Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WWWW XXXXXXXXXXXXXXXXX COROC XXXXXXXXXXXXXXXY For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir % 3A 28525152655251525 श्रीगणेशायनमः श्रीमद्भ्यः सकलविहज्जनेभ्योऽतिविनयपूर्वकं किंचिन्निवेद्यते / श्रीकृष्णपरमात्मना भलता प्रायेण कलिकल्मयोपमर्दितान्दुःखसागरे निमग्नान् जनानालोच्यानुकम्पयार्जुनोपदेशव्याजेन तेषामुद्धाराय मकलबेदान्तसारभुतानाशास्त्रं प्रणीतमितिसुप्रसिद्धमेव / नञ्च व्यक्तार्थमपि कलिमालिन्यापत्दृत तुमतिभिमन्दमतिभिरवगन्तुं नशक्यतेति परमेश्वरएव तत्तदाचार्यरूपेणाविर्भूय तत्तज्जनाधिकारानुसारेण तदेव ध्याचक्ष ! तत्रानसिद्धान्तप्रकाशकश्रीमच्छङ्कराचार्यकृतभाष्यतात्पर्यमेव व्यक्तीकर्नु श्रीमधुतदनसरस्वतीतिप्रसिद्धयनिवथैर्याव्याख्याकता तत्र कचिद्वोधार्थ वादिविप्रतिपत्तिसापेऽपि निरर्थकक्लिष्टशष्कविप्रतिपस्वभावन पाठकानां ताशास्त्रत्वृद्यस्य मुबोधतया च-1 महान्विशेषोऽस्यां व्याख्यान्तरेभ्यः एतेषां यनिवर्याणामखिलशास्वपारंगतता तत्कदाईतासद्धिसिद्धान्तबिन्दुममातिप्रथानालोचयद्भिः सर्वविइद्भिर्भ गवतामधुरिपोरिवातिमान्यत्वेनागीता | किंषानामैव श्रीपरमेश्वरः स्वमायाविर्भाविततमोमयमधुकैटभाविदुष्टानां क्षरणे वृत्तेऽपि प्राणिनां बन्धहेत्यविद्यातमसः क्षरणं न संपन्नमितिकृत्वैतपेण प्रादुर्बभूवेति व्यीकरोतीति तत्कृतपदार्शतग्रन्थ पर्यालोचन या निश्चेतुं शक्यते | किमत्र बहुना एतद्ग्रन्थनिर्मित्यैवद्रतध्वान्तविदारणादवैतचण्डभास्करप्रकाशो जगति विजयतेतराम् / किंच विष्णुशिवयामि यस्तादात्म्यमर्थतः स्थितमपि पुष्पदन्तविरचितमहिमस्तोत्रस्य शिवविष्णुभयपरत्वेन वर्णनाच्छन्दतोऽपि अस्त्येवेत्ये भिरेव बोधितग | भगवडीतायामपि बहुशास्वसिद्धान्तानां सारस्य नवनीतरूपेण संग्रहोवर्तते तस्य सर्वस्य विस्तरेण लुगमभाषयाचैभिरतीव | समीचीने विवरण कृतम् / निवेदनतात्पर्यंत सांप्रतमस्मिन्भारतवर्षे विविधपुरातनग्रन्थानां मुद्रणयन्त्रद्वारातिप्रकाशने सत्यपि परममान्यस्यास्य ग्रन्थस्य मुद्रणमद्यापि न संपत्रमिति महदाश्चर्यम् / मुद्रणात्याग्विाधिष्ठितभिवभिन्नमहाक्षेत्रेभ्यस्त्रिचतुराणि पुस्तकान्यात्दृत्य तदनुसारेण मूलपाठनिश्चयः कृतः एतत्कार्यकियच्छ्रमापेक्षमस्तीविव्युत्पन्नवाचकानामनुम.नं भवत्येव / ग्रन्थोऽयंशुद्धोमुद्रितो भवविवि ते सर्वे अमायथाशक्त्यस्माभिर्विद्वज्जनसाहाय्येन कृता इत्यलं पल्लवितेन 5E5205052515264505051 मुद्रयितारौ मुंबई, 18020 ht For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir // अथ कृत्स्नस्य गीताशास्त्रस्य प्रतिकाण्डं प्रत्यध्यायं च संगतिथ्यते // अस्याः भगवद्गीवाया श्रष्टादशाध्यायाः सत्र षण्णामध्यायानामेकं काण्डमिन्यष्टादशा-३१४ योगस्थः कुरु कर्माणीत्यादिना सत्रिता सत्वशुद्धिसाधननामध्यायानां काण्डवयं भवति भूता निष्कामकर्मनिटा सामान्यविशेषरूपेण मृतीयचतुर्थातत्र प्राथमिके काण्डे कर्मलत्यागमार्गेण विशुद्धात्मा वंप- भ्यां प्रपञ्च्यते दार्थः सोपपत्तिनिरूपितः 46 ततः शुद्धान्तःकरणस्य शमदमादिसाधनसम्पत्तिपुरस्सरा 1 प्रथमेनाध्यायेनोपोद्घातः विहाय कामान् यः सर्वानित्यादिना सूत्रिता सर्वकर्मसंन्यास२दितीयेन कस्तः शालार्षः मूत्रितः तयाहि आदौनिम्काम कर्म निटा सङ्केपविस्तररूपेग पञ्चमपठाभ्यां निष्ठा तनोऽन्तःकर गशुद्धिः ततः शमादिपूर्वक कर्मसं-1 एतावता च स्वम्पदार्थोनिरूपितः म्यासः ततोषदान्तवाक्यविचारेण भगवति निष्ठा ततस्त वज्ञाननिठा तस्याः फलमविद्यानिवृत्त्या जीवन्मुक्तिः आ 78/9/10/11/12 दितीयकाण्हेतु वेदान्तवाक्यविचारसहिता रधर्मभोगान्तेव विवह मुक्तिः नीवन्मुक्तिदशायां पैराग्य युनासी समत्परइत्यादिना सूवितानेकप्रकारा भगवद्भक्तिप्रामिः दैवसंपदाख्याच वातमा आहेया तहिरोधिनी आतुर निष्टाऽध्यायषट्केन प्रतिपाद्यते तावता च तत्पदार्थोनिरूपितः। सम्मदाख्या वासना हेया देवसम्पदः कारगं साविकी श्रद्धा तृतीये काण्डेतु तत्त्वंपदार्थक्यज्ञानरूपा तत्त्वज्ञाननिष्ठा प्रदर्शिता आसुरसम्पदस्तु राजती तामसी चेति हेयोपादेयविभागेन 13 वेदाविनाशिनं नित्यमित्यादिना सूत्रिता तत्त्वज्ञाननिष्ठा कृत्स्नशास्त्रार्थसमातिः त्रयोदशे For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 प्रकृतिपुरयविवेकद्वारा सूत्रितज्ञाननिष्ठायाच फलं त्रैगुण्यविष- सम्योपकारिंगी देवी सम्पदादेया यामिमां पुप्पिनां वाचमि___ यावेदानिस्वैगुण्योभवार्जुनेत्यादिना त्रैगुण्यनिन्तिश्चर्तुदशे त्यादिना तात्रेता ततिरोधिन्यारीसंपञ्च हेयेत्युक्तं षोडशे 15 सैव त्रैगुण्यनिवृत्ति वन्मुक्तिरिति गुणातीतलक्षणकयनेन 17 दैवसम्पदोऽसाधारणं कारणं सात्विकी श्रद्धा निईन्दोनि प्रपञ्चिता तदा गन्तासि निर्वेदमित्यादिना सूत्रिता परमबै- सत्त्वस्थ इत्यादिना सुत्रिना तरोिधपरिहारेण सनदशे राग्यनिटा संसारतक्षच्छेदद्वारेण पञ्चदशे 18 पूर्वो कसर्वोपसंहारोऽवादशे | 16 दुःखेष्वनुदिन मनाइत्यादिना स्थितप्रज्ञलक्षणेन सृषिता परखै 50525tttttt525152515 For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 15251526tteekhethett5662525 श्रीगणेशायनमः // ऑनमः परमहंसास्वादितचरणकमलचिन्मकरन्दाय भकजनमानसनिवासाय श्रीमद्रामचन्द्राय // भगवत्पादभा. प्यार्थमालोच्यातिप्रयत्नतः / प्रायः प्रत्यक्षरं कुर्वे गीतागूढार्थदीपिकाम् // 1 // सहेतुकस्य संसारस्यात्यन्तोपरमात्मकम् // परं निश्रेयसं गीताशास्त्रस्योक्त प्रयोजनम् // 2 // सच्चिदानन्दरूपं तत्पूर्ण विष्णोः परं पदम् / यत्याप्तये समारब्धावेदाः काण्डत्रयात्मकाः // 3 // कर्मोपास्तिस्तथा ज्ञानमिति काण्डवयं क्रमात् // तपाष्टादशाध्यायैर्गीता काण्डत्रयात्मिका // 4 // एकमेकेन षटकेन काण्डमत्रोपलक्षयेत् // कर्मनिधाज्ञाननिटे कथिते प्रथमान्त्ययोः // 5 // यतः समुच्चयोनास्ति तयोरतिविरोधतः // भगवद्भक्तिनिष्ठा तु मध्यमे परिकीर्तिता // 6 // उभयानुगता सा हि सर्वविन्नापनोदिनी // कर्ममिश्रा च शद्धा च ज्ञानमिश्रा च सा त्रिधा // 7 // तत्र तु प्रथमे काण्डे कर्म तत्यागवर्त्मना / स्वंपदार्थोविशुद्धात्मा सोपपत्तिनिरूप्यते // 8 // द्वितीये भगवद्भक्तिनिष्ठावर्णनवर्त्मना / भगवान् परमानन्दस्तत्पदार्थोवधार्यते // 9 // तृतीये तु तयोरैक्यं वाक्यार्थीवर्ण्यते स्फुटम् // एवमप्यत्र काण्डानां सम्बन्धोस्ति परस्परम् // 10 // प्रत्यध्यायं विशेषस्तु तत्र तत्रैव वक्ष्यते॥ मुक्तिस धनपर्वेदं शास्त्रार्थत्वेन कथ्यते // 11 // निष्कामकर्मानुष्ठानं त्यागाकाम्यनिषिद्धयोः / तत्रापि परमोधर्मोजपस्तुत्यादिकं हरेः // 12 // क्षीणपापस्य चित्तस्य विवेके योग्यता यदा || नित्यानित्यविवेकस्तु जायते सुदृढस्तदा // 13 // इहामुत्रार्थवैराग्यं वशीकाराभिधं क्रमात्॥ ततः शमादिसम्पत्त्या संन्यासोनिष्ठितोभवेत् // 14 // एवं सर्वपरित्यागान्मुमुक्षा जायते दृहा // ततोगुरूपसदनमुपदेशग्रहस्ततः // 15 // ततः सन्देहहानाय वेदान्तश्रवणादिकम् // सर्वमुत्तरमीमांसाशास्त्रमत्रोपयुज्यते / / 16 / / ततस्तत्परिपाकेण निदिध्यासननिष्ठता / योगशास्त्र तु सम्पूर्णमुपक्षीणं भवेदिह // 17 // क्षीणदोषे ततश्चित्ते वाफ्यात्तत्त्वमतिर्भवेत् // साक्षात्कारोनिर्विकल्पः शद्बादेवोपजायते // 18 // अवि द्याधिनिवृत्तिस्तु तत्त्वज्ञानोदये भवेत् / / ततआवरणे क्षीणे क्षीयते भ्रमसंशयौ // 19 // अनारब्धानि कर्माणि नश्यन्त्येव समन्ततः॥ नवागामीनि जायन्ते तत्वज्ञानप्रभावतः // २०॥पारग्धकर्मविक्षेपासना तु न नश्यति // सा सर्वतोबलवता संयमेनोपशाम्यति // 21 // संयमोधारणा ध्यानं समाधिरिति यत्त्रिकम् // यमादिपञ्चकं पूर्व तदर्थमुपयुज्यते // 22 // ईश्वरप्रणिधानात्तु समाधिः सिध्यति द्रुतं // ततोभवेन्मनोनाशोवासनाक्षयएव च // 23 // तत्त्वज्ञानं मनोनाशोवासनाक्षयइत्यपि // युगपत्रितयाभ्यासाज्जीवन्मुक्तिर्दढा भवेत् // 24 // विइसन्यासकथनमेतदर्थ श्रुतौ कृतम् // प्रागसिद्धोयएवांशोयत्रः स्यात्तस्य साधने // 25 // निरुद्ध चेतसि पुरा सविकल्पसमाधिना // For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकः // 26 // व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः॥अन्ते व्युत्तिष्ठते नैव सदा भवति तन्मयः॥२७|| एवंभूतोब्राह्मणः स्याइरिठोब्रह्मवादिनाम् // गुणातीतः स्थितप्रज्ञोविष्णुभक्तश्च कथ्यते // 28 // अतिवर्णाश्रमी जीवन्मुक्तआत्मरतिस्तथा // || एतस्य कृतकृत्यत्वाच्छाखमस्मानिवर्तते // 29 / / यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ / / तस्यैते कथितार्थाः प्रकाशन्ते महा. त्मनः // 30 // इत्यादिश्रुतिमानेन कायेन मनसा गिरा // सर्वावस्थासु भगवद्भक्तिरत्रोपयुज्यते // 31 // पूर्वभूमौ कृता भक्तिरुत्तरां भूमि मानयेत् // अन्यथा विन्नबाहुल्यात्फलसिद्धिः सुदुर्लभा // 32 // पूर्वाभ्यासेन तेनैव व्हियते यवशोपि सः // अनेकजन्मसंसिद्ध. इत्यादि च वचोहरेः॥३३॥ यदि प्राग्भवसंस्कारस्याचिन्त्यत्वात्तु कश्चन // प्रागेव कृतकृत्यः स्यादाकाशफलपातवत् ॥३४॥न तंप्रति कृतार्थत्वाच्छास्त्रमारब्धुमिष्यते // प्रासिद्धसाधनाभ्यासा दुईया भगवत्कृपा // 35 // एवं प्राग्भामिसिद्धावप्युत्तरोत्तरभूमये / विधेया भगवनक्तिस्तां विना सा न सिध्यति / / 36 // जीवन्मुक्तिदशायां तु न भक्तः फलकल्पना / / अद्वेष्ट्रवादिवत्तेषां स्वभावोभजन हरेः // 37 // आत्मारामाश्च मुनयोनिर्यन्थाअप्युरुक्रमे // कुर्वन्त्यहतुकीं भाक्तिमित्यम्भूतगुणोहरिः॥ 38 // तेषां ज्ञानी नित्ययुक्तएकभक्तिर्विशिष्यते॥ | इत्यादिवचनात्मभक्तोयं मुख्यउच्यते // 39 // एतत्सर्वं भगवता गीताशाखे प्रकाशितम् || अतोव्याख्यातुमेतन्मे मनउत्सहते भशम् // 40 // निष्कामकर्मानुष्ठानं मूलं मोक्षस्य कीर्तितम् // शोकादिरासुरः पाप्मा तस्य च प्रतिबन्धकः // 41 // यतः स्वधर्मविभ्रंशः प्रतिषिद्धस्य सेवनम् / / फलाभिसन्धिपूर्वा वा साहंकारा क्रिया भवेत् // 42 // आविष्टः पुरुषोनित्यमेवमासुरपाप्मभिः // पुमर्थलाभायोग्यःसन् लभते दःखसन्ततिम् // 43 // दःखं स्वभावतोद्वेष्यं सर्वेषां प्राणिनामिह // अतस्तत्साधनं त्याज्यं शोकमोहादिक सदा // 44 // अनादिभव. सन्ताननि(रू)गूढं दुःखकारणम् / / दुस्त्यजं शीकमाहादि केनोपायेन हीयताम् || 45 // एवमाकाङ्क्षयाविष्टं पुरुषार्थोन्मुखं नरम् // बुबोध. यिषुराहेदं भगवान् शास्त्रमुत्तमम् / / 46 // तत्राशोच्यानन्वशोचस्त्वमित्यादिना शोकमोहादिसर्वासुरपाप्मनिवृत्त्युपायोपदेशेन स्वधर्मानुष्टानात्पुरुषार्थः' प्राप्यतामिति भगवद्पदेशः सर्वसाधारणः भगवदर्जुनसंवादरूपा चाख्यायिका विद्यास्तुत्यर्था जनक| याज्ञवल्क्यसंवादादिवदुपनिषत्सु कथं प्रसिद्धमहानुभावोप्यर्जुनोराज्य गुरुपुत्रमित्रादिष्वहमेषां ममैतइत्येवम्प्रत्ययनिमित्तस्नेहनिमित्ताभ्यां शोकमोहाभ्यामभिभूतविवेकविज्ञानः स्वतएव क्षत्रधर्मे युद्धे प्रवृत्तोपि तस्मायुद्धादुपरराम परधर्मच भिक्षाजीवनादि क्षत्रियंप्रति प्रतिषिद्धं कर्तुं प्रववृते तथा च महत्यनर्थे मनोऽभूत् भगवदुपदेशाचेमा विद्यां लब्ध्वा शोकमोहावपनीय पुनः स्वधर्म प्रवृत्तः कृतकृत्योबभूवेति 5252515255555252515251525151664 For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 5755054505 प्रशस्ततरेयं महाप्रयोजना विद्येति स्तूयते अर्जुनापदेशेन चोपदेशाधिकारी दर्शिनः तथा च व्याख्यास्यते स्वधर्मप्रवृत्तौ / जातायामपि तत्पच्युतिहेतुभूतौ शोकमोही कथं भीष्ममहं संख्ये इत्यादिनार्जुनेन दर्शितौ अर्जुनस्य युद्धाख्ये स्वधर्म विनापि विवेकं किनिमित्ता प्रवृत्तिरिति दृष्ट्वा तु पाण्डवानीकमित्यादिना परसैन्यचेष्टितं तनिमित्तमुक्तम् तदुपोद्घातत्वेन धृतराष्ट्रप्रश्नः संजयंप्रति धर्मक्षेत्रइत्यादिना श्लोकेन तत्र धृतराष्ट्रउवाचेति वैशम्पायनवाक्यं जनमेजयंप्रति पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्यभ्रंशाद्रीतोधृतराष्ट्रः पप्रच्छ स्वपुत्रजयकारणमाशंसन् पूर्व युयुत्सवोयोडुमिच्छयोपि सन्तः कुरुक्षेत्रे समवेताः सङ्गताः मामकाः मदीयाः दुर्योधनादयः पाण्डवाश्च युधिष्ठिरादयः किमकुर्वत किंकृतवन्तः किं पूर्वाभृतयुयुत्सानुसारेण युद्धमेव कृतवन्तः उत केनविनिमित्तेन युयुत्सानिवृत्त्यान्यदेव किञ्चित्कृतवन्तः भीष्मार्जुनादिवीरपुरुषनिमित्तं दृष्टभयं युयुत्सानिवृत्तिकारणं प्रसिद्धमेव // धृतराष्ट्रउवाच // धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः // मामकाः पाण्डवाश्चैव किमकु वंत संजय // 1 // अदृष्टभयमपि दर्शवितुमाह धर्मक्षेत्रहति धर्मस्य पूर्वमविद्यमानस्योशनद्यमानस्य च वृद्धेनिमित्तं सस्यस्येवक्षेत्र यत्कुरुक्षेत्र सर्वश्रुतिस्मृतिप्रसिद्ध बृहस्पतिरुवाच याज्ञवल्क्यं यदनुकुरुक्षेत्र देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमिति जाबालश्रुतेः कुरुक्षेत्रवै देवयजनमिति शतपथभुतेश्च तस्मिन् गताः पाण्डवाः पूर्वमेव धार्मिकाः यदि पक्षद्वयाहिंसानिमित्तादधर्माद्रीतानिवर्तेरस्ततः प्रामराज्या एव मत्पुत्राः अथवा धर्मक्षेत्रमाहात्म्येन पापानामपि मत्पुत्राणां कदाचिचित्तप्रसादः स्यात्नदा च तेऽनुतप्ताः प्राकपटोपात्तं राज्यं पाण्डवेभ्योयदि दास्ताह विनापि युद्ध हताएवेति स्वपुत्रराज्यलाभे पाण्डवराज्यालाभे च दृढतरमुपायमपश्यतोमहानु गएव प्रश्रबीजम् संजयेति च सम्बोधनं रागदेवादिदोषान् सम्याग्जितवानसीतिकृत्वा निजिभेव कथनीय वयेतिसूचनार्थम् मामकाः किमकुर्वतेत्येताव नैव प्रश्रनिर्वाहे पाग्याचति पृथििर्दशन्पाण्डवेषु ममकाराभावप्रदर्शनेन तवोहमभिव्यनक्ति // 1 // 2 5152515ENERARMS 5 16655 16152515 For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. ! // 2 // 552515255555550550525tht56 एवं कृपालोकव्यवहारनेत्राभ्यामपि हीनतया महतोन्धस्य पुत्रस्नेहमात्राभिनिष्ठस्य धृतराष्ट्रस्य प्रश्ने विदिताभिप्रायस्य संजयस्यातिधार्मिकस्य प्रतिवचनमवतारयति वैशम्पायनः तत्र पाण्डवानां दृष्टभयसंभावनापि नास्ति अदृष्टभयं तु भ्रान्त्यार्जुनस्योत्पन्नं भगवतोपशमितमिति पाण्डवानामुत्कर्षस्तुशब्देन द्योत्यते स्वपुत्रकृतराज्यप्रत्यर्पणशङ्कया तु माग्लासीरिति राजानं तोषयितुं दुर्योधनदौष्टयमेव प्रथमतोवर्णयति दृष्ट्वेति पाण्डवसुतानामनीकं सैन्यं व्यूढं व्यूहरचनया धृष्टद्युम्नादिभिः स्थापितं दृष्ट्वा चाक्षुषज्ञानेन विषयीकृत्य तदा संग्रामोद्यमकाले आचार्य द्रोणनामानं धनुर्विद्यासम्पदायप्रवर्तयितारं उपसंगम्य स्वयमेव तत्समीपं गत्वा नतु स्वसमीपमाहूय | एतेन पाण्डवसैन्यदर्शनजनितं भयं सूच्यते भयेन स्वरक्षार्थ तत्समीपगमनेपि आचार्यगौरवव्याजेन भयसंगोपनं राजनीतिकुशलत्वादित्याह राजेति आचार्य दुर्योधनोब्रवीदित्येतावतैव निर्वाहे वचनपदं संक्षिप्तवव्हर्थत्वादिबहुगुणविशिष्टे वाक्यविशेषे | | संक्रमितं वचनमात्रमेवाब्रवीनतु कंचिदर्थमिति वा // 2 // तदेव वाक्यविशेषरूपं वचनमुदाहरति पश्यैतामित्यादिना तस्य संजनयन्हर्षमित्य ॥संजयउवाच॥दृष्ट्वातु पाण्डवानीकंव्यूढं दुर्योधनस्तदा॥आचार्यमुपसंगम्य राजावचनमब्र. वीत्॥२॥पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूं।व्यूढांद्रुपदपुत्रेण तव शिष्येणधीमता // 3 // तः प्राक्तनेन पाण्डवेषु प्रियशिष्येष्वतिस्निग्धत्दृदयत्वादाचार्योयुद्धं नकरिष्यतीति सम्भाव्य तस्मिन्परेषामवज्ञां विज्ञापयन् तस्यक्रोधातिशयमुत्पादयितुमाह एतामत्यासन्नत्वेन भवद्विधानपि महानुभावानवगणय्य भयशून्यत्वेन स्थितां पाण्डुपत्राणां च महतीमनेकाक्षौहिणीसहितत्वेन दानवारां पश्यापरोक्षीकुर प्रार्थनायां लोट् अहं शिष्यत्वात्त्वामाचार्य प्रार्थयामीत्याह आचार्यति दृष्ट्वा च तत्कृतामवज्ञां स्वयमेव ज्ञास्यसीतिभावः ननु तदीयावज्ञा सोढव्यवास्माभिः प्रतिकर्तुमशक्यत्वादित्याशक्य तन्निरसनं तव सुकरमेवेत्याह व्यूढां तवशिष्येणेति शिष्यापेक्षया गुरोराधिक्यं सर्वसिद्धमेव व्यूढां तु धृष्टद्युमेनेत्यनुत्ता द्रुपदपुत्रेणेतिकथनं द्रुपदपूर्ववरसूचनेन | क्रोधोद्दीपनार्थ धीमतेति पदमनुपेक्षणीयत्वसूचनार्थं व्यासङ्गान्तरनिराकरणेन त्वरातिशयार्थं पश्येति प्रार्थनं अन्यच्च हेपाण्डुपुवाणामाचार्य नतु मम तेषु स्नेहातिशयात् द्रुपदपुत्रेण तव शिष्येणेति त्वद्धार्थमुत्पनोपि त्वयाध्यापितइति तव मौट्यमेव ममानर्थकारणभितिसूचयति शोरपि सकाशात्तधौपायभूता विद्या गृहीतेति तस्य धीमत्र अतएव तच्चमूदर्शनेनानन्दस्तवैव भविष्यति For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 525152515252515161525152625051515 भ्रान्तत्वात् नान्यस्य कस्यचिदपि यं प्रतीय प्रदर्शनीयेति त्वमेवैतां पश्येत्याचार्यप्रति तत्सैन्य प्रदर्शयन्निगूढं द्वेषं द्योतयति एवंच यस्य धर्मक्षेत्र प्राप्यापीदृशी दुष्टबुद्धिस्तस्य का नु तापशङ्का सर्वाभिशङ्कित्वेनातिदुष्टाशयत्वादितिभावः // 3 // Reनन्वेकेन द्रुपदपुत्रेणाप्रसिद्धेनाधिष्ठितां चमूमेतां मदीयोयः कश्चिदपि जेष्यति किमिति त्वमुत्ताम्यसीत्यतआह अत्र शृराइत्यादिभिस्त्रिभिः न केवलमत्र धृष्टद्युम्नएव शूरः येनोपेक्षणीयता स्यात् किन्तु अस्यां चम्बां अन्यपि बहवः शूराःसन्तीत्यवश्यमेव तज्जये यतनीयमित्यभिप्रायः शूरानेव विशिनष्टि महेष्वासाइति महान्तोन्यैरप्रधृष्याइष्वासाधनूंषियेषांतेतथा दूरतएव परसैन्यविद्रावणकुशलाइ तिभावः महाधनुरादिमत्त्वेपि युद्धकौशलाभावमाशझ्याह युधि युद्धे भीमार्जुनाभ्यां सर्वसम्प्रतिपन्नपराक्रमाभ्यां समास्तुल्यास्तानेवाह अत्र शूरामहेष्वासाभीमार्जुनसमायुधि ॥युयुधानोविराटश्च द्रुपदश्च महारथः॥१॥ धृष्टकेतुश्वेकितानः काशिराजश्च वीर्यवान्॥पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः॥५॥ युधामन्युश्च विकान्तउत्तमौजाश्च वीर्यवान् // सौभद्रोद्रौपदेयाश्च सर्वएव महारथाः // 6 // युयुधानइत्यादिना महारथ इत्यन्तेन युयुधानः सात्यकिः द्रुपदश्च महारथइत्येकः अथवा युयुधानविराटद्रुपदानां विशेषणं महारथइति धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति पुरुजित्कुन्तिभोजशैय्यानां विशेषणं नरपुंगवइति विक्रांन्तोयुधामन्युः वीर्यवांश्चोत्तमौजाइति द्वौ अथवा सर्वाणि विशेषणानि समुचित्य सर्वत्र योजनीयानि सौभद्रोभिमन्युः द्रौपदेयाश्च द्रौपदीपुत्राः पतिविन्ध्यादयः पञ्च चकारादन्येपि पाण्ड्यराजघटोत्कचप्रभृतयः पञ्चपाण्डवास्त्वतिप्रसिद्धाएवेति न गणिताः येगणिताः सप्तदश अन्यपि तदीयाः सर्वएव महारथाः सर्वेपि महारथाएव नैकोपि रथोर्द्धरथोवा महारथाइल्यतिरथत्वस्याप्युपलक्षणं तल्लक्षण च एकोदशसहस्राणि योधयेद्यस्तु धन्विनाम् शस्त्रशास्त्रप्रवीणश्च महारथइति स्मृतः अमितान्योधयेद्यस्तु सप्रोक्तोतिरथस्तु सः रयस्त्वेकेन योयोद्धा तन्यूनोधरथःस्मृतइति || 4 // 5 // 6 // रररर525152555755166652 For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. धार्मियद्येवं परबलमतिप्रभूतं दृष्ट्वा भीतोसि हन्तताह सन्धिरेव परैरिष्यतां किं विग्रहायहेणेत्याचार्याभिप्रायमाशब्याह तुशब्देनान्तरुत्परशमयं तिरोदधानोधृष्टतामात्मनोद्योतयति अस्माकं सर्वेषां मध्ये ये विशिष्टाः सर्वभ्यः समुत्कर्षजुषस्तान्मयोच्यमानान्निबोध रिश्वय मवचनादवधारयेति भावादिकस्य परस्मैपदिनोबुधेरूपं ये च मम सैन्यस्य नायकामुख्यानेतारस्तान्संज्ञार्थं असंख्येषु तेषु मध्ये कतिचि. नामभिहीत्वा परिशिष्टानुपलक्षयितुं ते तुभ्यं ब्रवीमि नत्वज्ञातं किञ्चिदपि तव ज्ञापयामीति विजोत्तमेति विशेषणेनाचार्य स्तुवस्वकार्य तदाभिमुख्य संपादयति दौटयपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावाद्धाकुशलस्त्वं तेन त्वयि विमुखेपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्त्वान्नास्माकं महती क्षतिरित्यर्थः संज्ञार्यमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्ट्वा हर्षेण व्याकुलमनसस्तव स्वीयवीरविस्मृति| अस्माकं तु विशिष्टाये तान्निवोध द्विजोत्तम॥नायकामम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते॥७॥ // भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः॥अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च // 8 // अन्ये च बहवः शूरामदथै त्यक्तजीविताः // नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥ 9 // भदिति ममेयमुक्तिरितिभावः तत्र विशिष्टान् गणयति भवान् द्रोणः भीष्मः कर्णः कृपश्च समिति संग्राम जयतीति समितिंजयइति | कृपविशेषणं कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशय तन्निरासार्थ एते चत्वारः सर्वतोविशिष्टाः नायकान् गणयति अश्वत्थामा द्रोणपुत्रः भीष्मापेक्षयाचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्पुत्रस्य प्रथमगणनमाचार्यपरितोषार्थ विकर्णः स्वभ्राता कनीयान् सौमदत्तिः सोमदत्तस्य पुत्रः श्रेष्ठत्वामृरिश्रवाः सिन्धुराजस्तथैव चेति क्वचित्पाउः सिन्धुराजः जयद्रथः किमेतावन्तएव |नायकानेत्याह अन्ये च शल्यकृतवर्मप्रभृतयः मदर्थे मत्ययोजनाय जीवितमपि त्यतुमध्यवसिताइत्यर्थेन त्यक्तजीविताइत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते एवं स्वसैन्यबाहल्यं तस्य स्वस्मिन् भाक्तिं शौर्य युद्धोद्योगं युद्धकौशलं च दर्शितं शूराइत्यादिविशेषणैः // 7 // 8 // 9 // * सिन्धुराज स्तथैवच RCMSR9999999NNNN // 3 // For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir राजा पुनरपि सैन्यझ्यसाम्यमाशय स्वसैन्याधिक्यमावेदयति अपर्याप्तमनन्तमेकादशाक्षौहिणीपरिमितं भीष्मेण च प्रथितमाहिमा सूक्ष्मबुद्धिनाभितः सर्वतोरक्षितं तत्तादृशगुणवत्पुरुषाधिष्ठितमस्माकं बलं एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितं सप्ताक्षोहिणीमात्रात्मक | त्वान्यून भीमेन चातिचपलबुद्धिना रक्षितं तस्मादस्माकमेव विजयोभविष्यतीत्याभिप्रायः अथवा तत्पाण्डवानां बलमपर्याप्नं नालं अस्माकमस्मभ्यं कीदृशंतद्भीष्मोभिरक्षितोस्माभिर्यस्मैयानिवत्यमित्यर्थः तत्पाण्डवबलं भीष्माभिरक्षितं इदं पुनरस्मदीयं बलं एतेषां पाण्डवानां पर्याप्त परिभवे समर्थ भीमोतिदुर्बलत्दृदयोरक्षितोयस्मै तदस्माक बलं भीमाभिरक्षितं यस्मानीमोऽत्ययोग्यएवैतन्निवृत्यर्थं तैरक्षि तस्तस्मादस्माकं न किञ्चिदपि भयकारणमस्तीत्यभिप्रायः एवंचनिर्भयासि तर्हिकिमितिबहुजल्पसीत्यतआह कर्त्तव्यविशेषद्योती नुशदः // 10 // समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि यानि नियम्यन्ते तान्यत्रायनान्युच्यन्ते सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति तत्रैवंसति यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्यावस्थिताः सन्तोभवन्तः स-| अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं // पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितं // 10 // अयनेषु च सर्वेषु यथाभागमवस्थिताः॥ भीष्ममेवाभिरक्षन्तु भवन्तः सर्वएव हि // 11 // तस्य संजयन्हर्ष कुरुवृद्धः पितामहः // सिंहनादं विनद्यांचैःशङ्खदध्मौ प्रतापवान् // 12 // वैपि युद्धाभिनिवेशात्पुरतः पृष्ठतः पार्श्वतश्चानिरीक्षमाणं भीष्मं सेनापतिमेव रक्षन्तु भीष्मे हि सेनापतौ रक्षिते तत्समदादेव सर्व सुरक्षितं भावष्यतीत्याभप्रायः // 11 // स्तोतु वा निन्दतु वा एतदर्थे देहः पतिष्यत्येवेत्याशयेन त हर्षयनेव सिंहनादं शङ्कवाद्यं च कारितवानित्याह एवं पाण्डवसैन्यदर्शनादतिभीतस्य भयनिवृत्त्यर्थमाचार्य कपटेन शरणं गतस्य इदानीमप्ययं मां प्रतारयतीत्यसंतीषवशादाचार्येण वाङ्मात्रेणाप्य नादृतस्याचार्योंपेक्षां बुध्वायनेष्वित्यादिना भीष्ममेव स्तुवतस्तस्य राज्ञोभयनिवर्तकं हर्ष बुद्धिगतमुल्लासविशेषं स्वविजयलूचकं जनयन् उच्चै महान्तं सिंहनादं विनय कृत्वा सिंहनादमिति णमुलन्त अतोरैपोषं पुष्यतीनिवत्तस्यैव धातोः पुनः प्रयोगः शव दध्मौ वादितवान् कुरुवृद्धत्वादाचार्यदुर्योधनयोरभिप्रायपरिज्ञानं पितामहत्वादनुपक्षणं नवाचार्यवदुपेक्षणं प्रतापवत्वादुच्चैः सिंहनादपूर्वकशङ्कवादन परेषां भयोत्पादनाय अत्र सिंहनादशमवाद्ययोर्हर्षजनकत्वेन पूर्वापरकालत्वेप्याभचरन्यजेतेतिवज्जनयानात शतावश्यंभावित्वरूपवर्तमानत्वे व्याख्यातव्यः॥१२॥ For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 4 // |ततोभीष्मस्य सेनापतेः प्रवृत्त्यनन्तरं पणवाधानकागोमुखाच वाद्यविशेषाः सहसा तत्क्षणमेव अभ्यहन्यन्त वादिताः // कर्मकर्तरिमयोगः सशब्दस्तुमुलोमहानासीत्तथापि न पाण्डवानां क्षोभोजातइत्यभिप्रायः // 13 // अन्येषामपि रथस्थत्वे स्थितएव असाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैर्हयैर्युक्तइत्यादिना रथस्थत्वकथनं तेनाग्निदत्ते दुष्पधृष्ये रथे स्थिती सर्वथा जेतुमशक्यावित्यर्थः पाञ्चजन्योदेवदत्तः पौड्रोनन्तविजयः सुधोपोमणिपुष्पकचेति शङ्खनामकथनं परसैन्ये स्वनामभिः प्रसिद्धाएतावन्तः शङ्खाः भव सैन्ये तु नैकोपि स्वनामप्रसिद्धः शङ्खोस्तीति परेषामुत्कर्षातिशयकथनार्य सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानामिति ततःशङ्खाश्च भेर्यश्च पणवानकगामुखाः // सहसैवाभ्यहन्यन्त सशब्दस्तुमुलोभवत // 13 // ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ॥माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः // 14 // पाञ्चजन्यं दृषीकेशोदेवदत्तं धनंजयः॥ पौण्ड्रं दध्मौ महाशङ्ख भीमकर्मा वृकोदरः // 15 // अनन्तविजयं राजा कुन्तीपुत्रोयुधिष्ठिरः // नकुलः सहदेवश्च सुघोषमणिपुष्पकौ // 16 // काश्यश्च परमेष्वासः शिखण्डी च महारथः ॥धृष्टद्युम्नोविराटश्च सात्यकिश्चापराजितः // 17 // द्रुपदोद्रौपदेयाश्च सर्वशः पृथवीपते // सौभद्रश्च महावाहुः शङ्खान् दधमुः पृथक्पृथक् // 18 // कथयितुं तृषीकेशपदं दिग्विजये सर्वान् राज्ञोजित्वा धनमात्दृतवानिति सर्वथैवायमजयइति कथयितुं धनंजयपदं भीमं हिडिम्ब | वधादिरूपं कर्मयस्य तादृशः वृकोदरत्वेन बहनपाकादतिबलिष्टोभीमसेनइति कथितं कुन्तीपुत्रइति कुन्त्या महता तपसा धर्म माराध्य लब्धः स्वयं च राजसूययाजित्वेन मुख्योराजा युधि चायमेव जयभागित्वेन स्थिरोनत्वेताहपक्षाः स्थिराभविष्य न्तीति युधिष्ठिरपदेन सूचितं नकुलः सुघोषं सहदेवोमाणपुष्पकं दध्मावित्यनुषज्यते परमेष्वासः काश्यः महाधनुर्धरः काशि राजः नपराजितः पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशः सात्याकः पृथिवीपते धृतराष्ट्र स्थिरोभूत्वा वित्यभिप्रायः | सुगममन्यत् // 14 // 15 // 16 // 17 // 18 // // 4 // For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *256NShetkheteen धार्तराष्ट्राणां सैन्ये शङ्कादिध्वनिरतितुमुलोपि नपाण्डवानां सोभकोभूत् पाण्डवानां सैन्ये जातस्तु सशङ्कयोषोधाराष्ट्राणां धृतराष्ट्रस्य नत्र सम्बन्धिनां सर्वेषां भीष्मद्रोणादीनामपि दृदयानि व्यदारयत् हृदयविदारणतुल्या व्यथां जनितवानित्यर्थः यतस्तुमुलस्तीवः नभश्च पृथिवींच प्रतिध्वनिभिरापूरयन् // 19 // धार्तराष्ट्राणां भयप्राप्ति प्रदर्य पाण्डवानां तदैपरीत्यमुदाहरति अथेत्यादिना भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्नेपि तद्विरुहूतया युद्धोद्योगेनावस्थितानेव परान् प्रत्यक्षेणोपलभ्य तदा शस्त्रसम्पाते प्रवर्तमानेसति वर्तमाने क्तः कपिध्वजः | पाण्डवः हनूमता महावीरेणध्वजरूपतयानुगृहीतोर्जुनः सर्वथा भयशून्यत्वेन युद्धाय गाण्डीवं धनुरुद्यम्य दृषीकेशमिन्द्रियप्रवर्तकत्वेन स सघोषोधार्तराष्ट्राणां हृदयानि व्यदारयत् // नभश्च पृथिवीं चैव तुमुलोव्यनुनादयन्॥१९॥ अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः॥ प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥ 20 // हृषीकेशं तदा वाक्यमिदमाह महीपते // सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत // 21 // निःकरणवृत्तिजं श्रीकृष्णमिदं वक्ष्यमागं वाक्यमाहोक्तवान् नत्वविमृश्यकारितया स्वयमेव यत्किचित्कृतवानिति परेषां विमृश्यकारित्वेन नीतिधर्मयोः कौशलं वदन्नविमश्यकारितया परेषां राज्यं गृहीतवानसीति नीतिधर्मयोरभावात्तव जयोनास्तीति महीपते इति सम्बोधनेन सूचयति तदेवार्जुन वाक्यमवतारयति सेनयोरुभयोः स्वपक्षप्रतिपक्षभूतयोः सन्निहितयोर्मध्ये मम रथं स्थापय स्थिरीकुर्विति सर्वेश्वरोनियुज्यतेर्जुनेन किंहिभक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठनीति ध्रुवोजयः पाण्डवानामिति नन्वेवं रथं स्थापयन्तं मामेते शत्रवोरथात् च्यावयिष्यन्तीति भगवदाशङ्कामाशङ्कयाह अच्युतेति देशकालवस्तुप्वच्युतं त्वां कोवा च्यावयितुमर्हतीतिभावः एतेन सर्वदा निर्वि| कारत्वेन नियोगनिमित्तकोपोपि परिदृतः // 20 // 21 // For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.१. MERTNERRRRRR5055516625 मध्ये रथस्थापनप्रयोजनमाह योकामान् नत्वस्माभिःसह सन्धिकामान् अवास्थतान् नतु भयात्प्रचलितान एनान्भीष्मद्रोणादीन् | यावद्गत्वाहं निरीक्षितुं क्षमास्यां तावत्प्रदेशे रथं स्थापयेत्त्यर्थः यावदिति कालपरं वा ननु त्वं योद्धा ननु युद्धप्रेक्षकः अतस्तव किमेषां दर्शनेनेत्यत्राह कैरिति अस्मिन् रणसमुद्यमे बन्धनामेव परस्परं युद्धोद्योगे मया कैःसह योद्धव्यं मत्कर्तकयुद्धप्रतियोगिनः के कैर्मयासह योद्धव्यं किंकर्तृक युद्धप्रतियोग्यहमिति च महदिदं कौतुकमेतज्ज्ञानमेव मध्ये रथस्थापनप्रयोजनमित्यर्थः // 22 // ननु बन्धवएव एते परस्परं सन्धि कारयिष्यन्तीति कुतोयुद्धमित्याशङ्कयाह यएते भीष्मद्रोणादयः धार्तराष्ट्रस्य दुर्योधनस्य दुर्बुद्धेः यावदेतानिरीक्षेहं योदुकामानवस्थितान् // कैर्मयासह योडव्यमस्मिन् रणसमुद्यमे // 22 // | योत्स्यमानानवेक्षेहं यएतेत्र समागताः // धार्तराष्ट्रस्य दुर्बुद्धेयुद्धे प्रियचिकीर्षवः // 23 // // संजयउवाच // एवमुक्तोषीकेशोगुडाकेशेन भारत // सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् // 24 // भीष्मद्रोणप्रमुखतः सर्वेषांच महीक्षिताम् // उवाच पार्थ पश्यैतान् समवेतान्कुरूनिति // 25 // | स्वरक्षणोपायमजानतः प्रियचिकीर्षवोयुद्धे नतु दुर्बुद्ध्यपनयनादेतान् योत्स्यमानानहमवेक्षे उपलभे नतु सन्धिकामान् अतोयुद्धाय सत्यतियोग्यवलोकनमुचितमेवेतिभावः // 23 // एवमर्जुनेन प्रेरितोभगवानहिंसारूपं धर्ममाश्रित्य प्रायशोयुद्धात्तं व्यावर्तयिष्यतीति धृतराष्ट्राभिप्रायमाशंक्य तन्निराचिकीर्षुः संजयोधृतराष्ट्रंप्रत्युक्तवानित्याह वैशम्पायनः हेभारत धृतराष्ट्र भरतवंशमर्यादामनुसन्धायापि द्रोहं परित्यज ज्ञातीनामिति सम्बोधनाभिप्रायः गुडाकायानिद्रायाईशेन जितनिद्रतया सर्वत्र सावधानेन अर्जुननवमुक्तोभगवान् अयं मट्टत्योपि सार गं नियोजयतीति दोषमासज्य नाकुप्यत् नवा तं युद्धात न्यर्वतयत् किन्तु सेनयोरुभयोर्मध्ये भीष्मद्रोणप्रमुखतः प्रमुखे सम्मुखे सर्वेषां महीक्षितां च सम्मुखे आद्यादित्वात्सार्वविभक्तिनास्तसिः चकारेण समासनिविष्टोपि प्रमुखतः शब्दआकृष्यते भीष्मद्रोणयोः // 5 // For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 150525025252515255252515251525 पृथकीर्तनमातिप्राधान्यसूचनाय रथोत्तममग्निना दत्तं दिव्यं रथं भगवता स्वयमेव सारथ्येनाधिष्ठिततया च सर्वोत्तम स्थापयित्वा तृषीकेशः! सर्वेषां निगूढाभिप्रायज्ञोभगवानर्जुनस्य शोकमोहाघुपस्थिताविति विज्ञाय सोपहासमर्जुनमुवाच हेपार्थ पृथायास्त्रीस्वभावेन शोकमोहग्रस्तनया तत्सम्बन्धिनस्तवापि तहत्ता समुपस्थितेति सूचयन् त्दृषीकेशवमात्मनोदर्शयति पृथा मम पितुःस्वसा तस्याः पुत्रोसीति सम्बन्धोल्लेखन चाश्वासयति मम सारथ्ये निश्चितोभूत्वा सर्वानपि समवेतान् कुरून् युयुत्सून् पश्य निःशंकतयति दर्शनविध्यभिप्रायः अहं सारथ्येतिसावधानस्त्वं तु साम्प्रतमेव रथित्वं त्यक्ष्यसीति किं-तव परसेनादर्शनेनेत्यर्जुनस्य धैर्यमापादयितुं पश्येत्येतावत्पर्यन्तं भगवतोवाक्यं अन्यथा रय सेनयोर्मध्ये स्थापयामासेत्येतावन्मात्र बूयात् // 24 // 25 // तत्रापश्यस्थितान्पार्थः पितृनथ पितामहान् // आचार्यान्मातुलान् भ्रातृन्पुत्रान्पौत्रान् सखींस्तथा // 26 // श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि // तान्समीक्ष्य सकौन्तेयः थतान् // 27 // कृपया परयाविष्टोविषीदान्निदमब्रवीत् // तत्र समरसमारम्भार्थं सैन्यदर्शने भगवताभ्यनुज्ञाते सति सेनयोरुभयोरपि स्थितान्पार्थोपश्यादित्यन्वयः अथशब्दस्तथाशब्दपर्यायः परसेनायां पितृन् पितृव्यान् भूरिश्रवःप्रभृतीन् पितामहान् भीष्मसोमदत्तप्रभृतीन् आचार्यान् द्रोणकृपप्रभूतान् मातुलान् शल्यशकुनिप्रभृतीन् | भ्रातन दुर्योधनप्रभृतीन पुत्रान् लक्ष्मणप्रभृतीन पौत्रान् लक्ष्मणादिपुत्रान् सखीन् अश्वत्थामजयद्रथपभूनीन् सुत्दृदोमित्राणि कृतवर्मभगदत्तप्रभृतीन् सुत्दृदइत्यनेन यावन्तः कृतोपकारामातामहादयश्च ते द्रष्टव्याः एवं स्वसेनायामप्युपलक्षणीयम् एवं स्थिते महानधर्मोहिंसेति विपरीतबुद्ध्या मोहाख्यया शास्त्रविहितत्वेन धर्मत्वमिति ज्ञानप्रतिबन्धकेन च ममकारनिवन्धनेन चित्तवैक्लव्येन शोकमोहाख्येनाभिभतविवेकस्यार्जुनस्य पूर्वमारब्धात् युद्धाख्यात् स्वधर्मादुपरिरसा महानर्थपर्यवसायिनी प्रवृत्तेति दर्शयति कौन्तेयइति स्वीप्रभवत्वकीर्तन पार्थवत्तात्विकमुढतामपेस्य कृपया का स्वव्यापारेणैवाविष्टोव्याप्तः नतु कृपां केनचिहापारेणाविष्टइति स्वतःसिद्धवास्य कृपेति सूच्यते 1 कादायक For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 6 // एनलकटीकर गाय परयति विशेषगं आरयेतिपाछेदः स्वतैन्ये पुरापि मात्र तास्मन् सनये कौरवसैन्ये न्यारा कृपाभादित्यर्थः विषीदन् विषादमुपता प्रानुवन्नबधीदित्युक्तिविषादयोः / समकालतां वदन् सगद इकरउताभुपानादि विवाद कार्य मुक्ति काले द्योतयति तदेव भगवन्तंप्रत्यर्जुन वाक्यमवतारयति संजयः अर्जुन उवावेत्यादिना एवमुक्त्वार्जुनः संख्यइत्यतः प्राक्तनेन ग्रन्थेन तत्र स्वधर्मप्रवृत्तिकारणीभूततत्त्वज्ञान प्रतिबन्धकः स्वपरदेहे आत्मात्मीयाभिनानवतोनात्मविदोर्जुनस्य युद्धेन स्वपरदेहविनाशप्रसनन्दर्शिनः शोकोमहानासी. दिति तल्लिङ्गकयनेन दर्शयति त्रिभिः श्लोकैः इमं स्वजनमात्मीयं बन्धुवर्ग युद्धेच्छु युद्धभूमौ चोगस्थितं दृष्ट्वा स्थितस्य मम पश्यतोममेत्यर्थः अङ्गानि व्यथन्ते मुखं च परिशुष्यतीति श्रमादिनिमित्तशोयापेक्षयातिशयकथनाय सर्वनोभाववाचिपरिशब्दप्रयोगः वेपथुः अर्जुन उवाच // दृष्टेमं स्वजनं कृष्ण युयुत्तुं समुपस्थितं // 28 // सीदन्ति मम गात्राणि मुखं च परिशुष्यति // वेपथुश्च शरीरे मे रोमहर्षश्च जायते // 29 // गाण्डीवं संसते हस्तात्त्वक्चैव परिदह्यते // नच शक्नोम्यवस्थातुं भ्रमतीव च मे मनः // 30 // निमित्तानि च पश्यामि विपरीतानि केशव // कम्पः रोमहर्षः पुलकितत्वं गाण्डीवभ्रंशेनाधैर्यलक्षणं दौर्बल्यं वरुपारेदाहेन चान्नःसन्नापोदर्शितः अवस्थातुं शरीरं धारयितुंच नशकोमीत्यनेन मूर्छा सूच्यते तत्र हेतु: मम मनोभ्रमतीवेति भ्रमणकर्न-1 सादृश्यनाम मनसः कश्चिद्विकारविशेषोमूळयाः पूर्वावस्था चहेती यतएव मनोनावस्थातुं शक्नोमीत्यर्थः // 26 // 27||28||29||30|| पुनरप्यवस्थानासामर्थ्य कारणमाह निमित्तानि सूचकनयाऽऽ सनदुःखस्य विपरीतानि वामनेत्रस्कुरणादीनि पश्यामि अनुभवामि अतोपि नावस्थातुं शक्नोमीत्यर्थः अहमनात्मवित्वेन दुःखिखाच्छोकनिवन्धनं ले शमनुभवामि खंतु सदानन्दरूपत्वाच्छोकासंसर्गीति कृष्णपदेन साचितं अतः स्वजनदर्शने तुल्येपि शोकासंसात्वलक्षणादिशेषात्वं मामशोक कुरितिभावः केशवपदेनच तत्करणसामर्थ्य कोब्रह्मा सृष्टिकर्ता ईशोहद्रः संहर्ता तौ वाध्य कम्यनयागनीति तव्युत्पत्तेः भकःख करिवंका कृष्णपदेनोक्तं केशवपदेन व केश्यादिदुष्टदैत्य मानवणेन सर्वदा भक्तान्पालयसीत्यतामामपि शोकनिवारणेन पालयिष्यसीतिसूचितं For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir व लिङ्गद्वारेण समीचीनप्रवृत्तिहतुभततत्त्वज्ञानप्रतिबन्धकीभूतं शोकमुक्त्वा सम्पति तत्कारिता विपरीतप्रवृत्तिहेतुभतां विपरीतदि दर्शयति श्रेयः पुरुषार्थ दृष्टमदृष्टंवा बहुविचारणादनु पश्चादपि न पश्यामि अस्वजनमपि युद्धे हत्वा श्रेयोन पश्यामि दाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ परिवाड्योगयुक्तश्च रणे चाभिमुखोहतः इत्यादिना हतस्यैव श्रेयोविशेषाभिधानात् हन्तस्तु न किंचित्सुकृतं एवमस्वजनवधेपि श्रेयसोऽभावे स्वजनंवधे सुतरां तदभावइति ज्ञापयितुं स्वजनमित्त्युक्तम् // 31|| मनु माभूददृष्टं प्रयोजनं दृष्टप्रयोजनानि तु विजयोराज्यं सुखानिव निर्विवादानीत्यतआह पूर्वत्र सुखं परतः फलाकाङ्क्षा छुपायप्रवृत्तौ कारणं अतस्तदाकासावाअभावात्तदुपाये युद्धे भोजनेच्छाविरहिणइव पाकादौ मम प्रवृत्तिरनुपपन्नेत्यर्थः कुतः पुनरितरपुरुषैरिष्यमाणेषु तवानिच्छेत्यत न च श्रेयोनुपश्यामि हत्वा स्वजनमाहवे // 31 // नकाङ्के विजयं कृष्ण नच राज्यं सु खानिच // किन्नोराज्येन गोविन्द किंगै वितेनवा // 32 // येषामर्थे काशितं नो. राज्यं भोगाः सुखानिच // तइमेवस्थितायुद्धे प्राणांस्त्यक्त्वा धनानिच // 33 // आह किन्नइति भोगैः सुखै वितेन जीवितसाधनेन विजयेनेत्यर्थः विना राज्यं भोगान् कौरवविजयंच वने निवसतामस्माकं तेनैव जगति लावनीयजीवितानां किमेभिराकासितैरितिभावः गोशब्दवाच्यानीन्द्रियाण्यधिष्ठानतया नित्यं प्राप्तस्त्वमेव माहेकफलविराग जा. नासीति सूचयन्सम्बोधयति गोविन्देति ॥३श राज्यादीनामाक्षेपे हेतुमाह एतेन स्वस्य वैराग्यपि स्वीयानामर्थे यतनीयामित्यपास्तं एकाकिनोहि राज्याधनपतितमेव येषांनु बन्धूनामर्थे तदपेक्षितं तरते प्राणान्माणाशां धनानि धनाशांच त्यक्त्वा युद्धेऽवस्थिताइति न स्वार्थः स्वीयार्थोवायं प्रयलइतिभावः भोगशब्दः पूर्वत्र सुखपरतया निर्दिष्टोप्यत्र पृथक्सुखग्रहणात्सुखसाधनविषयपरः प्राणधनशब्दौतु तदाशा. लक्षको स्वप्राणत्यागेपि स्वबन्धूनामुपभोगाय धनाशा सम्भवेदिति तद्वारणाय पृथग्धनग्रहणं // 33 // For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मी.म. येषामर्थे राज्यायपेक्षितं तेत्र नागताइल्याशङ्कच तान्विशिनष्टि स्पष्ट॥३४॥मनु यादि कृपया त्वमेतावहसि तर्हि त्वामेते राज्यलोभेन हनिष्यन्स्येव अतस्त्वमेवतान्हला राज्य मुझेत्यतआह त्रैलोक्यराज्यस्यापिहेतोः तत्याप्त्यर्थमपि अस्मान् नतोप्येतान हन्तुमिच्छामि इच्छामपि नकुर्यामहं किंपुनर्हन्यां महीमात्रप्राप्तयेतु नहन्यामिति किमुवक्तव्यमित्यर्थः मधुसूदनेति सम्बोधयन् वैदिकमार्गप्रवर्तकत्वं भगवतः सूचयति // 30 // नन्वन्यान्विहाय धार्तराष्ट्राएव हन्तव्यास्तेषामत्यन्तक्रूरतरतत्तदुःखदातृणां वधे प्रीतिसम्भवादित्यतआहे धार्तराष्ट्रान् दुर्योधनादीन् भ्रातृन्निहत्य स्थितानामस्माकं का प्रीतिः स्यात् नकापीत्यर्थः नहि मूढजनोचितक्षणमात्रवार्तिसुखाभासलोभेन चिरतरनरकयातनाहेतुर्वन्धुवंधोस्माकं युक्तइतिभावः जनार्दनतिसम्बोधनेन यदि वध्याएते तर्हि त्वमेवैतान जहि प्रलये सर्वजनहिंसकत्वेपि सर्वपापाऽसंसर्गित्वादिति सूचयति ननु आमिदोगरतश्चैव शखपाणिर्धनापहः क्षेत्रदारहरचैव . षडेने यातनायिनः इतिस्मृतरेतेषांच सैर्वप्रकार आचार्याः पितरः पुत्रास्तथैवच पितामहाः // मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिन नस्तथा // 34 // एतान्न हन्तुमिछामि नतोपि मधुसूदन // अपि त्रैलोक्यराज्यस्य हेतोः किन्नु महीकते // 35 // निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन // पापमेवाश्रये दस्मान् हत्वैतानाततायिनः॥३६॥ राततायित्वात् आततायिनमायानं हन्यादेवाविवारयन् नाततायिवधे दोषोहन्तुर्भवति कश्चन इतिवचनेन दोषाभावप्रनीतेर्हन्तव्याएव दुर्योधनादयआततायिनइत्याशङ्कयाह पापमेवेति एतानाततायिनोपिहत्वा स्थितानस्मान् पापमायेदेवेतिसम्बन्धः अथवा पापमेवाश्रयेत् नकिंचिदन्यत् दृष्टमदृष्टंवा प्रयोजनमित्यर्थः नहिंस्यादिति धर्मशाखादाततायिनं हन्यादित्यर्थशास्य दुर्वलस्वात् तदुक्तं याज्ञवल्क्येन स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमितिस्थिति: अारा व्याख्या ननु धार्तराधान् नतां भवतां प्रीत्यभावेपि युष्मान् नतां शर्तराष्ट्राणां प्रीतिरस्त्येवातस्ते युष्मान् हन्युरित्यतआह पाप मेवेति कान् हत्वा स्थितानेतानासतायिनोधार्तराष्ट्रान् पूर्वमपि पापिनः साम्पतमपि पापमेवाश्रयेत् नान्यत् किंचित्सुखमित्यर्थः तथा चायस्मान्हत्वैतएव पापिनोभविष्यन्ति नास्माकं कापि क्षतिः पापासम्बन्धादित्याभिप्रायः // 36 / / For Private and Personal use only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नावादनर्थसम्भवाच परहिंसा नकर्तव्येति नच श्रेयोनुपश्यामीत्यारभ्योक्तं नदुपसंहरति अदृष्टफलाभावोनर्थसम्भवच तच्छब्देन पराते दृष्टसुखाभावमाह स्वजनहीति माधवेति लक्ष्मीपतित्वानालक्ष्मीके कर्मणि प्रवर्तयितुमर्हसीतिभावः // 37|| कथर्हि परेषां कुलक्षये ननहिंसायांच प्रवृत्तिस्तत्राह लोभोपहतबुद्धित्वात्तेषांकुलक्षयादिनिमित्तदोषप्रतिसन्धानाभावात्प्रवृत्तिः संभवतीत्यर्थः अतएव भीष्मादीनां "टानां बन्धुवधे प्रवृत्तवाच्छिष्टाचारत्वेन वेदमूलत्वादितरेषामपि तत्प्रवृत्तिरुचितेत्यपास्तं हेतुदर्शनाच्चतिन्यायात् तत्रहि लोभादिहेतुद ने वेदमूलत्वं नकल्प्यतइतिस्थापितं यद्यप्यते नपश्यान्ति तथापि कथमस्माभिर्नज्ञेयमित्युत्तरश्लोकेन सम्बन्धः॥३८॥ननु यद्यप्येते लोभापवृत्तास्तथापि आहूतोन निवर्तेत यूनादपि रणादपीति विजिनं क्षत्रियस्येत्यादिभिः क्षत्रियस्य युद्धं धर्मोयुद्धाजितंच धयं धनमिति शास्त्रे तस्मान्नावियं हन्तुं धार्तराष्ट्रान् स्ववान्धवान् // स्वजनं हि कथं हत्वा सुखिनः स्याम माधव // 37 // यद्यप्येते नपश्यन्ति लोभोपहतचेतसः॥ कुलक्षयरुतं दोषं मित्रद्रोहेच पातकम् // 38 // कथं नज्ञेयमस्माभिः पापादस्म कुलक्षयरुतं दोषं प्रपश्यद्भिर्जनार्दन // 39 // कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः // धर्मे नष्टे कुलं कृत्स्न मधर्माभिभवत्युत // 40 // निश्चयाद्भवतांच तैराहूनत्वायुद्धे प्रवृत्तिरुचिरैवेतिशङ्कयाह अस्मात्पापाद्वन्धुवधफलकयुद्धपात् अयमर्थः श्रेयःसाधनताज्ञानंहि प्रवर्तकं है श्रेयश्च तद्यदश्रेयोननुबन्धि अन्यथा श्येनादीनामपि धर्मत्वापत्तेः तथा चोक्तं फलतोपि च यत्कर्म नानर्थनानुबध्यते केवलप्रीतिहे. तुत्वात्तद्धर्मइतिकथ्यते इति ततश्चाश्रेयोनुबन्धितया शास्त्रप्रतिपादितेपि श्येनादाविवास्मिन्युऽपि नास्माकं प्रवृत्तिरचितेति // 39 // एवंच विजयादीनामश्रेयस्त्वेनानाकाङ्कितत्वान्न तदर्थं प्रवर्तितव्यमिति द्रढयितुमनर्थानुबन्धित्वेनाश्रेयस्त्वमेव प्रपञ्चयन्नाह सनातनाः परंपराप्राप्ताः कुलधर्माः कुलोचिताः धर्माः कुलक्षये प्रणश्यन्ति कर्तुरभावात् उत अपि आग्निहोत्राद्यनुष्ठातृपुरुषनाशेन धर्म नष्टे आत्यभिप्रायमेकवचनं अवशिष्टं बालादिरूपं कृत्स्नमपि कुलमधर्मोभिभवति स्वाधीनतया व्यामोति उतशब्दः कृत्स्नपदेन संबध्यते // 4 // 1996161641thk5the For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobetirth.org गी. म. // 8 // अस्मदीयैः पतिभिर्धर्ममतिक्रम्य कुलक्षयः कृतश्चेदस्माभिरपि व्यभिचारे कृते कोदोषः स्यादित्येवं कुतर्कहताः कुलस्त्रियः प्रदुष्येयुरित्ययः अथवा कुलक्षयकारिपतितपतिसम्बन्धादेव स्त्रीणां ददत्वं आशुद्धः सम्प्रतीक्ष्योहि महापातकदूषितः इत्यादिस्मतेः // 41 // कुलस्य संकरश्च कुलनानां नरकायैव भवतीत्यन्वयः नकेवलं कुलन्नानामेव नरकपातः किंतु तत्पितॄणामपीत्याह पतन्तीति हिशब्दोप्यर्थ हेतौवा पुत्रादीनां कर्मणामभावालुमा पिण्डस्योदकस्यच क्रिया येषां ते तथा कुलमानां पितरः पतन्ति नरकायैवेत्यनुषङ्गः॥ 42 // अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः // स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः // 11 // संकरोनरकायैव कुलघ्नानां कुलस्यच // पतन्ति पितरोह्येषां लुप्तपिण्डोदकक्रियाः // 42 // दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः // उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शा. श्वताः // 43 // उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन // नरके नियतं वासोभवतीत्यनुशुश्रुम // 44 // अहो वत महत्पापं कर्तुं व्यवसितावयं // यद्राज्यसुखलोभेन हन्तुं स्व। जनमुद्यताः॥१५॥ पतिधर्माः क्षत्रियत्वादिनिवन्धनाः कुलधर्माः असाधारणाध एनर्दोषैरुत्साद्यन्त उत्सनाः क्रियन्ते विनाश्यन्नइत्यर्थः // 13 // ततश्च अश्वपरावृत्तिकारणाभावानरकएव केवलं नितरां वासोभवति ध्रुवमित्यनुशुश्रुमेत्याचार्याणां मुखाद्वयं श्रुतवन्तोन स्वाभ्यूहेन कल्पपनि पूर्वोक्तस्यैव वृद्धीकरण || 44 / / वन्धुवधपर्यवसायी युद्धाध्यवसायोपि सर्वथा पापिष्टतरः किंपुनर्युज मितिवक्तुं तदध्यवसायेसमान शोचनाह यदीदृशी ते बुद्धिः कुतः नार्ह युद्धाभिनिवेशेनागनोसीति नवक्तव्यं अविमृश्यकारितया मयौरत्यस्य कृतस्वादिति मानार्याणां मुरादरीकपुनयुमिनिवस्य कृतस्यादिति // 8 // For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir - राग्यपि भीमसेनादीनां युद्धोत्सुकत्वाइन्धुवधोभविष्यत्येव त्वया पुनः किं विधेयमित्यताह प्राणादपि प्रकृष्त्रधर्मः प्राणभृ- पापानिष्पत्तेः तस्माज्जीवनापेक्षया मरणमेव मम क्षेमतरं अत्यन्तं हितं भवेन् प्रियतरमिति पाटेपि सएवार्थः अप्रतीकारं बागाय व्यापारमकुर्वाणं बन्धुवधाध्यवसायमात्रेणापि प्रायश्चितान्तररहितं वा तथाच प्राणान्तप्रायश्चित्तेनैव शुद्धिर्भविष्यनीत्यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः॥ धार्तराष्ट्रारणे हन्युस्तन्मे क्षेमतरं भवेत् // 16 // // संजयउवाच // एवमुक्त्वार्जुनः सङ्खये रथोपस्थउपाविशत् // विसृज्य सशरं चापं शोकसंविनमानसः // 17 // इति श्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीरूष्णार्जुनसंवादे अर्जुनविषादयोगोनाम प्रथमोध्यायः // | यः // 46 // ततः किंवत्तमित्यपेक्षायां सङ्काये संग्रामे रथोपस्थे रथस्योपर्युपविवेश पूर्व युद्धार्थमवलोकनार्थं चोत्थितःसन् शोकेन सं. विग्न पीडिनं मानसं यस्य सः // 47 // इति श्रीमत्परमहंसपरिव्राजकाचार्यविश्वेश्वरसरस्वतीयपाटशिष्यमूनुमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां प्रथमोध्यायः // 1 // 欧元。 PAGR NRAISINSION 银行: For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 1. अ4 दितीयाध्यायः प्रारभ्यते || अहिंसा परमोधर्मोभिक्षाशनं चेत्येवंतक्षणया बुद्ध्या युद्धवैमुख्यमर्जुनस्य श्रुत्वा स्वपुत्राणां राज्यमचनिनमवधार्य स्वस्थवृदयस्य धृतराष्ट्रस्य हर्षनिमित्तां ततः किंवृत्तमित्याकाङ्क्षामपनिनीषुः संजयः तंप्रत्युक्तवानित्याह वैशम्पायनः पा ममैत इति व्यामोहनिमित्तः स्नेहविशेषः तथा स्वभावसिड्या व्यानं अर्जुनस्य कर्मवं कृपायाश्च कर्तृत्वं वदता तस्याः 14. नुकत्वं ड्युतस्तं अतएव विषीदन्तं स्नेहविषयीभूतस्वजनविच्छेदाशङ्कानिमित्तः शोकापरपर्यायश्चित्सव्याकुलीभावोविषादस्तं प्रामुवन्तं विषादस्य कर्मत्वेनार्जुनस्य कर्तृत्वेन तस्यागन्तुकत्वं सचितं अतएव कृपाविषादवशादश्रुभिः पूर्णे आकुले दर्शनाक्षमे चेक्षणे यस्य एवमभुपातव्याकुलीभावाख्यकार्यइयजनकतया परिपोषं गताभ्यां कृपाविषादाभ्यामुहिनं तमर्जुनमिदं सोपपत्तिकं वक्ष्यमाण क्यमुवाच नतूपेक्षितवान् मुधुसूदनइति स्वयं दुष्टनिग्रहकर्तार्जुनंप्रत्यपि तथैव वक्ष्यतीतिभावः // 1 // तदेवभगवतोवाक्यमवतारयति // संजयउवाच // तं तथा रूपयाविष्टमश्रुपूर्णाकुलेक्षणम्॥विषीदन्तमिदं वाक्यमुवाच मधुसूदनः // 1 // श्रीभगवानुवाच // कुतस्त्वाकश्मलमिदं विषमे समुपस्थितम् // अनार्यजु टमस्वयंमकीर्तिकरमर्जुन // 2 // अभिगवानुवाच ऐश्वर्यस्य समयस्य धर्मस्य यशसः श्रियः वैराग्यस्याय मोक्षस्य पण्णां भगइतीङ्गना समग्रस्येति प्रत्येकं संबन्धः मोक्षस्येति तत्साधनस्य ज्ञानस्य इङ्गना संज्ञा एतादृशं समग्रमैश्वर्यादिकं नित्यमप्रतिबन्धेन यत्र वर्तते सभगवान् नित्ययोगे मतुप तथा उत्पत्तिच विनाशंच भूतानामागतिं गतिं वेत्ति विद्यामविद्यांच सवाच्यो भगवानिति तत्र भूतानामिति प्रत्येकं संबध्यते उत्पत्तिविनाशशद्वी तत्कारणस्याप्युपलक्षको आगतिगती आगामिन्यौ सम्पदापड़ी एतादृशोभगवच्छदार्थः श्रीवासुदेवएव पर्यवसितइति तथोच्यते इदं स्वधर्मात्पराङ्मुखवं कृपाव्यामोहाश्रुपातादिपुरःसरं कश्मलं शिष्टगर्हितत्वेन मलिनं विषमे सभये स्थाने त्वा त्वां सर्वक्षत्रियप्रवरं कुतो हेतोः समुपस्थित प्राप्त किंमोक्षेच्छातः किंवास्वर्गेच्छातः अथवा कीर्तीच्छातः इति किंशद्वेनाक्षिप्यते हेतुत्रयमपि निषेधति विभिविशेषणैरुत्तरार्धन आयुर्मुमुक्षुभिर्नजुष्टमसेवितं स्वधमैराशयशुद्धिवारा मोक्षमिच्छद्भिरपक्ककषायैर्मुमुक्षुभिः कथं | For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.२. 2 52508552550 स्वधर्मस्त्याज्यहत्यर्थः संन्यासाशिकारीत पक्ककषायोगे वक्ष्यते अस्वयं स्वर्गहेनुधर्मविरोधित्वात् न स्वर्गेच्छया सेव्यं अकीर्तिकरं कीय॑भावकरमपकीर्तिकरवा न कीताच्छया सेव्यं तथाच मोक्षकामैः स्वर्गकामैः कीर्तिकामैश्च वर्जनीय तत्कामएव त्वं सेवसहत्यहोनुचितचेटिनं तवेतिभावः // 2 // ननुसन्धुसेना।क्षणजातेनाधैर्येण धनुरपि धारयितुमशक्रुवता मया किं कर्तुं शक्यमतआह क्लैब्यं कीवभावमधैर्यमोजस्तेजादिभङ्गरूप मास्मगमः मागोते. पार्थ प्रथातनय पृथया देवप्रसादलब्धे तत्तनयमात्रे वीर्यातिशयस्य प्रसिद्धत्वान् पृथातनयत्वेन कैन्यायोग्यइत्यर्थः अर्जुनत्वेनापि तदयोग्यत्वमाह नैतदिति त्वयि अर्जुने साक्षान्महेश्वरेणापि सह कृताहवे प्रख्यातमहाप्रभावे नोपपद्यते नयुज्यते एतत् क्लैब्यमित्यसाधारण्येन तदयोग्यत्वनिर्देशः ननु न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनइति पूर्वमेव मयोक्तमित्याशङ्कचाह क्षुद्रामिति त्दृदयदौर्बल्यं मनसोभ्रमणादिरुपमधैर्य क्षुद्रत्वकारणत्वात् क्षुद्रं सुनिरसनंवा त्यक्त्वा विवेकेक्कैव्यं मास्मगमः पार्थ नैतत्त्वय्युपपद्यते // क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप // 3 // // अर्जुनउवाच // कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन // इषुभिः प्रतियोत्स्यामि पू. जास्वरिसूदन // 4 // नापनीय उत्तिष्ठ युद्धाय सज्जोभव हे परंतप परं शत्रु तापयतीति तथा संबोध्यते हेतुगर्भ // 3 // ननु नायं स्वधर्मस्य त्यागः शोकमोहादिवशान किन्तु धर्मत्वाभावादधमत्वाचास्य युद्धस्य त्यागोमया क्रियतइति भगवदभिप्रायमप्रतिपद्यमानस्यार्जुनस्याभिप्रायमवतारयति भीष्म पितामहं द्रोणं चाचार्य सङ्काये रणे इषुभिः सायकैः प्रतियोत्स्यामि महरिष्यामि कथं नकथंचिदपीत्यर्थः यतस्तौ पूजाहाँ कुतुमादिभिरर्चनयोग्यौ पूजार्हाभ्यां सह क्रीडास्थानपि वाचापि हर्षफलकमपि लीलायुद्धमनुचितं किं पुनर्युद्धभूमौ शरैः प्राणत्यागफलक प्रहरणमित्यर्थः मधुसूदनारिलूटनेति संबोधनद्वयं शोकव्याकुलत्वेन पूर्वापरपरामर्शवैकल्यान अतोन मधुसूदनारिसूदनेत्यस्यार्थस्य पुनरुक्तत्वं दोषः युद्धमात्रमपि यत्र नोचितं दुरे तत्र वधइति प्रतियोत्स्यामीत्यनेन सूचितं अथवा पूजा) कथं प्रतियोत्स्यामि पूजाईयोरेव विवरणं भीष्म द्रोणं चेनि द्वौ ब्राह्मणौ भोजय देवदतं यज्ञदत्तं चेतिवत्संबन्धः अयंभावः दुर्योधनादयोनापुरस्कृत्य भीष्मद्रोणी कुदाय सज्जीभवन्ति नत्र ताभ्यां सह युद्ध नतावद्धर्मः पूजादिवदविहितत्वात न चायमनिषिद्धत्वादधर्मोपि नभवतीति वाच्यं गुरुं हे कृत्य 8888888888888尔 150525 For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir वंकृत्येत्यादिना शब्दमात्रेणापि गुरुद्रोतोयदानिष्टफलप्रदर्शनेन निषिद्धः तदा किं वाच्य ताभ्यां सह संग्रामस्णधर्म निषिद्धत्वे चेति ननु भीष्मद्रोणयोः पूजार्हत्वं गुरुत्वेनैव एवमन्येषामपि कृपाढीनां न च तेषां गुरुत्वेन स्वीकारः साम्पतमुचितः गुरोरप्यवलिमस्य कार्याकार्यमजानतः उत्पथप्रतिपन्नस्य परित्यागोविधीयते इति स्मृतः॥४॥ तस्मादेषां युद्धगर्वणावलिपानामन्यायराज्यग्रहणेन शिष्यद्रोहण च कार्याकार्यविवेकशून्यानामुत्पथनिटाना वधएव श्रेयानित्याशझ्याह गुरूनहवा परलोकस्तावदस्त्येव अस्मिस्तु लोके नैर्हतराज्यानां नोनपादीनां निषिद्ध भैत्यमपि भोक्तं श्रेयः प्रशस्यतरमुचित ननु नधन राज्यमपि श्रेयइति धर्मपि युद्धे वृत्तिमात्रफतवं गृहीत्वा पापमारोप्य ते नत्ववलिनत्वादिना तेषां गुरुत्वाभावउक्तइत्याश इत्याह महानुभावानिति महाननुभावः श्रुनाध्ययनतपआचारादिनिबन्धनः प्रभावोयेषां तान् तथा च कालकामादयोपि यैर्वशीकृतास्तेषां पुण्यातिशयशालिनां नावलिप्तत्वादिक्षुद्रपाप्मसंश्लेष गुरूनहत्वा हि महानुभावाञ्छ्रेयोभोक्तुं भक्ष्यमपीहलोके // हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भो न रुधिरप्रदिग्धान् // 5 // इत्यर्थः हिमहानुभावानित्येकंवा पदं हिमं जाड्यमपहन्तीति हिमहः आदित्योनिर्वा तस्येवानुभावः सामर्थ्य येषां तान् तथा चातितेजस्विस्वात्तेषामवलियत्वादिदोशेनास्त्येव धर्मव्यतिक्रमोदृष्टईश्वराणां च साहसं तेजीयसां न दोषाय वन्हेः सर्वभुजोयथेत्युक्तेः ननु यदार्थलुब्धाः सन्तोयुद्धे प्रवृत्तास्तदैषां विक्रीतात्मनां कुतस्त्यं पूर्वोक्तं माहात्म्यं तथा चोक्तं भीष्मेण युद्धिटिर प्रति अर्थस्य पुरुषोदासादासस्त्वर्थोन कस्यचित् इति सत्यं महारान बद्धोस्यर्थेन कौरवैरित्याशयाह हखेति अर्थलुब्धाअपि ते मदपेक्षया गुरवोभवन्त्येवति पुनर्गुरुग्रहणेनोक्तं नुशद्वोयर्थे ईदृशानपि गुरून हत्वा भोगानेव भुजीय ननु मोक्षं लभेय भुज्यन्तइतिभोगाविषयाःकर्माणघव तेच भोगाइहैव नपरलोके इहापिच रुधिरपदिग्धाइवायशोव्यातत्वेनात्यन्त जुगुप्सिताइत्यर्थः यदेहाप्य तदा परलोकदुःखं कि यवर्णनीयमितिभावः अथवा गुरून हत्वार्थकामात्मकान् भोगानेव भुञ्जीय नतु धर्ममोक्षावित्यर्थकामपदस्य भोगविशेषणतया व्याख्याTheनान्तरं द्रष्टव्यम् // 5 // 888888888888 For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 11 // ननु भिक्षाशनस्य क्षत्रियंप्रति निषिद्धत्वायुद्धस्यत्र विहितत्वान् स्वधर्मत्वेन युद्धमेव तव श्रेयस्करमित्याशयाह एतदपि न जानीमो| भक्ष्ययुद्धयोर्मध्ये कतरत् नोस्माकं गरीयः श्रेष्ठं किंभैल्य हिंसाशून्यत्वादुत युद्धं स्वधर्मत्वादिति इदंच न विद्मः आरब्धेपि युद्धे यहा वयं जयेमातिशयीमाह यदिवा नोस्मान् जयेयुर्धार्तराष्ट्राः उभयोः साम्यपक्षोप्यर्थाद्वोन्दुव्यः किंच जातोपि जयोनः फलतः पराजयएव यतोयान् बन्धून हत्वा जीवितमाप वयं नेच्छामः किं पुनर्विषयानुपभोक्तुं तएवावस्थिताः संमुखे धार्तराष्ट्राः धृतराष्ट्रसम्बान्धनोभीष्मद्रोणादयः | सर्वेपि तस्माद्वैल्यायुद्धस्य श्रेष्ठत्वमसिद्धमित्यर्थः तदेवं प्राक्तनेन ग्रन्थेन संसारदोषनिरूपणादधिकारिविशेषणान्युक्तानि तत्र नच श्रेयोनुपदयामि हत्वा स्वजनमाहवइत्यत्र रणे हतस्य परित्राट्समानयोगक्षेमत्वोक्तेः अन्यत् श्रेयोन्यतैव प्रेयइत्यादिश्रुतिसिद्धं श्रेयोमोक्षाख्यमुपन्यस्तं अर्थाच्च तदितरदश्रेयहति नित्यानित्यवस्तुविवेकोदर्शितः न काझे विजयं कृष्णेत्यत्रैहिकफलाविरागः अ नचैतविद्मःकतरन्नोगरीयोयदा जयेम यदि वा नोजयेयुः॥यानेव हत्वा न जिजीविषामस्ते. वस्थिताः प्रमुखे धार्तराष्ट्राः // 6 // पित्रैलोक्यराज्यस्य हेतोरित्यत्र पारलौकिकफलविरागः नरके नियते वासः इत्यत्र स्थूलदेहातिरिक्तआत्मा किन्नोराज्येनेति व्याख्यात वर्त्मना शमः किंभोगैरितिदमः याप्यते न पश्यन्तीत्यत्र निलीभता तन्मे क्षेमतरं भवेदित्यत्र तितिक्षा इतिप्रथमाध्यायस्यार्थः ससन्यास साधनसूचनं अस्मिंस्त्वध्याये श्रेयोभोक्तं भैल्यमपीत्यत्र भिक्षाचर्योपलक्षितः सन्यासः प्रतिपादितः // 6 // गुरूपसदनमिदानी प्रतिपाद्यते समधिगतसंसारदोषस्यानितरां निर्विष्णस्य विधिवद्गुरुमुपसन्नस्यैव विद्याग्रहणेधिकारात् नदेवं भीष्मादिसङ्कटवशान् व्युत्थायाथ भिक्षाचर्य चरन्तीति श्रुतिसिद्धभिक्षाचर्येऽर्जुनस्याभिलाष प्रदर्य विधिवदुपरत्तिमापि तत्सङ्कटव्याजेनैव दर्शयति यः स्वल्पाम पि वित्तक्षति नक्षमते सकृपणइति लोके प्रसिद्धस्तद्विधवादखिलोनात्मविदप्राप्त पुरुषार्थनया कृपणोभवति योवाएतदक्षरं गार्ग्यविदित्वास्मा लोकापैति सकृपणइति श्रुतेः तस्यभावः कार्पण्य अनात्माध्यासवत्वं तनिमित्तोस्मिन् जन्मन्येनएव मदीयास्तेषु हसेषु किं जीवितेनेत्य For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org 1525152515266555555 भिनिवेशरूपोममतालक्षणोदोषस्तेनोपहतस्तिरस्कृतः स्वभावः क्षात्रोयुद्धोद्योगलक्षणायस्य सः तथा धर्मविषये निर्णायकप्रमाणादर्शनासमूह किमेतेषां वधोधर्मः किमेतत्परिपालनं धर्मः तथा किं पृथ्वीपरिपालनं धर्मः किंवा यथावस्थितोरण्यनिवासएव धर्महत्यादिसंश-15 याप्नं चेतोयस्य सतथा न चैतहिद्मः कतरन् नागरीयइत्यत्र व्याख्यानमेतत् एवंविधः सन्नह त्वा स्वामिदानीं पृच्छामि श्रेयइत्यनुषङ्गः अतोयन्निधितं ऐकान्तिकमात्यन्तिकं च श्रेयः परमपुमर्थभूतं फलं स्यात्तन्मे मत्वं हि साधनानन्तरमवश्यंभावित्वमैकान्तिकत्वं जातस्याविनाशआत्यन्तिकत्वं यथाद्यौषधेकृते कदाचिद्रोगनिवृत्तिन भवेदपि जातापिच रोगनिवत्तिः पुनरपि रोगोत्पत्त्या विनाश्यते एवं कपि यागे प्रतिबन्धवशात्स्वर्गोन भवेदपि जातोपि स्वर्गोदुःखाक्रान्तोनश्यनि मेति नैकान्तिकत्वमात्यान्तिकत्वंवा तयोः तदुक्तं दुःखत्रयाभिघाताजिज्ञासा तदपघातके हेतौ दृष्टे सापार्थाचेन्नैकान्तास्यन्ततोभावादिति वृष्टवदानुभविकः सह्यविशुद्धिक्षयातिशययुक्तः तहिपरीतः कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः॥ यच्छ्रेयस्यानिश्चितं ब्रूहि तन्मे शिष्यस्तेहं शाधि मां त्वां प्रपन्नम् // 7 // नहि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोपण मिन्द्रियाणाम् // अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् // 8 // श्रेयान् व्यक्ताव्यक्तजविज्ञानादितिच ननु त्वं मम सखा नतु शिष्योऽतह शिष्यस्तेहमिति त्वदनुशासनयोग्यत्वादहं तव शिष्यएव भवामि नसखा न्यूनज्ञानत्वात् अतस्त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय करुणया नवशिष्यत्वशयोपेक्षणीयोहमित्यर्थः एतेन तदिज्ञानार्थं सगुरुमेवाभिगच्छेत्सामित्पाणिः श्रोत्रियं ब्रह्मनिटं भृगुर्वे वारुणिवरुणं पितरमुपससार अधीहि भगवोब्रह्मेत्यादिगुरूपसत्तिप्रतिपादकः श्रुत्यर्थों |दर्शितः // 7 // ननु स्वयमेव त्वं अयोविचारय श्रुतसंपन्नोसि किंपरशिष्यत्वेनेत्यतआह यच्छेयः प्राप्नसत् कर्तृ मम शोकमपनुद्यादपनुदेनिवारयेत्तन्न पश्यामि हि यस्मात्तस्मान्मां शाधीति सोहं भगवः शोचामि तं मा भगवान् शोकस्य पारं तारयत्विति श्रुत्यर्थोदर्शितः शोकानपनोदे कोदोषइत्याशय तद्विशेषणमाह इन्द्रियाणामुच्छोषणमिति सर्वदा संतापकरमित्यर्थः नुनु युद्धे प्रयतमानस्य नव शोकनिवत्तिर्भविष्यति जेष्यासे चेत्तदा राज्यप्राप्त्या इतरथाच स्वर्गप्राप्त्या दावेतौ पुरुषी लोकइत्यादिधर्मशास्त्रादित्याशङ्कयाह अवाप्येत्यादिना शत्रुवर्जितं सस्यादिसम्पवंच राज्यं तथा सुराणामाधिपत्यं हिरण्यगर्भपर्यन्तमैश्वर्यमवाप्य स्थितस्यापि मम यच्छोकमपनुद्यात्तन्न पश्यामी 145152515251522155EN For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गा. म. 5 252545265 स्यन्वयः तद्यथेह कर्मचितोलोकः क्षीयतएवमेवामुत्र पुण्यचितोलोकः क्षीयतइतिश्रुतेः यत्कृतकं तदनित्यमित्यनुमानान् प्रत्यक्षेणाप्यहिकानां विनाशदर्शनाच नैहिक आमुत्रिकोवा भोगः शोकनिवर्तकः किन्तु स्वसत्ताकालपि भोगपारतन्त्र्यादिना विनाशकालेपि विच्छेदाच्छोकजनक एवेति नयुद्धं शोकनिवृत्तयेऽनुष्ठेयमित्यर्थः एतेनेहामुत्रभोगविरागोऽधिकारिविशेषणत्वेनदर्शितः // 8 // तदनन्तरमर्जुनः किंकृ. नवानिति धतराभाकाङ्क्षायां गुडाकेशोजितालस्यः परंतपः शत्रुतापनोर्जुनः हषीकेशं सर्वेन्द्रियप्रवर्तकत्वेनान्तर्यामिणं गोविन्द गां वेदलक्षणां वाणी विन्दतीति व्युत्पत्त्या सर्ववेदोपादानत्वेन सर्वज्ञं आदौ एवं कथं भीष्ममहं सङ्कघइत्यादिना युद्धस्वरूपाध्योग्यतामुक्त्वा तदनन्तर नयोत्स्यइति युद्धफलाभावं चोक्त्वा तृष्णीं बभूव बाह्यन्द्रियव्यापारस्य युद्धार्थ पूर्व कृतस्य निवृत्त्या निापारोजातइत्यर्थः स्वभावतोजितालस्ये सर्वशत्रुतापनेच तस्मिन्नागन्तुकमालस्यमतापकत्वंच नास्पदमादधातीति द्योतयितुं हशतः // संजयउवाच // एवमुक्त्वा दृषीकेशं गुडाकेशः परंतप // न योत्स्यइति गोविन्दमुक्त्वा तूष्णीं बभूव ह // 9 // तमुवाच हृषीकेशः प्रहसन्निव भारत // सेनयोरुभयोर्मध्ये विपी. दन्तमिदं वचः॥१०॥ | गोविन्दस्वषीकेशपदाभ्यां सर्वज्ञत्वसर्वशाक्तिस्वसूचकाभ्यां भगवतस्तन्मोहापनोदनमनायाससाध्यमितिसूचितम् // 9 // एवं युद्धमुपेक्षितवत्यप्यर्जुने भगवानोपेक्षितवानिति धृतराष्ट्रतुराशानिरासायाह सेनयोरुभयोर्मध्ये युद्धोद्यमेनागत्य तद्विरोधिन विषाद मोहं प्रामुवन्तं तमर्जुनं प्रहसन्निव अनुचिताचरणप्रकाशनेन लज्जाम्बुधौ मज्जयनिय दृषीकेशः सर्वान्तर्यामी भगवानिदं वक्ष्यमाणमशोच्यानित्यादि वचः परमगम्भीरार्थमनुचिताचरणप्रकाशकमुक्तवान् नतृपेक्षितवानित्यर्थः अनुचिताचरणप्रकाशनेन लज्जोत्पादनं प्रहासः लज्जा च दुःखालिगकेति द्वेषविषयएव मुख्यः अर्जुनस्यतु भगवत्कृपाविषयत्वादनुचिताचरणप्रकाशनस्यत्र विवकोत्पत्तिहेतुत्वादेकदलाभावेन गौणएवायं प्रहासइति कथयिमिवशब्दः लज्जामुत्पादयितुमिव विवेकमुत्पादयितुं अर्जुनस्यानुचिताचरणं भगवता प्रकाश्यते लज्जोत्पत्तिस्तु नान्तरीयकतयास्तु मास्तु वेति न विवक्षितेतिभावः यदि युद्धारम्भात्यागेव गहे स्थितोयुद्धमुपेक्षेत नदा नानुचितं कुर्यात् महता संरम्भेणतु युद्धभूमावागत्य तदुपेक्षणमतीव' चेतमिति यितुं सेनयोरित्यादिविशेषणं एतमाशोच्यानित्यादौ स्पष्टं भविष्यति तत्रार्जुनस्य युद्धाख्ये 1256252525-2555 For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 स्वधर्म स्वतोजातापि प्रवृत्ति विधेन मो तनिमित्तेन च शोकेन प्रतिबद्धति विविधोमोहस्तस्य निराकरणीयः तत्रात्मनि स्वप्रकाश परमानन्दरूपे सर्वसंसारधर्माऽसंसर्गिणि स्थूलसूक्ष्मशरीरइयतत्कारणाविद्याख्योपाधित्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्य| स्वात्मधर्मत्वादिप्रतिभासरूपएकः सर्वप्राणिसाधारणः अपरस्तु युद्धाख्ये स्वधर्मे हिंसादिबाहुल्येनाधर्मत्वप्रतिभासरूपोर्जुनस्यैव क|रुणादिदोषनिवन्धनोसाधारणः एवमुपाधित्रयविवेकेन शुद्धात्मस्वरूपबोधः प्रथमस्य निवर्तकः द्वितीयस्यतु हिंसादिमत्वपि युद्धस्य स्वधर्मत्वेनाधर्मत्वाभावबोधोसाधारणः शोकस्यतु कारणनिवृत्त्यैव निवृत्तेर्न पृथक् साधनान्तरापेक्षेत्यभिप्रेत्य क्रमेण भ्रमद्वयमनुव| दन् श्रीभगवानुवाच // 10 // अशोच्यान् शोचितुमयोग्यानैव भीष्मद्रोणाडीनात्मसहितान त्वं पण्डितोपि सन् अन्वशोचः अनुशोचितवानसि ते नियन्ते मन्निमित्तमहं तैर्विनाभूतः किं करिष्यामे राज्यसुखादिनेत्येवमर्थकेन दृष्टुमं स्वजनमित्यादिना तथा P25251525155152515251525 // श्रीभगवानुवाच // अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे // गतासूनगतातूंश्च नानुशोचन्ति पण्डिताः // 11 // चाशोच्ये शोच्यभ्रमः पश्चादिसाधारणस्तवात्यन्तपण्डितस्यानुचितइत्यर्थः तथा कुतस्त्वाकदमलमित्यादिना महचनेनानुचितमिदमाचरितं मयेति विमर्श प्राप्तपि त्वं स्वयं प्रज्ञोपिसन् प्रज्ञानां अवादान् प्रज्ञैर्वक्तुमनुचितान् शब्दांश्च कथं भीष्ममह सङ्ख्यइत्यादीन भाषसे व| देसि नतु लज्जया नुष्णीभवास अतःपरं किमनुचितमस्तीति सूचायतुं चकारः तथाचाधर्मे धर्मत्वभ्रान्तिर्धर्मे चाधर्मत्वभ्रान्तिरसा | धारणी तवातिपण्डितस्य नोचितेति भावः प्रज्ञावतां पण्डिनानां वादान् भाषसे पर न तु वुध्यसइति वा भा६षणापक्षयानुशोचनस्य प्राक्कालत्वादतीतत्वनिर्देशः भाषणस्य तु तदुत्तरकालवेनाव्यवहितत्वावर्तमानत्वनिर्देशः छान्दसेन तिङ्ख्यत्यये नानुशोचसीति वर्तमानत्वं व्याख्येयं ननु बन्धुविच्छेदे शोकोनानुचितः वसिष्ठादिभिर्महाभागैरपि कृतवादित्याशझ्याह गतासूनिति ये पण्डिताः विचारजन्यात्मतत्वज्ञानवन्तः ते गतप्राणानगतप्राणांव बन्धुत्वेन कल्पितान् देहान् नानुशोचन्ति एतेः मृताःसर्वोपकरण For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobetirth.org गी. म. अ. परित्यागेन गताः किं कुर्वन्ति कतिष्टन्ति एते च जीवन्तोवन्धुविच्छेदेन कथं जीविष्यन्तीति नव्यामुह्यन्ति समाधिसमये तत्प्रतिभासाभावात् व्युत्थानसमये तत्प्रतिभासेपि मृषात्वेन निश्रयात् न हि रज्जुतत्वसाक्षात्कारेण सर्पभ्रमेपनीते तानिमित्तभयकम्पादि संभवति नवा पित्तोपहतेन्द्रियस्य कदाचिद्गुडे तिक्तताप्रतिभासेपि तिक्तार्थितया तत्रप्रवृत्तिः संभवति मधुरत्वनिश्रयस्य बलवत्वात् एवमात्मस्वरूपाज्ञाननिवन्धन|त्वाच्छोच्यभ्रमस्य तत्स्वरूपज्ञानेन तदज्ञानेपनीते तत्कार्यभतः शोच्यभ्रमः कथमवतिष्ठेतेतिभावः वसिष्ठादीनां प्रारब्धकर्मप्राबल्यात्तथा | तथानुकरणं न शिष्टाचारतयान्येषामनुष्ठेयनामापादयति शिष्टैर्धर्मबुद्ध्यानुष्ठीयमानस्यालौकिकव्यवहारस्यैव तदाचारस्वात् अन्यथा निष्ठीवनादेरप्यनुटानमसादिनि द्रष्टव्यं यस्मादेवं तस्मात्त्वमपि पण्डितोभूत्वा शोकं माकार्षीरित्यभिप्रायः // 11 // नवेवेत्यायेकेविंशतिश्लोकैरशोच्यानन्वशोचस्त्वमित्यस्य विवरणं क्रियते स्वधर्ममपि चावल्येत्यायष्टभिः श्लोकैः प्रज्ञावादांध भाषसइत्यस्य मोहयस्य पृथक्प्रयत्ननिराकर्नव्यत्वात् तत्र स्थूलशरीरादात्मानं विवेक्तुं नित्यत्वं साधयति, तुशब्दोदेहादिभ्योव्यतिरेकं सूचयति, यथा अहे इतः पूर्व जातु | R5RNSR55ER2575516 नत्वेवाहं जातु नासं न त्वं नेमेजनाधिपाः॥न चैव न भविष्यामः सर्व वयमतःपरम् // 12 // कदाचिदपि नासमिति नैव अपितु आसमेव तथा त्वमप्यासीः इमे जनाधिपाश्वासन्नेव एतेन प्रागभावाप्रतियोगित्वं दर्शितं, तथा सर्वे वयं| अहं त्वं इमे जनाधिपाश्च अतःपरं न भविष्यामइति न अपि तु भविष्यामएवेति ध्वंसाप्रतियोगित्वमुक्तं,अतः कालत्रयपि सत्तायोगिवादात्मनोनित्यत्वेनानित्याइहालक्षण्यंसिद्धमित्यर्थः // 12 // ननु देहमा चैतन्यविशिष्टमात्मेति लोकायतिकाः तथा च स्थूलोहं | गौराहे गच्छामिचेत्यादिप्रत्यक्षप्रतीतीनां प्रामाण्यमनपोहितं भविष्यति अतः कथं देहादात्मनो व्यतिरेकः व्यतिरेकेपि कथं वा जन्मविनाशशून्यत्वं . जातोदेवदत्तोमूतोदेवदत्तइति प्रतीतेदेहजन्मनाशाभ्यां सहात्मनोपि जन्माविनाशोपपत्तेरित्याशङ्कयाह, देहाः सर्वे भूतभविष्यवर्तमानाजगन्मण्डलवर्तिनोस्यसन्तीति देही एकस्यैव विभुत्वेन सर्वदेहयोगित्वात्सर्वत्र चेटोपपत्तेर्न प्रतिदेहमात्मभेदे प्रमाणमस्तीनि सूनयतुमेकवचनं सर्वे वयमिति बहुवचनं तु पूर्वदेहभेदानुवृत्त्या न खात्मभेदाभिप्रायेणेति नदोषः तस्य दोहेनएकस्वैवसतोस्मिन् वर्तमाने देहे यथा कौमारं यौवनं जरेत्यवस्थात्रयं परस्परविरुद्ध भवति ननु नड्नेदेनाल्मभेदः यएवाहं बाल्ये पितरावन्वभूवं सएवाहं वाईके // 13 // For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 258585525 प्रणमृननुभवामीति दृढतरप्रत्यभिज्ञानात् अन्यनिष्टसंस्कारस्य चान्यत्रानुसन्धानाजनकत्वात् तथा तेनैव प्रकारेणाविकृतस्यैव सतआत्मनोदहान्तरप्राप्तिः एतस्माइहादत्यन्तविलक्षणदेहप्रानिः स्वमे योगैश्वर्येच तद्देहभेदानुसन्धानपि सएवाहमिति प्रत्यभिज्ञानात् तथाच यदि देहएवात्माभवेत्तदा कौमारादिभेदेन देहे भिद्यमाने प्रतिसन्धानं न स्यात् अथ तु कौमाराद्यवस्थानामत्यन्तवैलक्षण्येप्यवस्थावतोदेहस्य यावत्प्रत्यभिज्ञ वस्तुस्थितिरिति न्यायेनैक्यं ब्रूयात्तदापि स्वमयोगैश्वर्ययोदेहधर्मिभेदे प्रतिसन्धानं न स्यादित्युभयोदाहरणम् अतोमरुमरीचिकादावुदकादिबुहेरिव स्थूलोहमित्यादिबुद्धेरापि भ्रमत्वमवश्यमभ्युपेयं बाधस्योभयत्रापि तुल्यत्वान् एतच्च न जायतइत्यादी प्रपंचयिष्यते एतेन देहाव्यतिरिक्तोदेहेन सहोत्पद्यते विनश्यति चेति पक्षोपि प्रत्युक्तः तत्रावस्थाभेदे प्रत्यभिज्ञोपपत्तावपि धर्मिणोदेहस्य भेदे प्रत्यभिज्ञानपपत्तेः अथवा यथा कौमारायवस्थापामिरविक्रतस्यात्मनएकस्यैव तथा देहान्तरमाप्तिरेतस्मादेहादुकान्ती तत्र सपवाहमिति प्रत्यभिज्ञानाभावपि जातमात्रस्य हर्षशोकभयादिसंप्रतिपत्तेः पूर्वसंस्कारजन्यायादर्शनात् अन्यथा स्तनपानादौ प्रवृत्तिर्न स्यात् तस्याइष्टसाधनता देहिनोस्मिन् यथा देहे कौमारं यौवनं जरा // तथा देहान्तरप्राप्ति/रस्तत्र न मुह्यति॥१३॥ | दिज्ञानजन्यत्वस्यादृष्टमात्रजन्यत्वस्य चाभ्युपगमात् नथा च पूर्वापरदेहयोरात्मैक्यसिद्धिः अन्यथा कृतनाशाकृताभ्यागमप्रसङ्गादित्यन्यत्र विस्तरः कृतयोः पुण्यपापयोभोगमन्तरेण नाशः कृतनाशः अकृतयोः पुण्यपापयोरकस्मात्फलदातृत्वमकृताभ्यागमः अथवा दिहिनएकस्यैव तव यथाक्रमेण देहावस्थोत्पत्तिविनाशयोर्नभेदः नित्यत्वात् तथा युगपत्सर्वदेहान्तरप्राप्तिरपि तवैकस्यैव विभुत्वात् मध्यमपरिमाणवे सावयवत्वेन नित्यत्वायोगात् अणुवे सकलदेहव्यापिसुखाद्यनुलब्धिप्रसङ्गात् विभुत्वे निश्चिते सर्वत्र दृट कार्यत्वात्सर्वशरीरेवेकएवात्मा त्वमिति निश्चितीर्थः तत्रैवंसति वध्यघातकभेदकल्पनया त्वमधीरत्वान्मुह्यसि धीरस्तु विद्वान्न मुह्यति अहमेषां हन्ता एते मम वध्याइति भेददर्शनाभावात् तथा च विवादगोचरापन्नाः सर्वेदहाः एकभोक्तकाः देहत्वात्त्ववत् इति श्रुतिरपि एकोदेवः सर्वभूतेषु गृढः सर्वव्यापी सर्वभूतान्तरात्मेत्यादि एतेन यदाहुर्देहमात्रमात्मेति चार्वाकाः इन्द्रियाणि मनः प्राणश्चेति तदेकदेशिनः क्षणिकं विज्ञानमिति सौगताः देहातिरिक्तः स्थिरोदेहपरिमाणइति दिगम्बराः मध्यमपरिमाणस्य नित्यत्वानुपपत्तेः नित्योणरित्येकदेशिनः तत्सर्वमपाकृतं भवति नित्यत्वविभुत्वस्थापनात् नन्वात्म For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.२. नोनित्यत्वे विभुवे च न विवदामः प्रनिदेहसमत्वं तु न सहामहे नथाहि बुद्धिलुखदुःखेच्छाइषप्रयत्नधर्माधर्मभावनाख्यनवविशेषगुणवन्तः प्रतिदेहं भिवाः एवं निस्याविभववात्मानइति वैशेषिकामन्यन्ते इममेव च पक्षं तार्किकमीमांसकादयोपि प्रतिपन्नाः साचास्तु विप्रतिपद्यमानाअप्यात्मनोगुणवत्वे प्रतिदेहं भेदेन विप्रतिपद्यन्ते अन्यथा सुखदुःखादिसङ्करप्रसङ्गात् तथाच भीष्मादिभिन्नस्य मम नित्यत्वे विभुत्वेपि सुखदुःखादियोगित्वात् भीष्मादिबन्धुदेहविच्छेदे सुखवियोगोदुःखसंयोगश्च स्यादिति कथं शोकमोहौ नानुचिताविति अर्जुनाभिप्रायमाशच लिङ्गशरीरविवेकायाह // 13 // मीयन्तेआभिर्विषयाइति मात्राइन्द्रियाणि तासां स्पर्शाविषयैः संबन्धास्तत्तदिषयाकारान्तःकरणपरिणामावा ते आगमापायिनउत्पत्तिविनाशवतोन्तःकरणस्यैव शीतोष्णादिद्वारा सुखदुःखदाः नतु नित्यस्य विभोरात्मनः तस्य निर्गुणत्वानिर्विकारत्वाचन हे नित्यस्यानित्यधर्माश्रयत्वं संभवति धर्मधर्मिणोरभेदात्संबन्धान्तरानुपपत्तेः साक्षस्य साक्षि मात्रास्पास्तु कौन्तेय शीतोष्ण नुखदुःखदाः // आगमापायिनोनित्यास्तांस्तितिक्षस्व भारत // 14 // 8888888888886 धर्मत्वानुपपत्तेव तदुक्त नर्ने स्यादिक्रियां दुःखी साक्षिता काविकारिणः धीविक्रियासहस्राणां साक्ष्यतोहमविक्रियहति तथा च सुखदुःखाद्याश्रयीभूतान्तःकरणभेदादेव सर्वव्यवस्थोपपत्तेर्न निर्विकारस्य सर्वभासकस्यात्मनोभेदे मानमास्त सद्रूपेण स्फुरणरूपेण च सर्वत्रानुगमात् अन्तःकरणस्य तावत्सुखदुःखादौ जनकत्वमुभयवादिसिद्धं तत्र समवायिकारणत्वस्यैवाभ्यर्हितत्वात्तदेव कल्पयितुमुचितं न तु समवायिकारणान्तरानुपस्थिती निमित्तमात्र तथा च कामः संकल्पइत्यादि श्रुतिरेतत्सर्व मनएवेति कामादिसर्वविकारोपादानत्वमभेदनिर्देशान्मनसआह आत्मनच स्वप्रकाशज्ञानानन्दरूपत्वस्य श्रुतिभिर्बोधनाव कामाद्याश्रयत्वं अतोवैशेषिकादयोभ्रान्स्यैवात्मनोविकारित्वं भेदं चाङ्गीकृतवन्तइत्यर्थः अन्तःकरणस्यागमापायत्वात् दृश्यत्वाच्च नित्यदृयूपात्त्वत्तोभिन्नस्य सुखादिजनकाये मात्रास्पर्शास्तप्यनित्याः भनियतरूपाः एकदा सुखजनकस्यैव शीतोष्णादेरन्यदा दुःखजनकत्वदर्शनात् एवं कदाचिदुःखजनकस्याप्यन्यदा सुखजनकत्वदर्शनात् शीतोष्णग्रहणमाध्यात्मिकाधिभौतिकाधिदैविकसुखदुःखोपलक्षणार्थं शीतमुष्णंच कदाचित्सुखं कदाचित् दुःखं| / // 14 // For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir सुखदुःखे तु न कदापि विपर्ययेतेइति पृथनिर्देशः तथा चात्यन्तास्थिरात् त्वदिन्नस्य विकाारणः मुखदुःखादिप्रदान्भीप्मादिसंयोगवियोगरूपान्मात्रास्पर्शान् त्वं तितिक्षस्व नैते मम किंचित्कराइति विवेकेनोपेक्षस्त्र दुःखितादात्म्याध्यासेनात्मानं दुखिनं माज्ञासीरित्यर्थः कौन्तेय भारतेति सम्बोधनद्वयनोभयकुलविशुद्धस्य तवाज्ञानमनुचितमिति सूचयति // 14 // नन्वन्तः करणस्य सुखदुःखाद्याश्रयत्वे तस्यैव कर्तृत्वेन भोक्तृत्वेनच चेतनत्वमभ्युपेयं तथा च तद्व्यतिरिक्त तद्भासके भोक्तरि मानाभावान्नाममात्रे विवादास्यान् तदभ्युपगमे च बन्धमोक्षयो।यधिकरण्यापत्तिः अन्तःकरणस्य सुखदुःखाश्रयत्वेन बद्धृत्वान् आत्मनश्च तद्व्यतिरिक्तस्य मुक्तत्वादित्याशङ्कामर्जुनस्थापनेतुमाहभगवान् ये स्वप्रकाशत्वेन स्वतएव प्रसिद्धं अत्रायं पुरुषः स्वयंज्योतिर्भवतीति श्रुतेः पुरुषं पूर्णत्वेन पुरि शयानं सवा अयं पुरुषः सर्वातु पूर्षु पुरिशयोनैतेन किंचनानावृतं नैतेन किंचनासंवृतमिति श्रुतेः समदुःखसुखं समे दुःखसुखे अनात्मधर्मतया भास्यतयाच यस्य निर्विकारस्य स्वयंज्योतिषस्तं सुखदुःखपहणमशेषान्तःकरणपरिणामो 总的的的的的的的的长沙88885 यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ / समदुःख मुखं धीरं सोमृतत्वाय कल्पते // 15 // पलक्षणार्थं एषनित्योमहिमा ब्राह्मणस्य न कर्मणा वर्धते नोकनीयानिति श्रुत्या वृद्धिकनीयस्तारूपयोः सुखदुःखयोः प्रतिषेधान् धीरं धियमीरयतीति व्युत्पत्त्या चिदाभासद्वारा धीतात्म्याध्यासेन धीप्रेरकं धीसाक्षिणमित्यर्थः सधीरस्वमोभूत्वमं लोकमतिक्रामतीति श्रुते: एतेन बन्धप्रसक्तिर्शिता तदुक्तं यतोमानानि सिध्यन्ति जायदादित्रयं तथा भावाभावविभागश्च सब्रह्मास्मीतिबोध्यतइति एते सुखदुःख दामात्रास्पर्शाः हि यस्मात् न व्यथयान्ति परमार्थतोन विकुन्ति सविकारभासकत्वेन विकारायोग्यत्वात् सूर्योयथा सर्वलोकस्य चक्षुर्न लिप्य ते चाक्षुषैर्बाधदोषैः एकस्तथा सर्वभूतान्तरात्मा नलिप्यते लोकदुःखेन बाधइति श्रुतेः अतः सपुरुषः स्वस्वरूपभूतब्रह्मात्मैक्यज्ञानेन सर्व दुःखोपादानतदज्ञाननिवृत्त्युपलक्षिताय निखिलद्वैतानुपरक्तस्वप्रकाशपरमानन्दरूपाय अमृतत्वाय मोक्षाय कल्पते योग्योभवतीत्यर्थः यदि खात्मा स्वाभाविकबन्धाश्रयः स्यात्तदा स्वाभाविकधर्माणां धर्मनिवृत्तिमन्तरेणानिवृत्तेर्न कदापि मुच्यत तथाचाक्तं आत्मा कादिरूपश्चन्मा कावीस्तर्हि मुक्ततां न हि स्वभावोभावानां व्यावनौष्ण्यववेरिति प्रागभावासहवृत्तेर्युगपत्सर्वविशेषगुणनिवृत्तेमिनिवृत्तिर्नान्तरीयकत्व For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 1 दर्शमान् अथात्मनि बन्धोन स्वाभाविकः किन्तु बुद्ध्यायुपाधिकृतः आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुमनीपिणइति श्रुतेः तथा च धर्भिस भावपि तन्निवत्या मुक्त्युपपत्तिरितिचेत् हन्त तार्ह यः स्वधर्ममन्यानिश्वतया भासयति सउपाधिरित्यभ्युपगमा ड्यादिरूपाधिःस्वधर्ममात्मनि तया भासयतीत्यायातं तथा चायात मार्गे बन्धस्यासत्यत्वाभ्युपगमात् न हि स्फटिकमणी जपाकुसुमोपधाननिमित्तोलोहितिमा सत्यः अतः सर्वसंसारधर्मासंसर्गिणोप्याल्मनउपाधिवशात्तसंसर्गित्वप्रतिभासोबन्धः स्वस्वरूपज्ञानेन तु स्वरूपाज्ञानतत्कार्यबुद्ध्याशुपाधिनिवृत्त्या तनिमित्तनिखिलभ्रमनिवृत्ती निर्मुष्टनिखिलभास्योपरागतया शुद्धस्य स्वप्रकाशपरमानन्दतया पूर्णस्यात्मनः स्वतएव कैवल्यं मोक्षइति नबन्धमोक्षयोवैयधिकरण्यापत्तिः अतएव नाममात्रे विवादइत्यपास्तं भास्यभासकयोरेकत्वानुपपत्तेः दुःखी स्वव्यतिरिक्तभास्यःभा. स्यत्वात् घटवदित्यनुमानात् भास्यस्य भासकत्वादर्शनात् एकस्यैवभास्यत्वे भासकवेच कर्तृकर्मविरोधात् आत्मनः कथमितिचेत् न तस्य भासकत्वमात्राभ्युपगमात् अहं दुःखीत्यादिवृत्तिसहिताह कारभासकत्वेन तस्य कदापि भास्यकोटावप्रवेशात् अतएव दुःखी नस्वातिरिक्तभासकापेक्षः भासकत्वात् दीपवदित्यनुमानमपि न भास्यत्वेन स्वातिरिक्तभासकसाधकेन प्रतिरोधात् भासकत्वं च भानकरणलं स्वप्रकाशमानरूपत्वं वा आद्ये दीपस्येव करणान्तरानपेक्षत्वेपि स्वातिरिक्तभानसापेक्षवं दुःखिनोन व्याहन्यते अन्यथा दृष्टान्तस्य साध्यवैकल्यापत्तेः द्वितीये खसिद्धोहेतुरित्यधिकबलतया भास्यत्वहेतुरेव विजयते बुद्धिवृत्त्यतिरिक्तभानानभ्युपगमाद्बुद्धिरेव भानरूपेतिचेत् न भानस्यसर्पदेशकालानुस्यूततया भेदकधर्मशून्यतया च विभोर्नित्यस्यैकस्य चानित्यपरिच्छिन्नानेकरूपबुद्धिपरिणामात्मकत्वानुपपत्तेः उत्पत्तिविनाशादिप्रतीतेश्वावश्यकल्प्यविषयसंबन्धविषयतयाप्युपपत्तेः अन्यथा तत्तज्ञानोत्पत्तिविनाशभेदादिकल्पनायामतिगौरवापत्तरित्याद्यन्यत्र विस्तरः तथाचश्रुतिः न हि द्रदुर्दष्टेर्विपरिलोपोविद्यतेविनाशित्वात् आकाशवत्सर्वगतश्च नित्यः मह तमनन्तमपार विज्ञानघनएव तदेतब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूतिरिद्याविभुनित्यत्वप्रकाशज्ञानरूपतामात्मनोदर्शयन्ति एतेनाविद्यालक्षणादप्युपाय॑तिरेकः सिद्धः अतोसत्योपाधिनिबन्धनवन्धभ्रमस्य सत्यात्मज्ञानानिवृतौ मुक्तिरिति सर्वमवदातं पुरुषर्षभेति सम्बोधयन् स्वप्रकाशचैतन्यरूपत्वेन पुरुषत्वे परमानन्दरूपत्वेन चात्मनऋषभत्वं सर्ववैतापेक्षया श्रेष्ठत्वमजाननेव शोचसि अतः स्वरूपज्ञानादेव तव शोकनिवृत्तिः सुकरा तरति शोकमास्मविदिश्रुतेरित सूचयति अत्र पुरुषामित्येकवचनेन साङ्मयपक्षोनिराकृतः तैः पुरुषबहुत्वाभ्युप. गमान् // 15 // ननु भवतु पुरुषैकत्वं तथापि तस्य सत्यस्य जडष्टुत्वरूपः सत्यएव संसारः तथाच शीतोष्णादिसुखदुःखकारणेसति | 152502525152525152515251625252515250 For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नद्भोगस्यावश्यकत्वात्सत्यस्य च ज्ञानाद्विनाशानुपपत्तेः कर्य तितिक्षा कयं वा सोमूतत्वाय कल्पतइतिचेत् न कृत्स्नस्यापि इतप्रपञ्चस्थात्मनि कल्पितत्वेन तज्ञानाबिनाशोपपत्तेः शुक्ती कल्पितस्य रजतस्य शक्तिज्ञानेन विनाशवन कथं पुनराल्मानात्मनोः प्रतीत्यविशेषे आत्मवदनात्मापि सत्योन भवेत् अनात्मवदात्मापि मिथ्या न भवेत् उभयोस्तुल्ययोगक्षेमत्वादित्याशच विशेषमाह भगवान् यत्कालतोदेशतोवस्तुनोवा परिच्छिन्नं तदसत् यथा घटादि जन्मविनाशशीलं प्राकालेन परकालेन च परिच्छिद्यते ध्वंसपागभावप्रतियोगित्वात् कदाचिौकालपारीच्छिन्नमित्युच्यते एवं देशपरिच्छिन्नमपि तदेव मूर्तत्वेन सर्वदेशावृत्तित्वात् कालपरिच्छिनस्य देशपरिच्छेदनियमेपि देशपरिच्छिन्नत्वेनाभ्युपगमस्य परमाण्वादस्तार्किकैः कालपरिच्छेदानभ्युपगमाहेशपरिच्छेदोपि पृथगुक्तः सच किंचिद्देशवृत्तिरत्यन्ता| भावः एवं सजातीयभेदोविजातीयभेदः स्वगतभेदश्चेति त्रिविधीभेदोवस्तुपरिछेदः यथा वृक्षस्य वृक्षान्तरात् शिलादेः पत्रपुष्पादेश्व भेदः अथवा जीवेश्वरभेदोजीवजगङ्गेदोजीवपरस्परभेदईश्वरजगभेदोजगत्परभेदइतिपञ्चविधोवस्तुपरिच्छेदः कालदेशापरिच्छिन्नस्याप्या 器总经总经纪经长长长长长长的 नासतोविद्यते भावोनाभावोविद्यते सतः उभयोरपि दृष्टोन्तस्त्वनयोस्तत्वदर्शिभिः // 16 // काशादेस्तार्किकैर्वस्तुपरिच्छेदाभ्युपगमात्पृथनिर्देशः एवं साइन्यमतोप योजनीय एतादृशस्य असतः शीतोष्णादेः कृत्स्नस्यापि प्रपञ्चस्य | भावः सत्ता पारमार्थिकत्वं स्वान्यूनसत्ताक तादृशपरिच्छेदशून्यत्वं नविद्यते न संभवति घटत्वाघटत्वयोरिव परिच्छिन्नत्वापरिच्छिन्नत्वयोरेकत्र विरोधात् न हि दृश्यं किंचिक्कचित्काले देशे वस्तुनि वा निषिध्यते अननुगमात् नवा सहस्तु कचिदेशे काले वस्तुनिवा निषिध्यते सर्वत्रानुगमात् तथाच सर्वत्रानुगते सहस्तुनि अननुगतं व्यभिचारि वस्तु कल्पितं रज्जुखण्डइवानुगते व्यभिचारी सर्पधारादिकमितिभावः ननु व्यभिचारिणः कल्पितत्वे सहस्त्वपि कल्पितं स्यात्तस्यापि तुच्छव्यावृत्तसेन व्यभिचारित्वादित्यतआह नाभावोविद्यते | सतइति सदधिकरणकभेदप्रतियोगित्वं हि वस्तुपरिच्छिन्नत्वं तच्च न तुच्छच्यावत्तत्वेन तुच्छे शशविषाणादी सत्वायोगात् सङ्ग्यामभावो| निरूप्यतइति न्यायात एकस्यैव स्वप्रकाशस्य नित्यस्य विभोः सतः सर्वानुस्यूतत्वेन सव्यक्तिभेदानभ्युपगमात् घटः सनित्यादिप्रतीतेः सर्व | लौकिकत्वेन सतोघटादधिकरणकभेदप्रतियोगित्वायोगान अभावः परिच्छिनत्वं देशतः कलतोवस्तुतोवा सतः सर्वानुस्यूतसन्मात्रस्य न For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. // 16 // 888888888888886 विद्यते नसंभवति पूर्ववद्विरोधादित्यर्थःननुसन्नाम किमपि वस्तु नास्त्येव यस्य देशकालवस्तुपरिच्छेदः प्रतिषिध्यते किन्तार्ह सत्त्वं नाम परं सामान्यं तदाश्रयत्वेन द्रव्यगुणकर्मसु सद्व्यवहारः तदेकाश्रयसम्बन्धेन सामान्यविशेषसमवायेषु तथाचासतः प्रागभावप्रतियोगिनोवटादेः सत्त्वं कारणव्यापारात् सतोपि तस्याभावः कारणनाशाद्भवत्येवेति कथमुक्तं नासतोविद्यते भावोनाभावोविद्यते सतइति एवं प्राप्ने परिहरति उभयोरपीत्यर्धेन उभयोरपि सदसतोः सतश्चासतश्चान्तोमर्यादा नियतरूपत्वं यत्सत्तत्सदेव यदसत्तदसदेवेति दृष्टोनिश्चितः श्रुतिस्मृतियुक्तिभिविचारपूर्वकं कैः तत्वदार्शभिः वस्तुयाथात्म्यदर्शनशीलैब्रह्मविद्भिः नतु कुतार्किकैः अतः कुतार्किकाणां नविपर्ययानुपपत्तिःतुशद्बोवधारणेएकन्तरूपनियमएव दृष्टोनत्वनेकान्तरूपोन्यथाभावइति तत्त्वदर्शिभिरेव दृष्टोनातत्त्वदर्शिभिरितिवा तथाच अतिः सदेव सोम्येदमग्रासीदेकमेवाद्वितीयामित्युपक्रम्य ऐतदात्म्यमिदं सर्व तत्सत्यं सआत्मा तत्त्वमसि श्वेतकेतो इत्युपसंहरन्ती सदेकं सजातीयविजातीयस्वगतभेदशून्य सत्यं दर्शयति वाचारम्भणं विकारोनामधेयं मृत्तिकेत्येवसत्यमित्यादिश्रुतिस्तु विकारमात्रस्य व्यभिचारिणोवाचारम्भणत्वेनानृतत्वं दर्शयति अन्नेन सोम्य शृङ्गेनापोमूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजोमुलमान्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः | सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्टाइति श्रुतिः सर्वेषामपि विकाराणां सति कल्पितत्वं दर्शयति सत्त्वं च न सामान्यं तत्र मानाभावात् पदार्थमात्रसाधारण्या सत्सदितिप्रतीत्या द्रव्यगुणकर्ममात्रवृत्तिसत्त्वस्य स्वानुपपादकस्याकल्पनात् वैपरीत्यस्यापिसुवचत्वात् एकरूपप्रतीतेरेकरूपविषयनिर्वाह्यत्वेन सम्बन्धभेदस्य स्वरूपस्यच कल्पयितुमनुचितत्वान् विषयस्याननुगमपि प्रतीत्यनुगमे जातिमात्रोच्छेदप्रसङ्गान् तस्मादेकमेव सद्वस्तु स्वतः स्फुरणरूपं ज्ञाताज्ञातावस्थाभासकं स्वतादात्म्याध्यासेन सर्वत्र सयवहारोपपादकं सन्घटइति प्रतीत्या तावत्सद्यक्तिमात्राभिन्नत्वं घटे विषयीकृतं ननु सत्तासमवायित्वं अभेदप्रतीतेर्मेंदघटितसम्बन्धानिर्वाह्यत्वात् एवं द्रव्यं सद्गुणः सन्नित्यादिप्रतीत्या सर्वाभिन्नत्वं सतः सिद्धं द्रव्यगुणभेदासिद्ध्या च न तेषु धर्मिषु सत्त्वंनाम धर्मः कल्प्यते किन्तु सति धर्मिणि द्रव्याद्यभिन्नत्वं लाघवान् तच्च वास्तवं न संभवतीत्याध्यासिकमित्यन्यत् तदुक्तं वार्तिककारैः सत्तातोपि नभेदस्याद्दव्यत्वादेः कुतोन्यतः एकाकाराहि संवित्तिः सवव्यं सद्गुणस्तथा इत्यादि सत्तापि नासनोभेदिका तस्याप्रसिद्धेः द्रव्यत्वादिकंतु सद्धर्मत्वान्न सतोभेदकमित्यर्थः अतएव घटागिन्नः पटइत्यादिप्रतीतिरपि न भेदसाधिका घटपटतद्भेदानां सदभेदेनैक्यात् एवं यत्रैव नभेदग्रहस्तत्रैव लब्धपदा सती सदभेदप्रतीतिर्विजयते तार्किकैः कालपदार्थस्य सर्वात्मकस्याभ्युपगमात्तेनैव सर्वव्यवहारोपपत्तौ तदतिरिक्तपदार्थकल्पने मानाभावात्तस्यैव 总经的外的民众为队总队总队长宁 For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वानुस्मृतस्य सदूपेण स्फुरणरूपेणच सर्वतादात्म्येन प्रतीत्युपपत्तेः स्फुरणस्यापि सर्वानुस्यूतत्वेनैकत्वानित्यत्वं विस्तरेणाग्रिमलोके व. क्यते तथाच यथा कस्मिंश्चिदेशे कालेवा (घटस्य पटादेर्न देशान्तरे कालान्तरेवाबटत्वं एवं कस्मिंश्चिद्देशे कालेवा घटस्यान्यत्राघटत्वं शक्रेणापि न शक्यते संपादयितुं पदार्थस्वभावभगायोगात् एवं कस्मिाश्चिदेशे कालेवा(सतो देशान्तरे कालान्तरेवा सत्त्वं कस्मिविदेशे कालेचा सतोन्यत्रासत्वं नशक्यते संपादयितुं युक्तिसामान्यात् अतउभयोर्नियतरूपत्वमेव द्रष्टच्यामित्यद्वैतसिद्धी विस्तरः अतः सदेव | वस्तु मायाकल्पिताऽसन्निवृत्त्याऽमृतत्त्वाय कल्पते सन्मात्रदृष्ट्या च तितिक्षाप्युपपद्यत इतिभावः // 16 // नन्वेतादृशस्य सतोजाना दे परिच्छिन्नत्वापत्तेर्ज्ञानात्मकत्वमभ्युपेयं तच्चानाध्यासिकं अन्यथा जडत्वापत्तेः तथा चानाध्यासिकज्ञानरूपत्वस्य सतोधात्वर्थत्वादुत्पत्तिविनाशवत्वं घटज्ञानमुत्पन्न घटज्ञानं नष्टमितिमतीतेश्च एवं चाहं घट जानामीतिप्रतीतेस्तस्य साश्रयत्वं सविषयत्वंचेति देशकालवस्तुपरि-1 च्छिन्नत्वात्स्फुरणस्य कथं तद्रूपस्य सतोदेशकालवस्तुपरिच्छेदशून्यत्वमित्याशझ्याह विनाशोदेशतः कालतोवस्तुनोत्रा परिच्छेदः सो अविनाशि तु तद्विद्धि येन सर्वमिदं ततं // विनाशमव्ययस्यास्य नकश्चित्कर्तुमर्हति // 37 // | स्यास्तीति विनाशि परिच्छिन्नं तद्विलक्षण अविनाशि सर्वप्रकारपरिच्छेदझून्यं एव तत् सर्प स्फुरणं वं विद्धि जानीहि किंतत् येन सद्रूपेण स्फुरणेनैकेन नित्येन विभुना सर्वमिदं दृश्यजातं स्वतः सत्तास्फूर्तिशून्यं ततं व्याप्त स्वसत्तास्फूर्त्यध्यासेन रज्जुशकलेनेव सर्पधारादि स्वस्मिन्समात्रशितं तदविनाश्येव विद्रीत्यर्थः कस्मात् यस्मात् विनाशं परिच्छेदं अव्ययस्यापरिच्छन्नस्य अस्य अपरोक्षस्य सर्वानुस्यूतस्य स्फुरणरूपस्य सतः कश्चित् कोपि आश्रयोवा विषयोवा इन्द्रियसन्निकर्षादिरूपोहेनुर्वा नकर्तुमर्हति समर्थोन भवति कल्लितस्या काल्पतपरिच्छेदकतायोगात् आरोपमात्रे चेष्टापत्तेः अहं घटं जानामीत्यत्र हि अहङ्कारआयतया भासते घटस्तु विषयतया उत्पत्तिविनाशवती काचिदहकारयत्तिस्तु सर्वतोधिप्रसृतस्य सतः स्फुरणस्य व्यञ्जकतया आत्ममनोयोगस्य परैरपि ज्ञानहेतुत्वाभ्युपगमात् तदुत्पत्तिविनाशेनैवच तदुपहिते स्फुरणरूपे सत्युत्पत्तिविनाशपतीत्युपपत्ते कस्य स्फुरणस्य स्वतउत्पत्तिविनाशकल्पनाप्रसङ्गः ध्वन्यवच्छेदेन शब्दबटाद्यवच्छेदेनाकाशवच्च अहङ्कारस्तु तस्मिन्नध्यस्तोपि तदाश्रयतया भासते तवृत्तितादात्म्याध्यासात् सुषुप्तौ अहङ्काराभावेपि For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी. म. अ.२ तहासनावासिताज्ञानभासकस्य चैतन्यस्य स्वतः स्फुरणात् अन्यथैतावन्त कालमहं किमपि नाज्ञासिषमिति सुषुप्नोस्थितस्य स्मरणं न. स्यात् नचोस्थितस्य ज्ञानाभावानुमितिरियमिति वाच्यं सुषुप्तिकालरूपपक्षाज्ञानाल्लिङ्गासम्भवाच अस्मरणादेर्व्यभिचारित्वात् स्मरणाजनकनिर्विकल्पकाद्यभावासाधकत्त्वाच ज्ञानसामय्यभावस्य चान्योन्याश्रययस्तत्वात् तथा च अतिः यतन्न पश्यति पश्यन्वैतद्दष्टव्यं नपश्यति न हि दृष्टुर्दष्टेविपरिलोपोविद्यतेविनाशित्वादित्यादिः सुचुनौस्वप्रकाशकुरणसद्भावं तन्नित्यतया दर्शयति एवं घटादिविषयोपि तदज्ञानावस्थाभासके स्फुरणे कल्पितः यएव प्रागज्ञातः सएवेदानी मया ज्ञातइति प्रत्यभिज्ञानात् अज्ञातज्ञापकत्वं हि प्रामाण्यं सर्वतन्त्रसिद्धान्तः यथार्थानुभवः प्रमेति वदगिस्तार्किकैरपि ज्ञातज्ञापिकायाः स्मृतेयावर्तकमनुभवपदं प्रयुंजाभैरेतदभ्युपगमात् अज्ञातत्वं च घटादेर्न चक्षुरादिना परिच्छिद्यते तत्रासामर्थ्यात् तज्ज्ञानोत्तरकालमज्ञानस्यानुवृत्तिप्रसङ्गाच नाप्यनुमानेन लिङ्गाभावात् नहीदानीं ज्ञातत्वेन प्रागज्ञातत्वमनुमातुशक्यं धारावाहिकानेकज्ञानविषये व्याभचारात् इदानीमेव ज्ञातत्वं तु प्रागज्ञातत्वे सतीदानी ज्ञातत्वरूपं साध्याविशिष्टत्वादसिद्ध नचाज्ञातावस्थाज्ञानमन्तरेण ज्ञानं प्रति घटादेर्हेतुता ग्रहीतुंशस्यते पूर्ववर्तित्वामहात् घटं न जानामीति सार्वलोकिकानुभवविरोधश्च तस्मादज्ञात स्फुरण भासमान स्वाध्यस्तं घटादक भासयति घटादीनामजाने कल्पितत्वसिदिः अन्यथा घटादेर्जडत्वेनाज्ञातखतदानयोरनुपपत्तेः स्फुरणं चाज्ञातं स्वाध्यस्तेनैवाज्ञानेनेति स्वयमेव भगवान् वक्ष्यति अज्ञानेनावृतं ज्ञानं तेन मुह्यन्तिजन्तवइत्यत्र एतेन विभुत्व सिद्ध तथाच श्रुतिः मह तमनन्तमपारं विज्ञानघनएवेति सत्यं ज्ञानमनन्तमितिच ज्ञानस्य महत्वमन-| न्तत्वं च दर्शयति महत्त्वं स्वाध्यस्तसर्वसंबन्धित्वं अनन्तत्वं विविधपरिच्छेदशून्यत्वामति विवेकः एतेन शून्यवादोपि प्रत्युक्तः निरविष्टानभ्रमायोगानिरवधिवाधायोगास तथाच श्रुतिः पुरुषानपरं किंचिस्सा काष्ठा सा परा गतिरिति सर्वसाधावधि पुरुषं परिशिनष्टि उक्तंच भाष्यकारैः सर्व विनश्यबस्तुजातं पुरुषान्तं विनश्यति पुरुषोविनाशहेत्वभावान विनश्यतीति एतेन क्षणिकवादोषि परास्तः अबाधितप्रत्यभिज्ञानादन्यदृष्टान्यस्मरणाद्यनुपपत्तेश्च तस्मादेकस्य सर्वानुस्यूतस्य स्वप्रकाशस्फुरणरूपस्य सतः सर्वप्रकारपरिच्छेदशून्यत्वा दुपपन्नं नाभावोविद्यते सतहति // 17 // ननुस्कुरणरूपस्य सतः कयमविनाशिवं तस्य: देहधर्मस्वात् देहस्य चान्व क्षणविनाशादिति भूनचैतन्यवादिनस्तानिराकुर्वनासतोविद्यते भावइत्येतावृणोति अन्तवन्तोविनाशिनः इमे परोक्षाः देहाः उपचितापचि-| तरूपत्वाच्छरीराण बहुवचनात् स्यूलसूक्ष्मकारणरूपाः विराटसूत्राच्याकृताख्याः समष्टिव्यष्ट्यात्मानः सर्वे नित्यस्य अविनाशिनएव शरी-11 द // 17 // For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir |रिणः आभ्यासिकसम्बन्धेन शरीरवतः एकस्य आत्मनः स्वप्रकाशस्फुरणरूपस्य संबन्धिनः दृश्यत्वेन भोग्यत्वेन चोक्ताः श्रुतिभिब्रह्मवादिभिश्च तथाच तैत्तिरीयके अन्नमयाद्यानन्दमयान्तान्पञ्च कोशान् कल्पयित्वा तदधिष्ठानमंकल्पितं ब्रह्मपुच्छं प्रतिष्ठेति दर्शितं तत्र पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकोविराट् मूर्तराशिरनमयकोशः स्थलसमष्टिः तत्कारणीभूतोपैञ्चीकृतपञ्चमहाभूततत्कार्यात्मकोहिरण्यगर्भः सूत्रममूर्तराशिः सूक्ष्मसमष्टिः वयं वा इदं नामरूपं कर्मेति बृहदारण्यकोक्तंत्र्यन्नात्मकः सकर्मात्मकत्वेन क्रियाशक्तिमात्रमादाय प्राणमयकोशउक्तः नामात्मकत्वेन ज्ञानशक्तिमात्रमादाय मनोमयकोशउक्तः रूपात्मकत्वेवं तदुभयाश्रयतया कर्तृत्वमादाय विज्ञानमयकोशउक्तः ततः प्राणमयमनोमयविज्ञानमयात्मैकएव हिरण्यगर्भाख्योलिङ्गशरीरकोशः तत्कारणीभूतस्तु मायोपहितचैतन्यात्मा सर्वसंस्कारशेषोब्याकृताख्यआनन्दमयकोशः तेच सर्वे एकस्यैवात्मनः शरीराणीत्युक्तं तस्यैषएव शारीरआत्मा यः पूर्वस्येति तस्य प्राणमय स्यैषएव शरीरे भवः शारीरआत्मा यः सत्यज्ञानादिलक्षणोगुहानिहितत्वेनोक्तः पूर्वस्यान्नमयस्य एवं प्राणमयमनोमयविज्ञानमयानन्द 252525ENSE525155252515251528 अन्तवन्तइमे देहानित्यस्योक्ताः शरीरिणःअनाशिनोप्रमेयस्य तस्माद्युध्यस्व भारत॥१८॥ मयेषु योज्यं अथवा इमे सर्वे देहास्त्रैलोक्यवतिसर्वप्राणिसंबन्धिनएकस्यैवात्मनउक्ताइति योजना तथाच श्रुतिः 'एकोदेवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा कर्माध्यक्षः सर्वभूताधिवासः साक्षी चता केवलोनिर्गुणश्चेति' सर्वशरीरसम्बन्धिनमेकमात्मानं नित्यं विभु दर्शयति ननु नित्यत्वं यावत्कालस्थायित्व तथाचाविद्यादिवत्कालेन सह नाशेपि तदुपपन्नमित्यतआह अनाशिनइति देशतः कालतोवस्तुतश्च परिच्छिन्नस्याविद्यादेः कल्पितत्वेनानित्यत्वेपि यावत्कालस्थायित्वरूपमौपचारिक नित्यत्वं व्यव-िहयते यावहिकारन्तु विभागोलोकवदितिन्यायात् आत्मनस्तु परिच्छेदत्रयशून्यस्याकल्पितस्य विनाशहेत्वभावान्मुख्यमेव कूटस्थनित्यत्वं ननु परिणामि नित्यत्वं यावत्कालस्थायित्वं चेत्यभिप्रायः नन्वेतादृशे देहिनि किंचित्प्रमाणमवश्यं वाच्यं अन्यथा निष्पमाणम्य तस्यालीकत्वापत्तेः शास्त्रारम्भवैयर्थ्यापत्तेश्च तथाच वस्तुपरिच्छेदोदुष्परिहरः शास्त्रयोनित्वादिति न्यायाच अतआंह अप्रमेयस्येति एकधैवानुद्रष्टव्यमेतदप्रमय ध्रुवं अप्रम For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. // 18 // यमप्रमेयं न तत्र सूर्योभाति न चन्द्रतारक नेमाविद्युतोभान्ति कुतोयमग्निः तमेवभान्तमनुभाति सर्व तस्य भासा सर्वमिदं विमातीनि च श्रुतेः स्वप्रकाशचैतन्यरूपएवात्मातस्तस्य सर्वभासकस्य स्वभानार्थं न स्वभास्यापेक्षा किन्तु कल्पिताज्ञानतत्कार्य निवृत्यर्थ कल्पितवृत्तिविशेषापेक्षा कल्पितस्यैव कल्पितविरोधित्वात् यक्षानुरूपोबलिरिनि न्यायात् तथा च सर्वकल्पितनिवर्तकत्तिविशेषोत्पत्यर्थं शास्त्रारम्भः तस्य तत्त्रमस्यादिवाक्यमात्राधीनत्वान् स्वतः सर्वदा भासमानत्वात्सर्वकल्पनाधिष्ठानस्वादृश्यमावभासकत्वाच न तस्य तुच्छत्वापत्तिः तथा चैकमेवाद्वितीयं सत्यं ज्ञानमनन्तं ब्रह्मेल्यादिशास्त्रमेव स्वप्रमेयानुरोधेन स्वस्यापि कल्पितत्वमापादयति अन्यथा स्वप्रामाण्यानुपपत्तेः कल्पितस्य चाकल्पितपरिच्छेदकत्वं नास्तीति प्राक् प्रतिपादितं आत्मनः स्वप्रकाशत्वंच युक्तितोपि भगवत्पूज्यपादरुपपादितं तथाहि यत्र जिज्ञासोः संशयविपर्ययव्यतिरेकप्रमाणामन्यतममापि नास्ति तत्र तबिरोधि ज्ञानामति सर्वत्र दृष्टं अन्यथा त्रितयान्यतरापत्तेः आत्मनिवाचाहं नाहं वेति न कस्यचित् संशयः नापि नाहमिति विपर्ययः प्रमावति तत्स्वरूपप्रमा सर्वदास्तीति वाच्यं तस्य सर्वसंशयविपर्ययधर्मित्वात् धयंशे सर्वमभ्रान्तं प्रकारे नु विपर्ययइति न्यायात् अतएवोक्तं 'प्रमाणमप्रमाणं च प्रमाभासस्तथैव च कुर्वन्त्येव प्रमां यत्र नदसंभावना कुतइति' प्रमाभासः संशयः स्वप्रकाशे सदूपे धर्मिणि प्रमाणाप्रमाणयोर्विशेपोनास्तीत्यर्थः आत्मनोभासमानवे च घटज्ञानं माय जातं नवेत्यादिसंशयः स्यात् नचान्तरपदार्थ विषयस्यैव संशयादिप्रतिबन्धकत्वस्वभावः कल्प्यः बाह्यपदार्थे कृपेन विरोधिज्ञानेनैव संशयादिप्रतिबन्धसम्भवे आन्तरपदार्थे स्वभावभेदकल्पनायाअनौचित्यात् अन्यथा सविलवे.पपत्तेः आत्ममनोयोगमात्रञ्चात्मसाक्षात्कार हेतुः तस्य च ज्ञानमात्रे हेतुत्वाद्घटादिभानेप्यात्मभानं समूहालम्बनन्यायेन तार्किकाणां प्रवरेणापि दुर्निवारं न च चाक्षुषत्वमानसत्वादिसङ्करः लौकिकल्यालौकिकत्ववदंशभेदेनोपपत्तेः सङ्करस्यादोषत्वाचाक्षुषत्वा दर्जातिवानभ्युपगमादा व्यवसायमात्रएवात्मभानसामग्र्याविद्यमानत्वादनुव्यवसायोप्यपास्तः न च व्यवसायभानार्थं सः तस्य दीपत्रत् स्वव्यवहारे सजालीयानपेक्षत्वान् न हि घटनज्ञानयोरिव व्यवसायानुव्यवसाययोरपि विषयत्वविषयित्वव्यवस्थापकं वैजात्यमस्ति व्यक्तिभेदानिरिक्तवधानभ्युपगमान् विषयत्वावच्छेदकरूपेणैव विषयित्वाभ्युपगमे घटयोरपि तद्भावापत्तिरविशेषात् ननु यथा घटव्यवहारायं घटज्ञान मभ्युपेयते तथा घटज्ञानव्यवहारार्थ घटज्ञानविषयं ज्ञानमभ्युपेयं व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वादिति चेत् कानुपपत्तिरुद्भाविता mammam // 18 // For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir व्यवमा देवानां प्रियेण स्वप्रकाशवादिनः न हि व्यवहर्तव्यभिन्नत्वमपि ज्ञानविशेषणं व्यवहारहेतुतावच्छेदक गौरवान् तथाचेश्वरज्ञानवत् योगिज्ञानपत्यमेयमिति ज्ञानवच स्वेनैव व्यवहारोपपत्तौ नज्ञानान्तरकल्पनावकाशः अनुव्यवसायस्यापि घटज्ञानव्यवहारहेतुत्वं किंघटज्ञानज्ञानवेन किंवा घटज्ञानखेनैवेति विवचनीयं उभयस्यापि तत्र सचात् तत्रघटव्यवहारे घटज्ञानत्वेनैव हेनुतायाः कृतवात्तेनैव रूपेण घटज्ञानव्याहारपि हेतुतोपपत्ती न घटज्ञानज्ञानत्वं हेतुतावच्छेदकं गौरधान्मानाभावाच्च तथा च नानुव्यवसायसिद्धिः एकस्यैव व्यवसायस्य प्यासेये व्यवसाये च व्यवहारजनकत्वोपपत्तेरित त्रिपुटीप्रत्यक्षवादिनः प्राभाकराः औपनिषदास्तु मन्यन्ते स्वप्रकाशज्ञानरूपएवात्मा न स्त्रप्रकाशज्ञानाश्रयः कर्तृकर्मविरोधेन तद्भानानुपपत्तेः ज्ञानभिजले घटादिवजडत्वेन कल्पितत्वापत्तेश्च स्वप्रकाशज्ञानमात्रस्वरूपोप्यात्मा विद्योपहितःसन् साक्षीत्युच्यते वृत्तिमदन्तःकरणोपहितः प्रमालेत्युच्यते तस्य चक्षुरादीनि करणानि सचक्षुरादिहारान्तःकरणपरिणानेन घटाडीन्व्याप्य तदा कारोभवति एकस्निधान्तःकरणपरिणामे घटावच्छिन्नचैतन्यं अन्तःकरणावच्छिचतन्यं चैकलोलीभावापन्नं भवति नतोपटापछि मचैतन्यं प्रमात्रभेदात्स्याज्ञानं नाशयदपरोक्षं भवति घटंच स्वावच्छेदकं स्वतादात्म्याध्यासालासयति अन्तःकरणपरिणामश्च याख्योतिस्वच्छः स्वावच्चिनैव चैतन्येन भास्यतइति अन्तःकरणत दत्तिघटानामपरोक्षता तदेतदाकारत्रयमहं जानामि घटमिति भासक चैतन्यस्यैकरूपत्वेपि घटप्रति वृत्त्यपेक्षत्वासमानता अन्तःकरणतद्वत्तीः प्रति तु वृत्त्यनपेक्षत्वात्साक्षितेति विवेकः अद्वैतसिद्धी सिद्धान्त बिन्दौ च विस्तरः यस्मादेवं प्राक्तन्यायेन नित्योविभुरसंसारी सर्वदैकरूपश्चात्मा तस्मात्तनाशश या स्वधर्म युद्धे प्रामवृत्तस्य तव तस्मादुपरनिर्नयुक्तति युद्धाभ्यनुज्ञया भगवानाह तस्मायुध्यस्त्र भारनेति अर्जुनस्य स्वधर्ने युद्धे प्रवृत्तस्य ततउपरतिकारणं शोकमोही तौ च विचारजानतेन विज्ञानेन बाधितावित्यपवादापयादे उत्सर्भस्य स्थितिरिति न्यायेन युध्यस्वेत्यनुवादोन विधिः यथा कर्तकर्मणोः कृतीयुत्सर्गः उभयानौ कर्मणीत्यपवादः अकाकारयोः स्त्रीप्रत्यययोः प्रयोगणेति वक्तव्यमिति तदपवादः तथाच मुमुक्षोर्ब्रह्मणोजिज्ञासेत्यत्र अपवादापादे पुनरुत्तर्गस्थितेःकर्तृकर्मणोः कृतीत्यनेनैव षष्ठी तथा च कर्मणिचेति निषेधाप्रसराद्ब्रह्मजिज्ञासेति कर्मषष्टीसमासः सिद्धोभवति कवियेतस्मादेव विपक्षि ज्ञानकर्मणोः समुच्चयइति प्रलपति तन्न युध्यस्वेत्यतोमोक्षस्य ज्ञानकर्मसमुच्चयसाध्यत्वाप्रतीते:विस्तरेण चैतदये भगवडीतापचनविरोधेनैव निराकरिष्यामः || 18 // नन्वेवमशोच्यानन्वशोचस्त्वमित्यादिना भीष्मादिवन्धविच्छेद 15251526052505051526052500 For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.२० // 19 // eeeee निबन्धने शोकेपनीतपि तद्वधकर्नत्वनिबन्धनस्य पापस्य नास्ति प्रतीकारः नहि यत्र शोकोनास्ति तत्र पापं नास्तीति नियमः द्वेष्यत्राह्मणवधे शोकाविषये पापाभावप्रसङ्गात् अतोहं कर्ता त्वं प्रेरकइति द्वयोरपि हिंसानिमित्तपातकापत्तेरयुक्तमिदं वचनं तस्माद्युध्यस्व भारतेत्याशय काठकपठितया ऋचा परिहरति भगवान् एनं प्रकृतं देहिनं अदृश्यत्वादिगुणक योहन्तारं हननक्रियायाः कर्तारं वेत्ति अहमस्यहन्तति विजानाति यश्चान्यएनं मन्यते हतं हननक्रियायाः कर्मभूतं देहहननेन हताहमिति विजानाति तावुभौ देहाभिमानित्वादेनमविकारिणमकारकस्वभावमात्मानं नविजानीतोन विवेकेन जानीतः शास्त्रात् कस्मात् यस्मात् नायं हन्ति न हन्यते कर्ता कर्म च न भवतीत्यर्थः अत्र यएनं वेत्ति हन्तारं हतं चेत्येतापति वक्तव्ये पदानामावत्तिस्यिाल तरार्था अथवा यएनं वेत्ति हन्तारं तार्किकादिरात्मनः कर्तृत्वाभ्युपगमान् तथा यचैनं मन्यते हतं चार्वाकादि रात्मनोविनाशित्वाभ्युपगमात् तावुभौ न विजानीत RRRRRRRRRRRRRRRRRR यएनं वेत्ति हन्तारं यश्चैनं मन्यते हतं॥उभौ तौ न विजानीतोनायं हन्ति न हन्यते // 19 // HEResettite हा इति योज्यं वादिभेदख्यापनाय पृथगुपन्यासः अतिशूरातिकातरविषयतया वा पृथगुपदेशः हन्ताचेन्मन्यते हन्तुं हतश्चेन्मन्यते हतमिति पूर्वार्धे श्रीतः पाठः // 19 // कस्मादयमात्मा हननक्रियायाः कर्ता कर्म च न भवति अविक्रियत्वादित्याह द्वितीयेन मन्त्रेण जायतेस्ति वर्धते विपरीणमतेपक्षीयते विनश्यतीति षड्भावविकाराइति वार्ष्यायणिरिति नैरुक्ताः तत्राद्यन्तयोनिषेधः क्रियते नजायते। त्रियतेवेति वा शब्दः समुच्चयार्थः नजायते नम्रियते चेत्यर्थः कस्मादयमात्मा नोत्पद्यते यस्मादयमात्मा कदाचित् कस्मिन्नपि काले न भूत्वा अभूत्वा प्राक् भूयः पुनरपि भविता न योह्यभूखा भवति सउत्पत्तिलक्षणां विक्रिया मनुभवति अयं तु प्रागपि सत्त्वाद्यतोनोत्पद्य|तेऽतोऽजः तथायमात्मा भूत्वा पाक् कदाचित् भूयः पुनः न भविता न वा शद्वाहाक्यविपरिवृत्तिः योहि प्राग्भूत्वा उत्तरकाले नभवति समृतिलक्षणां विक्रियामनुभवति अयंतु उत्तरकालपि सत्वाद्यतोन म्रियतेऽतोनित्यः विनाशायोग्यइत्यर्थः अत्र नभवेत्यत्रसमासाभावेपिनानुपपत्तिः नानुयाजधितिवत् भगवता पाणिनिना महाविभाषाधिकारे नसमासपाठात् यत्तुकात्यायनेनोक्तं समासनित्यताभिप्रायेण वा || For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir वचनानर्थक्यं तु स्वभावसिद्धत्वादिति तत् भगवत्पाणिनिवचनविरोधादनादयं नटुक्तमाचार्यशबरस्वामिना असहादीहिकात्यायनइति अत्र न-|| जायते म्रियते वेति प्रतिज्ञा कदाचित्रायं भूत्वा भविता वा न भूयइति तदुपपादन अजोनित्यइति तदुपसंहारइति विभाग आद्यन्तयोर्विकारयो| निषेधेन मध्यवर्तिविकाराणां तड्याप्यानां निषेधे जातेपि गमनादिविकाराणामनुक्तानामप्युपलक्षणायापक्षयश्च वृद्धिश्च स्वशद्वेनैव निराक्रियते तत्र कूटस्थनित्यत्वादात्मनोनिर्गुणत्याच न स्वरूपतोगुणतोवापक्षयः संभवतील्युक्तं शाश्वत इति शश्वत्सर्वदा भवति नापक्षीयते नापचीयतइत्यर्थः यदि नापक्षीयते तार्ह वर्धतामिति नेत्याह पुराणइति पुरापि न(भवएकरूपोनत्वधुना नूतनां कांचिदवस्था मनुभवति योहि नुतनां कांचिदुपचयावस्थामनुभवात सवर्धतइत्युच्यते लोक अयनु सर्वदैकरूपत्वान्नापचीयते नोपचीयतेवेत्यर्थः अस्तित्वविपरिणामौ तु जन्मविनाशान्तर्भूतत्वात्पृथङ्ग निषिद्धौ यस्मादेवं सर्वविकारशून्यआत्मा तस्माच्छरीरे हन्यमाने तत्संबन्धोपि केना न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः॥ अजोनित्यः शाश्वतोयं पु. राणोन हन्यते हन्यमाने शरीरे // 20 // प्युपायेन नहन्यते नहन्तुं शक्यतइत्युपसंहारः॥२०॥ नायं हन्ति नहन्यतइति प्रतिज्ञाय नहन्यतइत्युपपादितं इदानीं नहन्तीत्युपपादयन्नुपसंहरति न विनटुं शीलं यस्य तमविनाशिनं अन्त्यविकाररहितं तत्र हेतुः अव्ययं न विद्यते व्ययोवयवापचयोगुणापचयोवा यस्य तमव्ययं अवयवापचयेन गुणापचयेन वा विनाशदर्शनात्तदुभयरहितस्य न विनाशः संभवतीत्यर्थः ननु जन्यत्वेन विनाशित्वमनुमास्यामहे नेत्याह अजमिति नजायतइत्यजमाद्यविकाररहितं तत्र हेतुः नित्यं सर्वदा विद्यमान प्रागविद्यमानस्य हि जन्म दृष्टं नतु सर्वदा | सतइत्यभिप्रायः अथवा अविनाशिनं अवाध्यं सत्यमिति यावत् नित्यं सर्वव्यापकं तत्र हेतुः अजमव्ययं जन्मविनाशशून्यं जायमानस्य विनश्यतश्च सर्वव्यापकत्वसत्यत्वयोरयोगात् एवं सर्वविक्रियाशून्यं प्रकृतमेनं देहिनं स्वमात्मानं योवेद विजानाति शाखाचार्योपदेशाभ्यां साक्षात्करोति अहे सर्वावक्रियाशून्यः सर्वभासकः सर्वद्वैतरहितः परमानन्दबोधरूपइति सएवं वि For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 20 // हान्पुरुषः पूर्णरूपः के हन्ति कथं हन्ति किंशआक्षेप नकमाप हन्ति नकथमपि हन्तीत्यर्थः तथा कं घातयति कमपि न घातयतीत्यर्थः न हि सर्वविकारशून्यस्याकर्तुर्हननक्रियायां कर्तत्वं संभवति तथा च श्रुतिः ‘आत्मानं चेद्विजानीयादयमस्मीति पूरुषः किमिच्छन्कस्य का|| माय शरीरमनुसंज्वरोदिति' शुद्धमात्मानं विदुषस्तदज्ञाननिबन्धनाध्यासनिवृत्तौ तन्मूलरागद्वेषाद्यभावात्कर्तृत्वभो कृत्वाद्यभावं दर्शयति अयमभित्रायोभगवतः वस्तुगत्या कोपि न करोति न कारयति च किंचित् सर्वविक्रियाशून्यस्वभावत्वात्परंतु स्वमइवाविद्यया कतत्वादि कर्मात्मन्याभमन्यते तदुक्तं उभौती नविजानीतहति श्रुतिश्च ध्यायतीर लेलायतीवेत्यादि अतएव सर्वाणि शास्त्राग्यविदाधिकारि काणि विस्तु समूलाध्यासबाधानात्मनि कर्तत्वादिकमभिमन्यते स्थाणस्वरूपं विद्वानिव चोरवं अतोविक्रियारहितत्वादद्वितीयत्वाच विद्वान करोति कारयनिचेत्युच्यते तथा च श्रुतिः विहाबविभेति कुनश्च नाते अर्जुनोहि स्वास्नकर्तवं भगवति च कारयितृत्वमध्यस्य हिंसानिमित्तं दोषमुभयत्राप्याशश भगवानपि विदिनाभिप्रायोहन्ति धातयतीति तदुभयमाचिक्षेप आत्मनि कर्तृत्वं मयि च कारयितृत्व वेदाविनाशिनं नित्यं यएनमजमव्ययं // कथं सपुरुषः पार्थ कं घातयति हन्ति कम् // 21 // |मारोप्य प्रत्यवायशङ्कां माकारित्यभिप्रायः अविक्रियत्वप्रदर्शनेनात्मनः कर्तृत्वप्रतिषेधात्सर्वकर्माक्षेपे भगवदभिप्रेते हन्तिरुपलक्षणार्थः पुरःस्फूर्तिकत्वात् प्रतिषेधहेतोस्तुल्यत्वात्कर्मान्तराभ्यनुज्ञानुपपत्तेः तथा च वक्ष्यति तस्य कार्य न विद्यतइति अतोत्र हननमात्रा-| क्षेपेण कर्मान्तरं भगवताभ्यनुज्ञायतइति मूहजनजल्पितमपास्तं तस्माद्युध्यस्वेत्यत्र हननस्य भगवताभ्यनुज्ञानात् वास्तवकर्तृत्वाद्यभावस्य | कर्ममात्रे समत्वादिति दिक् // 21 // नन्वेवमात्मनोविनाशित्वाभावपि देहानां विनाशिवायुद्धस्य च तनाशकत्वात्कथं भीमादिदेहानामनेकसुकृतसाधनानां मया युद्धेन विनाशः कार्यइल्याशायाउत्तरं जीर्णानि पिहाय वस्त्राणि * नवानि गण्हाति विक्रियाशून्यएव नरोयत्यैतावतैव निर्वाहे अपराणीति विशषणमुत्कर्षातिशयख्यापनार्थ तेन यथा निकृष्टानि वस्त्राणि विहायोत्कृष्टानि जनोगण्हातीत्यौचित्यायात तथा जीर्णानि वयसा तपसा च कृशानि भीष्मादिशरीसणि विहाय अन्यानि देवादिशरीराणे सर्वोत्कृष्टानि चिरोपार्जितधर्भफलभोगाय संयाति सम्यक् गर्भवासादिकेशव्यतिरेकेण प्रोनोति देही प्रकृष्टधर्मा 152515516665262525152515251525 For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नुष्टातृदेहवान् भीष्मादिरित्यर्थः अन्यन्नवतरं कल्याणतरं रूपं कुरुते पिच्यं वा गान्धर्व वा दैवंवा प्राजापत्यंवा ब्राझंवत्यादिश्रुतेः एतदुक्तंभवति भीष्मादयोहि यावज्जीवं हि धर्मानुष्ठानकेशेनैव जर्जरशरीरावर्तमानशरीरपातमन्तरेण तत्फलभोगायासमायदि धर्मयुद्धेन स्वर्गप्रतिवन्धकानि जर्जरशरीराणि पातयित्वा दिव्यदेहसंपादनेन स्वर्गभोगयोग्याः क्रियन्ते त्वया तदात्यन्तमुपकृताएव ते दुर्योधनादीनामपि स्वर्गभोग्यदेहसंपादनान्महानुपकारएव तथा चात्यन्तंमुपकारके युद्धेऽपकारकत्वभ्रम माकार्षारिति अपराणि अन्यानि संयातीति पदत्रयवशाद्भगवदभिप्रायएवमभ्यूहितः अनेन दृष्टान्तेनाविकृतत्वप्रतिपादनमात्मनः क्रियतइति तु प्राचां व्याख्यानमतिस्पष्टम् // 22 // ननु देहनाशे तदभ्यन्तरवर्तिनआत्मनः कुनोन विनाशोगृहदाहे तदन्तर्वर्तिपुरुषवदित्यतआह शस्त्राण्यस्यादीनि अतितीक्ष्णान्यपि एवं प्रकृतमामान न छिन्दन्ति अवयवत्रिभागेन विधाकर्तुं न शक्नुवन्ति तथा पावकोनिरतिप्रज्वलितोपि नैनं भस्मीकर्तुं शक्नोति नचैनमापोत्यन्तं वेगवासांसि जीर्णानि यथा विहाय नवानि गृण्हाति नरोऽपराणि // तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही // 22 // नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः // न चैनं लेदयन्त्यापोन शोषयति मारुतः // 23 // वत्योपि आकरणेन विलिष्टाक्यवं कर्तुं शकवन्ति मारुतोवायुरतिप्रबलोपि नैनं नीरसं कर्तुं शक्नोति सर्वनाशकाक्षेपे प्रकृते युद्धसमये शस्त्रादीनां प्रकृतत्वादवयुल्यानुवादेनोपन्यासः पृथिव्यतेजोवायूनामेव नाशकत्वपसिद्धेस्तेषामेवोपन्यासोनाकाशस्य // 23 // शखादीनां तनाशकत्वासामथ्र्य तस्य ताजनितनाशानहत्वे हेतुमाह:: यतोच्छेद्योऽयं अतोनैनं छिन्दन्ति शखाणि अदायोऽयं यतोऽतीनैनं दहति पावकः यतोक्लेद्योऽयं अतीनैनं क्लेदयन्त्याषः यतोशोष्योऽयं अतोनैनं शोषयति मारुतइति क्रमेण योजनीयं एवकारः प्रत्येक संबध्यमानोऽच्छेद्यत्वाद्यवधारणार्थः चः समुच्चये हेतौ वा छेदाधनहवे हेतुमात्र उत्तरार्धन नित्योयं पूर्वापरकोटिरहितोतोऽनुत्पाद्यः असर्वगतत्वे ह्यनित्यत्वं स्यात् यावद्विकारंतु विभागइति न्यायात् पराभ्युपगतपरमाण्वादीनामनभ्युपगमान् अयंतु सर्वगतोविभुरतोनित्यएव एतेन प्राप्यत्वं पराकृतं यदि चायं विकारीस्यात्तदा सर्वगतान स्यात् अयंतु स्थाणुरविकारी अतः सर्व For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 21 // गतएव एतेन विकार्यत्वमपाकृतं यदि वायं चलः क्रियावान् स्यात् तदा विकारीस्यात् घादिवत् अयंत्वचलोतोनविकारी एतेन संस्कार्यत्वं निराकृतं पूर्वावस्थापरित्यागेनावस्थान्तरापत्तित्रिक्रिया अवस्थैक्यापि चलनमा क्रियेति विशेषः यस्मादेवं तस्मात् सनातनोऽयं सर्वदैकरूपः नकस्यापि क्रियायाः कर्मेत्यर्थः उत्पच्यातिविकृतिसंस्कृत्यन्यतरक्रियाफलयोगे हि कर्मत्वंस्यात् अयंतु नित्यत्वानोत्पाद्यः अनित्यस्यैव घटादेरुत्पाद्यत्वात् सर्वगतत्वान्न प्रायः परिच्छिन्नस्यैव घटादेः प्राप्यत्वात् स्थाणुत्वादविकार्यः विक्रियावतोवृतादेरेव विकार्यत्वात् अचलत्वादसंस्कार्यः सक्रियस्यैव दर्पणाः संस्कार्यत्वात् तथा च श्रुनयः आकाशवत्सर्वगतश्च नित्यः वृक्षइव स्तब्धोदिवि तिष्ठत्येकः निष्कलं निष्क्रिय शान्तभित्यादयः यः पृथिव्यां तिष्टन् पृथिव्याअन्तरोयोप्सु तिष्ठन्नझ्योन्तरोयस्तेजसि तिष्ठस्तेजसोन्तरोयोबायौ लिटवायोरन्तरइत्याद्या च श्रुतिः सर्वगतस्य सर्वान्तर्यामितया तद 1551525152625252550550505 अच्छेद्योयमदायोयमल्लेद्योशोप्यएव च॥नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः // 24 // अव्यक्तोऽयमचिन्त्योयमविकार्योऽयमुच्यते॥तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि॥२५॥ विषयत्वं दर्शयति योहि शस्त्रादौ न तिष्ठति तं शस्त्रादयश्छिन्दन्ति अयंतु शस्त्रादीनां सत्तास्फूर्तिप्रदत्वेन तत्प्रेरकस्तदन्तर्यामी अतः कथमेनं शस्त्रादीनि स्वव्यापारविषयीकुरित्यभिप्रायः अत्र येन सूर्यस्तपति तेजसेद्धइत्यादिश्रुतयोनुसन्धेयाः सप्तमाध्याये च प्रकटीकरिष्यति श्रीभगवानिति दिक् // 24 // छेद्यत्वादिग्राहकप्रमाणाभावादपि नदभावइत्याह अव्यचोयमित्याद्यर्धेन योहीन्द्रियगोच रोभवति सप्रत्यक्षत्वाझ्यक्तइत्युच्यते अयंतु रूपादिहीनत्वान्न तथा अतोन प्रत्यक्षं तत्र छेद्यत्वादिग्राहकामित्यर्थः प्रत्यक्षाभावेप्य| नुमान स्थादित्यतआह अचिन्त्योयं चिन्त्योनुमेयस्तहिलक्षणोयं कचित्प्रत्यक्षोहि वन्हयादिहीतव्यानिकस्य धूमादेर्दर्शनात् क्वचिदनुमियोभवारी अप्रत्यक्षेनु व्याप्निग्रहणासंभवान्नानुमेयत्वमिति भावः अप्रत्यक्षस्यापीन्द्रियादेः सामान्यतोवृष्टानुमानविषयत्वं दृष्टमतआह अविकार्योयं यतिक्रियावश्चक्षुरादिकं तत्स्वकार्यान्यथानुपपत्त्या कल्प्यमानमर्थापत्तेः सामान्यतोवृष्टानुमानस्य च विषयोभवति अयतु न For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir विकार्याने विक्रियावानतोनार्थापत्तेः सामान्यतोवृष्टस्यवा विषयइत्यर्थः लौकिकशङ्कस्यापि प्रत्यक्षादिपूर्वकत्वात्तनिषेधेनैव निषेधः ननु वेदेनैव तत्र छेद्यत्वादि ग्रहीप्यतइत्यतआह उच्यते वेदेन सोपकरणेन अच्छेद्याव्यक्तादिरूपएवायमुच्यते तात्पर्यण प्रतिपाद्यते अतोन वेदस्य तत्प्रतिपादकस्यापिछेद्यस्वादि प्रतिपादकत्वभित्यर्थः अत्र नैनं छिन्दन्ति इत्यत्र शस्त्रादीनां तन्नाशकसामर्थ्याभावउक्त अच्छेद्योऽयमित्यादौ तस्य छेदादिकर्मत्वायोग्यत्वमुक्त अव्यक्तोऽयमित्यत्र तच्छेदादिग्राहकमानाभावउक्तइत्यपौनरुक्त्यं द्रष्टव्यं वेदाविनाशिनमित्यादीनां तु श्लोकानामर्थतःशद्वतच पीनरुक्त्यं भाष्यकृभिः परिवृतं दुर्बोधत्वादात्मवस्तुनः पुनः पुनः प्रसङ्गमापाद्य शद्वान्तरेण तदेव वस्तु निरूपयति भगवन्यासुदेवः कथंनुनाम संसारिणां बुद्धिगोचरमापनं तत्वं संसारानिवृत्तये स्यादिति बदभिः एवं पूर्वोक्तयुक्तिभिरात्मनोनित्यत्वे निर्विकारत्वे च सिद्धे तव शोकोनोपपत्रइत्युपसंहरति तस्मादित्यर्थेन एतादशात्मस्वरूपवेदनस्य शोककारणनिवर्तकत्वात्तस्मिन्सति शोकोनोचितः कारणाभावे कार्याभावस्यावश्यकत्वात् तेनात्मानमविदित्वा यदन्वशोचस्तयुक्तमेव आत्मानं विदित्वातु नानुशो अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतं॥तथापि त्वं महावाहो नैवं शोचितुमर्हसि // 26 // चितमहसीत्याभिप्रायः // 25 // एबमात्मनोनिर्विकारत्वेनाशोच्यत्वमुक्तं इदानीं विकारवत्वमभ्युपेत्यापि श्लोकहयेनाशोच्यत्वं प्रतिपादयति भगवान् तत्रात्मा ज्ञानस्वरूपः प्रतिक्षणविनाशीति सौगताः देहएवात्मा सच स्थिरोप्यनुक्षणपरिणामी जायते नश्यतिचेति प्रत्यक्षसिद्ध| मेवेतदिति लोकायतिकाः देहातिरिक्कोपि देहेन सहैव जायतेनश्यति चेत्यन्ये सर्गायकालएवाकाशवज्जायते देहभेदेप्यनुवर्तमानएवाकल्पस्थायी नदयति प्रलयहत्यपरे नित्यएवात्मा जायते त्रियतेचेति तार्किकाः तथाहि प्रेत्यभावोजन्म सचापूर्वदेहेन्द्रियादिसंबन्धः एवं मरणमपि पूर्वदेहेन्द्रियादिविच्छेदः इदं चोभयं धर्माधर्मनिमित्तत्वात्तदाधारस्य नित्यस्यैव मुख्य अनित्यस्यतु कृतहान्यकृताभ्यागमप्रसङ्गेन धर्माधर्माधारत्वानुपपत्तेर्नजन्ममरणे इति वदन्ति नित्यस्याप्यात्मनः कर्णशष्कुलीजन्मनाप्याकाशस्येव देह जन्मना जन्म तन्नाशाच मरणं दभयमोपाधिकममुख्यमेवेत्यन्ये तत्रानित्यत्वपक्षेपि शोच्यत्वमात्मनोनिषेधति अथेति पक्षान्तरे चोप्यर्थे यदि दुर्बोधत्वादात्मवस्तुनोसकृच्चवणेप्यवधारणासामर्थ्यान्मदुक्तपक्षानङ्गीकारेण पक्षान्तरमभ्युपैषि तत्राप्यनित्यत्वपक्षमेकाश्रित्य यद्येनमात्मानं नित्यजातं नित्य For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Acharya Shri Kalassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गी. म. // 02 // मृत वा मन्यसे वा शश्चार्थे क्षणिकत्वपक्षे नित्यं प्रतिक्षणं पक्षान्तरे आवश्यकत्वान्नित्यं नियतं जातोयं मृतोयमिति लौकिकप्रत्ययवशेन यदि कल्पयसि तथापि हे महाबाहो पुरुषधौरेयति सोपहासं कुमताभ्युपगमात् त्वय्येतादृशी कुदृष्टिन संभवतीति सानुकम्पं वा एवं अहो बत महत्पापं कर्तुं व्यवसितावयमित्यादि यथा शोचसि एवं प्रकारं अनशोक कर्तुं स्वयमाप त्वं तादृशएव सन् नार्हसि योग्योनभवसि क्षणिकत्वपक्षे देहात्मवादपक्षे देहेन सह जन्म विनाशपक्षे च जन्मान्तराभावेन पापभयासंभवात पापभयेनैव खल त्वमनशोचसि तच्चैतादृशे दर्शने नसंभवतीत्यर्थः क्षणिकत्वपक्षे च दृष्टमपि दुःख न संभवति बन्धुविनाशदर्शित्वाभावादित्यधिक पक्षान्तरे दृष्टदुःखनिमित्तं शोकमभ्यनुज्ञातुमेवंकारः दृष्टदुःखनिमित्तशोकसभषेप्यदृष्टदुःखनिमित्तः शोकः सर्वथा नोचितइत्यर्थः प्रथमश्लो| कस्य // 26 // नन्वात्मनआभूतसंप्लवस्थायित्वपक्षे नित्यत्वपक्षे वृष्टादृष्टदुःखसंभवात्तगयेन शोचामीत्यतआह द्वितीयश्लोकेन हि यस्मान् जातस्य स्वकृतधर्माधर्मादिवशाल्लब्धशरीरेंन्द्रियसंबन्धस्य स्थिरस्यात्मनोध्रुवआवश्यकोमृत्युस्तच्छरीरादिविच्छेदः तदारभ्भकक जातस्य हि ध्रुवोमृत्युर्बुवं जन्म मृतस्यच // तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि // 27 // मक्षयानमित्तः संयोगस्य वियोगावसानत्वात् तथा ध्रुवं जन्म मृतस्य च प्राग्देहकृतकर्मफलोपभोर्गार्थ सानुशयस्यैव प्रस्तुतत्वान्न जीवन्मुक्तेर्व्यभिचारः तस्मादेवमपरिहार्य परिहर्तुमशम्यस्मिन् जन्ममरणलक्षणेथे विषये त्वमेवं विद्वान्न शोचितुमर्हसि तथा च वक्ष्यति ऋतेपि त्वां नभविष्यान्त सर्वइति यदि हि त्वया युद्धेनाहन्यमानाएते जीवेयुरेव तदा युद्धाय शोकस्तवोचितः स्यात् एते तु कर्मक्षयास्वयमेव नियन्तइति तत्परिहारासमय सब देखदुःखनिमित्तः