SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ।।१७७ ।। हन्यतां गृह्यतां चैष इति जल्पति रावणे । अनाथामिव सोऽभाङ्क्षीत्तत्पुरीं पाददर्दरैः ।। ४०५ ।। क्रीडां कृत्वैवमुत्पत्य सुपर्ण इव पावनिः । राममेत्याऽनमत्सीताचूडारत्नं समर्पयन् ।। ४०६ ।। सीताचूडामणि तं तु साक्षात्सीतामिवाऽऽगताम् । आरोपयामास हृदि स्पृशन् रामो मुहुर्मुहुः ॥ ४०७ ॥ आलिङ्ग्य दाशरथिना सुतवत्प्रसादात् पृष्टः शशंस दशवक्त्रविमाननां ताम् । सीताप्रवृत्तिमखिलां हनुमान् यथावदाकर्ण्यमानभुजविक्रमसम्पदन्यैः ॥ ४०८ ॥ ܀ ܀ ܀ ܀ ܀ | इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि सीताप्रवृत्त्यानयनो नाम षष्ठः सर्गः । ܀ ܀ १ पादावेव दर्दराः पर्वतास्तैः । २ गरुडः । ३ रावणस्यापमानपर्यन्ताम् । सप्तमं पर्व षष्ठः सर्गः रामलक्ष्मणरावणचरितम् । ।। १७७ ।।
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy