SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥७९॥ पुत्री सत्यवतीं नाम वरुणोऽदाद्धनूमते । दृष्टसारः स्वयं हीदृग्जामाता दुर्लभः खलु ।। ३०० ।। लङ्कायां रावणोऽथागाददत्त च हनूमते । हृष्टश्चन्द्रणखापुत्रीमनङ्गकुसुमाभिधाम् ।।३०१ ।। सुग्रीवेण पद्मरागा नलेन हरिमालिनी । अन्यैः सहस्रसङ्ख्याश्च तस्मै दत्ताः स्वकाः सुताः ।। ३०२ ।। श्लिष्ट्वा दृढं दशमुखेन मुदा विसृथे दोष्मानथो हनुपुरे हनुमाअगाम । अन्येऽपि वानरपतिप्रमुखाः प्रजग्मुर्विद्याधरा निजनिजं नगरं प्रहृष्टाः ।। ३०३ ।। | सप्तम पर्व | तृतीयः |सर्गः रामलक्ष्मण रावणचरितम् । | हनुमत्सा झाय्येन इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषधिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि हनुमदुत्पत्ति-वरुणसाधनो नाम तृतीयः सर्गः । | रावणस्य |जयः। ॥ ७९ ॥
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy