॥ कौशाम्ब्यामचलोऽथाऽगात्तत्र सिंहगुरोः पुरः । इन्द्रदत्तनृपं धन्वाऽभ्यस्यन्तं समुदैक्षत । / 203 ॥ सिंहेन्द्रदत्तयोः सोऽपि धानुष्कत्वमदर्शयत् । तस्मै दत्तामिन्द्रदत्तोऽदत्त पुत्री भुवा सह । / 204 / / सोऽसाधयज्जातबलो देशानङ्गादिकांस्ततः । मथुरां चाऽन्यदाऽगच्छद्युयुधे चाऽग्रजैः सह ॥ 205 ॥ भानुप्रभादीन् स भ्रातॄन् बद्ध्वाऽथवपि चाऽग्रहीत् । तन्मुक्त्यै मन्त्रिणां प्रैषीच्चन्द्रभद्रोऽचलान्तिके ॥ 206 ॥ आख्यत्तेषां स्ववृत्तान्तमचलस्तेऽपि मन्त्रिणः । विज्ञाय गत्वा चाऽऽचख्युश्चन्द्रभद्राय सत्वरम् । / 207 ॥ 1 गच्छन् । 2 काष्टभारवाहकेन । 3 दत्तानाम्नीम् । 4 पृथ्व्या । शत्रुघ्नेन मधोर्धातः देशभूषणमुनिना zatrughnasya mthuraagrhkthnm| / / 218 // Page #266 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् । 219 ॥ अचलं चन्द्रभद्रोऽपि हृष्टः पुर्यामवीविशत् । क्रमेण निजराज्ये तं लघीयांसमपि न्यधात् । / 208 / / पित्रा निर्वास्यमानांस्तान् भ्रातॄन् भानुप्रभादिकान् । कथञ्चिदचलोऽरक्षच्चक्रे चाऽदृष्टसेवकान् ॥ 209 / / अन्यदा नटरङ्गस्थेनाऽङ्को दृष्येऽचलेन सः । हन्यमानः प्रतीहारैरानायि च निजान्तिके । / 210 / / तस्मै तज्जन्मभूमि तां श्रावस्तीमचलो ददौ । तौ द्वौ सम्भूय चक्राते राज्यमद्वैतसौहृदौ । / 211 / / तावन्यदा प्राव्रजतां समुद्राचार्यसन्निधौ । मृत्वा कालेन चाऽभूतां ब्रह्मलोके सुरोत्तमौ । / 212 / / च्युत्वा ततोऽचलजीवः शत्रुघ्नोऽभूत्तवाऽनुजः । प्राग्जन्ममोहनीयेन ततोऽसौ मथुराग्रही ॥ 213 / / च्युत्वा ततोऽङ्कजीवोऽपि सेनापतिरयं तव । कृतान्तवदनो नाम समजायत राघव ! ॥ 214 / / इतश्च श्रीनन्दनस्य प्रभापुरपुरेशितुः । भार्यायां धारणीनाम्न्यां सप्ताऽभूवन् क्रमात्सुताः । / 215 / / सुरनन्दः श्रीनन्दः श्रीतिलकः सर्वसुन्दरः । जयन्तश्चामरश्चाऽपि जयमित्रश्च सप्तमः । / 216 / / मासजातं सुतं राज्ये न्यस्य श्रीनन्दनोऽन्यदा । गुरोः प्रीतिकरस्याऽन्ते प्राव्राजीत्तैः सुतैः सह । / 217 ॥ श्रीनन्दनो ययौ मोक्षं सुरनन्दादयस्तु ते । सप्ताऽप्यासंस्तपःशक्त्या जवाचारणलब्धयः । / 218 / / विहरन्तः पुरी जग्मुर्मथुरां ते महर्षयः । प्रावृट् चाऽभूत्तदा तस्थुरधिशैलगुहागृहम् । / 219 / / चक्रुः षष्टाष्टमादीनि ते तपांसि सदाऽपि हि । उत्पत्य दूरदेशेषु पारणं चक्रिरे पुनः । / 220 / 1 गुप्तसेवकान् । 2 आनीतः । 3 एतच्छ्लोकानन्तरं-"इत्युक्त्वा मुनिवौं तौ ततोऽन्यत्र विजहतुः । रामचन्द्रादयः सर्वे स्वं स्वं स्थानं मुदा ययुः । इति भावार्थकः श्लोकोऽपेक्षित इति प्रतिभाति । 4 अष्टम सुतमित्यर्थः । सुरनन्दादीनां तपः प्रभाववर्णनम् । ॥219 ॥ Page #267 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR20 ॥ सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् । भूयोऽपि मथुराशैलगुहायां तस्थुरेत्य च । तत्प्रभावाच्चमरभूळधिस्तत्र क्षयं ययौ । / 221 ॥ पारणायाऽन्यदोपेत्याऽयोध्यायां ते ययुः पुरि । अर्हद्दत्तश्रेष्ठिनश्च भिक्षार्थ प्राविशन् गृहे । / 222 ॥ सावज्ञं तान् स वन्दित्वा दध्यौ श्रेष्ठीति के ह्यमी ? | नेहत्याः साधुवेषास्तद्वर्षास्वपि विहारिणः ॥ 223 ॥ पृच्छामि किममून् ? यद्वा पाखण्डैर्भाषितैरलम् । तस्यैवं ध्यायतस्ते तु तद्ध्वा प्रतिलम्भिताः । / 224 ॥ आचार्यस्य धुतेर्जग्मुर्वसतौ ते महर्षयः । अभ्युत्थाय द्युतिनाऽपि वन्दितास्ते सगौरवम् । / 225 ॥ अकालचारिणः इति तत्साधुभिरवन्दिताः । दत्तासनास्ते द्युतिना तत्र पारणकं व्यधुः । / 226 ॥ आयाता मथुरापुर्या यास्यामस्तत्र सम्प्रति । इत्याख्याय समुत्पत्य स्वं स्थानं ते पुनर्ययुः । / 227 ॥ तेषां जङ्घाचारणानां गुणस्तोत्रं dhutiya'dhAt । तत्साधवः कृतावज्ञाः पश्चात्तापं प्रचक्रिरे । / 228 ॥ तत्छुत्वा श्रावकः सोऽर्हद्दत्तोऽप्यनुशयं व्यधात् । कार्तिकश्वेतसप्तम्यां ययौ च मथुरां पुरीम् । / 229 ॥ अर्चित्वा तत्र चैत्यानि सप्तर्षीस्तानवन्दत । क्षमयामास चाऽवज्ञादोषं शंसन् स्वयं कृतम् । / 230 / / सप्तर्षीणां प्रभावेण शान्तरोगं स्वमण्डलम् । विज्ञायेयाय कार्तिक्यां शत्रुघ्नोऽपि हि तां पुरीम् ॥ 231 ॥ तान्नत्वोवाच शत्रुघ्नो भिक्षा मे गृह्यतां गृहे । प्रत्यूचुस्तेऽपि साधूनां राजपिण्डो न कल्पते । / 232 ॥ भूयोऽप्युवाच शत्रुघ्नो यूयं मय्युपकारिणः । मद्देशे दैविको रोगः शान्तो युष्मत्प्रभावतः ॥ 233 / / तल्लोकानुग्रहायेह किञ्चिदद्याऽपि तिष्ठत । सर्वा प्रवृत्तिर्भवतां ह्यन्योपकृतिहेतवे ॥ 234 ॥ तेऽप्यूचिरे गतः प्रावृटकालोऽयं तीर्थयात्रया । अधुना विहरिष्यामो नैकत्र मुनयः स्थिराः । / 235 / / 1 चमरेन्द्रकृतः । 2 अत्र वास्तव्याः । 3 तस्य धुतेः साधुभिः । 4 गुणस्तुतिम् । 5 कृताऽवज्ञा यैस्ते । 6 पश्चात्तापम् । सुरनन्दादीनां तपः प्रभाव वर्णनम् । ॥ 220 ॥ Page #268 -------------------------------------------------------------------------- ________________ सप्तमं पर्व अष्टमः त्रिषष्टिशलाकापुरुषचरिते । / 221 ॥ सर्गः रामलक्ष्मणरावणचरितम् । गृहे गृहे त्वं गृहिणां कारयेर्बिम्बमार्हतम् । पुर्यामस्यां ततो जातु व्याधिर्भावी न कस्यचित् ॥ 236 ॥ इत्युक्त्वा ते समुत्पत्य ययुः सप्तर्षयोऽन्यतः । शत्रुघ्नोऽपि तथा चक्रे लोकश्चाऽभून्निरामयः । / 237 / / तेषां सप्तऋषीणां च प्रतिमा रत्ननिर्मिताः । स चक्रे मथुरापुर्यां ककुप्सु चतसृष्वपि । / 238 / / इत्तश्च वैताढ्यगिरौ दक्षिणश्रेणिभूषणे । पुरे रत्नपुरे रत्नरथो राजा तदाऽभवत् । / 239 / / तस्य चन्द्रमुखीकुक्षिजन्मा नाम्ना मनोरमा । उद्यौवना कन्यकाऽभूपेणाऽपि मनोरमा । / 240 / / दातव्या कस्य कन्येयमिति मन्त्रपरे नृपे । उपेत्य नारदोऽवोचल्लक्ष्मणस्येयमर्हति । / 241 / / पुत्री रत्नरथस्याऽथ कुपिता गोत्रवैरतः । भृत्यान् भ्रूसञ्ज्ञयाऽऽदिक्षद्विटोऽयं कुटयतामिति । / 242 / / उत्तिष्ठतो जिघांसूस्तान् धीमान् विज्ञाय नारदः । समुत्पत्य पंतत्रीव प्रययावुपलक्ष्मणम् । / 243 ॥ लिखित्वा तां पटे कन्यां दर्शयामास नारदः । लक्ष्मणाय स्ववृत्तान्तं तं चाऽऽचख्यावशेषतः । / 244 ॥ तद्रपदर्शनाज्जातानुरागो लक्ष्मणः क्षणात् । समं रामेण तत्राऽऽगाद्रक्षोविद्याधरैर्वृतः । / 245 / / जितः सौमित्रिणा चाऽऽशु तत्र रत्नरथो ददौ । रामाय कन्यां श्रीदामां लक्ष्मणाय मनोरमाम् ॥ 246 / / वैताढ्यदक्षिणश्रेणिं जित्वा सर्वां च राघवौ । भूयोऽयोध्यामीयतुः क्ष्मां पालयन्तौ च तस्थतुः । / 247 / / षोडशान्तःपुरवधूसहस्रं लक्ष्मणस्य तु । mahiSyo'Syava'bhavaMstatra विशल्या रूपवत्यपि । / 248 ॥ वनमाला च कल्याणमालिका रत्नमालिका । जितपद्माऽभयवती चाऽष्टमा तु मनोरमा । / 249 / / ॥युग्म्म् ॥ 1 हन्तुमिच्छून् । 2 पक्षीव । मनोरमाया लक्ष्मणेन सह लग्नः । ॥221 ॥ Page #269 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥222 ॥ सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् । सूनवो द्वे शते सार्धे तेष्वष्ट महिषीभवाः । श्रीधरोऽभूद्विशल्याभूः पृथिवीतिलकः पुनः । / 250 ॥ रूपवत्यङ्गजो वनमालाजोऽर्जुनसङ्घकः । श्रीकेशी जितपद्मायाः कल्याणायास्तु मङ्गलः । / 251 / / सुपार्श्वकीर्तिस्तु मनोरमाया विमलः पुनः । रतिमालाभूरभयवतीभूः सत्यकीर्तिकः । / 252 / / रामस्याऽऽसन्महादेव्यश्चततस्तत्र मैथिली । प्रभावती रतिनिभा श्रीदामा तु चतुर्थिका । / 253 ॥ सीतैकदा ऋतुस्नाता निशान्ते स्वप्नमैक्षत । च्युतौ विमानाच्छरभौ प्रविशन्तौ निजानने । / 254 ॥ व्याख्याद्रामस्तयाऽऽख्याते वीरौ ते भाविनौ सुतौ । च्युतौ विमानाच्छरभौ यत्तु तन्न मुदे मम । / 255 / / धर्मस्य ते च माहात्म्यात् सर्व भावि शुभं प्रभो ! / इत्यूचे जानकी देवी तदा गर्भ दधार च । / 256 ॥ सीता प्राणप्रियाऽग्रेऽपि प्राप्तगर्भा विशेषतः । बभूव रामचन्द्रस्य लोचनानन्दचन्द्रिका । / 257 ॥ ईर्ष्यालवः सपल्यस्तां मायाविन्योऽब्रुवन्नदः । कीदृग्रूपो रावणोऽभूत् ? तं लिखित्वा प्रदर्शय । / 258 / / सीताऽप्यूचे मया दृष्टः सर्वाङ्गं न हि रावणः । दृष्टौ तच्चरणावेव कथं नाम लिखामि तम् ? / / 259 / / तत्पादावप्यालिख त्वं कौतुकं नस्तदीक्षणे । इत्युक्ता प्रकृतिऋज्वी दशास्याङ्ग्री लिलेख सा । / 260 / / स्थाने तत्राऽऽगमद्रामो बभाषे ताभिरप्यदः । रावणस्य स्मरत्यद्याऽप्यसौ सीता तव प्रिया । / 261 ॥ सीतास्वहस्तलिखितं रावणस्य क्रमद्वयम् । पश्यैतन्नाथ ! जानीहि सीता तस्यैव नाथते । / 262 / / दृष्ट्वाऽपि तत्तथा रामो गम्भीरत्वान्महामनाः । तथैव ववृते सीतादेव्यामनुपलक्षितः । / 263 / / 1 अष्टापदमृगौ । 2 प्रकृत्या स्वभावेन ऋज्वी सरला । 3 क्रमश्चरणः । 4 पूर्ववत् । मनोरमाया लक्ष्मणेन सह लग्नः , सीताया गर्भधारणम् । ॥ 222 ॥ Page #270 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 223 ॥ सीतादोषपदं तच्च देव्यो दासीजनैर्निजैः । जने प्राकाशयन् प्रायः प्रवादा लोकनिर्मिताः । / 264 / / वसन्तेऽथाऽब्रवीद्रामः सीते ! त्वां गर्भखेदिताम् । विनोदयितुकामेव मधुलक्ष्मीरिहाऽऽययौ । / 265 / / पुष्पन्ति बकुलप्राया वृक्षाः स्त्रीदत्तदोहदैः । रन्तुं व्रजामो महेन्द्रोदयोद्यानं ततोऽधुना ॥ 266 ॥ सीताऽप्यूचे दोहदो मे देवतार्चनलक्षणः । तं पूरयोद्यानभवैर्नानापुष्पैः सुगन्धिभिः । / 267 ॥ रामः सद्योऽपि देवानां पूजाचर्यामकारयत् । ययौ महेन्द्रोदये च ससीतः सपरिच्छदः । / 268 / / विचित्रनगरक्रीडं तत्राऽपश्यन्मधूत्सवम् । अर्हत्पूजोत्सवमयं सुखासीनो रघूद्वहः । / 269 / / अत्राऽन्तरे च सीताया दक्षिणं चक्षुरस्फुरत् । आचचक्षे च सद्योऽपि साशङ्का राघवाय सा । / 270 / / दं साध्विति रामेणाष्ष्ख्याते सीताऽब्रवीदिति । किं रक्षोद्वीपवासान्मे सन्तुष्धेऽद्याऽपि नो विधि: ? / / 271 / / त्वद्वियोगभवाद् दुःखाद् दुःखमद्याऽपि मेऽधिकम् । किमसौ दास्यति विधिर्निमित्तं नैतदन्यथा ॥ 272 ॥ रामोऽपि तामुवाचैवं देवि ! मा खेदमुद्वह । अवश्यमेव भोक्तव्ये कर्माधीने सुखासुखे । / 273 ॥ तद्गच्छ मन्दिरे स्वस्मिन् देवानामर्चनं कुरु । प्रयच्छ दानं पात्रेभ्यो धर्मः शरणमापदि । / 274 / / सीताऽपि सदनं गत्वा संयमेन महीयसा । अर्हतोऽपूजयद्दानं प्रददे चाऽवदानवत् । / 275 / / रघुनाथमथाऽऽजग्मू रौजधानीमहत्तराः । यथाभूतपुरीवृत्तकीर्तनैकाधिकारिणः । / 276 ॥ विजयः सूरदेवश्च मधुमानथ पिङ्गलः । शूलधरः काश्यपश्च कालः क्षेमश्च नामतः । / 277 / / 1 प्रायेणाऽपवादा लोकैरेव निर्मिता भवन्ति, न तु तद्वास्तविकाः । 2 पूजाचरणम् । 3 राजधान्या महत्तरा ग्रामकूटा ग्रामण्य इति यावत् । 4 यथाभूतं सत्यं यत्पुरीवृत्तान्तं तस्य कीर्तनेऽद्वितीयाधिकारिणः । टुबि सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावण चरितम् । सीतायाः शीलकलङ्क प्राप्तिः । ॥ 223 ॥ Page #271 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR24 ॥ सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् । नत्वा रामाग्रतस्तस्थुः कम्पमाना द्रुपत्रवत् । न तु विज्ञपयामासू राजतेजो हि दुस्सहम् । / 278 ॥ तानूचे रामभद्रोऽपि भो भोः ! पुरमहत्तराः ! / अभयं वो ब्रुवाणानामेकान्तहितवादिनाम् । / 279 ॥ / तेष्वाद्यः सर्वसंवित्त्या विजयाख्यो महत्तरः । इति विज्ञपयामास सावष्टम्भः प्रभोगिरा । / 280 / / स्वामिन्नवश्यविज्ञप्यं यदि विज्ञप्यते न हि । वञ्चितः स्यात्तदा स्वामी विज्ञप्तं चाऽतिदुःश्रवम् । / 281 ॥ देव ! देव्यां प्रवादोऽस्ति घटते दुर्घटोऽपि हि |युक्त्या हि यद् घटामेति श्रद्धेयं तन्मनीषिणा । / 282 / / तथाहि जानकी हत्वा रावणेन रिरंसुना । एकैव निन्ये तद्वेश्मन्यवात्सीच्च चिरं प्रभो! ॥ 283 ॥ सीता रक्ता विरक्ता वा संवित्त्या वा प्रसह्य वा । स्त्रीलोलेन दशास्येन नूनं स्याद्भोगदूषिता । / 284 / / लोकोऽपि प्रवदत्येवं प्रवदामो वयं तथा । युक्तियुक्तं प्रवादं तन्मा सहस्व रघूद्वह ! / / 285 / / आजन्मोपार्जितां कीर्ति निजं कुलमिवाऽमलाम् । प्रवादसहनेन त्वं मा देव ! मलिनीकृथाः । / 286 / / कलङ्कस्याऽतिथीभूतां सीतां निश्चित्य राघवः । सद्योऽभूद् दुःखतूष्णीकः प्रायः प्रेमाऽतिदुस्त्यजम् । / 287 ॥ धैर्यमालम्ब्य काकुत्स्थस्तानुवाच महत्तरान् । साधु व्यज्ञपि युष्माभिर्न भक्ताः क्वाऽप्युपेक्षकाः । / 288 ॥ न स्त्रीमात्रकृते जातु सहिष्येऽहमिहाऽयशः । इति पद्मः प्रतिज्ञाय विससर्ज महत्तरान् । / 289 / / निशायामथ काकुत्स्थः प्रच्छन्नः सदनाद् बहिः । निरगादिति चाऽऔषीज्जनवादं पदे पदे । / 290 / / रावणेनाऽपनीतेयं तद्गृहे च चिरं स्थिता । सीताऽऽनीता च रामेण सतीति च स मन्यते । / 291 ॥ सीतारक्तेन तेनेयं नोपभुक्ता कथं भवेत् ? / नाऽदोऽपि व्यमृशद्रामो न रक्तो दोषमीक्षते । / 292 ॥ 1 वृक्षपर्णवत् । 2 संवित्तिर्बुद्विः । 3 बलात्कारेण । 4 अद एतद् । 3555555 सीतायाः shiilklngkpraaptiH| ||224 / / Page #272 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 225 ॥ सप्तमं पर्व अष्टमः |सर्गः रामलक्ष्मणरावणचरितम् । इत्यादिसीतानिर्वादं शृण्वनामो गृहे ययौ । भूयोऽपि तच्छ्रवणार्थमादिदेश चरान् वरान् । / 293 / / एवं च दध्यौ काकुत्स्थो मया यस्याः कृते कृतः । रक्षःकुलक्षयो रौद्रस्तस्याः किमिदमागतम् ? / / 294 ॥ जाने महासती सीता स्त्रीलोलः स च रावणः । कुलं च मे निष्कलङ्क हा रामः किं करोत्वसौ ? ॥ 295 / / द्राक् चरास्ते बहिः श्रुत्वा सीतानिर्वादमब्रुवन् । रामस्य सानुजकपिरक्षोराजस्य सुस्फुटम् । / 296 ॥ क्रुद्धोऽथ लक्ष्मणोऽवोचद्दोषान् सङ्कल्प्य हेतुभिः । ये निन्दन्ति सती सीतां तेषामेषोऽन्तकोऽस्म्यहम् । / 297 / / रामोऽप्यूचे मम पुरा व्यज्ञपीदं महत्तरैः । स्वयं च शुश्रुवे तस्य संवादोऽयं चरैः कृतः । / 298 / / श्रुत्वा चाऽमी समायाताः प्रत्यक्षंचाऽपि भाषिताः । सीतात्यागे माऽपवादीत् सीतास्वीकारवज्जनः । / 299 ॥ ऊचे च लक्ष्मणो लोकगिरा सीतां स्म मा त्यज । यथा तथाऽपवदिता यदबद्धमुखो जनः । / 300 / / लोकः सौराज्यसुस्थोऽपि राजदोषपरो भवेत् । शिक्षणीयो न चेत्तत्रोपेक्षणीयः स भूभुजाम् । / 301 / / रामोऽप्यूचे सत्यमेतदीदृग् लोकः सदाऽपि हि । सर्वलोकविरुद्धं तु त्याज्यमेव यशस्विनः । / 302 / / इत्युक्त्वोवाच सेनान्यं कृतान्तवदनं बलः । अरण्ये त्यज्यतां क्वाऽपि सीतेयं गर्भवत्यपि । / 303 / / पतित्वा रामपादेषु बभाषे लक्ष्मणो रुदन् । सीतादेव्या महासत्यास्त्यागोऽयमुचितो न हि । / 304 / / नाऽतः परं त्वया वाच्यमिति रामेण भाषिते । नीरङ्गीच्छन्नवक्त्रोऽगात् सौमित्रिः स्वगृहं रुदन् । / 305 ॥ कृतान्तवदनं रामोऽन्वशात् सीतां वने नय । सम्मेतयात्राव्याजेन तस्याः खल्वेष दोहदः । / 306 / / सेनानीरपि सम्मेतयात्रायै रामशासनम् । आख्याय सीतामारोप्य स्यन्दने प्राचलद् द्रुतम् । / 307 ॥ 1 यथा सीतास्वीकारे जनोऽपवदति तथा सीतात्यागे माऽपवदत्वतः सीतात्यागः कर्तव्य इतिभावः । रामकृतसीतात्यागः । ॥ 225 / / Page #273 -------------------------------------------------------------------------- ________________ सप्तमं पर्व त्रिषष्टिशलाकापुरुषचरिते 226 ॥ अष्टमः सर्गः रामलक्ष्मणरावणचरितम् । दुनिमित्तेष्वशकुनेष्वपि सीता रथस्थिता । जगाम दूरमध्वानमार्जवादविशङ्किता । / 308 ॥ गङ्गासागरमुत्तीर्याऽरण्ये सिंहनिनादके । गत्वा कृतान्तवदनस्तस्थौ किञ्चिद्विचिन्तयन् । / 309 / / सादु म्लानमुखं तं च प्रेक्ष्य सीताऽब्रवीदिति । कथमित्थं स्थितोऽसि त्वं सशोक इव दुर्मनाः ? ॥310 / / कृतान्तः कथमप्यूचे दुर्वचं बच्यहं कथम् ? / दुष्करं कृतवांश्चैतत् प्रेष्यभावेन दूषितः । / 311 ॥ राक्षसावाससंवासापवादाल्लोकजन्मनः । भीतेन देवि ! रामेण त्याजिताऽसि वनेऽनघे! ॥ 312 / / अपवादे चराख्याते रामं त्वत्त्यजनोद्यतम् |न्य्स्सेधील्क्स्स्म्न्नो लोकं प्रति क्रोधारुणेक्षणः । / 313 / / सिद्धाज्ञया निषिद्धश्च रामेण स रुदन् ययौ । अहं च प्रेषितोऽमुष्मिन् कार्ये पापोऽस्मि देवि! हा! / / 314 / / amuSmi~chvApadAkIrNe मृत्योरेकनिकेतने । जीविष्यसि मया त्यक्ता स्वप्रभावेण केवलम् । / 315 / / तच्छ्रुत्वा स्यन्दनात् सीता मूर्छिता न्यपतद्भुवि । मृतेति बुद्ध्या सेनानीः पापम्मन्यो रुरोद सः । / 316 / / सीताऽपि वनवातेन कथञ्चित् प्राप चेतनाम् । भूयो भूयोऽप्यमूर्छच्च चेतनामाससाद च । / 317 ॥ महत्यामथ वेलायां सुस्थीभूयेत्युवाच सा । इतोऽयोध्या कियहरे ? रामस्तिष्ठति कुत्र वा ? / / 318 / / सेनानीरभ्यधाद् दूरेऽयोध्या किं पृच्छयाऽनया ? | उग्राज्ञस्य च रामस्य पर्याप्तं देवि ! वार्तया । / 319 / / इति श्रुत्वाऽपि सा रामभक्ता भूयोऽप्यभाषत । भद्र ! मद्वाचिकमिदं शंसे रामस्य सर्वथा । / 320 / / यदि निर्वादभीतस्त्वं परीक्षां नाऽकृथाः कथम् ? शङ्कास्थाने हि सर्वोऽपि दिव्यादि लभते जनः । / 321 ॥ 1 सिंहानां निनादो यस्मिंस्तस्मिन् । 2 किङ्करत्वेन । 3 प्रश्नेन । 4 मत्सन्देशम् । 5 पञ्चदिव्यानां मध्ये किमपि दिव्यं करोति येन सत्यासत्ये परीक्ष्येते इति भावः । रामकृतसीतात्यागः । PRASHASHASHRAM / / 226 // Page #274 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 227 ॥ अनुभोक्ष्ये स्वकर्माणि मन्दभाग्या वनेऽप्यहम् । नाऽनुरूपं त्वकार्षीस्त्वं विवेकस्य कुलस्य च । / 322 / / यथा खलगिराऽत्याक्षीः स्वामिन्नेकपदेऽपि माम् । तथा मिथ्यादृशां वाचा मा धर्म जिनभाषितम् । / 323 / / इत्युक्त्वा मूर्च्छिता भूमौ पतितोत्थाय चाऽभ्यधात् । मया विना कथं रामो जीविष्यति ? हृताऽस्मि हा ! ॥ 324 / / रामाय स्वस्त्यथाऽऽशंशेराशिर्ष लक्ष्मणस्य च । शिवास्ते सन्तु पन्थानो वत्स ! गच्छोपराघवम् । / 325 ॥ एवंविधेऽपि दयिते विपरीतवृत्तौ यैवंविधा तदियमेव सतीषु धुर्या । सञ्चिन्तयन्निति भृशं प्रणिपत्य मुक्त्वा सीतां कृतान्तवदनो ववले कथञ्चित् । / 326 / / सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् । रामकृतसीतात्यागः । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमपर्वणि सीतापरित्यागो नामाऽष्टमः srgH। / / 227 ॥ Page #275 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 228 ॥ नवमः सर्गः । अथ सीता भयोद्भ्रान्ता बभ्रामेतस्ततो वने । आत्मानमेव निन्दन्ती पूर्वदुष्कर्मदूषितम् ॥ 1 ॥ भूयो भूयश्च रुदती स्खलन्ती च पदे पदे । गच्छन्ती पुरतोऽपश्यन्महत् सैन्यं समापतत् ॥ 2 ॥ मृत्युजीवितयोस्तुल्याशया प्रेक्ष्याऽपि तद् बलम् । सीता तस्थावभीतैव नमस्कारपरायणा । / 3 / / तां दृष्ट्वा बिभयाञ्चक्रुः सैनिकाः प्रत्युताऽपि ते । का नाम दिव्यरूपेयं भूस्थितेत्यभिभाषिणः । / 4 / / सीताया रुदितं श्रुत्वा स्वैरवित्तच्चमूनृपः । इयं महासती काऽपि गुर्विणी चेत्यवोचत । / 5 / / कृपालुः स महीपाल उपसीतं जगाम च । सीताऽप्याशङ्किता तस्य स्वं नेपथ्यमढौकयत् ॥ 6 ॥ राजाऽप्येवमभाषिष्ट मा भैषीस्त्वं मनागपि । तवैव भूषणान्येतान्यङ्गे तिष्ठन्तु हे स्वसः ! ॥ 7 ॥ का त्वं ? कस्त्वामिहाऽत्याक्षीन्निर्घृणेभ्योऽपि निर्घृणः ! / आख्याहि मा स्म शङ्किष्ठास्त्वत्कष्टेनाऽस्मि कष्टितः ॥ 8 ॥ तन्मन्त्री सुमतिर्नाम सीतामेत्याऽब्रवीदिति । गजवाहनराजस्य बन्धुदेव्याश्च नन्दनः । / 9 / / नृपतिर्वज्रजङ्घोऽयं पुण्डरीकपुरेश्वरः । महार्हतो महासत्त्वः परनारीसहोदरः । / 10 / / / / युग्मम् । / गजान् ग्रहीतुमत्रैत्य कृतार्थीभूय च व्रजन् । त्वदुःखदुःखितोऽत्राऽऽगाद् दुःखमाख्याहि तन्निजम् । / 11 / / विश्वस्य सीताऽप्याचख्यौ स्ववृत्तान्तमशेषतः । रुदती रोदयन्ती तौ कृपालू राजमन्त्रिणौ ॥ 12 ॥ निर्व्याजो व्याजहारैवं राजा धर्मस्वसाऽसि मे । एकं धर्मं प्रपन्ना हि सर्वे स्युर्बन्धवो मिथः ॥ 13 ॥ 1 आगच्छत् । 2 स्वरं वेत्तीति स्वरवित् स चाऽसौ तत्सेनानृपः । 3 निर्दयेभ्यः । 4 महार्हद्भक्तः उत्तमश्रावक इति यावत् । 5 विश्वासं कृत्वा । 6 निष्कपटः । सप्तमं पर्व नवमः सर्गः रामलक्ष्मण रावण चरितम् । सीताया वज्रजह नृपमिलापः । / / 228 / / Page #276 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 229 ॥ | सप्तमं पर्व नवमः । सर्गः रामलक्ष्मणरावणचरितम् । मम भामण्डलस्येव भ्रातुरेहि तदोकसि । स्त्रीणां पतिगृहादन्यत् स्थानं भ्रातृनिकेतनम् । / 14 / / रामोऽपि लोकवादेन त्वामत्याक्षीन्न तु स्वयम् । पश्चात्तापेन सोऽप्यद्य मन्ये त्वमिव कष्टभाक् ॥ 15 ॥ गवेषयिष्यत्वचिरात्त्वां सोऽपि विरहातुरः । चक्रवाक इवैकाकी ताम्यन् दशरथात्मजः । / 16 ॥ इत्युक्ता निर्षिकारेण तेनामेत्यभिधायिनी । सीता रुरोह शिबिकां सद्यस्तदुपनायिताम् । / 17 / / पुण्डरीकपुरं चाऽऽगान्मिथिलामपरामिव । अहर्निशं धर्मशीला चाऽस्थात्तद्दर्शिते गृहे । / 18 / / इतश्च रामसेनानीर्गत्वा रामाय सोऽवदत् । वने सिंहनिनादाख्ये त्यक्तवानस्मि जानकीम् । / 19 / / मुहुर्मुहुः सा मूञ्छित्वा चेतित्वा च मुहुर्मुहुः । कथञ्चिद् धैर्यमालम्ब्य वाचिकं चैवमादिशत् । / 20 / / नीतिशास्त्रे स्मृतौ देशे कस्मिन्नाचार ईदृशः । एकपक्षोक्तदोषेण पक्षस्याऽन्यस्य शिक्षणम् ? / / 21 / / सदा विमृश्य कर्तुस्तेऽप्यविमृश्य विधायिता । मन्ये मद्भाग्यदोषेण निर्दोषस्त्वं सदाऽप्यसि । / 22 / / खलोक्त्याऽहं यथा त्यक्ता निर्दोषाऽपि त्वया प्रभो ! / तथा मिथ्यादृशां वाचा मा त्याक्षीधर्ममार्हतम् । / 23 / / इत्युक्त्वा मूञ्छिता सीता पतित्वोत्थाय चाऽब्रवीत् । मया विना कथं रामो जीविष्यति ? हताऽस्मि हा !॥24 ॥ इत्याकर्ण्य वचो रामः पपात भुवि मूर्छया । सम्भ्रमाल्लक्ष्मणेनैत्य सिषिचे चन्दनाम्भसा । / 25 / / उत्थाय विललापैवं क्व सा सीता महासती ? / सदा खलानां लोकानां वचसा ही मयोज्झिता ॥ 26 ॥ अथोचे लक्ष्मणः स्वामिस्तस्मिन्नद्याऽपि सा वने । महासती स्वप्रभावत्राता नूनं भविष्यति । / 27 / / गत्वा गवेषयित्वा च स्वयमानीयतां प्रभो ! / सीता देवी त्वद्विरहान्न हि यावद्विपद्यते । / 28 / / 1 आमेत्यङ्गीकारेऽव्ययम् । 2 दण्डः । 3 हीति खेदेऽव्ययम् । सीतायाः पुण्डरीकपुरे वासः । ॥ 229 / / Page #277 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 230 ॥ | सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् । श्रुत्वैवं सह तेनैव सेनान्या खेचरैश्च तैः । रामोऽगाद्व्योमयानेन तत्राऽरण्येऽतिदारुणे । / 29 / / प्रतिस्थलं प्रतिजलं प्रतिशैलं प्रतिद्रुमम् । रामो गवेषयामास ददर्श न तु जानकीम् । / 30 / / मन्ये व्याघ्रण सिंहेन श्वापदेनाऽपरेण वा । सीता जग्धेति सुचिरं दध्यौ रामोऽतिदुःखितः । / 31 / / सीताप्राप्सौ विमुक्ताशो निवृत्य स्वपुरी ययौ । पौरैः सीतागुणग्राहं निन्द्यमानो मुहर्मुहुः । / 32 / / प्रेतकार्य च सीतायाः पद्मोऽकार्षीदुदश्रुदृक् । पश्यन् सीतामयमिव सर्व शून्यमिवाऽथ वा ॥ 33 / / सैका हृदि दृशोरग्रे तस्थौ रामस्य वाचि च । क्वाऽपि तिष्ठति सीतेति तथाऽपि न विवेद सः । / 34 / / इतश्च तत्र वैदेही सुषुवे युग्मिनौ सुतौ । नामतोऽनङ्गलवणं मदनाङ्कुशमप्यथ । / 35 / / वज्रजङ्घस्तयोश्चक्रे जन्मनाममहोत्सवौ । स्वपुत्रलाभादधिकं मोदमानो महामनाः । / 36 ॥ धात्रीजनै ल्यमानौ लीलादुर्ललितावुभौ । क्रमेण ववृधाते तावश्विनाविव भूचरौ । / 37 / / कलाग्रहणयोग्यौ तावजायेतां महाभुजौ । कलभाविव शिक्षा) नरेन्द्रनयनोत्सवौ । / 38 ॥ तदा च नाम्ना सिद्धार्थोऽणुव्रती सिद्धपुत्रकः । विद्याबलर्द्धिसम्पन्नः कलागमविचक्षणः । / 39 / / त्रिसन्ध्यमपि मेर्वद्रौ चैत्ययात्रासु चङ्क्रमैः । आकाशगामी भिक्षार्थं वैदेहीगृहमाययौ ॥ 40 ॥ ॥युग्म्म् । / वैदेह्या भक्तपानाद्यैः श्रद्धया स तु भोजितः । तथा सुखविहारं च तथा पृष्टस्तदाऽवदत् । / 41 / / 1 भक्षिता । 2 सीताया गुणान् गृहीत्वा । 3 जन्मनो नाम्नश्च महोत्सवौ । 4 लीलया चपलौ । 5 कलास्वागमेषु शास्त्रेषु च विचक्षणः । 6 गमनैः । | सीतायाः पुण्डरीकपुरे वासः, रामस्य विरहदाहः, lvnnaangkushyorjnm| / / 230 / / Page #278 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 231 / / नाऽपि पृष्टा वैदेही सुतजन्मावधि स्वकम् । मूलाद्वृत्तान्तमाचख्यौ तस्य भ्रातुरिवाऽग्रतः । / 42 / / ऊचेऽङ्गनिमित्तज्ञः सिद्धार्थः करुणानिधिः । किं ताम्यसि मुधा ? यस्यास्तनयौ लवणाङ्कुशौ । / 43 / / प्रशस्तलक्षणौ साक्षादिव तौ रामलक्ष्मणौ । मनोरथं तव सुतौ नचिरात् पुरयिष्यतः । / 44 / / तेनेत्याश्वासिता सीता तमभ्यर्थ्य कृताग्रहा । स्वगृहे धारयामास पुत्राध्यापनहेतवे । / 45 / / स भव्याविति तत्पुत्रौ सर्वा अग्राहयत् कलाः । तथा यथा तावभूतां दुर्जयौ घुसदामपि ॥ 46 ॥ तावधीताखिलकलौ प्रपेदाते च यौवनम् । नूतनाविव कन्दर्पवसन्तौ सहचारिणौ । / 47 / / वज्रजङ्घः शशिचूलां पुत्रीं लक्ष्मीवतीभवाम् । कन्या द्वात्रिंशतं चाऽन्या लवणेनोदवाहयत् ॥ 48 ॥ सोशाय याचे तु पृथ्वीपुरपतेः पृथोः । कन्यकाममृतवतीजातां कनकमालिकाम् । / 49 / / वंशो न ज्ञायते यस्य तस्मै स्वदुहिता कथम् । दीयतामित्यभाषिष्ट पृथुः पृथुपराक्रमः । / 50 / / वज्रजवस्तदाकर्ण्य तं क्रोधादभ्यषेणयत् । पृथुगृह्यं व्याघ्ररथं युद्धे बद्ध्वाऽग्रहीन्नृपम् । / 51 / / स्वमित्रं पोतनपतिं साहाय्यायाऽह्वयत्पृथुः । विधुरेषु हि मित्राणि स्मरणीयानि मन्त्रवत् । / 52 / / वज्रजङ्घेओऽपि पुत्रान् स्वान्नरैरानाययद्युधि । तैर्वार्यमाणावपि तौ चेयतुर्लवणाङ्कुशौ । / 53 / / अन्येद्युर्ववृते युद्धं चम्वोर्मिलितयोर्द्वयोः । परैरतिबलैर्वज्रजङ्घसैन्यं त्वभज्यत ॥ 54 ॥ सङ्क्रुद्धौ मातुलचमूभङ्गेन लवणाङ्कुशौ । निरङ्कुशाविव गजौ प्रणिघ्नन्तावधावताम् । / 55 / / तयोरोजस्विनो रंहो मनागपि न सेहिरे । द्विषन्तः प्रावृडुत्पूरश्रोतसोरङ्घ्रिपा इव । / 56 / / अभज्यत ससैन्योऽपि पृथुर्यावन्नरेश्वरः । ऊचतुस्तावदेवं तौ स्मेरास्यौ रामनन्दनौ । / 57 / / सप्तमं पर्व नवमः सर्ग. रामलक्ष्मणरावण चरितम् । लवणाङ्कुशयोर्विवाहः । / / 231 ॥ Page #279 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरित 232 ॥ का सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् । अपरिज्ञातवंशाभ्यामप्यावाभ्यामिहाऽऽहवे । विज्ञातवंशजा यूयं पलायध्वे कथं त्वहो ? ॥ 58 ॥ इति तद्वचनं श्रुत्वा वलित्वा पृथुरब्रवीत् । व्यज्ञायि वंशो युष्माकं विक्रमेणाऽमुना मया । / 59 / / अङ्कुशायाऽर्थिता कन्या वज्रजचेन भूभुजा । नूनं मम हितेनैव वरो हीदृक् क्व लभ्यते ? ॥ 60 ॥ इति सानुनयं प्रोच्य सोऽङ्कुशाय तदैव हि । कन्यां कनकमालाख्यां प्रददौ पूर्वयाचिताम् । / 61 / / सन्धानं वज्रजचेन समक्षं सर्वभूभुजाम् । चक्रे पृथुनृपः पुत्र्याः स्पृहयन्नडशं वरम् । / 62 ॥ तत्राऽस्थाच्छिबिरं न्यस्य वज्रजङ्घनरेश्वरः । आगाच्च नारदमुनिः सच्चक्रे तेन चोच्चकैः । / 63 / / वज्रजो निषण्णेषु राजसूवाच नारदम् । अङ्कुशाय पृथुर्दास्यत्यसौ कन्यां निजां मुने! ॥ 64 / / लवणाङ्कुशयोवंशमस्मत्सम्बन्धिनोऽस्य तत् । आख्याहि ज्ञातजामातृवंशो येनैष तुष्यति । / 65 / / अथोचे नारदः स्मित्वा वंशं को वेत्ति नाऽनयोः ? / यस्योत्पत्त्यादिकन्दः स भगवानृषभध्वजः । / 66 ॥ चक्रिणो ह्यनयोर्वंशे भरताद्याः कथाश्रुताः । को न वेत्त्यनयोस्तातो प्रत्यक्षो रामलक्ष्मणौ । / 67 / / गर्भस्थयोरप्यनयोरयोध्यालोकजन्मनः । अपवादाच्चकितेन त्यक्ता रामेण जानकी ॥ 68 ॥ अथाऽडशो हसित्वोचे ब्रह्मन्न खलु साधु तत् । चक्रे रामेण वैदेहीं त्यजता दारुणे वने । / 69 / / भूयांसि ह्यपवादस्य कारणानि निराकृतौ । भवन्ति तत्र किं न्वेवं विद्वानपि चकार सः ? ॥ 70 / / पप्रच्छ लवणोऽथैवं दूरे कियति सा पुरी । यस्यां वसति मे तातः सानुजः सपरिच्छदः ? ॥ 71 / / मुनिश्चोचे तव पिता यस्यां विश्वैकनिर्मलः । साऽयोध्या पूरितः षष्टियुग्योजनशतं खलु । / 72 ॥ 1 अयोध्यालोकाज्जन्म यस्य तस्मादपवादात् । लवणाङ्कुशयोर्विवाहः । / / 232 / / Page #280 -------------------------------------------------------------------------- ________________ त्रिषष्टि शलाका पुरुषचरिते ॥ 233 ॥ वज्रजङ्घमथोवाच लवणः प्रश्रयं श्रयन् । इच्छावस्तत्र गत्वाऽऽवां प्रेक्षितुं रामलक्ष्मणौ ॥ 73 ॥ प्रतिपद्य स तद्वाचमङ्कुशं पर्यणाययत् । महोत्सवेन पृथुराट्पुत्र्या कनकमालया ॥ 74 ॥ वज्रजङ्घपृथुभ्यां तावन्वितौ लवणाङ्कुशौ । साधयन्तौ बहून् देशान् लोकाख्यपुरमीयतुः । / 75 / / युद्धभूमौ च तद्भूपं धैर्यशौण्डीर्यशालिनम् । कुबेरकान्तनामानं तत्र मानिनं जिग्यतुः । / 76 / / लम्पाकेष्वेककर्णाख्यं विजिग्याते नृपं च तौ । ततश्च विजयस्थल्यां भूपं भ्रातृशताभिधम् ॥ 77 ॥ गङ्गामुत्तीर्य कैलासस्योत्तरां दिशमीयतुः । तत्र नन्दनचारूणां देशानां चक्रतुर्जयम् ॥ 78 ॥ रेषकुन्तलकालाम्बुनन्दिनन्दनसिंहलान् । शलभाननलाञ्छूलान् भीमान् भूतरवादिकान् ॥ 79 ॥ तौ जयन्तौ नृपान् सिंधोः परकूलमुपेयतुः । तत्र चाऽऽर्याननार्यांश्च साधयामासतुर्नृपान् ॥ 80 ॥ ॥ युग्मम् ॥ बहुदेशेश्वरानेवं साधयित्वा सहैव तैः । निवृत्योपेयतुस्तौ तत्पुण्डरीकपुरं पुरम् ॥ 81 ॥ अहो ! धन्यो वज्रजज्ञे यदीयौ यामिनन्दनौ । ईदृशाविति जल्पद्भिर्वीक्ष्यमाणौ पुरीजनैः । / 82 ॥ जग्मतुः स्वगृहं भूपवीरैः समावृतौ । प्रणेमतुश्च जानक्याश्चरणौ विश्वपावनौ । / 83 / / ॥ युग्मम् ॥ चुचुम्ब मूर्ध्नि तौ सीता स्नपयन्ती मुदश्रुभिः । रामलक्ष्मणयोस्तुल्यौ भूयास्तमिति चाऽवदत् ॥ 84 ॥ ऊचतुर्वज्रजङ्घ तौ मातुल ! प्राक् त्वयाऽऽवयोः । मेने यानमयोध्यायामिदानीमनुतिष्ठ तत् ॥ 85 ॥ आज्ञाप्यन्तां च लम्पाकरुषकालाम्बुकुन्तलाः । शलभानलशूलाद्याश्चाऽपरेऽपि महीभुजः ॥ 86 ॥ 1 लम्पाकदेशेषु । 3 देशनामान्येतानि । 3 भगिनीपुत्रौ । सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावण चरितम् । रामपुत्रकृतदेशविजयः । / / 233 / / Page #281 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरित I234 ॥ सप्तमं पर्व नवमः । सर्गः रामलक्ष्मणरावणचरितम् । प्रयाणभम्भा वाद्यन्तां छाद्यन्तां च दिशो बलैः । त्यक्ता येनाऽऽवयोर्माता वीक्ष्यस्तस्याऽद्य विक्रमः ॥ 87 ॥ सीताऽपि सद्यो रुदती जगादैवं सगद्गदम् । वत्सौ ! केयमनर्थेच्छा युवयोः कर्मणाऽमुना ? ॥ 88 ॥ वीरौ पितृपितृव्यौ वां दुर्जयौ धुसदामपि । यकाभ्यां निहतो रक्षःपतिस्त्रैलोक्यकण्टकः । / 89 / / उत्कण्ठा पितरं द्रष्टुं युवयोर्यदि बालकौ ! / विनीतीभूय तद्यातं पूज्ये हि विनयोऽर्हति । / 90 ॥ ततस्तावेवमूचाते विनयः क्रियते कथम् । तस्मिन् द्विषत्पदप्राप्ते त्वत्त्याजिनि पितर्यपि ? ॥ 91 / / पुत्रौ तवाऽऽवामायाताविति तस्य पुरः कथम् । गत्वा स्वयं वदिष्यावस्तस्याऽपि हीकरं वचः ? ॥ 92 / / आनन्दजनकं तस्य जनकस्याऽपि दोष्मतः । युद्धाह्वानं युज्यते तु कुलद्वययशस्करम् । / 93 / / अभिधायेति सीतायां रुदन्त्यामपि चेलतुः । महोत्साहौ महासैन्यौ तौ रामनगरी प्रति । / 94 / / कुठारकुद्दालभृतां सहस्राणि नृणां दश । तयोः पथ्यच्छिदन वृक्षादिकं मां च समां व्यधुः । / 95 / / क्रमेण गत्वा सेनाभी रुन्धानौ सर्वतो दिशः । तावूषतुरुपायोध्यं योद्धुकामौ महाभुजौ ॥ 96 / / विरुद्धं तद्बलं भूरि श्रुत्वाऽऽयातं पुरो बहिः । उभौ विसिष्मियाते च सिष्मियाते च राघवौ । / 97 / / अथेत्थमूचे सौमित्रिः परे केऽमी पतङ्गवत् । मर्तुकामाः समापेतुरार्यविक्रमपावकम् ? ॥ 98 / / इत्युक्त्वा सह रामेण सुग्रीवादिभिरावृतः । युद्धे चचाल सौमित्रिरमित्रध्वान्तभास्करः । / 99 / / इतश्च नारदाच्छ्रुत्वा तद्भामण्डलभूपतिः । पुण्डरीकपुरे सीतामुपेयाय ससम्भ्रमः । / 100 ॥ तस्याऽऽख्यद्रुदती सीता रामो मां भ्रातरत्यजत् । मत्त्यागमसहिष्णू च त्वद्यामेयौ युधे गतौ । / 101 / / 1 शत्रुस्थानप्राप्ते । 2 आर्यस्य रामस्य विक्रम एव पावकोऽग्निस्तम् । 3 त्वद्भगिनीपुत्रौ । रामपुत्रकृत देशविजयः, तयोरयोध्यायामागमनम् । ॥ 234 / / Page #282 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥235 ॥ सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् । भामण्डलोऽप्युवाचैवं त्वत्त्यागं रभसावशात् । चक्रे रामो द्वितीयं तु मा कार्षीत्पुत्रयोर्वधम् । / 102 / / आत्मजौ तावजानानौ न यावद्धन्ति राघवः । उत्तिष्ठ तावद्गच्छावस्तत्राऽऽवामविलम्बितम् । / 103 ॥ इत्युक्त्वा जानकीमात्मविमानमधिरोप्य च । लवणाङ्कुशयोः स्कन्धावारे भामण्डलो ययौ । / 104 / / तौ नमश्चक्रतुः सीता कुमारौ लवणाङ्कशौ । मातुलोऽयमिति सीताख्यातं भामण्डलं तथा । / 105 / / स तौ शिरसि चुम्बित्वा स्वोत्सङ्गमधिरोप्य च । हर्षरोमाञ्चितवपुरित्यूचे गद्गदाक्षरम् । / 106 / / वीरपत्नी पुराऽप्यासीद् दिष्ट्या सम्प्रति वीरसूः । अभूधुवाभ्यां मे यामिर्यामिनीजानिनिर्मला । / 107 ॥ वीरपुत्रौ च वीरौ च युवां यद्यपि मानदौ । रणं पितृपितृव्याभ्यां मा कृषाथां तथाऽपि हि । / 108 ॥ न रणे रावणोऽप्यासीद्ययोर्मल्लस्तयोः कथम् । युद्धं युवाभ्यामारेभे दोःकण्डूरभसावशात् ? / / 109 / / तावूचतुर्मातुलाऽलं स्नेहभीरुतयाऽनया । त्वत्स्वसाऽप्यस्मदम्बेयमूचेऽदः कातरं वचः ॥ 110 ॥ आवामपि हि विद्वो यन्न मल्लः कोऽपि तातयोः । युद्धं त्यक्त्वा तयोरेवोत्पादयावः कथं ह्रियम् ? ॥111 / / तयोर्बुवाणयोरेव सैन्यानां रामसैनिकैः । समं प्रववृते युद्धं संवर्तावर्तदर्शकम् ॥ 112 / / सुग्रीवाद्यैः खेचरैर्माऽनयोः सैन्यं महीचरम् । हन्यतामिति साशको ययौ भामण्डलो युधि । / 113 ॥ उत्तस्थाते कुमारावयाहवाय महाबलौ । उच्छ्वास्यमानवर्माणौ रोमाञ्चेनाऽतिशायिना । / 114 / / निःशकं युध्यमानास्ते सुग्रीवाद्या नभश्चराः । युधि भामण्डलं दृष्ट्वा पप्रच्छुः काविमाविति ॥ 115 ॥ भामण्डलाच्च ते ज्ञात्वा रामपुत्राविमाविति । गत्वा सीतां नमश्चक्रुघ्षदंश्च पुरो भुवि । / 116 / / 1 वीरं सूते इति वीरसूर्वीरमातेत्यर्थः । 2 यामिनी रात्रिर्जाया यस्य स चन्द्रस्तद्वन्निर्मला । लवणाकुशयोः रामलक्ष्मणा भ्यां सह युद्धम् । ॥ 235 / / Page #283 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥236 ॥ सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् । इतश्च तौ क्षणेनाऽपि दोष्मन्तौ लवणाङ्कुशौ । रामसैन्यं दुधुवतुः क्षयोद्धान्ताब्धिदुर्धरौ । / 117 ॥ यत्र यत्र भ्रमतुस्तौ वने सिंहाविवोद्धतौ । रथी सादी निषादी वा न तत्राऽस्थाद् धृतायुद्धः । / 118 ॥ हतविद्रुतमेवं च रामसैन्यं विधाय तौ । केनाऽप्यस्खलितौ रामं सौमित्रिं चेयतुर्युधि । / 119 / / तौ प्रेक्ष्य रामसौमित्री एवमन्योऽन्यमूचतुः । कावप्येतावभिरामौ कुमारौ विद्विषौ च नः ? ॥ 120 ॥ निसर्गात् स्निह्यति मनो बलाद् द्रुह्यति किं त्विदम् । उद्यच्छावः किमाश्लेष्टुमेतौ योधयितुं नु वा ? ॥121 ॥ इति व्याहारिणं रामं रथस्थं लवणो रथी । लक्ष्मणं चाऽडशोऽवोचत् सौष्ठवप्रश्रयान्वितम् । / 122 / / जैत्रं जगदजय्यस्य रावणस्याऽपि दोष्मतः । दिष्ट्याऽद्राक्षं वीरयुद्धश्रद्धालुस्त्वामहं चिरात् । / 123 / / नाऽपूर्यत रणश्रद्धा रावणेनाऽपि ते ध्रुवम् । एष तां पूरयिष्यामि त्वं च मे पूरयिष्यसि । / 124 ॥ इत्युक्ते रामसौमित्री द्वौ तौ च लवणाङ्कुशौ । आस्फालयामासतुः स्वं स्वं धनुर्वानभीषणम् । / 125 ॥ कृतान्तसारथी रामस्यन्दनं वज्रजवराट् । अनङ्गलवणरथमभ्यढौकयतां मिथः ॥ 126 ॥ रथं विराधः सौमित्रेरडशस्य पुनः पृथुः । अन्योऽन्यमभ्यमित्रीणं चक्राते वरसारथीं ॥ 127 / / चतुरं भ्रमयामासुस्तेऽग्रसारथयो रथान् । प्रजहूर्विविधं ते च चत्वारो द्वन्द्वयोधिनः ॥ 128 ॥ विज्ञातज्ञातिसम्बन्धौ सापेक्षौ लवणाड्डशौ । युयुधाते निरपेक्षौ त्वज्ञानाद्रामलक्ष्मणौ । / 129 / / विविधैरायुधैर्युद्ध्वा युद्धान्तेच्छू रघूद्वहः । ऊचे कृतान्तवदनं रथं प्रत्यरि वाहय । / 130 / / कृतान्तोऽपि बभाषेऽदः खेदं प्राप्ता ह्यमी हयाः । सर्वाङ्ग विशिखैर्विद्धाः प्रतियोधेन तेऽमुना । / 131 / / 1 क्षये प्रलयकाल उद्घान्तसमुद्रवद् दुर्घरौ । 2 आदौ हतं पश्चाद्विद्रुतम् । 3 अमित्रस्येमम् । लवणाकुशयोः रामलक्ष्मणाम्यां सह युद्धम् । / / 236 ॥ Page #284 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR37 ॥ सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् । तुरङ्गा न त्वरन्तेऽमी कशाभिस्ताडिता अपि । रथश्च जर्जरस्तेऽभूदसौ वैर्यस्त्रताडितः । / 132 ॥ एतौ च मम दोर्दण्डौ द्विट्काण्डाघातजर्जरौ । न हि रश्मि प्रतोदं वा क्षमौ चालयितुं प्रभो! ॥ 133 ॥ पद्मनाभोऽप्यभाषिष्ट ममाऽपि शिथिलायते । धनुश्चित्रस्थितमिव वजावत न कार्यकृत् । / 134 / / अभून्मुशलरत्नं च वैरिनिर्दलनाक्षमम् । कणकण्डनमात्राहमेवैतदपि सम्प्रति । / 135 / / अनेकशोऽड्डशीभूतं यद् दुष्टपदन्तिनाम् । हलरत्नं तदप्येतदभूद्भपाटनोचितम् । / 136 ॥ सदा य? रक्षितानां विपक्षक्षयकारिणाम् । तेषामेव ममाऽस्त्राणामवस्था केयमागता ? / / 137 / / यथाऽपराजितासूनोरभून्मोघास्त्रता तदा । तथैव लक्ष्मणस्याऽपि मदनाङ्कुशयोधिनः । / 138 / / अत्राऽन्तरे च सौमित्रिरडशेनोरसीषुणा । ताडितः कुलिशेनेव मूञ्छितो न्यपतद्रथे । / 139 ॥ सौमित्रिमूर्छाविधुरो विराधः स्यन्दनं रणात् । अचालयत्प्रत्ययोध्यं सञ्ज्ञां लेभेऽथ लक्ष्मणः । / 140 / / साक्षेपं लक्ष्मणश्चोचे किं विराधाऽकृथा नवम् । रामभ्रातुर्दशरथसूनोरनुचितं ह्यदः ? ॥ 141 ॥ तच्छीघ्रं नय तत्रैव रथं यत्र स मे द्विषन् । एष च्छिनद्मि तच्छीर्ष चक्रेणाऽमोघरंहसा । / 142 ॥ एवमुक्तो विराधोऽथाऽनैषीत्प्रत्यकुशं रथम् । तिष्ठ तिष्ठेति जल्पंश्च चक्रं जग्राह लक्ष्मणः । / 143 / / भ्रमदर्कभ्रमकरं भ्रमयित्वा च तद्दिवि । क्रुद्धो मुमोच सौमित्रिरहुशायाऽस्खलद्रयम् । / 144 / / आपतत्ताडयामासाऽनेकशोऽस्त्रैस्तदडशः । सर्वात्मना लवणोऽपि न तु तत्प्रत्यहन्यत । / 145 ॥ वेगेनाऽऽपत्य तच्चक्रमडशस्य प्रदक्षिणाम् । कृत्वा लक्ष्मणहस्तेऽगात् पुनर्नीड इवाऽण्डेजः ॥ 146 ॥ 1 कशाम् । 2 प्क्स्सी। लवणा इकुशयोः रामलक्ष्मणाभ्यां सह युद्धम् । ॥ 237 ॥ Page #285 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR38 ॥ सप्तमं पर्व नवमः सर्गः रामलक्ष्मण रावणचरितम् । तद्भूयो लक्ष्मणोऽमुञ्चत् कृत्वा तद्वत्प्रदक्षिणाम् । पुनस्तत्पाणिमेवाऽऽगाच्छाला भग्न इव द्विपः । / 147 / / चिन्तयामासतुश्चैवं विषण्णौ रामलक्ष्मणौ । किं सीरिशाङ्गिणावेतौ न त्वावामिह भारते ? | 148 ॥ अत्राऽन्तरे नारदर्षिः सिद्धार्थेन सहैव हि । तत्रोपेत्याऽवोचदेवं खिन्नं रामं सलक्ष्मणम् । / 149 / / हर्षस्थाने विषादोऽयं युवयोः किं रघूद्वहौ ? | पुत्रात्पराजयो वंशोद्योतनाय न करय हि ? ॥ 150 ॥ सीताकुक्षिभवौ पुत्रौ ताविमौ लवणाङ्कुशौ । त्वां द्रष्टुमागतावत्र युद्धव्याजेन न त्वरी । / 151 ॥ अभिज्ञानमिदं तेऽत्र यच्चक्रं प्रबभूव न । मुधाऽभू रतं चक्रं पुरा बाहुबलावपि । / 152 / / त्यागात्प्रभृति सीताया वृत्तान्तं नारदोऽखिलम् । पुत्रयुद्धान्तमाचख्यौ विश्वविस्मयदायकम् । / 153 ॥ रामोऽपि विस्मयव्रीडाखेदहर्षसमाकुलः । मुमूर्छ सञ्ज्ञां लेभे च संसिक्तश्चन्दनाम्भसा । / 154 / / लक्ष्मणेन सहोदश्रुः पुत्रवात्सल्यपूरितः । जगाम रामो लवणाडशयोद्भुतमन्तिके । / 155 / / अवतीर्य रथात्सद्यो विनीतौ लवणाङ्कशो । पादेषु पद्मसौमित्र्योस्त्यक्तास्त्रौ पेततुः क्रमात् । / 156 / / तावालिङ्ग्य निजोत्सङ्गमारोप्य च रघूद्वहः । मूर्ध्नि चुम्बन रुरोदोच्चैः शोकस्नेहसमाकुलः । / 157 ॥ रामोत्सङ्गान्निजोत्सङ्गं तावारोप्याऽथ लक्ष्मणः । चुम्बन शिरसि बाहुभ्यां परिरेभेऽश्रुपूर्णदृक् । / 158 ॥ विलुठन्तौ पितुरिव विनीतौ पादपद्मयोः । दूरात्प्रसारितभुजः शत्रुघ्नोऽप्यालिलिङ्ग तौ । / 159 / / अपरेऽपि हि भूपालाः सेनयोरुभयोरपि । प्रमोदन्ते स्म सम्भूय विवाहमिलिता इव । / 160 ॥ 1 अरी शत्रू । 2 भरतचक्रिसम्बन्धि । 3 पुत्रपराक्रमेण विस्मयः, स्वपराजयेन व्रीडा, सीतावियोगेन खेदः, पुत्रप्राप्त्या च हर्षस्तेन युक्तः । पुत्रयोः पितृपितृव्याभ्यां युद्धम्, नारदेन भेदप्रकटनम् । ॥238 ॥ Page #286 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 239 ॥ पुत्रयोर्विक्रमं दृष्ट्वा पित्रा च सह सङ्गमम् । हृष्टा सीता विमानेन पुण्डरीकपुरं ययौ । / 161 ॥ सदृक्षपुत्रलाभेन मुदितौ रामलक्ष्मणौ । जहषुः स्वामिहर्षेण भूचराः खेचराश्च ते । / 162 / / भामण्डलनृपाख्यातो वज्रजङ्घनृपोऽपि हि । ननाम रामसौमित्री विनीतश्चिरपत्तिवत् । / 163 / / रामस्तमाललापैवं भामण्डलसमोऽसि मे । पुत्रौ योऽवर्धयस्त्वं मेऽनैषीः काष्ठामिमां च यः । / 164 / / इत्युक्त्वा पुष्पकारूढः पद्मनाभः सलक्ष्मणः । अर्धासनोपविष्टाभ्यां पुत्राभ्यां प्राविशत्पुरीम् ॥ 165 / / उदग्रीवपाणिभिः पौरै राजमार्गे च विस्मितैः । प्रेक्ष्यमाणः स्तूयमानसुतो रामोऽगमगृहे । / 166 / / तत्रोत्ततार पुत्राभ्यां सह रामः सलक्ष्मणः । महान्तमत्यन्तमुदा कारयामास चोत्सवम् ॥ 167 ॥ अथ रामं सुमित्राभूः कपीश्वरबिभीषणौ । हनूमानङ्गदाद्याश्च सम्भूयैवं व्यजिज्ञपन् । / 168 / / परदेशे स्थिता देवी त्वया विरहिताऽधुना । विनाऽमूभ्यां कुमाराभ्यामतिकष्टेन तिष्ठति ॥ 169 / / यद्यादिशसि तत्स्वामिन्नानयामोऽद्य तामिह । विपत्स्यतेऽन्यथा सा तु पतिपुत्रोज्झिता सती ॥ 170 ॥ किञ्चिद्रामो विचिन्त्योचे जानक्यानीयते कथम् ? / लोकापवादोऽलीकोऽपि बलवानन्तरायकृत् । / 171 / / जानेऽहं यत्सती सीता साऽपि स्वं वेत्ति निर्मलम् । दिव्यं दातुमथाऽदातुं तद् द्वयोरपि नाऽस्ति भीः ॥ 172 ॥ प्रत्यक्षं सर्वलोकानां दिव्यं देवी करोतु सा । शुद्धया च तया सार्धं गृहवासोऽस्तु मे पुनः । / 173 ॥ एवमस्त्वित्युदित्वा ते पुर्या बहिरकारयन् । विशालान्मण्डपानुच्चैस्तदन्तमञ्चधोरणीः । / 174 / / तेषु चोपाविशन् भूपाः पौरामात्यादयोऽपि च । ते बिभीषणसुग्रीवप्रमुखाः खेचरा अपि ॥ 175 ॥ 1दिशाम् । 2 ऊर्ध्वा ग्रीवा पार्ट्जयश्च येषां तैः । 3 मञ्चश्रेणीः । सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् । SAHARASHTRA सीतायाः कलङ्कनिवारणाय दिव्य पञ्चकनिवेदनम् । SASARALA ॥ 239 // Page #287 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 240 ॥ सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् । ततो रामाज्ञयोत्थाय पुण्डरीकपुरे स्वयम् । गत्वा नत्वा च वैदेहीमित्युवाच कपीश्वरः । / 176 ॥ त्वत्कृते प्रैषि रामेण विमानं देवि ! पुष्पकम् । इदानीमिदमध्यास्स्व रामोपान्तमुपेहि च । / 177 ॥ साऽप्यूचेऽद्यापि मेऽरण्यत्यागदुःखं न शाम्यति । ततः कथं यामि रामं भूयो दुःखान्तरप्रदम् ? ॥ 178 ॥ नत्वा भूयोऽपि सोऽवोचन्मा कुपस्तव शुद्धये । समं पौरैर्नृपैः सर्वैर्मचारूढोऽस्ति राघवः । / 179 / / तेनेत्युक्ते पूर्वमपि जानकी शुद्धिकाङ्क्षिणी । आरुरोह विमानं तदयोध्यायां जगाम च । / 180 ॥ माहेन्द्रोदयमुद्यानं समुपेत्योत्ततार सा । दत्तार्घा लक्ष्मणेनैत्य नमश्चक्रे नृपैरपि । / 181 ॥ अग्रे निषद्य सौमित्रिनूपैः सममदोऽवदत् । निजां पुरी निजं वेश्म प्रवेशाद्देवि ! पावय ॥ 182 ॥ सीताऽप्यूचे प्राप्तशुद्धिः प्रवेक्ष्यामि पुरीमिमाम् । गृहं च नाऽन्यथा वत्साऽपवादो जातु शाम्यति ॥ 183 ॥ इति सीताप्रतिज्ञां तेऽशंसन् रामाय भूभुजः । रामोऽप्युपेत्य वैदेहीमित्यूचे न्यायनिष्ठुरम् । / 184 / / भोगा न चेद्दशास्येन तस्थुष्या अपि तद्गृहे । समक्षं सर्वलोकानां तद्दिव्यं कुरु शुद्धये । / 185 / / स्मित्वा सीताऽप्युवाचैवं विज्ञस्त्वत्तोऽपरो न हि । अज्ञात्वा यो हि मे दोष त्यागं कुर्या महावने । / 186 / / दण्डमादौ विधायाऽद्य कुरुषे मत्परीक्षणम् । विचक्षणोऽसि काकुत्स्थ ! सज्जा तत्राऽपि नन्वहम् । / 187 ॥ ऊचे विलक्षो रामोऽपि जाने दोषस्तवाऽस्ति न । जनोत्पादितदोषस्योत्तारणायेदमुच्यते । / 188 ॥ जगाद जानकी दिव्यपञ्चकं स्वीकृतं मया । विशामि वह्नौ ज्वलिते भक्षयाम्यथ तण्डुलान् । / 189 / / 1 रामसन्निधौ । 2 रावणगृहे तस्थुष्या वसन्त्यास्तव रावणेन समं भोगा न चेत्स्युरिति सम्बन्धः । 3 मन्त्रितांस्तण्डुलानिति तात्पर्यम् । सीतायाः कलङ्कनिवारणाय दिव्य पञ्चक निवेदनम् । ॥ 240 / / Page #288 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका सप्तमं पर्व नवमः पुरुषचरिते ॥241 ॥ सर्गः रामलक्ष्मणरावणचरितम् । तुलां समधिरोहामि तप्तं कोशं पिबाम्यहम् । गृह्णामि जिह्वया फोलं किं तुभ्यं रोचते ? वद ॥ 190 ॥ युग्मम् । / अत्रान्तरेऽन्तरीक्षस्थः सिद्धार्थो नारदोऽप्यथ । लोकः सर्वश्च तुमुलं निषिध्येदमभाषत । / 191 / / भो भो राघव ! सीतेयं निश्चयेन सती सती । महासतीति मा कार्षीर्विकल्पमिह जातुचित् । / 192 / / रामोऽप्युवाच हे लोका ! मर्यादा काऽपि नाऽस्ति वः । सङ्कल्प्य दोषं युष्माभिरेवेयं दूषिता पुरा । / 193 / / ब्रूथाऽन्यत् पुरतो यूयमन्यद् दूरे स्थिताः पुनः । तदा कथं सदोषाऽऽसीच्छीलवत्यधुना कथम् ? | 194 / / भूयोऽपि गृह्णतां दोषमर्गला नाऽस्ति काऽपि वः । प्रत्ययाय ततः सीता विशतु ज्वलितेऽनले । / 195 / / इत्युक्त्वाऽखानयद्रामो गर्त हस्तशतत्रयम् । पुरुषद्वयदनं चाऽपूरयच्चन्दनेन्धनैः ॥ 196 ॥ अत्राऽन्तरे च वैताढ्यस्योत्तरश्रेणिवर्तिनः । हरिविक्रमराजस्य कुमारो जयभूषणः । / 197 / / ऊढाष्टशतनारीकः पत्नी किरणमण्डलाम् । सुप्तां हेमशिखाख्येन समं मातुलसूनुना । / 198 / / दृष्ट्वा निर्वासयामास तदैव प्राव्रजत् स्वयम् । साऽपि मृत्वा समजनि विद्युइंष्ट्रेति राक्षसी ॥ 199 / / अयोध्याबहिरभ्येत्य स तदा जयभूषणः । तस्थौ प्रतिमया विद्युदंष्ट्रा च तमुपाद्रवत् । / 200 / / केवलं अस्य चोत्पेदे तदुत्सवविधित्सया । तदानीं च समाजग्मुः सुनासीरादयः सुरा ॥ 201 / / सीतायाः प्रेक्ष्य तद्देवाः शक्रमेवं व्यजिज्ञपन् । लोकालीकापवादेन सीता वह्नौ प्रवेक्ष्यति ॥ 202 / / 1 सीसकम् । 2 शस्त्रधारम् । 3 जयभूषणः । 4 सुनासीरः इन्द्रः । सीतायाः कलकनिवारणाय दिव्य पञ्चक निवेदनम् । ॥ 241 / / Page #289 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 242 ॥ सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् । पत्त्यनीकपतिं सीतासान्निध्यायाऽऽदिशद्धरिः । तस्यर्षेः केवलज्ञानोत्सवं तु विदधे स्वयम् । / 203 / / रामाज्ञयाऽथ मृतकास्तं गतं चन्दनाञ्चितम् । परितो ज्वालयामासुर्दुःप्रेक्ष्यं चक्षुषामपि । / 204 ॥ ज्वालाकरालं तं प्रेक्ष्य रामो दध्याविदं हृदि । अहो ! अत्यन्तविषमं किं ममेदमुपस्थितम् ? / / 205 / / इयं महासती नूनं निःशङ्काऽग्नौ प्रवेक्ष्यति । दैवस्येव हि दिव्यस्य प्रायेण विषमा गतिः । / 206 / / मया सहाऽस्या निर्वासो हरणं रावणेन च । वने त्यागो मया भूयो भूयोऽप्येतेच्च मत्कृतम् ॥ 207 / / एवं सोऽचिन्तयद्यावत्तावत्सीतोपपावकम् । स्थित्वा स्मृत्वा च सर्वज्ञं चक्रे सत्यापनामिति । / 208 / / हे लोकपाला ! लोकाश्च सर्वे शृणुत यद्यहम् । अन्यमभ्यलषं रामात्तदाऽग्निर्मा दहत्वयम् । / 209 / / अन्यथा तु सुखस्पर्शी वारीवाऽस्त्वित्युदीर्य सा । झम्पां स्मृतनमस्कारा ददौ तस्मिन् हुताशने । / 210 ॥ यावत्सा प्राविशत्तावद्विध्यातो वह्निराश्वपि । गर्तः स्वच्छोदकापूर्णः स तु वापीत्वमाययौ ॥ 211 ॥ सीता त्वधिजलं पद्मोपरि सिंहासनस्थिता । पैनेवाऽस्थात्सतीभावतुष्टदेवप्रभावतः । / 212 / / कुर्वाणं क्वाऽपि हुङ्कारं क्वचिद् गुलुगुलारवम् । क्वाऽपि भम्भायितध्वानं क्वचित्पटपटाध्वनि । / 213 ॥ क्वचिद्दिलिदिलिस्वानं क्वचित् खलखलास्वनम् । समुद्राम्भ इवाऽम्भस्तत्तत्र सावर्तमैक्ष्यत ॥ 214 ॥ ॥युग्म्म् । / तदुच्छलज्जलं वाप्या उद्वेलस्येव वारिधेः । आप्लावयितुमारेभे मञ्चानपि गरीयसः । / 215 ॥ 1 सेवकाः । 2 अग्निप्रवेशनम् । 3 लक्ष्मीरिव । कलङ्कनिवारणाय सीताया हुताशने झम्पापातः । ॥ 242 ॥ Page #290 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 243 ॥ सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् । विद्याधरा भयोभ्रान्ताः समुत्पत्येयुरम्बरे । भूचराश्चुक्रुशुश्चैवं पाहि सीते ! महासति ! / / 216 / / सीताऽप्युत्तीर्णमम्भस्तत् स्वपाणिभ्यामवालयत् । पुनर्वापीप्रमाणं तद्भूत्तस्याः प्रभावतः । / 217 / / उत्पलैः कुमुदैः पद्मः पुण्डरीकैर्निरन्तरा । सौरभोद्भ्रान्तभृङ्गालीसङ्गीता हंसशालिनी । / 218 ॥ आस्फैलद्वीचिनिचयमणिसोपानबन्धुरा । बद्धोभयतय रत्नोपलैर्वापी बभूव सा । / 219 / / ॥युग्म्म् ॥ ननृतुर्नारदाद्याः खे सीताशीलप्रशंसिनः । सीतोपरिष्टात्तुष्टाश्च पुष्पवृष्टिं व्यधुः सुराः । / 220 / अहो शीलमहो शीलं रामपल्या यशस्करम् ! / इति लोकप्रघोषोऽभूद्रोदःकुक्षिम्भरिः क्षणात् । / 221 ॥ मातुः प्रभावं तं दृष्ट्वा मुदितौ लवणाङ्कुशौ । हंसाविव तरन्तौ तौ तत्समीपमुपेयतुः । / 222 / / तौ मूर्ध्याघ्राय वैदेह्या पार्श्वयोरुपवेशितौ । कलभाविव रेजाते नदीतीरद्वयस्थितौ । / 223 / / गत्वा सौमित्रिशत्रुघ्नभामण्डलबिभीषणाः । सुग्रीवाद्याश्च वैदेहीं नमश्चक्रुः सभक्तयः । / 224 ॥ सीतामुपाययौ रामोऽप्यभिरामतरद्युतिः । पश्चात्तापत्रपापूर्ण इत्यूचे रचिताञ्जलिः । / 225 / / स्वभावादप्यसदोषग्राहिणां पुरवासिनाम् । छन्दानुवृत्त्या त्यक्ताऽसि मया देवि ! सहस्व तत् । / 226 ॥ त्यक्तोग्रश्वापदेऽरण्येऽजीवस्त्वं स्वप्रभावतः । एकं दिव्यं तदप्यासीन्नाऽज्ञासिषमहं पुनः ॥ 227 ॥ क्षान्त्वा सर्वं ममेदानीमिदमध्यास्स्व पुष्पकम् । चल स्ववेश्मनि प्राग्वद्रमस्व सहिता मया ॥ 228 / / 1 ईयुर्जग्मुः । 2 उच्छलितम् । 3 सौरभेण सुगन्धेनोद्घान्ता या भृङ्गाली, भ्रमरसमूहस्तस्याः सङ्गीतं यस्यां सा । 4 आस्फलन्तो वीचिनिचयास्तरङ्गसमूहा यत्रैतादृशैर्मणिसोपानैर्बन्धुरा व्याप्ता । 5 इच्छानुवर्तनेन । कलङ्कनिवारणाय सीताया हुताशने झ्म्पापात्ः। ॥ 243 ॥ Page #291 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । 244 ॥ सीताऽप्यूचे न ते दोषो न च लोकस्य कश्चन । न चाऽन्यस्याऽपि कस्याऽपि किं तु मत्पूर्वकर्मणाम् । / 229 / / निर्विण्णा कर्मणामीदृग्दुःखावर्तप्रदायिनाम् । ग्रहीष्यामि परिव्रज्यां तषामुच्छेदकारिणीम् । / 230 / / इत्युक्त्वा मैथिली केशानुच्चखान स्वमुष्टिना । रामस्य चाऽर्पयामास शक्रस्येव जिनेश्वरः । / 231 ॥ सद्यो मुमूर्छ काकुत्स्थो नोत्तस्थौ यावदेष च । तावत्सीता ययौ साधुजयभूषणसन्निधौ । / 232 ॥ केवली स जयभूषणो मुनिमैथिली विधिवदप्यदीक्षयत् । सुप्रभाख्यगणिनीपरिच्छदे तां चकार च तपःपरायणाम् । / 233 / / सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषशिलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि सीताशुद्धि-व्रतग्रहणो नाम नवमः सर्गः । शीलप्रभावेण जलोपद्रवनाशः, सीतया संयमग्रहणम् । ॥ 244 / / Page #292 -------------------------------------------------------------------------- ________________ दशमः सर्गः । त्रिषष्टिशलाकापुरुषचरित 245 ॥ सप्तमं पर्व दशमः । सर्गः रामलक्ष्मणरावणचरितम् । अथ सिक्तश्चन्दनेन लब्धसञो रघूद्वहः । व्याजहार क्व ननु सा सीतादेवी मनस्विनी ? ॥1 ॥ भो भूचराः ! खेचराश्च न चेद्युयं मुमूर्षवः । तन्मे लुञ्चितकेशामप्याशु दर्शयत प्रियाम् । / 2 / / वत्स ! वत्सैहि सौमित्रे! तूणौ तूणौ धनुर्धनुः । यदमी सन्त्युदासीनाः सुस्थिता दुस्थिते मयि ॥ 3 ॥ इत्युक्त्वा धन्व गृह्णन्तं तं नत्वा लक्ष्मणोऽब्रवीत् । आर्याऽऽर्य ! किमिदं ? लोकः खल्वेष तव किङ्करः ॥ 4 ॥ सीतां यथा दोषभीतोऽत्याक्षीस्त्वं न्यायनैष्ठिकः । भवभीता स्वार्थनिष्ठा तथा सा सर्वमत्यजत् । / 5 / / प्रत्यक्षमिह वः सीता स्वयमुत्पाट्य कुन्तलान् । आददे विधिवद्दीक्षां जयभूषणसन्निधौ ॥ 6 ॥ इदानीमेव तस्यर्षेरुदपद्यत केवलम् । तज्ज्ञानमहिमाऽवश्यकृत्यमस्ति तवाऽपि हि ॥ 7 ॥ तत्राऽऽस्ते स्वामिनी सीता स्वामिन्नात्तमहाव्रता । दर्शयन्ती मुक्तिमार्ग सतीमार्गमिवाऽनघा ॥ 8 ॥ रामः प्रकृतिमालम्ब्योवाच साधु मम प्रिया । उपाददे परिव्रज्यां तस्य केवलिनोऽन्तिके ॥ 9 ॥ इत्युक्त्वा सपरीवारो जगाम जयभूषणम् । नत्वा च देशनां तस्माच्छुश्राव रघुपुङ्गवः । / 10 ॥ देशनाऽन्ते च पप्रच्छ नाऽत्मानं वेम्यहं प्रभो !| भव्योऽहं किमुताऽभव्यस्तदाचक्ष्व प्रसीद मे । / 11 ॥ अथाऽऽख्यत्केवली सोऽपि भव्योऽसि त्वं न केवलम् । सिद्धि यास्यस्यनेनैव जन्मनोत्पन्नकेवलः ॥ 12 ॥ रामः पप्रच्छ भूयोऽपि मोक्षः प्रव्रज्यया भवेत् । सर्वत्यागेन सा किं तु लक्ष्मणो दुस्त्यजो मम ॥ 13 ॥ 1 सा प्रव्रज्या सर्वत्यागेन भवेत्, परन्तु लक्ष्मणः मम दुस्त्यजोऽतः सर्वत्यागः कथं भवेदिति तात्पर्यम् । 2 केवलम्-अव्ययम् मात्रार्थे । रामादयो ज्ञानिनं स्वपूर्व भवान् पृच्छन्ति । ॥245 ॥ Page #293 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । 246 ॥ सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । मुनिराख्यदवश्यं ते भोक्तव्या बलसम्पदः । तदन्ते त्यक्तसङ्गः सन् प्रव्रज्य शिवमाप्स्यसि । / 14 ॥ नत्वा बिभीषणोऽपृच्छत् केन प्राग्जन्मकर्मणा । जहार रावणः सीतां लक्ष्मणस्तं न्यहन् युधि ? / / 15 ॥ सुग्रीवो भामण्डलश्च तथेमौ लवणाङ्कुशौ । अहं च कर्मणा केनाऽत्यन्तरक्ता रघूद्वहे ? ॥ 16 / / भगवानाचचक्षेऽथ भरतार्धेऽत्र दक्षिणे । पुरे क्षेमपुरे नाम्ना नयदत्तोऽभवद्वणिक् । / 17 / / धनदत्तवसुदत्तौ सुनन्दाकुक्षिजौ सुतौ । तस्याऽभूतां तयोर्मित्रं याज्ञवल्क्योऽभवद् द्विजः । / 18 / / नाम्ना सागरदत्तश्च पुरे तस्मिन्नभूद्वणिक् । तस्य सूनुर्गुणधरः कन्या गुणवती पुनः । / 19 / / दत्ता सागरदत्तेन नयदत्तात्मजन्मने । धनदत्ताय गुणवत्यनुरूपगुणाय सा । / 20 / / श्रीकान्तनाम्ने चाऽऽढ्याय तत्रत्यायाऽर्थलोभतः । ददौ गुणवती छन्नं माता रत्नप्रभा पुनः । / 21 ॥ याज्ञवल्क्यस्तु तज्ज्ञात्वा नयदत्तात्मजन्मनोः । स्वमित्रयोः समाचख्यावसहो मित्रवञ्चने ॥ 22 ॥ वसुदत्तस्ततो गत्वा श्रीकान्तमवधीन्निशि । श्रीकान्तेनाऽपि खड्गेन वसुदत्तो निपातितः ॥ 23 ॥ विन्ध्याटव्यामभूतां तावुभावपि कुरङ्गको । गुणवत्यप्यनूढैव मृत्वा तत्राऽभवन्मृगी ॥ 24 / / तस्याः कृते च तत्राऽपि युद्ध्वा पञ्चत्वमीयतुः । मिथो वैरेण तावेवं भूयांसं प्रेमतुर्भवम् । / 25 ॥ तदानीं धनदत्तोऽपि स्वभ्रातृवधपीडितः । निर्धर्मोऽटन्निशि साधून् ददर्श क्षुधितोऽन्यदा ॥ 26 ॥ ययाचे भोजनं तेभ्यस्तेष्वेको मुनिरब्रवीत् । दिवाऽपि न हि साधूनां भक्तपानादिसङ्ग्रहः ॥ 27 ॥ तवाऽपि नोचितं रात्रौ भोक्तुं पातुं च भद्रक! / को वेत्ति जीवसंसक्तिमन्नादौ तमसीदृशे ? ॥ 28 / / रामादयो ज्ञानिनं स्वपूर्वभवान पृच्छन्ति, गुरुस्तान्ह्। ॥ 246 / / Page #294 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 247 ॥ सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । इत्यादि बोधितस्तेन सुधयेवोक्षितो हृदि । श्रावकीभूय मृत्वा च सौधर्मे त्रिदशोऽभवत् । / 29 ॥ च्युत्वा महापुरपुरे धारणीमेरुनन्दनः । नाम्ना पद्मरुचिः श्रेष्ठी परमश्रावकोऽभवत् । / 30 / / सोऽन्यदा गोकुलं गच्छन्नश्वारूढो यदृच्छया । जरद्वृषभमद्राक्षीन्मुमूर्षु पतितं पथि ॥ 31 ॥ कृपालुः सोऽवरुह्याश्वान्निकटीभूय तस्य तु । कर्णमूले ददौ पञ्चपरमेष्ठिनमस्कृतीः । / 32 / / मृत्वा च तत्प्रभावेण तत्रैव स सुतोऽभवत् । छत्रच्छायनरेन्द्रश्रीदत्तयोवृषभध्वजः ॥ 33 ॥ स्वैरं भ्रमन् सोऽन्यदा तां जरद्वृषभुवं ययौ । लेभे च जातिस्मरणं प्राग्जन्मस्थानदर्शनात् । / 34 / / तत्र चाऽकारयच्चैत्यं तस्य चैत्यस्य चैकतः । भित्तावालेखयामास मुमूर्षु तं जरद्वम् । / 35 / / तत्कर्णान्ते नमस्कारदायिनं पुरुषं च तम् । तदभ्यर्णे तदीयं च सपर्याणं तुरङ्गमम् । / 36 / / / / युग्मम् । / आरक्षास्तत्र चाऽऽदिक्षद्यश्चित्रं परमार्थतः । इदं विदन्नुदीक्ष्येत स ज्ञाप्यस्त्वरितं मम ॥ 37 ॥ इत्युक्त्वा स ययौ वेश्म चैत्ये तत्राऽन्यदा पुनः । वन्दनायाऽऽययौ पद्मरुचिः स श्रेष्ठिपुङ्गवः । / 38 / / वन्दित्वा तत्र सोऽर्हन्तं भित्तिचित्रमुर्दक्षत । सर्वं मे संवदत्येतदित्यूचे च सविस्मयः ॥ 39 ॥ विज्ञप्तोऽथ तदारक्षस्तत्राऽऽगाद्वृषभध्वजः । किं वेत्सि चित्रवृत्तान्तमित्यपृच्छच्च तं नरम् । / 40 ॥ गवेऽस्मै म्रियमाणाय नमस्कारानदां पुरा । इहाऽभिज्ञेन केनाऽपि लिखितोऽस्मीत्युवाच सः । / 41 ॥ तं नत्वोवाच वृषभध्वजो योऽयं जरद्गवः । राजपुत्रोऽभवं सोऽहं नमस्कारप्रभावतः ॥ 42 ॥ कामयास्यमहं योनि ? तिर्यग्योनिस्तदाऽप्यहम् । कृपालुस्त्वं न चेन्मह्यं नमस्कारानदास्यथाः ॥ 43 / / सीतारामसुग्रीवादीनां पूर्वभववर्णनम् । ॥247 ॥ 1सिक्तः Page #295 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 248 ॥ सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । सर्वथा त्वं गुरुः स्वामी दैवतं चाऽसि मे खलु । भुझ्व राज्यमिदं प्राज्यं त्वयायत्तं ममाऽपि यत् । / 44 / / इत्युक्त्वा पद्मरुचिना सहैव वृषभध्वजः । विजहाराकृतद्वैधः पालयञ्च्छ्रावकव्रतम् । / 45 ॥ श्रावकत्वं चिरं सम्यक् पालयित्वा विपद्य च । ईशानकल्पे जज्ञाते तो देवौ परमर्द्धिकौ ॥ 46 / / च्युत्वा ततः पद्मरुचिर्मरोरपरतो गिरौ । वैताब्ये नगरे नन्दावर्ते नन्दीश्वरात्मजः ॥ 47 ॥ कनकाभाकुक्षिजन्मा नयनानन्द इत्यभूत् । राज्यं भुक्त्वा परिव्रज्य माहेन्द्रे त्रिदशोऽभवत् । / 48 / / ॥युग्म्म् ॥ च्युत्वा च प्राग्विदेहेषु क्षेमायां पुरि भूपतेः । विपुलवाहनस्याऽभूत्पद्मावत्यां स नन्दनः । / 49 ॥ श्रीचन्द्रो नाम भुक्त्वा च राज्यं प्रव्रज्य चाऽन्तिके । समाधिगुप्तस्य मुनेब्रह्मलोकेन्द्रतां ययौ । / 50 ॥ ॥युग्म्म् । / च्युत्वा ततोऽयं पद्मोऽभूद् बलभद्रो महाबलः । सुग्रीव एष वृषभध्वजजीवस्त्वभूक्रमात् । / 51 ॥ भ्रान्त्वा श्रीकान्तजीवोऽभून्मृणालकन्दपत्तने । राजसूनुर्वज्रकण्ठो शम्भुहेमवतीभवः । / 52 ॥ भ्रान्त्वा च वसुदत्तोऽभूच्छम्भुराजपुरोधसः । विजयस्य रत्नचूडाभवः श्रीभूतिरात्मजः ॥ 53 ॥ गुणवत्यपि सा भ्रान्त्वा श्रीभूतेस्तस्य नन्दना । सरस्वतीकुक्षिभवा नाम्ना वेगवतीत्यभूत् । / 54 ॥ सोद्यौवनाऽन्यदा साधुं प्रतिमास्थं सुदर्शनम् । वन्द्यमानं जनैर्दृष्ट्वा सोपहासमदोऽवदत् । / 55 / / अहो साधुरयं दृष्टः पुरा क्रीडन्महेलया । साऽनेन प्रेषिताऽन्यत्र तं वन्दध्वं कथं जनाः ? / / 56 ॥ 1 न कृतं द्वैधं येन सोऽभिन्न इति यावत् । 2 स्त्रिया । सीतारामसुग्रीवादीनां पूर्वभववर्णनम् । ॥ 248 ॥ Page #296 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR49 / / सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । श्रुत्वा विपरिणम्याऽऽशु लोकः सर्वोऽपि तं मुनिम् । विप्लावयितुमारेभे कलङ्कोद्घोषपूर्वकम् ॥ 57 ॥ न मे यावत्कलङ्कोऽयमुत्तरिष्यति सर्वथा । न तावत्पारयिष्यामीत्यभिजग्राह सोऽप्यषिः । / 58 / / ततश्च देवतारोषाच्छूनं वेगवतीमुखम् । साधुव्यतिकरं ज्ञात्वा सा पित्रा भसिता भृशम् । / 59 ॥ रोषात् पितुश्च सा भीता सुदर्शनमुनेः पुरः । प्रत्यक्षं सर्वलोकानामित्युच्चैःस्वरमब्रवीत् । / 60 ॥ निर्दोषः सर्वथाऽसि त्वं दोषोऽलीकोऽयमेव ते । मयैवाऽऽरोपितः स्वामिस्तितिक्षस्व क्षमानिधे! ॥ 61 ॥ श्रुत्वेति तद्वचो लोको भूयोऽप्यानर्च तं मुनिम् । उल्लाघाऽभूद्वेगवती तदादि श्राविका च सा । / 62 / / तां च रूपवतीं दृष्ट्वा ययाचे शम्भुभूपतिः । दास्ये मिथ्यादृशे नेति श्रीभूतिः प्रत्युवाच तम् । / 3 / / शम्भुर्निहत्य श्रीभूतिं बुभुजे तां बलादपि । भवान्तरे ते वधाय भूयासमिति साऽशपत् । / 64 / / शम्भुनाऽपि विमुक्ता सा हरिकान्तार्यिकान्तिके । प्रवव्राजाऽथ पूर्णायुर्ब्रह्मलोकमुपाययौ । / 65 / / ततश्च्युत्वा शम्भुजीवरक्षोनाथस्य मृत्यवे । निदानवशतो जज्ञे सीतेयं जनकात्मजा । / 66 / / सुदर्शनमुनेस्तस्याऽलीकदोषाधिरोपणात् । अस्याः कलोऽलीकोऽयं लोकेनेहाऽधिरोपितः । / 67 ॥ भवं भ्रान्त्वा शम्भुजीवोऽप्युदपादि द्विजन्मः । कुशध्वजस्य सावित्र्यां प्रभासो नाम नन्दनः । / 68 ॥ स प्रवव्राज विजयसेनर्षेरन्तिकेऽन्यदा । परमं च तपस्तेपे सहमानः परीषहान् । / 69 ॥ सम्मेतयात्राचलितं विद्याधरनरेश्वरम् । कनकप्रभमद्राक्षीदिन्द्रवत्परमर्द्धिकम् । / 70 / / तपसाऽनेन भूयासमीदृगृद्धिरिति व्यधात् । स निदानं विपद्याऽथोत्पेदे कल्पे तृतीयके । / 71 / / 1 श्यामम् । 2 निर्मला । राम-लक्ष्मण बिभीषणविशाल्याभामण्डलादीनां पूर्वभवाः । / / 249 / / Page #297 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । 250 ॥ ततश्च्युत्वा रावणोऽभूत् खेचरेन्द्रस्तवाऽग्रजः । कनकप्रभऋद्धेर्यो निदानमकरोत्तदा । / 72 / / धनदत्तवसुदत्तमित्र यस्तु द्विजोऽभवत् । याज्ञवल्क्यो भवं भ्रान्त्वा त्वमभूः स बिभीषणः । / 73 / / राज्ञा हतस्तु श्रीभूतिर्धा जगाम ततश्च्युतः । सुप्रतिष्ठपुरे विद्याधरोऽजनि पुनर्वसुः । / 74 / / स पुण्डरीकविजयेऽपजहार स्मरातुरः । कन्यां त्रिभुवनानन्दचक्रिणोऽनङ्गसुन्दरीम् । / 75 / / चक्रिणा प्रेषितैर्विद्याधरैर्युद्धाकुलस्य तु । विमानात्तस्य चाऽपप्तन्निकुओऽनङ्गसुन्दरी । / 76 / / कृत्वा निदानं तत्प्राप्त्यै प्रव्रज्य च पुनर्वसुः । स्वर्ग ययौ ततश्च्युत्वा लक्ष्मणोऽयमजायत ॥ 77 / / वनस्थिता साऽप्यनङ्गसुन्दर्युग्रं तपोऽकरोत् । विहितानशना चाऽन्ते जग्रसेऽजगरेण सा । / 78 / / मृत्वा समाधिना साऽभूद्देवी कल्पे द्वितीयके । ततश्च्युत्वा विशल्याऽभूलक्ष्मणस्य महिष्यसौ । / 79 ॥ योऽभूद् गुणवतीभ्राता नाम्ना गुणधरः स तु । भवं भ्रान्त्वाऽभवद्राजपुत्रः कुण्डलमण्डितः । / 80 / / श्रावकत्वं पालयित्वा चिराय च विपद्य सः । सीतासोदर एषोऽभूद्भामण्डलनरेश्वरः । / 81 ॥ इतोऽभूतां च काकन्द्यां वामदेवद्विजन्मनः । श्यामलाकुक्षिजौ पुत्रौ वसुनन्दसुनन्दनौ । / 82 ॥ एकदा च तयोर्गेहे तिष्ठतोराययौ मुनिः । मासोपवासी ताभ्यां च भक्तिः प्रतिलम्भितः । / 83 / / मृत्वा तद्दानधर्मेणोत्तरेषु तु कुरुष्वथ । अभूतां युग्मिनौ मृत्वा सौधर्मे तौ सुरौ ततः । / 84 / / च्युत्वाऽभूतां च काकन्द्यां रतिवर्धनभूपतेः । सुदर्शनाभवौ पुत्रौ प्रियङ्करशुभङ्करौ । / 85 / / राज्यं चिरं पालयित्वा प्रव्रज्य च विपद्य च । सुरौ ग्रैवेयकेऽभूतां च्युत्वा च लवणाङ्कुशौ । / 86 / / सुदर्शना तयोः पूर्वभवमाता भवं चिरम् । भ्रान्त्वाऽभूदेष सिद्धार्थोऽध्यापको रामपुत्रयोः । / 87 / / राम-लक्ष्मण विभीषणविशाल्याभामण्ड लादीनां पूर्वभवाः । ॥ 250 ॥ Page #298 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR51 ॥ सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । एवं मुनिवचः श्रुत्वा संवेगं बहवो ययुः । तदैव रामसेनानीः कृतान्तः प्राव्रजत्पुनः । / 88 ॥ अथोत्थाय नमश्चक्रे काकुत्स्थो जयभूषणम् । उपसीतं च गत्वैवं चिन्तयामास चेतसि । / 89 / / असौ शिरीषमृद्वङ्गी राजुपुत्री मम प्रिया । सीता शीतातपक्लेशं कथं नाम सहिष्यते ? ॥ 90 ॥ इमं संयमभारं च सर्वभारातिशायिनम् । उद्वक्ष्यति कथं नाम हृदयेनाऽपि दुर्वहम् ? ॥ 91 ॥ यद्वा सतीव्रतं यस्या न भक्तुं रावणोऽप्यलम् । सा नियूंढप्रतिज्ञैवं भाविनी संयमेऽपि हि । / 92 ॥ एवं विमृश्य वैदेहीं ववन्दे लक्ष्मणाऽग्रजः । लक्ष्मणोऽन्ये च राजानः श्रद्धानिर्धातचेतसः ॥ 93 / / इतश्च सपरीवारो रामोऽयोध्यां ययौ पुनः । सीताकृतान्तवदनौ तेपाते च परं तपः । / 94 ॥ तपस्तप्त्वा ब्रह्मलोके कृतान्तवदनो ययौ । सीताऽपि षष्टिं वर्षाणि विदधे विविधं तपः । / 95 ॥ त्रयस्त्रिशदहोरात्री कृत्वाऽन्तेऽनशनं मृता । द्वाविंशत्यर्णवायुः सोऽच्युतेन्द्रः समजायत ॥ 96 / / इतश्च शैले वैताढ्येऽभूतु काञ्चनपुरे पुरे । नामतः कनकरथो विद्याधरपतिस्तदा ॥ 97 ॥ मन्दाकिनीचन्द्रमुख्योः कन्ययोः स स्वयंवरे । सपुत्रान् भूपतीन् रामलक्ष्मणादीनथाऽऽह्वयत् । / 98 / / तत्राऽऽसीनेषु भूपेषु मन्दाकिन्या निजेच्छया । अनङ्गलवणो वने चन्द्रमुख्याडशः पुनः ॥ 99 ॥ लक्ष्मणस्य सुतास्तत्र क्रोधादुत्तस्थिरे युधि । सार्धे शते द्वे अपि ते युगपच्छ्रीधरादयः । / 100 ॥ श्रुत्वा सन्नह्यतस्तांश्च प्रोचाते लवाणाङ्कुशौ । को नाम योत्स्यतेऽमीभिरखध्या भ्रातरः खलु । / 101 / / यथा न तातयोर्भेदः कोऽपि ज्येष्ठकनिष्ठयोः । तत्पुत्राणां तथाऽस्माकममीषामपि माऽस्तु सः ॥ 102 ॥ 1 स भेदः । सीताया अच्युते गमनं लवणा इकुशयो लग्नः । ॥ 251 / / Page #299 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 252 ॥ सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । एवं तयोर्वचो ज्ञात्वा चरेभ्यो लक्ष्मणात्मजाः । वीक्षापन्ना निनिन्दुः स्वं दुःकर्मारम्भसम्मुखम् । / 103 / / सद्यः संवेगमापन्नाः पितरावनुमन्य ते । महाबलमुनेः पादपद्मान्ते जगूहुव्रतम् । / 104 / / जातोद्वाही तदानीं तावनङ्गलवणाङ्कुशौ । सहैव सीरिशाङ्गिभ्यामयोध्यामीयतुः पुरीम् । / 105 / / इतश्च स्वपुरे हर्म्यमूनि भामण्डलः स्थितः । कदाचिदेवं मनसा चिन्तयामास शुद्धधीः । / 106 ॥ श्रेणिद्वयं वशीकृत्याऽस्खलन् सर्वत्र लीलया । विहृत्याऽन्ते चाऽऽत्तदीक्षो भवेयं पूर्णवाञ्छितः ॥ 107 ॥ एवं चिन्तयतस्तस्य मूर्ध्नि विद्युत्पपात् खात् । स मृत्वा देवकुरुषु जज्ञे युगलधर्मिषु । / 108 / / इतश्च हनूमांश्चैत्रे चैत्यवन्दनहेतवे । मेरुं गतो निवृत्तोऽस्तमैयन्तं सूर्यमैक्षत । / 109 ॥ एवं च दध्यावुदयो यथा ह्यस्तं तथा खलु । निदेर्शनमयं सूर्यो धिग्धिक् srvmshaashvtm॥110 / / एवं विचिन्त्य स्वपुरे गत्वा राज्यं सुते न्यधात् । धर्मरत्नाचार्यपार्श्वे प्रव्रज्यामाददे स्वयम् ॥ 111 ॥ तमनुप्राव्रजन्नाज्ञां सार्धसप्तशतानि च । आर्यालक्ष्मीवतीपार्श्वेऽस्थुस्तत्पल्यश्च दीक्षिताः ॥ 112 / / ध्यानानलेन निर्दह्य क्रमात् कर्माणि मूलतः । श्रीशैलः प्राप्य शैलेशी जगाम पदमव्ययम् ॥ 113 / / हनूमन्तं प्रव्रजितं ज्ञात्वा दध्यौ रघूद्वहः । हित्वा भोगसुखं कष्टां दीक्षां किमयमाददे ? / / 114 ॥ तां रामचिन्तामवधेर्ज्ञात्वा सौधर्मवासवः । ऊचे मध्येसभमहो ! कर्मणां विषमा गतिः ॥ 115 ॥ रामश्चरमदेहोऽपि यद्धर्म हसति स्वयम् । सौख्यं विषयसम्भूतं प्रत्युतैष प्रशंसति ॥ 116 / / अथवा ज्ञातमनयो रामलक्ष्मणयोर्मिथः । स्नेहो गाढतरः कोऽपि भवानिर्वेदकारणम् । / 117 ॥ 1 विस्मयं प्राप्ताः । 2 अयति गच्छति तमयन्तम् । 3 दृष्टान्त । सीताया अच्युते गमनम्, लवणा इकुशयो लग्नः हनुमतो मोक्षः । ॥ 252 / / Page #300 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते । सप्तमं पर्व दशमः । सर्गः रामलक्ष्मणरावणचरितम् । IR53 ॥ द्वौ देवौ कौतुकात्तत्र तयोः स्नेहं परीक्षितुम् । उपेयतुरयोध्यायां लक्ष्मणस्य निकेतने । / 118 ॥ दर्शयामासतुः सद्यो मायया लक्ष्मणस्य तौ । सर्वमन्तःपुरस्त्रैणमाक्रन्दत् करुणस्वरम् । / 119 ॥ हा पद्म ! पद्मनयन ! बन्धुपद्मदिवाकर! / अकाण्डमृत्युः कोऽयं ते विश्वस्याऽपि भयङ्करः ? ॥ 120 ॥ एवं च रुदतीर्वक्षांस्यानाना मुक्तकुन्तलाः । अन्तःपुरवधूः प्रेक्ष्य विषण्णो लक्ष्मणोऽवदत् । / 121 / / ममाऽसौ किं मृतो भ्राता जीवितस्याऽपि जीवितम् ? | पिशुनेन कृतान्तेन किं कृतं छलघातिना?॥ 122 ॥ एवं च भाषमाणस्य वचसा सह जीवितम् । सौमित्रेर्निर्ययौ कर्मविपाको दुरतिक्रमः । / 123 ॥ स्वर्णस्तम्भमवष्टभ्य स्थितः सिंहासनेऽपि हि । सोऽथ प्रसारिताक्षोऽस्थाल्लेप्यमूर्तिरिवाऽक्रियः । / 124 / / परासुं लक्ष्मणं दृष्ट्वा विषण्णौ तौ सुरावपि । मिथो जजल्पतुरहो ! किमावाभ्यामिदं कृतम् ? / / 125 ॥ विश्वाधारः पुमानेष किमावाभ्यां हहा ! हतः ? / इति स्वं बहु निन्दन्तौ स्वकल्पं जग्मतुः पुनः ॥ 126 ॥ पेरासुं लक्ष्मणं प्रेक्ष्य तत्र चाऽन्तःपुरस्त्रियः । चक्रन्दुः सपरीवारा विलुलत्कुन्तलालिकाः । / 127 ॥ तच्चाक्रन्दितमाकर्ण्य तत्र रामः समाययौ । उवाच च किमारब्धमविज्ञायाऽप्यमङ्गलम् । / 128 ॥ जीवन्नेवैष तिष्ठामि जीवत्येष च मेऽनुजः । कोऽप्यमुं बाधते व्याधिर्भेषजं तत्प्रतिक्रिया ॥ 129 ॥ इत्युक्त्वाऽजूहवद्रामो वैद्याज्योतिषिकानपि । प्रयोगं मन्त्रतन्त्राणां कारयामास चाऽसकृत् । / 130 ॥ वैफल्ये मन्त्रतन्त्राणां मूर्छा प्राप रघूद्वहः । कथञ्चिल्लब्धसञ्ज्ञः सन् विललापोच्चकैःस्वरम् । / 131 / / ते बिभीषणसुग्रीवशत्रुघ्नाद्या उदश्रवः । विमुक्तकण्ठं रुरुदुर्हताः स्म इति भाषिणः । / 132 / / 1 बन्धव एव पद्मानि तेषु दिवाकरः सूर्यस्तत्सम्बुद्धौ । 2 मृतम् । 3 विलुलन् कुन्तलालिः केशपङ्क्तिर्यासां ताः । रामलक्ष्मणस्नेहयोः परीक्षा, लक्ष्मणस्य मृत्युः । ॥253 / / Page #301 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR54 ॥ सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । कौशल्याद्या मातरश्च स्नुषाभिः सह साश्रवः । भूयो भूयोऽपि मूर्छन्त्यश्चक्रन्दुः करुणस्वरम् ॥ 133 ॥ प्रतिमार्ग प्रतिगृहं प्रत्यर्ल्ड क्रन्दनात्तदा । शोकाद्वैतमभूत् सर्वं रसान्तरमलिम्लुचम् । / 134 ॥ नत्वाऽथ राममूचाते कुमारौ लवणाङ्कुशौ । भवादद्याऽतिभीतौ स्वः कनीयस्तातमृत्युना । / 135 / / अकस्मादापतत्येष मृत्युः सर्वस्य तन्नरैः । तत्परैः परलोकाय स्थातव्यं मूलतोऽपि हि । / 136 ॥ अनुमन्यस्व दीक्षायै न नो युक्तमतः परम् । कनीयस्तातमुक्तानां गृहे स्थातुं मनागपि ॥ 137 ॥ इत्युक्त्वा राममानम्याऽमृतघोषमुनेः पुरः । उभौ जगृहतुर्दीक्षां क्रमाच्च शिवमीयतुः । / 138 / रामो भ्रातृविपत्त्या च वियोगेन च पुत्रयोः । मुमूर्छ भूयो भूयोऽपि मोहादेवं जगाद च । / 139 / / मयाऽपमानता काचित्क्वचिच्चक्रेऽद्य बान्धव ! / कस्मादकस्मादालम्बि भवता मौनमीदृशम् ॥ 140 ॥ त्वयि ह्येवं स्थिते भ्रातः ! पुत्राभ्यामपि चोज्झितः । प्रविशन्ति च्छिद्रशते नृणां भूतशतानि हि ॥ 141 ॥ उन्मत्तभाषिणं चैवं राममेत्य कथञ्चन । बिभीषणाद्याः सम्भूय जगदुर्गद्गदस्वरम् । / 142 / / धीरेष्वपि हि धीरस्त्वं वीरो वीरेष्विव प्रभो ! / लज्जाकरमिदं तस्मादधैर्य मुञ्च सम्प्रति । / 143 / / लोकप्रसिद्धमधुना सौमित्रेरौर्ध्वदैहिकम् । अङ्गसंस्कारपूर्वं हि कर्तव्यं समयोचितम् । / 144 / / इत्युक्त्या कुपितो रामस्तानूचे विधुताधरः । जीवत्येष हि मे भ्राता किमिदं वो वचः खलाः !? ॥ 145 ॥ सर्वेषां वः सबन्धूनां ज्वलेन दाहपूर्वकम् । मृतकार्य विधातव्यं दीर्घायुस्तान्ममाऽनुजः । / 146 / / भ्रातर्धातब्रूहि शीघ्रं वत्स ! लक्ष्मण ! नन्वयम् । दुर्जनानां प्रवेशोऽस्ति किं खेदयसि मां चिरम् ?॥147 ॥ यद्वा खलसमक्षं न वत्स ! कोपस्तवोचितः । ityuktvAM'se तमारोप्य ययावन्यत्र राघवः ॥ 148 ॥ रामलक्ष्मणस्नेहयोः परीक्षा, लक्ष्मणस्य मृत्युः , रामस्योन्मत्तभाषणम् । ॥ 254 ॥ ASPERS Page #302 -------------------------------------------------------------------------- ________________ त्रिषष्टि सप्तमं पर्व दशमः शलाकापुरुषचरिते सर्गः IR55 ॥ रामलक्ष्मणरावणचरितम् । नीत्वा स्नानगृहे रामः कदाऽप्यस्नपयत् स्वयम् । ततश्च तं स्वहस्तेन विलिलेप विलेपनैः । / 149 / / आनाय्य दिव्यभोज्यानि पूरयित्वा च भाजनम् । कदाचित्तस्य पुरतो मुमोच स्वयमेव च । / 150 / / कदाऽप्यारोपयदङ्के निजेऽचुम्बच्छिरो मुहुः । कदाऽप्यस्वापयत्तल्पे वाससाऽऽच्छादिते स्वयम् । / 151 / / कदाऽपि स्वयमाभाष्य स्वयं स्म प्रतिभाषते । स्वयं संवाहकीभूय ममर्द च कदाचन । / 152 ॥ इत्यादि चेष्टा विकलाः स्नेहोन्मत्तस्य कुर्वतः । ययौ रामस्य षण्मासी विस्मृताशेषकर्मणः ॥ 153 ॥ श्रुत्वा च तं तथोन्मत्तमिन्द्रजित्सुन्दसूनवः । खेचरा विद्विषोऽन्येऽपि रामस्येयुर्जिघांसवः । / 154 / / अयोध्यां रुरुधुः सैन्यैरुन्मत्तरघुपुङ्गवाम् । सुप्तसिंहां गिरिगुहामिव व्याधाश्छलौजसः । / 155 ॥ रामोऽपि लक्ष्मणं स्वाङ्के निधायाऽऽस्फालयद्धनुः । वज्रावर्तमकालेऽपि संवर्तस्य प्रवर्तकम् । / 156 / / तदा चाऽऽसनकम्पेन माहेन्द्रान्नाकिभिः समम् । जटायुराययौ रामं दृढात्प्राग्जन्मसौहृदात् । / 157 ॥ अद्याऽपि नाकिनो रामगृह्या इतिविभाषिणः । इन्द्रजित्पुत्रमुख्यास्ते दुद्रुवुः खेचरा द्रुतम् । / 158 ॥ अत्र देवसखा रामो हन्ता नोऽग्रेबिभीषणः । इति भीता लज्जिताश्च ते संवेगं परं दधुः । / 159 / / ते मुनेरतिवेगस्य पार्थे संवेगधारिणः । उपेत्य दीक्षां जगूहुर्गृहवासपराङ्मुखाः ॥ 160 ॥ ततो जटायुरमरो बोधार्थ राघवस्य सः । पुरःस्थाय तरुं शुष्कं सिषेच मुहुरम्भसा । / 161 / / क्षिप्त्वा करीषं दृषदि रोपयामास पद्मिनीम् । बीजान्युवापाऽकालेऽपि मृतोक्ष्णा लागलेन च । / 162 / / 1 अग्रे पुरः बिभीषणो यस्य इति रामविशेषणम् । 2 पुरः स्थित्वा । 3 शुष्कगोमयादि । 4 मृतवृषभेण । रामलक्ष्मणस्नेहयोः परीक्षा, लक्ष्मणस्य मृत्युः , राम्स्योन्म्त्त्भास्स्न्न्म्। / / 255 / / Page #303 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 256 ॥ सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । यन्त्रे च वालुकाः क्षिप्त्वा तैलार्थ पर्यपीलयत् । इत्याद्यसाधकं रामस्याऽन्यदप्युदभावयत् । / 163 / / रामस्तमूचे किं शुष्कं तरुं सिञ्चसि भो! मुधा ? | फलं दूरेऽस्तु किं नाम मुसलं क्वाऽपि पुष्यति ? ॥ 164 / / शिलायां पद्मिनीखण्डमारोपयसि मुग्ध ! किम् ? / किं वा वपसि बीजानि निर्जलेऽपि मृतैर्वृषः? ॥ 165 ॥ न वालुकाभ्यस्तैलं स्यात् किं पीलयसि मूर्ख! भोः?| अनुपायविदस्तेऽसौ प्रयासः सर्वथा वृथा ! 166 ॥ स्मित्वा जटायुरप्यूचे यदीयदपि वेत्सि भोः ! / अज्ञानचिह्नं मृतकं स्कन्धे वहसि तर्हि किम् ? ॥ 167 ॥ सौमित्रिवपुरालिङ्ग्य रामस्तं प्रत्यभाषत । अमङ्गलं भाषसे किं ? त्यज दृष्टिपथं मम । / 168 / / एवं जटायुष रामे भाषमाणेऽवधेर्विदन् । कृतान्तवदनो देवस्तबोधार्थ समाययौ । / 169 / / स्कन्धे स्त्रीमृतकं न्यस्योपरामं विचचार सः । रामोऽप्यूचे किमुन्मत्तोऽस्येवं स्त्रीमृतकं वहन् ? / / 170 ॥ प्रत्युवाच कृतान्तोऽपि भाषसे किममङ्गलम् ? / ममैषा प्रेयसी त्वं तु किं शवं वहसि स्वयम् ? ॥ 171 ॥ मृतां जानासि मे भार्यामुह्यमानां मया यदि । निजस्कन्धस्थितं किं न मृतकं वेत्सि बुद्धिमन् ! ? ॥ 172 ॥ तेनैवं दर्शितैस्तैर्हेतुभिर्जातचेतनः । रामो दध्यौ किं नु सत्यं न जीवति ममाऽनुजः? ॥ 173 / / ततस्तौ लब्धबोधाय रामाय स्वमशंसताम् । देवौ जटायुःकृतान्तौ निजस्थानं च जग्मतुः । / 174 / / मृतकार्य ततो रामश्चकार स्वानुजन्मनः । दीक्षां प्रपित्सुः शत्रुघ्नं राज्यादानाय चाऽऽदिशत् । / 175 ॥ अहमप्यनुयास्यामि भवत्पादानिति ब्रुवन् । प्रत्यादिदेश शत्रुघ्नो राज्यं भवपराङ्मुखः । / 176 / / ततो लवणपुत्रायाऽनङ्गदेवाय राघवः । ददौ राज्यं स्वयं तुर्यपुरुषार्थाय सत्वरः । / 177 / / 1 निषिषेध । 2 तुर्यः पुरुषार्थो मोक्षस्तस्मै । रामस्योन्मादः जटायुकृतान्तवदनदेवाभ्यां रामप्रबोधनम् । ॥ 256 ॥ Page #304 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 257 ॥ सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । मुनिसुव्रतवंशस्य सुव्रतस्य महामुनेः । अर्हद्दासश्रावकेणोपदिष्टस्याऽन्तिकं ययौ । / 178 / / तत्र शत्रुघ्नसुग्रीवबिभीषणविराधितैः । अन्यैश्च राजभिः सार्ध रामो व्रतमुपाददे । / 179 ॥ रामभद्रे तु निष्क्रान्ते निष्क्रान्तान्यथ षोडश । महीभुजां सहस्राणि भववैराग्ययोगतः । / 180 / / सप्तत्रिंशत्सहस्राणि प्राव्रजन वरयोषितः । श्रीमत्याः श्रमणायाश्च ता बभूवुः परिच्छदे । 181 / / षष्ठ्यब्दी गुरुपादान्ते विविधाभिग्रहोद्यतः । तेपे तपांसि रामर्षिः पूर्वाङ्गश्रुतभावितः । / 182 / / अथ रामः प्रच्छन्नैकविहारो गुर्वनुज्ञया । एकाकी प्रययौ निर्भीरटव्यां गिरिकन्दरे । / 183 / / तस्यामेव विभावर्यां तत्र ध्यानजुषः सतः । उदभूदवधिज्ञानं रामभद्रमहामुनेः । / 184 / / पश्यंश्चतुर्दशरज्जुप्रमं विश्वं करस्थवत् । देवाभ्यां हतमज्ञासीद्गतं च नरकेऽनुजम् । / 185 / / इदं च चिन्तयामास रामभट्टारकस्तदा । धनदत्ताभिधोऽभूवमहं पूर्वत्र जन्मनि । / 186 / / वसुदत्तोऽभिधानेन लक्ष्मणोऽभून्ममाऽनुजः । तत्राऽप्यकृतकृत्योऽसावेवमेव व्यपद्यत । / 187 / / भवेऽस्मिन्मे वसुदत्तजीवोऽभूल्लक्ष्मणोऽनुजः । तत्राऽप्यमुष्य कौमारे मुधाऽगाच्छरदां शतम् । / 188 ॥ शतत्रयं मण्डलित्वे चत्वारिंशत्तु दिग्जये । वर्षकादशसहस्राः सार्धा राज्येऽब्दषष्टि च । / 189 / / द्वादशाब्दसहस्राणि सर्वमायुरिति क्रमात् । ययावविरतस्यैव केवलं नरकावहम् । / 190 / / न दोषो देवयोः कोऽपि मायावधकयोस्तयोः । विपाकः कर्मणामीदृग्भवत्येव शरीरिणः । / 191 ॥ एवं विचिन्तयन्नामः कर्मच्छेदेऽधिकोद्यतः । तपःसमाधिनिष्ठोऽभून्निर्ममः सन् विशेषतः । / 192 / / 1 मायया वधकोंः । रामेण संयमतपोऽभिग्रहादीनां धारणम् । ॥ 257 ॥ Page #305 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते । सप्तमं पर्व । दशमः सर्गः रामलक्ष्मणरावणचरितम् । 258 ॥ अथ षष्ठोपवासान्ते प्राविशत् पारणाय सः । युगमात्रदत्तदृष्टिर्नगरे स्यन्दनस्थले । / 193 ॥ निशाकरमिवाऽवन्यामायान्तं नयनोत्सवम् । सम्मुखीनाः समापेतुः पौराः प्रचुरसम्मदाः । / 194 / / पौर्यः स्वस्वगृहद्वारि भिक्षादानाय तस्य च । विचित्रभोज्यपूर्णानि भाजनानि पुरो दधुः । / 195 ॥ पौराणां हर्षतस्तत्र तुमुलोऽभूत्तथा यथा । स्तम्भान् बमझुः करिणो ययुश्चोत्कर्णतां हयाः । / 156 / / रामोऽप्युज्झितधर्माभिरतत्वात् पौरढौकितम् । आहारं नाऽग्रहीत्तेभ्योऽभ्यागात्तु नृपवेश्मनि । / 197 / / तत्र चोज्झितधर्मेणाऽऽहारेण प्रत्यलम्भयत् । प्रतिनन्दिनृपो रामं विधिवद् बुभुजे च सः । / 198 / / अमरैर्विदधे तत्र वसुधारादिपञ्चकम् । भगवान् रामभद्रोऽपि तदरण्यं ययौ पुनः । / 199 ॥ मा भूद् भूयः पुरक्षोभः सङ्घो मे च मा स्म भूत् । इति बुद्ध्या शुद्धबुद्धिः सोऽभिग्रहमिमं व्यधात् ॥ 200 / / अरण्येऽत्रैव चेद्भिक्षाकाले भिक्षोपलप्स्यते । तदानीं पारणं कार्यमस्माभिर्नाऽन्यथा पुनः । / 201 ॥ इत्यभिग्रहभृद्रामो निरपेक्षो वपुष्वपि । परं समाधिमापन्नोऽवतस्थे प्रतिमाधरः । / 202 / / तत्राऽन्येधुर्विपर्यस्तशिक्षणाऽश्वेन वेगिना । आकृष्यमाण आयासीत्प्रतिनन्दिनरेश्वरः ॥ 203 / / पङ्के नन्दनपुण्याख्यसरसोऽश्वो ममज्ज सः । समापपाताऽनुपदं सैन्यं च प्रतिनन्दिनः । / 204 / / पङ्कात्तमश्वमुत्तार्य शिबिरं न्यस्य तत्र च । स्नात्वा च स नृपश्चक्रे भोजनं सपरिच्छदः । / 205 ॥ तदा च पारितध्यानो रामर्षिः पारणेच्छया । तत्राऽऽजगाम भगवानभ्युत्तस्थौ च तं नृपः । / 206 ॥ अवशिष्टैर्भक्तपानैः स रामं प्रत्यलम्भयत् । कृतपारणके तस्मिन् रत्नवृष्टिरभूद्दिवः । / 207 / / 1 प्रचुरः सम्मदो हर्षो येषां ते । 2 उज्झितो धर्माय य आहारस्तस्मिन्नासक्तत्वात् । 3 विपरीतशिक्षण । | रामेण संयमतपोऽभिग्र हादीनां धारणम् । / / 258 ॥ Page #306 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरित । 259 ॥ | सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । रामर्षिर्देशनां चक्रे प्रतिनन्द्यादयोऽथ ते । बभूवुः श्रावकाः सम्यग्द्वादशव्रतधारिणः । / 208 / / ततः प्रभृति तत्रैव रामस्तस्थौ चिरं वने । देवीभिर्वनवासाभिः पूज्यमानो महातपाः । / 209 / / मासेनैकेन मासाभ्यां मासैस्त्रिचतुरैरपि । रामर्षिः पारयामास भवपारयियासया । / 210 / / पर्यङ्कस्थः कदाऽप्यस्थात् प्रलम्बितभुजोऽन्यदा । कदाऽप्युत्कटिकासीन ऊर्ध्वबाहुः कदाचन । / 211 / / अङ्गुष्ठस्थोऽन्यदा तस्थौ पार्णिस्थश्च कदाऽपि हि । इति नानासनो ध्यानी स तेपे दुस्तपं तपः ॥ 212 / / विहरन्नन्यदा रामो ययौ कोटिशिलां शिलाम् । विद्याधरसमक्षं या लक्ष्मणेन पुरोद्दधे । / 213 / / तामध्यासीच्छिलां रामः क्षपकश्रेणिमाश्रितः । शुक्लध्यानान्तरं भेजे निशायां प्रतिमाधरः ॥ 214 / / तदा चाऽवधिना ज्ञात्वा सीतेन्द्रः पर्यचिन्तयत् । अयं भवी भवति चेद्रामो युज्येऽमुना पुनः ॥ 215 / / अनुकूलैरुपसर्गः क्षपकश्रेणिवर्तिनः । उपद्रवं करोम्यस्य यथा स्यान्मत्सुहृत्सुरः ॥ 216 / / इति सञ्चिन्त्य सीतेन्द्र उपरामं समाययौ । विचक्रे च महोद्यानं वसन्तर्तुविभूषितम् । / 217 / / चुकूज कोकिलाकुलं ववौ च मलयानिलः । रणन्तो भ्रमरा भ्रमुः कुसुमामोदमोदिनः । / 218 / / चूतचम्पककङ्कील्लिपाटलाबकुलादयः । दधुः सद्योऽपि पुष्पाणि नव्यास्त्राणि मनोभुवः । / 219 / / सीतारूपं च सीतेन्द्रो विकृत्य स्त्रीजनानपि । ऊचे प्रिय ! प्रिया तेऽस्मि सीतेह समुपस्थिता । / 220 / / रक्तं त्यक्त्वा तदानीं त्वामहं पण्डितमानिनी । प्राव्रज नाथ ! पश्चाच्च पश्चात्तापो ममाऽत्यभूत् । / 221 / / विद्याधरकुमारीभिराभिरद्याऽहमर्थिता । प्रसीद नाथ ! स्वं नाथं राम नाथीकुरुष्व नः । / 222 / / रामस्य सीतेन्द्रेणोपसर्गकरणम् । ॥259 / / 1स्ण्सारी। Page #307 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR60 ॥ सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । त्वं च मुञ्च परिव्रज्यां रामस्य महिषी भव । त्वदादेशात्तस्य पल्यो भविष्यामोऽधुना वयम् । / 223 / / अमूर्विद्याधरवधूस्तदुद्वह रघूद्वह ! / प्राग्वत्सह त्वया रंस्ये तां सहस्वाऽवमाननाम् । / 224 / / इति ब्रुवाणे सीतेन्द्रे वैक्रिय्यः खेचरस्त्रियः । सङ्गीतं विविधं चक्रुः स्मरोज्जीवनभेषजम् । / 225 / / सीतेन्द्रवचनैस्तैश्च तेन सङ्गीतकेन च । वसन्तेन च नाऽक्षुभ्यद्रामभद्रमहामुनिः । / 226 / / माघस्य शुक्लद्वादश्यां तदा यामेऽन्तिमे निशि । उदपद्यत रामर्षेः केवलज्ञानमुज्ज्वलम् ॥ 227 / / रामस्य केवलज्ञानमहिमानं सभक्तिकः । सीतेन्द्रो नाकिनोऽन्ये च विदधुर्विधिपूर्वकम् । / 228 / / दिव्यस्वर्णाम्बुजासीनो दिव्यचामरराजितः । दिव्यातपत्रवान्रामो विदधे धर्मदेशनाम् । / 229 / / देशनान्ते क्षमयित्वा सीतेन्द्रेण प्रणम्य च । सौमित्रिरावणगति पृष्टो रामर्षिरभ्यधात् । / 230 / / अधुना नरके तुर्ये सशम्बूको दशाननः । लक्ष्मणश्चाऽस्ति गतयः कर्माधीना हि देहिनाम् । / 231 / / नरकायुश्चाऽनुभूय तौ दशाननलक्ष्मणौ । नगर्या विजयावत्यां प्राग्विदेहविभूषणे । / 232 / / सुनन्दरोहिणीपुत्रौ जिनदाससुदर्शनौ । भविष्यतोऽर्हद्धर्मं च सततं पालयिष्यतः । / 233 / / ॥युग्म्म् ॥ ततो विपद्य सौधर्मे त्रिदशौ तौ भविष्यतः । च्युत्वा च विजयापुर्यां श्रावको भाविनौ पुनः । / 234 / / ततोऽपि मृत्वा पुरुषौ हरिवर्षे भविष्यतः । तौ चाऽवसानमासाद्य देवलोकं गमिष्यतः । / 235 ॥ च्युत्वा च विजयापुर्यां जयकान्तजयप्रभौ । कुमारवार्तराड्लक्ष्म्योस्तौ कुमारौ भविष्यतः । / 236 / / 1 विक्रियया समुत्पन्नाः । रामस्य सीतेन्द्रेणीपसर्गकरणम्, केवलप्राप्तिश्च लक्ष्मणदीनां भाविभववर्णनम् । ॥260 ॥ Page #308 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते ॥ 261 ॥ जिनोक्तं संयमं तत्र पालयित्वा विपद्य च । गीर्वाणौ लान्तके कल्पे भविष्यत उभावपि । / 237 / / तदा त्वमच्युताच्च्युत्वा क्षेत्रे चाऽत्रैव भारते । सर्वरत्नमतिर्नाम चक्रवर्ती भविष्यसि । / 238 ॥ च्युत्वा तौ भाविनाविन्द्रायुधमेघरथाभिधौ । सुतौ ते त्वं परिव्रज्य वैजयन्ते व्रजिष्यसि । / 239 ॥ इन्द्रायुधः स तु जीवो रावणस्य भवत्रयम् । शुभं भ्रान्त्वा तीर्थकरगोत्रकर्माऽर्जयिष्यति ॥ 240 ॥ ततो रावणजीवः स तीर्थनाथो भविष्यति । वैजयन्ताच्च्युतस्तस्य भावी गणधरो भवान् । / 241 ॥ ततस्तौ यास्यतो मोक्षं स जीवो लक्ष्मणस्य तु । भवत्सूनुर्मेघरथो व्रजिष्यति गतीः शुभाः । / 242 ॥ ततश्च पुष्करद्वीपे प्राग्विदेहविभूषणे । नगर्यां रत्नचित्रायां चक्रवर्ती भविष्यति ॥ 243 ॥ चक्रवर्तिश्रियं भुक्त्वा परिव्रज्य क्रमेण च । स तीर्थनाथो भविता निर्वाणं च प्रपत्स्यते । / 244 / / एवमाकर्ण्य सीतेन्द्रो रामभद्रं प्रणम्य च । ययौ प्राक्स्नेहवशतो दुःखभाग्यत्र लक्ष्मणः । / 245 / / सिंहादिरूपैर्विकृतैस्तत्र शम्बूकरावणौ । लक्ष्मणेन समं क्रुद्धौ युध्यमानौ ददर्श सः । / 246 / / नैवं वो युध्यमानानां दुःखं भावीति वादिनः । परमाधार्मिकाः क्रुद्धा अग्निकुण्डेषु तान्न्यधुः । / 247 / / दह्यमानास्त्रयोऽप्युच्चै रटन्तो गलिताङ्गकाः । ततः कृष्ट्वा तप्ततैलकुम्भ्यां निदधिरे बलात् ॥ 248 ॥ विलीनदेहास्तत्राऽपि भ्राष्ट्रे चिक्षिपिरे चिरम् । तडत्तडिति शब्देन स्फुटन्तो दुद्रुवुः पुनः । / 249 / / इत्यादि दुःखं तेषां स प्रेक्ष्योवाचाऽसुरानिति । किं रे न वित्थ यदमी आसन् पुरुषपुङ्गवाः ? / / 250 / / अपयाताऽसुरा ! दूरं मुञ्चतैतान्महात्मनः । निषिध्येत्यसुरानूचे सोऽथ शम्बूकरावणौ । / 251 / / सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । लक्ष्मणादीनां भाविभव वर्णनम् । / / 261 / / Page #309 -------------------------------------------------------------------------- ________________ सप्तमं पर्व दशमः त्रिषष्टिशलाकापुरुषचरिते ॥ 262 ॥ सर्गः रामलक्ष्मणरावणचरितम् । युवाभ्या तत्कृत पूर्व यनम नरक गतौ । पूर्ववैर किमद्याऽपि दृष्टोदर्कं न मुञ्चितम् । / 252 / / तावप्येवं निषिध्येन्द्रः सौमित्रे रावणस्य च । रामकेवलिनाख्यातमाचख्यौ बोधहेतवे । / 253 / / तावप्यथ बभाषाते साध्वकार्षीः कृपानिधे ! / भवच्छुभोपदेशेन जाता नो दुःखविस्मृतिः । / 254 / / प्राग्जन्मोपार्जितैस्तैः क्रूरैः कर्मभिरर्पितः । दीर्घो नौ नरकावासस्तद् दुःखं कोऽपनेष्यति ? ॥ 255 / / इत्युक्त्या करुणापूर्णः सीतेन्द्रः प्रत्यवोचत । नेष्यामि सुरलोके त्रीनपि वो नरकादितः । / 256 / / इत्युक्त्वा पाणिनोद्दधे स तांस्त्रीनपि ते पुनः । विशीर्य कणशः पेतुः पाणेः पारदवत्क्षणात् । / 257 / / भूयोऽपि मिलिताङ्गांस्तानुद्दधे स यथा यथा । पुनरेव पतन्ति स्म पूर्ववत्ते तथा तथा । / 258 / / ततः सीतेन्द्रमूचुस्ते भवत्यधिकमेव नः । दुःखमुद्धियमाणानां तन्मुञ्चाऽस्मान् दिवं व्रज । / 259 ॥ तान्मुक्त्वेयाय सीतेन्द्रो रामं नत्वा ततोऽगमत् । शाश्वतार्हत्तीर्थयात्राकृते नन्दीश्वरादिषु ॥ 260 / / गच्छन्नथो देवकुरुप्रदेशे निरीक्ष्य भामण्डलराजजीवम् । प्रास्नेहयोगात् प्रतिबोध्य सम्यग् निजं स सीतेन्द्र इयाय कल्पम् । / 261 ॥ उत्पन्ने सति केवले स शरदां पञ्चाधिकां विंशति, मेदिन्यां भविकान् प्रबोध्य भगवाञ्च्छ्रीरामभट्टारकः । आयुश्च व्यतिलय पञ्चदश चाऽब्दानां सहस्रान् कृती, शैलेशी प्रतिपद्य शाश्वतसुखानन्दं प्रपेदे पदम् ॥ 262 / / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि रामनिर्वाणगमनो नाम दशमः सर्गः । श्रीराम-लक्ष्मण-रावण चरितसंवलितं जैनरामायणं समाप्तम् । ) 1 दृष्ट उदर्कः परिणामो यस्य तत् । | सीतेन्द्रेण लक्ष्मणादीनां प्रबोधनम्, रामस्य निर्वाणम् । / / 262 / / Page #310 -------------------------------------------------------------------------- ________________ एकादशः सर्गः । श्रीनमिनाथचरितम् । त्रिषष्टिशलाकापुरुषचरिते ॥ 263 ॥ सप्तमं पर्व एकादशः सर्गः श्रीनमिनाथ चरितम् । नमिजिनस्य पूर्वभवः । *HARAHASRASHRS-RSS नमो नमिजिनेन्द्राय सुरेन्द्रमहिताङ्घये । कर्मद्रुमगजेन्द्राय धरित्रीकल्पशाखिने । / 1 / / तस्यैव कीर्तयिष्यामश्चरित्रमतिपावनम् । विश्वस्याऽप्युपकाराय परलोकेहलोकयोः । / 2 / / जम्बूद्वीपेऽत्रैव प्रत्यग्विदेहे भरताभिधे । विजये सम्पदा कोशः कौशाम्बी नामतोऽस्ति पू: / / 3 / / आखण्डल इवाऽखण्डशासनस्तत्र चाऽभवत् । सिद्धार्थीकृतसर्वार्थी सिद्धार्थो नाम पार्थिवः । / 4 / / गाम्भीर्यं धैर्यमौदार्य वीर्यं बुद्धिरथाऽपरे । अन्योऽन्यस्पर्द्धयेवाऽऽसन् सर्वे तस्याऽद्भूता गुणाः । / 5 / / सम्पद्विस्तारमापन्ना तस्याऽत्युन्नतिशालिनः । अभूद्विश्वोपकाराय छाया मार्गतरोरिव ॥ 6 ॥ धर्मो मनसि तस्यैको नित्यमत्यन्तनिर्मले । निवासं कारयामास राजहंस इवाऽम्बुजे ॥ 7 ॥ भवाद्विरक्तः सोऽन्येधुरुत्सृज्य तृणवच्छ्रियम् । सुदर्शनमुनेः पादमूले दीक्षामुपाददे । / 8 / / आर्जयत्स्थानकैः कैश्चित्तीर्थकृन्नाम कर्म सः । सम्यग्व्रतं पालयित्वा मृत्वाऽगादपराजिते । / 9 / / इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे चाऽत्रैव भारते । नगरी मिथिलेत्यस्ति धर्माशिथिलनागरा । / 10 / / प्राकारवलयो रत्नस्वर्णहाट्टगर्भितः । तस्यामाभाति सर्वस्वसमुद्गक इवाऽवनेः । / 11 ॥ 1 सुरेन्द्रेण पूजितावशी चरणौ यस्य तस्मै । 2 असिद्धार्थान् सिद्धार्थीकृताः, सर्वेऽर्थिनो याचकाःयेन सः । 3 स्वार्थज्यन्तस्य रूपम् । 4 धर्मेऽशिथिला अनलसा नागराः पौरा यस्यां सा । ॥ 263 / / Page #311 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR64 ॥ | सप्तमं पर्व एकादशः । सर्गः श्रीनमिनाथ चरितम् । परितो रत्नखचितास्तस्यामुद्यानदीर्घिकाः । तद्रुमपरागेण यान्ति पङ्किलतां यदि । / 12 / / तस्यां सर्वारिविजयी विजयो नाम पार्थिवः । बभूव भूवासवतां दधानः परया श्रिया । / 13 / / भ्रूभङ्गमप्यकृत्वैवाऽसन्नाह्याऽपि वरूथिनीम् । स लीलया पराजिग्ये परान् यून इव स्मरः । / 14 / / स सागर इवाऽगाधोऽभिरामश्चन्द्रमा इव । समीरण इवौजस्वी तेजस्वी भानुमानिव । / 15 ॥ वप्रेति नामतस्तस्य सर्वान्तःपुरमण्डनम् । मण्डनीभूतशीलाऽभूद् भूरिवाऽङ्गवती प्रिया । / 16 ॥ गङ्गेव स्वच्छगम्भीरा जगतोऽपि हि पावनी । ज्योत्स्नेव नयनानन्ददायिनी सा व्यराजत । / 17 / / ये ये सूनृतशीलाद्या निरक्ष्यन्ते गुणाः किल । अवदातैरभूत्तैस्तैः स्त्रीणां सैका निदर्शनम् । / 18 / / इतश्च सिद्धार्थजीवो विमाने सोऽपराजिते । स्वमायुः पूरयामास त्रयस्त्रिशार्णवोपमम् ॥ 19 ॥ च्युत्वाऽश्वयुक्पूर्णिमायामश्चकिन्यामवातरत् । वप्रादेव्याः स उदरे कृतोद्योतो जगत्त्रये ॥ 20 ॥ तदा च यामिनीशेषे वप्रादेवी चतुर्दश । उदैवत महास्वप्नांस्तीर्थकृज्जन्मसूचकान् । / 21 / / पितुर्मनोरथ इव गर्भः प्रववृधे क्रमात् । अतिलावण्यजननो जनन्याः सुखकृच्च सः । / 22 ॥ पर्णे काले नभःकृष्णाष्टम्यां भे चाऽश्वदेवते । नीलोत्पलाङ्कं स्वर्णाभं देवी सुतमसूत सा । / 23 / / अथैत्याऽऽसनकम्पेन चक्रुर्देवीकुमारयोः । तदैव सूतिकर्माणि विधिवद्दिक्कुमारिकाः । / 24 ॥ शक्रो निन्ये मेरुमूर्धन्यच्युताद्याश्च वासवाः । चतुःषष्टिरपि तीर्थाम्भोभिरस्नपयन् प्रभुम् । / 25 / / 1 अङ्गचती मूर्तिमती भूः पृथ्वीव । 2 आश्विनस्य पूर्णिमायाम् । 3 अश्विनीनक्षत्रे । 4 श्रावणकृष्णाष्टम्याम् । 5 अश्वो देवता यस्य तस्मिन्नश्विनीनक्षत्र इत्यर्थः । नमिजिनेन्द्रस्य च्यवनजन्मकल्याणकवर्णनम् । ॥264 ॥ Page #312 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । 265 ॥ सप्तमं पर्व एकादशः सर्गः श्रीनमिनाथ चरितम् । स्नपनान्ते जगन्नाथमभ्यर्च्य कुसुमादिभिः । रचितारात्रिकः शक्रः इति स्तोतुं प्रचक्रमे ॥ 26 ॥ व्याहर्ता मोक्षमार्गस्य संहर्ता सर्वकर्मणाम् । प्रहर्ता च कषायाणां जय त्वं परमेश्वर! ॥ 27 ॥ कुमतस्याऽपनेतारं नेतारं जगतामपि । सद्बोधस्य प्रणेतारं त्वां नमामि जगद्गुरो ! / / 28 / / विश्वैश्वर्यस्याऽधिक; न्यकर्ता विश्वपाप्मनाम् । अविकोंपकर्ता च सनाथं भवता जगत् । / 29 / / धर्मबीजसमुद्धत्रै धर्त्रेऽतिशयसम्पदाम् । श्रुतस्कन्धविधात्रे च भगवन् ! भवते नमः । / 30 ॥ प्रत्यादेष्टुः कुमार्गाणामादेष्टुर्मुक्तिवर्त्मनः । धर्मः प्रभविता त्वत्त उपदेष्टुरतः परम् ॥ 31 ॥ नव्यतीर्थप्रतिष्ठातुरनुष्ठातुस्तपःश्रियाम् । प्रभो ! जगदधिष्ठातुर्भवतः किङ्करा वयम् । / 32 ॥ आदातर्यपवर्गस्य विश्वस्याऽभयदातरि । त्वयि त्रैलोक्यशरणे pa~pannazaraNo'smyaham / / 33 / / अस्मिन् भवे यथाभूस्त्वं प्रभुर्मम जगत्पते ! / भवान्तरेष्वपि तथा भूया नाऽन्यो मनोरथः । / 34 / / इति स्तुत्वा जगन्नाथं पुनरादाय वासवः । मुमोच वप्रास्वामिन्याः पार्श्वे नीत्वा यथास्थिति । / 35 ॥ राजाऽपि विजयः प्रातः सूनोर्जन्ममहोत्सवम् । चकार कारामोक्षादिपूर्वकं परया मुदा ॥ 36 ॥ प्रभौ गर्भस्थिते रुद्धा पुर्यासीन्मिथिलाऽरिभिः । अधिप्रसादमारोहद्वप्रादेवी च तत्क्षणम् ॥ 37 ॥ वप्रां प्रेक्ष्य च तद्गर्भानुभावाद्विजयं नृपम् । यन्नेमुर्द्विष इत्यस्य नमिरित्यभिधा ददे । / 38 / / पाल्यमानोऽथ धात्रीभिः शक्रादिष्टाभिरन्वहम् । नमिनाथः प्रववृधे निशानाथ इवाऽपरः ॥ 39 ॥ 1 कथयिता-वक्ता । 2 दूरं कर्तारम् नाशकमितियावत् । 3 नायकम् । 4 कर्तारम् । 5 अविकारिणा । 6 आ समन्ताद्दातरि । 7 प्रपन्नं शरणं येन सः । 8 स्वामी जातोऽसि । | शक्रास्तुतिः । ॥ 265 / / Page #313 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR66 ॥ सप्तमं पर्व । एकादशः सर्गः श्रीनमिनाथ चरितम् । विमुक्तशैशवः स्वामी धषि दश पञ्च च । उच्छ्रिताङ्गः पर्यणैषीत् कन्यां पितृनिदेशतः । / 40 / / सार्धवर्षसहस्रे द्वे व्यतिक्रम्य स जन्मतः । दत्तं पित्राऽऽददे राज्यं कर्मभोगफलं विदन् । / 41 ॥ पञ्चस्वब्दसहस्रेषु राज्याधातेष्वथ प्रभुम् । तीर्थं प्रवर्तयेत्यूचुरेत्य लोकान्तिकामराः । / 42 / / निवेश्य सुप्रभं नाम पुत्र राज्ये नभिप्रभुः । प्रददौ वार्षिकं दानं द्रविणैजृम्भकाहृतैः । / 43 / / सुप्रभाधैर्नृपैः शक्रादिभिर्देवैर्वृतः प्रभुः । देवकुर्वा शिबिकया सहस्राम्रवणं ययौ । / 44 / / कदम्बचुम्बनासक्तमधुव्रतकदम्बकम् । मल्लिकाकुसुमोच्चायव्याकुलोद्यानपालकम् । / 45 ॥ विगलत्पाटलापुष्पपाटलीभूतभूतलम् । कामुकस्रस्तरीभूतशिरीषकुसुमोत्करम् । / 46 / / वहमानारघट्टोत्थैः प्रोच्छलच्छीकरोत्करैः । ग्रीष्मेऽपि दर्शिताब्दतु तद्वनं प्राविशत्प्रभुः ॥ 47 / / ॥tribhirvishesskm / / आषाढकृष्णनवम्यामश्चिन्यां चरमेऽहनि । समं राज्ञां सहस्रेण षष्ठेन प्राव्रजत् प्रभुः । / 48 ॥ तदोत्पन्नमनोज्ञानो द्वितीयेऽहनि पारणम् । स क्षरेय्या वीरपुरे चक्रे दत्तनृपउकसि ॥ 49 / / चक्रे च विबुधैस्तत्र वसुधारादि दत्तराट् । पीठं च व्यहृताऽन्यत्र नवमासांस्ततः प्रभुः । / 50 ॥ ततः सहस्राम्रवणं दीक्षास्थानं तदा ययौ । षष्ठेन बकुलस्याऽधस्तस्थौ च प्रतिमाधरः ॥ 51 / / 1 कदम्बपुष्याणां चुम्बने आसक्तो मधुव्रतानां भ्रमराणां कदम्बकः समूहो यस्मिस्तत् । 2 मल्लिकापुष्पाणामवचये व्याकुला उद्यानपाला यस्मिस्तत् । 3 स्रस्तरमासनं शय्या वा । 4 अरघझे जलयन्त्रम् । 5 दर्शितोऽब्दाना मेघानामृतुर्येन तत् । नमिनाथस्य शैशवविवाह प्रव्रज्यादीनां वर्णनम् । ॥ 266 ॥ Page #314 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR67 ॥ सप्तमं पर्व एकादशः सर्गः श्रीनमिनाथ चरितम् । मार्गस्य शुक्लैकादश्यामश्विन्यां भे नमिप्रभोः । घातिकर्मक्षयादाविरभूत् केवलमुज्ज्वलम् । / 52 ॥ सद्योऽपि देवाः समवसरणं विदधुस्ततः । अशीत्यग्रशतधनुस्तुङ्गाशोकद्रुभूषितम् । / 53 ॥ तत्र प्रदक्षिणीकृत्याऽशोकं तीर्थाय चाऽनमत् । न्यषदत्प्राङ्मुखः पूर्वरत्नसिंहासने प्रभुः । / 54 / / रत्नसिंहासनस्थानि प्रतिबिम्बानि च प्रभोः । विचक्रुर्व्यन्तरसुरा दिक्ष्वन्यास्वपि तत्क्षणम् । / 55 / / अवतस्थे यथास्थानं श्रीमान् सङ्घश्चतुर्विधः । भगवन्तं नमस्कृत्य सौधर्मेन्द्रोऽस्तवीदिति । / 56 ॥ केवलज्ञानसझेन चक्षुषा वीक्षसेऽखिलम् । जगदेतत्तदेवं ते त्रिनेत्राय नमः प्रभो ! / / 57 / / पञ्चत्रिंशदतिशयवचसे परमेष्ठिने । चतुस्त्रिशदतिशयान्विताय भवते नमः । / 58 ॥ मालवकैशिकीमुख्यग्रामरागमनोरमाम् । सर्वभाषानुगां नाथ! तव वाचमुपास्महे । / 59 / / त्वद्दर्शनात् प्रणश्यन्ति कर्मपाशाः शरीरिणाम् । ताआवलोकनान्नागपाशा इव दृढा अपि ॥ 60 ॥ त्वद्दर्शनाद्देहभाजोऽधिरोहन्ति शनैः शनैः । निःश्रेणिमिव मोक्षस्य गुणस्थानकमालिकाम् ॥ 61 / / स्मृतः श्रुतः स्तुतो ध्यातो दृष्टः स्पृष्टो नमस्कृतः । येन तेन प्रकारेण स्वामिन् ! भवसि शर्मणे । / 62 / / स्वामिन् ! पुण्यानुबन्धीनि पूर्वपुण्यानि नः खलु । यस्त्वं दृग्गोचरं नीतोऽसाधारणगतिप्रदः । / 63 / / यथा तथा ममाऽस्त्वन्यत् स्वर्गराज्यादि सर्वतः । मा जातु हृदयाद्यान्तु नाथ ! त्वद्देशनागिरः । / 64 / / इति स्वामिगुणस्तोत्रं विधीय विरते हरौ । जगत्त्रयगुरुधर्मदेशनामकरोदिमाम् । / 5 / / असारः खलु संसारः चलदूर्मिचलं धनम् । विद्युद्विलाससदृशं शरीरमपि नश्वरम् । / / 66 / / 1 पञ्चत्रिंशदतिशया यस्मिन्नेतादृशं वचो यस्य तस्मै । नमिजिनस्य केवलोत्पत्तिः । / / 267 ॥ Page #315 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । / 268 ॥ | सप्तमं पर्व । एकादशः सर्गः श्रीनमिनाथ चरितम् । अनास्था सर्वथा तेषु तद्विधाय विचक्षणः । यतेत यतिधर्माय मुमुक्षुर्मोक्षवर्मने । / 67 / / अशक्तस्तद्विधान चेत्तदाकाङ्क्षी तथाऽपि हि । सम्यक्ड्रावकधर्मायोत्तिष्ठेत द्वादशात्मने । / 68 ॥ नयेन्नित्यमहोरात्रं श्रावकस्त्वप्रमद्वरः । धाभिरिति चेष्टाभिर्मनोवाक्कायजन्मभिः । / 69 / / ब्राह्म मुहूर्त उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन् । किंधर्माकिंकुलश्चाऽस्मि ? किंव्रतोऽस्मीति च स्मरन् ॥ 70 / / शुचिः पुष्यामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि । प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् ॥ 71 ॥ प्रविश्य विधिना तत्र त्रिः प्रदक्षिणयेज्जिनम् । पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् । / 72 ॥ ततो गुरुणामभ्यर्णे प्रतिपत्तिपुरःसरम् । विदधीत विशुद्धात्मा प्रत्याख्यानप्रकाशनम् । / 73 ॥ अभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् । / 74 ॥ आसनाभिग्रहो भक्त्या वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः ॥ 75 / / ततः प्रतिनिवृत्तः सन् स्थानं गत्वा यथोचितम् । सुधीधर्माविरोधेन विदधीताऽर्थचिन्तनम् । / 76 / / ततो मध्याह्निकी पूजां कुर्यात् कृत्वाऽथ भोजनम् । तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् । / 77 / / ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः । कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् । / 78 / / न्याय्ये काले ततो देवगुरुस्मृतिपवित्रितः । निद्रामल्पामुपासीत प्रायेणाऽब्रह्मवर्जकः ॥ 79 ॥ निद्राच्छेदे योषिदङ्गसतत्त्वं परिचिन्तयेत् । महात्मनां मुनीनां हि तन्निवृत्ति परामृशन् । 80 / / 1 संसारादिषु । 2 चारित्राकाङ्क्षी । 3 को धर्मो यस्य स तथा । 4 आमिषं नैवेद्यम् । 5 नार्यङ्गस्य सत्तत्त्वं याथार्थ्य वक्ष्यमाणमशुचित्वादि । 6 विचारयन् । deshnaa। / / 268 // Page #316 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 269 ॥ सप्तमं पर्व एकादशः |सर्गः श्रीनमिनाथ चरितम् । यकृच्छकृन्मलश्लेष्ममज्जाऽस्थिपरिपूरिताः । स्नायुस्यूता बही रम्याः स्त्रियश्चर्मप्रसेविकाः । / 81 / / बहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद्भवेत् । तस्यैव कामुकः कुर्याद् गृध्रगोमायुगोपनम् । / 82 / / स्त्रीशस्त्रेणाऽपि चेत्कामो जगदेतज्जिगीषति । तुच्छपिच्छमयं शस्त्रं किं नाऽऽदत्त स मूढधीः? / / 83 / / सङ्कल्पयोनिनाऽनेन हहा ! विश्वं विडम्बितम् । तद् दुःखनामि सङ्कल्पं मूलमस्येति चिन्तयेत् । / 84 / / ॥च्तुर्भिः कलापकम् । / यो यः स्याद्बाधको दोषस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेद्दोषमुक्तेषु प्रमोदं यतिषु व्रजन् । / 85 / / दुःस्थां भवस्थितिं स्थेम्ना सर्वजीवेषु चिन्तयन् । निसर्गसुखसर्ग तेष्वपवर्ग विमार्गयेत् । / 86 / / जिनो देवः कृपा धर्मो गुरवो यत्र साधवः । श्रावकत्वाय कस्तस्मै न श्लाघेताऽविमूढधीः? ॥ 87 / / जिनधर्मविनिर्मुक्तो मा भूवं चक्रवर्त्यपि । स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः । / 88 / / त्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः । भजन्माधुकरी वृत्तिं मुनिचर्या कदाऽऽश्रये ? / / 89 / / त्यजन् दुःशीलसंसर्ग गुरुपादरजः स्पृशन् । कदाऽहं योगमभ्यस्यन् प्रभवेयं भवच्छिदे ? / / 90 / / महानिशायां प्रकृतकायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकषणं वृषाः कुर्युः कदा मयि ? / / 91 / / वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदा घ्रास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः ? / / 92 / / शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा ?॥ 93 ॥ 1 चर्मगोणी । 2 गृध्रशृगालाभ्यां रक्षणम् । 3 कामेन । 4 तत्तस्मात् अस्य कामस्य मूलं सङ्कल्पं अहं दुःखनामि खननं करोमि । 5 स्थैर्येण । 6 निसर्गसुखस्य सर्गः उत्पत्तिर्यस्मिन्नेतादृशमपवर्ग मोक्षम् । 7 दासः । 8 प्रकर्षेण कृतः कायोत्सर्गो yena tasminmayi / deshnaa| / / 269 / / Page #317 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 270 ॥ सप्तमं पर्व एकादशः सर्गः श्रीनमिनाथ चरितम् । अधिरोढुं गुणेश्रेणी निःश्रेणी मुक्तिवेश्मनः । परानन्दलताकन्दान् कुर्यादिति मनोरथान् । / 94 ॥ ॥स्प्त्भिः कुलकम् ॥ इत्यहोरात्रिकी चर्यामप्रमत्तः समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति । / 95 / / श्रुत्वेमा देशनां भर्तुर्बहवः प्राव्रजज्जनाः । कुम्भादयो गणधरास्तत्र सप्तदशाऽभवन् । / 96 ॥ देशनान्ते जगद्भर्तुः कुम्भो व्यधित देशनाम् । तद्देशनान्ते नत्वेश शक्राद्याः स्वं पदं ययुः । / 97 / / तत्तीर्थजन्मा भूकुटिर्यक्षस्त्र्यक्षश्चतुर्मुखः । स्वर्णवर्णो वृषरथश्चतुर्भिर्दक्षिणैर्भुजैः । / 98 / / धृतमातुलिङ्गशक्तिमुद्गराऽभयदैर्युतः । वामैः पुनर्नकुलकपशुवज्राऽक्षसूत्रिभिः । / 99 ॥ ॥युग्म्म् । / तथैव देवी गान्धारी श्वेताङ्गी हंसवाहना । दोआ वरदखङ्गिभ्यां दक्षिणाभ्यां विराजिता । / 100 ॥ वामाभ्यां बीजपूरिभ्यां बाहुभ्यामुपशोभिता । अभूतामित्युभे भर्तुर्नमेः शासनदेवते । / 101 ॥ ताभ्याममुक्तसान्निध्यो विजहार वसुन्धराम् । सार्धे वर्षसहस्रे द्वे नवमासोनिते विभुः ॥ 102 ॥ प्रभोरभूवन् साधूनां सहस्राण्यथ विंशतिः । व्रतिनीनां पुनरेकचत्वारिंशत्सहस्यपि । / 103 / / चतुर्दशपूर्वभृतां सार्धं शतचतुष्टयम् । अवधिज्ञानभाजां तु सहस्रं षट् शताधिकम् । / 104 ॥ षष्ट्यग्रा द्वादशशती मनःपर्ययशालिनाम् । शतानि षोडशः पुनः केवलज्ञानधारिणाम् । / 105 / / जातवैक्रियलब्धीनां सहस्राः पञ्च सङ्ख्यया । तथा सहस्रमेकं तु वादलब्ध्युपशोभिनाम् ॥ 106 ॥ 1 परः श्रेष्ठो य आनन्दः स एव लता तस्या कन्दाः मूलभूतास्तान् । 2 आचरणाम् । 3 बीजपूरमस्ति अनयोरिति । | नमिनाथस्य । देशनापरिवार वर्णनम् । / / 270 ॥ Page #318 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते । 271 ॥ श्रावकाणां लक्षमेकं सहस्राणि च सप्ततिः । श्राविकाणां त्रिलक्ष्यष्टचत्वारिंशत्सहस्रयुक् । / 107 ॥ मोक्षकालमथ ज्ञात्वा सम्मेताद्रिमगात्प्रभुः । समं मुनिसहस्रेणाऽनशनं प्रत्यपादि च । / 108 / / मासान्ते वैशाखकृष्णदशम्यामश्विनीयुजि । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् । / 109 ॥ कौमारेऽब्दानां सहस्रौ सार्धी राज्ये तु पञ्च ते । व्रते सा। सहस्रौ चेत्ययुतायुर्नमिप्रभुः । / 110 ॥ मुनिसुव्रतनिर्वाणान्निर्वाणं श्रीनमिप्रभोः । वर्षाणां षट्सु लक्षेषु व्यतिक्रान्तेष्वजायत । / 111 / / निर्वाणकल्याणमुपेत्य तत्र गीर्वाणनाथास्त्रिदशैः समेताः । शरीरसंस्कारपुरःसरं श्रीनमेरकार्षुः सपरिच्छदस्य । / 112 / / सप्तमं पर्व एकादशः सर्गः श्रीनमिनाथ चरितम् । नमिजिनस्य निर्वाणम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि नमिनाथचरितवर्णनो नामैकादशः सर्गः । / / 271 ॥ 1त सहस्राः Page #319 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते IR72 ॥ सप्तमं पर्व द्वादशः सर्गः श्रीहरिषेणचक्रिचरितम् । द्वादशः सर्गः । श्रीहरिषेणचक्रिचरितम् । इतश्च विरहत्येव नमिनाम्नि जिनेश्वरे । हरिषेणोऽभवच्चक्री चरितं तस्य कीर्त्यते । / 1 / / इहैव भरतेऽनन्ततीर्थे नरपुरे पुरे । नराभिरामो नृपतिरभिरामो नरेष्वभूत् ॥ 2 ॥ क्रमेण च भवोद्विग्नः परिव्रज्यां प्रपद्य सः । सनत्कुमारकल्पेऽभूदमरः परमर्द्धिकः ॥ 3 ॥ इतश्च पैञ्चालदेशाकल्पः स्वःकल्पमृद्धिभिः । परैरकम्प्यं काम्पील्यमित्यस्ति प्रवरं पुरम् । / 4 / / तस्मिन्महाहरि म राजा हरिरिवौजसा । इक्ष्वाकुवंशतिलको बभूव भुवि विश्रुतः । / 5 / / तस्याऽभून्महिषी नाम्ना मेरा स्मेराम्बुजानना । शीलालङ्करणा रूपेणाऽलङ्कृतमहीतला ॥ 6 ॥ नराभिरामजीवोऽपि तस्याः कुक्षाववातरत् । चतुर्दशमहास्वप्नाख्यातश्चक्रधरर्द्धिकः ॥ 7 ॥ सा कालेऽसूत हेमाभं हरिषेणाभिधं सुतम् । पञ्चदशधनूच्छायो युवराज्येऽभ्यषेचि सः ॥ 8 ॥ पैतृकं शासतस्तस्य राज्यं प्राज्यभुजौजसः । अन्येधुरस्त्रशालायां चक्ररत्नमजायत ॥ 9 ॥ पुरोधोवर्धकिगृहिसेनानीप्रभृतीन्यपि । तस्य त्रयोदशाऽन्यानि क्रमाद्रत्नानि जज्ञिरे ॥ 10 ॥ चक्रमार्गानुगः प्राच्यां गत्वा तीर्थे स मागधे । मागधतीर्थकुमारं दिग्जयादावसाधयत् । / 11 / / दक्षिणस्यामथोपेत्य दक्षिणाम्भोधिवर्तिनम । वरदामपतिं देवं वशीचक्रे महाभजः ॥ 12 ॥ 1 पञ्चालदेशस्याकल्पो भूषणम् । 2 स्वर्गतुल्यम् । 3 स्वर्णकान्तिम् । हरिषेणस्योत्पत्तिः । ॥ 272 / / Page #320 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाका पुरुषचरिते सप्तमं पर्व द्वादशः सर्गः श्रीहरिषेणचक्रि । / 273 ॥ चरितम् । उपेत्य दिशि वारुण्यां प्रभासाधिपतिं सुरम् । सोऽसाधयदखण्डौजा बिडौजा इव भूस्थितः । / 13 / / महानदीमेत्य सिन्धुं दिक्सिन्धुरपराक्रमः । क्रमाद्वशंवदीचक्रे चक्रभृद्दशमोऽथ सः ॥ 14 ॥ ततोऽभिसृत्य वैताढ्याद्रिकुमारकम् । विधिना साधयामास स दिक्साधनपण्डितः । / 15 / / कृतमालानरं चाऽथ कृती स्वयमसाधयत् । पश्चाच्च सेनापतिना पश्चिमं सिन्धुनिष्कुटम् । / 16 / / वामान्यकुम्भविन्यस्तमणिरत्नेन कुम्भिना । सेनान्युद्घाटितद्वारां तमिस्रां प्रविवेश सः ॥ 17 ॥ काकिणीरत्नलिखितमण्डलोद्योतितान्तराम् । पद्ययोत्तीर्य चोन्मग्नानिमग्ने तामलङ्घयत् । / 18 ॥ स्वयमुद्घाटितोदीच्यद्वारा तस्या विनिर्ययौ । आपातसज्ञान्म्लेच्छांस्तान् स्वच्छन्दानजयच्च सः । / 19 ॥ अज्ञापयच्च सेनान्या सिन्धोः पश्चिमनिष्कुटम् । गत्वा च क्षुद्रहिमवत्कुमारमजयत् स्वयम् । / 20 / / काकिण्या ऋषभकूटे स्वनामाऽऽलिख्य सञ्चलन् । जगाम साधयद्गाझं सेनान्या पूर्वनिष्कुटम् । / 21 / / विद्याधरैर्दत्तदण्ड उभयश्रेणिवर्तिभिः । स्वयं चासाधयामास नाट्यमालमथाऽपरम् । / 22 / / सेनान्योद्घाटितां खण्डप्रपातां प्राविशद् गुहाम् । चक्रानुगश्चक्रवर्ती निर्जगाम च पूर्ववत् । / 23 / / सेनान्या साधयामास गाङ्गं प्राचीननिष्कुटम् । स्वयमावासयामास गङ्गायां वसुधाधिपः । / 24 / / नवाऽपि निधयो गङ्गामुखमागधवासिनः । सिध्यन्ति स्म स्वयं तस्योत्कृष्टपुण्यानुभावतः । / 25 / / सम्पूर्णचक्रवर्तिश्रीर्जितषट्खण्डभारतः । अथाऽऽजगाम काम्पील्यपुरं स श्रीपुरन्दरः । / 26 / / तस्य चक्रित्वाभिषेकश्चक्रे देवैर्नरैरपि । महोत्सवः पुरे चाऽऽसीद्यावद् द्वादश वत्सरान् । / 27 ॥ 1 सिन्धुरो गजः । 2 वामान्यं दक्षिणम् । 3 पद्यया सेतुना । हरिषेणचक्रिकृत ssttkhnnddvijyH| / / 273 / / Page #321 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते ॥ 274 ॥ भूपालैः पाल्यमानाज्ञो भरते सकलेऽपि ह । धर्माविबाधया भोगान् बुभुजे स महाभुजः । / 28 / / भवाद्विरक्तः सोऽन्येधू राज्यमुत्सृज्य लीलया । उपादत्त परिव्रज्यां शिवव्रज्योत्सवोत्सुकः । / 29 / / हरिषेणस्य कौमारे सपादाब्दशतत्रयी । मण्डलित्वेऽपि सैवाऽथ सार्धमब्दशतं जये । / 30 / / चक्रभृत्त्वे पुनरष्टी सहस्राणि शताष्टकम् । पञ्चाशच्च व्रतकाले पुनः सार्धं शतत्रयम् । / 31 / / वर्षायुतायुः परिपाल्य सम्यक् तीव्र व्रतं घातितघातिकर्मा । उत्केवलज्ञान इयाय नित्यसुखं पदं तद्धरिषेणचक्री । / 32 / / सप्तमं पर्व द्वादशः सर्गः श्रीहरिषेणचक्रि चरितम् । हरिषेणचक्रे: निर्वाणम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि हरिषेणचक्रवर्तिचरितवर्णनो नाम द्वादशः srgH। / / 274 / / 1शिवं मोक्षं प्रति व्रज्या गमनं तस्योत्सव उत्सुकः । Page #322 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 275 ॥ सप्तमं पर्व त्रयोदशः सर्गः जयचक्रि चरितम् । त्रयोदशः सर्गः । जयचक्रिचरितम् । नर्भगवतस्तीर्थे समुत्पन्नस्य चक्रिणः । जयस्य जयिनः पुण्यं चरित्रमिदमुच्यते ॥ 1 ॥ अस्यैव जम्बूद्वीपस्यैरवते श्रीपुरे पुरे । वसुन्धरापतिरभूत् ख्यातो नाम्ना वसुन्धरः ॥ 2 ॥ स प्रेयस्याः पद्मवत्या मृत्युनोद्विग्नमानसः । राज्ये निवेशयामास तनयं विनयन्धरम् । / 3 / / मनोहरवने पार्थे वरधर्ममहामुनेः । तत्त्वं श्रुत्वा प्रतिबुद्धः परिव्रज्यामुपाददे । / 4 / / / चिरकालं परिव्रज्यां स यथावदपालयत् । विपद्य सप्तमे कल्पे देवभूयमियाय च । / 5 / / इतश्चाऽस्ति राजगृहं पुरं मगधमण्डनम् । श्रियामेकं कुलगृहं स्वःपुर्या इव सोदरम् । 6 / / इक्ष्वाकुवंशप्रभवः प्रभवो न्यायवर्त्मनः । विजयी विजयो नाम तत्राऽभूत्पृथिवीपतिः ॥ 7 ॥ वप्राभिधाना तस्याऽभून्महिषी शीलशालिनी । भूगता काऽपि देवीव रूपलावण्यसम्पदा । / 8 ॥ काले गच्छति तस्याश्च कुक्षाववततार सः । वसुन्धरमहीपालजीवः शुक्रात् परिच्युतः ॥ 9 ॥ जज्ञे तस्यां जयो नाम धनुर्वादशकोन्नतिः । सूनुश्चतुर्दशस्वप्नसूचितः काञ्चनच्छविः ॥ 10 ॥ पित्रा राज्येऽभिषिक्तश्च तस्याऽऽयुधगृहेऽन्यदा । चक्ररत्नं समुत्पेदे प्रथम चक्रिलक्षणम् ॥ 11 / / तथा च्छत्रं मणिर्दण्डो निस्त्रिशश्चर्म काकिणी । जज्ञिरे तस्य सप्तैवं रत्नान्येकेन्द्रियाणि तु ॥ 12 ॥ 1 जयनशीलस्य । 2 मनोहरनाम्नि वने । 3 चक्रेण सह सप्त । जयचक्रिणः पूर्वभवः । ॥ 275 ॥ Page #323 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरिते 276 / / सप्तमं पर्व त्रयोदशः सर्गः जयचक्रि चरितम् । पुरोधोगहिहस्त्यश्वसेनानीवर्धकिस्त्रियः । पञ्चेन्द्रियाणि सप्तैवं तस्य रत्नानि जज्ञिरे ॥ 13 ॥ दिग्यात्रार्थं सोऽनुचक्रं पूर्वं पूर्वाब्धिमभ्यगात् । मागधतीर्थकुमारं तत्र चक्रे वशंवदम् । / 14 / / ततो निवृत्य याम्याब्धौ वरदामपतिं सुरम् । सोऽसाधयन्न देवोऽपि भव्यलं चक्रवर्तिने । / 15 / / गत्वा च पश्चिमाम्भोधौ प्रभासाधीश्वरं सुरम् । क्षिप्तेनैकेन बाणेन वशीचक्रे स लीलया । / 16 ॥ ततश्चाऽसाधयत् सिन्धुं सिन्धुराज इवाऽपरः । वैताढ्याद्रिकुमारं च सुरं सुरवरोपमः । / 17 ॥ सोऽथ स्वयं वशीचक्रे कृतमालाभिधं सुरम् । सेनान्या तु महानद्याः सिन्धोः पश्चिमनिष्कुटम् । / 18 ॥ यथाविधि तमिस्रां स प्रविश्य च निरीय च । आपातनाम्नः किरातान्निर्जिगाय महाभुजः । / 19 / / पश्चिमं निष्कुट सिन्धोः सेनान्या स विजित्य च । वशीचकार हिमवत्कुमारं देवविक्रमः ॥ 20 ॥ काकिण्या ऋषभकूटे स लिखित्वाऽऽत्मनोऽभिधाम् । सेनान्या निष्कुटं गाङ्गं प्राचीनं चलितोऽजयत् । / 21 / / साधयित्वा स्वयं गङ्गां जित्वा विद्याधरेश्वरान् । खण्डप्रपाताद्वारस्थं नाट्यमालमसाधयत् । / 22 / / खण्डप्रपातागुहया वैताढ्यान्निर्जगाम सः । सेनान्याऽसाधयच्चाऽऽशु गाङ्गं प्राचीननिष्कुटम् । / 23 / / आवासितस्य गङ्गायां तेऽथ गङ्गामुखस्थिताः । नवाऽपि निधयस्तस्य नैसर्पाद्याः वशेऽभवन् । / 24 / / सोऽथ सम्पूर्णचक्रिश्रीराजगाम निजं पुरम् । चक्रे चक्रित्वाऽभिषेकश्चाऽस्य देवैर्नृपैरपि । / 25 ॥ षट्खण्डां बुभुजे पृथ्वीमखण्डितपराक्रमः । क्रमेण च परिव्रज्यां भवोद्विग्नः स आददे । / 26 / / एवं जयस्य कौमारे वत्सराणां शतत्रयम् । तदेव मण्डलित्वेऽब्दशतं तु ककुभां जये ॥ 27 / / 1निर्गत्य । जयचक्रिणो जन्म, तत्कृतषटखण्डविजयवर्णनञ्च । ॥ 276 ॥ Page #324 -------------------------------------------------------------------------- ________________ एकोनविंशतिशती वर्षाणां चक्रिसम्पदि । व्रतकाले तु चत्वारि संवत्सरशतान्यगुः ॥ 28 / / समासहस्रत्रयमायुरात्मनः स पूरयित्वा परिपाल्य च व्रतम् । घातिक्षयाविष्कृतकेवलो ययौ कैवल्यमक्षीणसुखास्पदं जयः । / 29 / / त्रिषष्टिशलाकापुरुषचरिते 277 ॥ सप्तमं पर्व त्रयोदशः सर्गः जयचक्रि चरितम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि जयचक्रवर्तिचरितवर्णनो नाम त्रयोदशः सर्गः । जयचक्रिणो निर्वाणम् । रामलक्ष्मणदशानना नमिस्तीर्थकृच्च हरिषेणचक्रभृत् । चक्रभृच्च जय इत्यामुत्र षड् वर्णिताः श्रुतिसुखाय सन्तु वः । / 1 / / / / 277 / / NDER सप्तमं पर्व समाप्तम् । /