शोकोनोचित इति भावः एवमवृष्टदुःखनिमित्तेपि शोके तस्मादपरिहार्येर्थे इत्येवोत्तरं युद्धाख्यं हि कर्म क्षत्रियस्य नियतमाग्रिहोत्रादिवत् यच युधसंप्रहारइत्यस्माद्धातोनिप्पन्नं शत्रुप्राणवियोगानुकूलशस्त्रप्रहाररूपं विहितत्वादनीषोमीयादिहिंसावन्न प्रत्यवायजनक तथा च गौतमः स्मरति नदोषोर्हसायामाहवन्यत्र व्यश्वासारथ्यनायुधकृतांजलीप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढदूनगोब्राह्मणवादिभ्यइति ब्राह्मणग्रहणं चात्रायोब्राह्मणविषयं गवादिप्रायपाठादितिस्थित एतच्च सर्व स्वधर्ममाप चावेश्येत्यत्र स्पष्टीकरिप्यते तथा च युद्धलक्षणेथैमिहोत्रादिवद्विहितत्वादपरिहार्य परिहर्तुमशक्ये 8 // 22 // For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir तदकरणे प्रत्यवायप्रसङ्गात् त्वमदृष्टदुःखभयेन शोचितुं नाहसीति पूर्ववत् यदि तु युद्धाख्यं कर्म काम्यमेव 'यआहवेषु युध्यन्ते भूम्यथमपराङ्मुखाः अकुटैरायुधैयान्ति ते स्वर्ग योगिनोयथेति' याज्ञवल्क्यवचनान् हतोत्रा प्राप्स्यसे स्वर्ग जित्वा वाभोत्यते महीमिति भगवह वनाच तदापि प्रारब्धस्य काम्यस्यापि अवश्यपरिसमापनीयत्वेन नित्यनुल्यत्वात् त्वया च युद्धस्य प्रारब्धवादपरिहार्यत्वं तुल्यमेव अथवा आत्मनित्यत्वपक्षएव श्लोकदयं अर्जुनस्य परमास्तिकस्य वेदबाह्यमताभ्युपगमासंभवान् अक्षरयोजना तु नित्यश्वासी देहेन्द्रि यादिसंबन्धवशाज्जातश्चेति नित्यजातस्तं एनमात्मानं नित्यमपि सन्नं जातं चेन्मन्यसे तथा नित्यमापि सन्न मृतं चेन्मन्यसे तथापि त्वं नानुशोविनमईसीति प्रतिज्ञाप हेतुमाह जातस्य हीत्यादिना नित्यस्य जातत्वं मतवं च प्राग्व्याख्यान स्पष्टमन्यत् भाष्यमप्यस्मिन् पक्षे योजनीयम् ||27 // तदेवं सर्वप्रकारेणात्मनोशोच्यत्वमुपपादितं अथेदानीमात्मनोऽशोच्यत्वेपि भतसङ्घातात्मकानि शरीराण्युहिश्यशोधामीत्यर्जुनाशकामपनुदति भगवान् आदौ जन्मनः प्रार अव्यक्तानि अनुपलब्धानि पृथिव्यादिभूतमयानि शरीराणि मध्ये जन्मानन्तरं अव्यक्तादीनि अतानि व्यक्तमध्यानि भारत // अव्यक्तनिधनान्येव तत्र का परिदेवना // 28 // मरणात्या व्यक्तानि उपलब्धानि सन्ति निधने पुनरव्यक्तान्येव भवन्ति यथा स्वमेन्द्रजालादौ प्रतिभासमात्रजीवनानि शुक्तिरूप्यादिवन्नतु ज्ञानात् प्रागर्व वा स्थितानि दृष्टिसृष्टयाभ्युपगमात् तथा चादावन्ते च यन्नास्ति वर्तमानेपि तत्तथेति न्यायेन मध्येपि न सन्त्यैवैतानि नासतोविद्यते भावइतिप्रागक्तेश्व एवंसति तत्रतेषु मिथ्याभूतेष्वत्यन्तनुच्छेबु भतेषुकापरिदेवना को वा दुःखप्रलापानकोप्युचितइत्यर्थःन हि स्वप्ने विविधान्बन्धनपलभ्य प्रतिबद्धस्तविच्छेदेन शोचति पृथग्जनोपिएतदेवोक्तं पुराणे अदर्शनादापतितःपुनश्चादर्शनं गतःभूतसङइति शेषःतथा च शरीराण्युदिश्य शोकोनोचितइति भावःआकाशादिमहाभूताभिप्रायेण वा श्लोकोयोज्यः अव्यक्तमव्याकृतमविद्योपहितचैतन्यमादिः प्रागवस्थायेषां तानि तथा व्यक्तं नामरुपाभ्यामेवाविद्याकाभ्यां प्रकटीभूतं नतु स्वेन परमार्थसदात्मना मध्यस्थित्यवस्था येषां तादृशानि भूतानि आकाशादीनि अव्यक्तनिधनान्येत्र अव्यक्त स्वकारणे मृदीव घटादीनां निधनं प्रलयोयेषां तेषु का परिदेवनेति पूर्ववत् तथा च अतिः तद्धेदं ती व्याकृतमासीत्तन्नामरुपाभ्यामेव व्याक्रियतेत्यादिरव्यक्तोपादानतां सर्वस्य प्रपञ्चस्य दर्शयति लयस्थानं तु तस्या 152515251525525ttit52515154 For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गी. म. .2. // 23 // |र्थसिद्ध कारणएव कार्यलयस्य दर्शनान पन्थान्तरे विस्तरः तथाचाज्ञान कल्पितत्वेन तुच्छान्याकाशादिभूतान्यप्युहिश्य शोकोनोचित-15 वेत्तत्काण्युहिश्य नोबितइति किमुवक्तव्यमितिभावः अथवा सर्वदा तेषामव्यक्तरूपेण विद्यमानत्वादिच्छेदाभावेन तन्निमित्तः प्रलापोनोचितइत्यर्थः भारतेत्यनेन संवोधयन् शुद्धवंशोद्भवत्वेन शास्त्रीयमर्थं प्रतिपत्तुमर्होसि किमिति न प्रतिपद्यसइति सूचयति // 28 // ननु विद्वांसोपि बहवः शोचन्ति तत् किं मामेव पुनः पुनरेवमुपालभते अन्यय वक्तुरेव हि तज्जाड्यं श्रोता यत्र न बुध्यतइति न्या| यात्ववचनाप्रतिपत्तिरपि मन न दोषः तत्रान्येषामपि तवेत्रात्मापरिज्ञानादेव शोकः आत्मप्रतिपादक शास्त्रार्थापनिश्च तवाप्यन्येषामिव स्वाशयदोषादिति नोकदोपइयभित्याभोत्यात्मनोदुर्विज्ञेयतामाह एनं प्रकृतं देहिनं आश्चर्येणाडुतेन तुल्यतया वर्तमान आविद्यकनानाविधविरुद्धधर्मवत्तया सन्तमप्यसन्तनिव स्वप्रकाशचैतन्यरूपमपि जडमिवानन्दधनमपि दुःखितमिव निर्विकारमपि सविकारभिव नित्यमप्यनित्यमित्र प्रकाशमानमप्यप्रकाशमानमिव ब्रह्माभिन्नमपि तद्भिन्नमिव मुक्तमपि बद्धमिवाद्वितीयमपि सद्वितीयमिव संभावितवि आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः // आश्चर्यवच्चैनमन्यः शृणोति श्रु. त्वाप्येनं वेद नचैव कश्चित् // 29 // चित्रानेकाकारप्रतीतिविषयं पश्यति शास्त्राचार्योपदेशाभ्यां आविद्यकसर्वदैतानिषेधेन परमात्मस्वरूपमात्राकारायां वेदान्तमहावाक्यजन्यायां सर्वसुकृतफलभृतायामन्तःकरणवृत्ती प्रतिफलितं समाधिपरिपाकेन साक्षात्करोति कश्चित् शदमादिसाधनसंपन्नचरमशरीरः कश्चिदेव ननु सर्वः तथा कधिदेनं यत्पश्यति तदाश्चर्यवदिति क्रियाविशेषणं आत्मदर्शनमप्यावर्यवदेव यत्स्वरूपतोमिथ्याभूतमापि सत्य|स्यव्यञ्जकं आविद्यकमप्यविद्यायाविघातक अविद्यामुपानं तत्कार्यतया स्वात्मानमप्युपहन्तीति तथा यः कश्चिदेनं पश्यति सऽआश्चर्यवदिति कर्तविशेषणं यतोसौ निवृत्ताविद्यातत्कार्यापि प्रारब्धकर्मप्राबल्यात्तहानिव व्यहरति सर्वदा समाधिनिटोपि व्युत्तिष्ठति व्युत्थितोपि पुनः समाधिमनुभवतीति प्रारब्धकर्मवैचित्र्याविचित्रचरित्रः प्राप्तदुःप्पापज्ञानत्वात्सकललोकस्पृहणीयोऽतआश्चर्यवदेव भवति तदेतत्त्रयमाश्चर्यमात्मा तज्ञानं तज्ज्ञाताचेति परमदुर्विज्ञेयमात्मानं त्वं कथमनायासेन जानीयाइत्याभप्रायः एवमुपदेधुरभावादप्यात्मा दुर्विज्ञेयः योह्यात्मान जानाति सएव तमन्यस्मै ध्रुवं ब्रुयात् अज्ञस्योपदेतृत्वासंभवात् जानस्तु समाहितचित्तः प्रायेण कथं ब्रवीतु व्युत्थितचित्तोपि परेण 575A9299NN99NMNME9242997 // 23 // For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानुमशक्यः यथा कथंत्रिज्ञातोपि लाभपूजाख्यात्यादिप्रयोजनानपेक्षत्वान्नब्रवीत्येव कथंचित्कारण्यमात्रेण त्रुवस्तु परमेश्वरखदत्यन्तदुर्लभएवेत्याह आश्चर्यवदति तथैव चान्यइति यथा जानाति तथैव वदति एनमित्यनुकर्षणार्थश्वकारः सचान्यः सर्वज्ञजनविलक्षणः नतु यः पश्यति ततोन्यहति व्याघातात् तत्रापि कर्मणि क्रियायां कर्तरि चाचर्यवदिति योज्यं तत्र कर्मणः कर्तुश्च प्रागाश्चर्यत्वं व्याख्यातं क्रियायास्तु व्याख्यायते सर्वशद्धावाच्यस्य शुद्धस्यात्मनोयड्चनं तदाश्चर्यवत् तथा च श्रुतिः 'यतोवाचोनिवर्तन्ते अप्राप्य मनसा सहेति' केनापि शद्वेनावाच्यस्य शुद्धस्यात्मनोविशिष्टशक्तेन पदेन जहदजहत्स्वार्यलक्षणया कल्पितसंबन्धन लक्ष्यतावच्छेदकमन्तरेणैव प्रतिपादनं तदपि निर्विकल्पकसाक्षात्काररूपमत्याश्चर्यमित्यर्थः अथवा विना शक्ति विना लक्षणां विना संबन्धान्तर सुषुप्तोत्थापकवाक्यवतत्त्वमस्यादिवाक्येन यदात्मतत्त्वप्रतिपादनं तदाश्चर्यवत् शब्दशक्तेरचिन्त्यत्वात् नचविना संबन्धं बोधनेति प्रसङ्गः लक्षणापक्षेपि तुल्यत्वात् शक्यसंबन्धल्पनिकसाधारणत्वात् तात्पर्यविशेषानियमइतिचेत् तस्यापि सन्मित्यविशेषात् कश्चिदेव तात्पर्यविशेषमवधास्यति न सर्वइतिचेत् हन्त ताई पुरुष एव कश्चिदिशेषोनिदोषत्वरूपोनियामकः सचास्मिन्पक्षेपि न दण्डवारितः तथा च यादृशस्य शुद्धान्तः करणस्य तात्पर्यानुसन्धानपुरःसरं लक्षणया वाक्यार्थबोधोभवद्भिरङ्गीक्रियते तादृशस्यैव केवलः शब्दविशेषोखण्डसाक्षात्कारं विनापि का संबन्धेन जनयतीति किननुपपन्न एतस्मिन्पक्षे शवत्त्यविषयत्वाद्यतोवाचोनिवर्तन्ततइति सुतरामुपपन्नं अयं च भगवदभिप्रायोवार्तिककारैः प्रपंञ्चितः दुर्बलत्वादविद्यायाआत्मवादोधरूपिणः शदशकेरचिन्त्यत्वाद्विद्मस्तं मोहहानलः अग्रहीत्वैव संबन्धमभिधानाभिधेययोः हित्वा निद्रां प्रत्रुध्यन्ते सुषुप्ले बोधिताः परैः जाग्रहन्न यतः शद्धं सुषुप्तौ वेत्ति कश्चन ध्वस्तेऽतोज्ञानतोऽज्ञाने ब्रह्मास्मीति भवेकलं अविद्याघातिनः शद्बायाहं ब्रह्मेति धीर्भवेत् नश्यत्यविधया सार्धं हत्वा रोगमिवौषधमित्यादिना ग्रन्थेन तदेवं वचनविषयस्य वक्तुर्वचनक्रियाया| श्वात्याश्चर्यरूपत्वादात्मनोदुर्विज्ञानवमुक्त्वा श्रोतुतिवादपि तदाह आश्चर्यवचैनमन्यः शृणोति श्रुवाप्येनं वेदेति अन्योद्रदुर्वक्तुथ मुक्तादिलक्षणो मुमुक्षुर्वकारं ब्रह्मविदं विधिवदुपतत्य एनं अगोति श्रवणाख्यविचारविषयीकरोति वेदान्तवाक्यतात्पर्यनिश्चयेनावधारयतीति यावत् शुत्वा चैन मनननिदिध्यासनपरिपाकाइदापि साक्षात्करोत्यपि आधर्यवत् तथा चाधर्यवत्पश्यति कधिदेनमिति व्याख्यात अत्रापि कर्तुराश्चर्यरूपत्वं अनेकजन्मानुष्टितसुकृतक्षालितमनोमलतयातिदुर्लभवान् तथा च वक्ष्यति 'मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वतइति श्रवणायापि बहुभियोनलभ्यः शृण्वन्तोपि बहवोयन्न विद्युःआचाँस्य वक्ता कुशलोस्य लब्धा| For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 24 // आधोज्ञाता कुशलानुशिष्टइति श्रुतेश्च एवं श्रवणश्रोतव्ययोराधर्यत्वं प्राग्वव्याख्येयं ननु यः श्रवणमननादिकं करोति सः आत्मानं वेदेति शाकिमाश्चर्यमतआह नचैव कधिदिति चकारः क्रियाकर्मपदयोरनुषङ्गनर्थः कधिदेनं नैव बेद श्रवणादिकं कुर्वन्नपि तदकुर्वस्तु नवेदेति किमु व|क्तव्य ऐहिकमप्रस्नुनपतिबन्धेन तदर्शनादिति न्यायान् उक्तं च वात्तिककारैः 'कुस्तज्ञानमिति चेताद्ध बन्धपरिक्षयात् असावपि च भूतोवा भारी वा वर्तते थपेति। अषणादि कुर्वतामपि प्रतिवन्धपरिक्षयादेव ज्ञानं जायते अन्यथा तु न सच प्रतिबन्धपरिक्षयः कस्यचिद्रतएव यथा हिरण्यगर्भस्य यस्यचिद्भावी यथा वामदेवस्य कस्यचिर्तते / यथा श्वेतकेतोः तथा |च प्रतिवन्धक्षयस्यातिदुर्लभवात् ज्ञान मुत्सद्यते पुंसां क्षयासापस्य कर्मणइति स्मृतेश्च दुर्विज्ञेयोऽयमात्मेति निर्गलितोर्यः यदि तुश्रुत्वाप्येनं वेद न चैवकविदित्येवव्याख्यायेत तदा आर्योज्ञाता कुशलानुशिष्टइति श्रुत्यैकवाक्यता न स्यात् यततामपि सिद्धानां कचिन्मां वेत्ति तत्त्वतइति भगवचनविरोधशेति विद्भिरविनयः क्षन्तव्यः अथ मा नचैव कश्चिदित्यस्य सर्वत्र संबन्धः कश्चिदेनं न पश्यति न वदति न शृगोति श्रुधापि न वेदेति पंञ्वप्रकाराउ काः कश्चितश्यस्येव न वदति कश्चित्पश्यति च वदति च कश्चित्त इचनं 525152515152515151551525152545:525 देही नित्यमवध्योयं देहे सर्वस्य भारतातस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि // 30 // शृणोति च तदर्थ जानाति च कश्चित्वापि न जानाति च कश्चित्तु सर्ववाहितहाते अविद्वपक्षे तु असंभावनाविपरीतभावनाभिभूतत्वादाश्चर्यतुल्यत्वं दर्शनवदनश्रवणेष्विति निगदव्याख्यातः लोकः चतुर्थपादे तु दृष्टोक्त्वा श्रुत्वापीति योजना॥ 22 // इदानी सर्वप्राणिसाधारगभ्रमनिवृत्तिसाधनमुक्तमुपसंहरति सर्वस्य प्राणिजातस्य देहे वध्यमानेप्यर्य देही लिङ्गदेहोपाधिरात्मा वध्योन भवतीति नित्यं नियतं यस्मात् तस्मात्सर्वाणि भूतानि स्थूलानि सूत्माणिच भीष्मादिभावापन्नान्युविश्य वं न शोचितुमर्हसि स्थूलदेहस्याशोच्यत्वमपरिहार्यत्वात् लिङ्गदेहस्याशोच्यत्वमात्मवदेवावध्यत्वादिति न स्थूलदेहस्य लिङ्गदेहस्यात्मनोवा शोच्यत्वं युक्तमितिभावः // 30 // तदेवं स्थलसूक्ष्मशरीरयतत्कारणाविद्याख्योपाधित्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वात्मधर्मत्वादिप्रतिभासरूपं सर्वप्राणिसाधारणमर्जुनस्य भ्रमं निराकर्तुमुपाधित्रयाववेकेनात्मस्वरूपमाभाहतवान् संप्रति युद्धाख्ये स्वधर्मे हिंसादिबाहुल्येनाधर्मत्वप्रतिभासरूपमर्जुनस्यैव // 24 // For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir करुणादिदोषनिवन्धनमसाधारणं भ्रमं निराकर्नु हिंसादिमत्त्वपि युद्धस्य स्वधर्मसेनाधर्मत्वाभावं बोधयति भगवान् न केवलं परमार्थतत्त्वभिवावक्ष्य किन्तु स्वधर्ममपि क्षत्रियधर्ममापि युद्धापरामुखस्वरूपं अवेक्ष्य शास्वतः पालोच्य विकम्पितुं विचलितुं धर्मादावधर्मसभ्रान्त्या निवर्णितुं नासि तत्रैवं सति वाप्यते न पश्यन्तीत्यादिना नरके नियतं वासोभवतीत्यनोन युद्धस्य पापहेतुत्वं त्वया यदुक्तं कथं भीष्ममहं | सन्यइत्यादिना च गुरुवधवझवधायकरणं यदामिसंहितं तत्सर्व धर्मशास्त्रापर्यालोचनादेवोक्तं कस्मात् हि यस्मात् धात् अपराङ्मुख धर्मादनपेतात् युद्धादन्यत् क्षत्रियस्य श्रेयःसाधनं न विद्यते युद्धमेव हि पृथिवीजयकारेण प्रजारक्षणब्राह्मणशुभ्रषादिक्षात्रधर्मनिर्वाहकाम |ति तदेव क्षत्रियस्य प्रशस्ततरनित्याभित्रायः तथा चोक्तं पराशरेण 'क्षत्रियोहि प्रजारक्षन शत्रपाणिः प्रदण्डवान् निर्जित्य परसैन्यानि क्षिति धर्मग पालयन' मनुनापि 'सनोत्तमाधमैराजा चाइतः पालयन प्रजाः न निवर्तेत संग्रामात क्षात्र धर्ममनुस्मरन् समामेध्वनिवर्तित्वं प्रजानां चैव पालनं शुभवा ब्राह्मणानां च राज्ञः श्रेयस्करं परामत्यादिना राजशब्दश्च क्षत्रियजातिमात्रवाचीति स्थितमेवेव्य. | स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हति॥धाद्धि युद्धाच्छेयोन्यत्क्षत्रियस्य न विद्यते // 31 // धिकरणे तेन भामिपालस्यैवायं धर्मइति नभ्रमितव्यं उदात्दृतवचनेपि क्षत्रियोहीति क्षात्रं धर्ममिति च स्पष्ट लिङ्ग तस्मात्क्षत्रियस्य | | युद्ध प्रशस्तोधनइति साधु भगवताभिहित अपशवोवा अन्ये गोअश्वेभ्यः पशवोगोअश्वानितिवत्प्रशंसालक्षणया युद्धादन्यच्छेयःसाधनं न विधतइत्युक्तमिति न दोषः एतेन युद्धाप्रशस्ततरं किंचिदनुटा ततोनियात्तिसाचितेति निरस्तं न च श्रेयोनुपश्यामि हत्वा स्वजन |माहवइत्येतदपि // 31 // ननु युद्धस्य कर्तव्यत्षेपि न भीष्मद्रोगादिभिरुभिः सह तस्कमुचितमतिर्हितत्वादित्याशङ्कयाह यदकिया स्वप्रयलव्यतिरेकेण चोवधारणे अप्रार्थनवोपस्थित ईदृश भीष्मद्रोगाोदवीरपुरुषप्रतियोगिक कीर्निराज्यलाभदृष्टफलसाधन युद्धं ये| क्षत्रियाः प्रतियोगित्वेन लगन्ने सुखिनः सुखमाजश्व जयतत्वमायासेनैव यशसोराजस्य च लाभात् पराजये वातिशीवमेव स्वर्गस्य लाभाशादित्याह स्वर्गद्वारमपातमिति अप्रतिबद्ध स्वर्गसाधन युद्धं अव्यस्थानेवैवस्वर्गजनक ज्योतिष्टोमादिकंतु चिरतरेण देहपातस्य प्रतिवन्धाभाव स्य चापेक्षणादित्यर्थः स्वर्गद्वारनित्यनेन श्यमादिवलत्कायशा परिडता येनादयोहि विहिताअपि फलदोषेण दुष्टाः तत्फलस्य शशुवधस्य For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 25 // न हिंस्यात्सर्वभूतानि ब्राह्मणं न हन्यादित्यादिशास्वनिषिद्धस्य प्रत्यवायजनकत्वात् फले विध्यभावाच न विधिस्पृष्टे निषेधानवकाशइति न्यायावतारः युद्धस्यहि फलं स्वर्गः सच न निषिद्धः तथा च मनुः 'आहवेषु मियोन्योन्य जिघांसन्तोमहीक्षितः युध्यमानाः परं शक्त्या स्वर्ग यान्त्यपराङ्मुखाइति। युद्धंतु अग्नीषोमीयाद्यालम्भवदिहितत्वान्न निषेधेन स्पष्टुं शक्यते षोडशिग्रहणादिवत् ग्रहणाग्रहणयोस्तुल्यबलतया विकल्पवत्सामान्यशास्त्रस्य विशेषशास्त्रेण सोचसंभवात् तथा च विधिस्पृष्टे निषेधानवकाशइति न्यायायुदं न प्रत्यवायजनक नापि भीष्मद्रोणादिगुरुब्राह्मणादिवधनिमित्तोदोषः तेषामाततायित्वात् दुक्तं मनुना 'गुरुं वा बालवृद्धौ वा ब्राह्मणवा बहुश्रुतं आततायिनमायान्तं हन्यादेवाविचारयन् आततायिनमायान्तमाप वेदाङ्गपारगं जिवांसन्तं निघांसीयान्न तेन ब्रह्महा भवेत् नाततायिवधे दोषोहन्तुर्भवति कश्चनेत्याद ननु स्मृत्योंविरोधे न्यायस्तु बलवान्व्यवहारतः अर्थशास्त्रात्तु बलबद्धर्मशास्त्रमिति स्थितिरिति याज्ञवल्क्यवचनात् आततायिब्राह्मणवधेपि प्रत्यवायोस्त्येव ब्राह्मणन हन्यादिति हि दृष्टप्रयोजनानपेक्षवाद्धर्मशास्त्र जिघांसन्तं जिवांसीयान तेन ब्रह्महा यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतं // सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशं // 32 // भवेत् इति च स्वजीवनार्थत्वादर्थशास्त्र अत्रोच्यते ब्रह्मणे ब्राह्मणमालभेत इतिवद्युद्धविधायकमपि धर्मशास्त्रमेव सुखदुःखे समे कुवे त्यत्र दृष्टप्रयोजनानपेक्षत्वस्य वक्ष्यमाणत्वात् याज्ञवल्क्यवचनंतु दृष्टप्रयोजनोद्देश्यककूटयुद्धादिकृतवधविषयमित्यदोषः मिताक्षराकारस्तु धर्मार्थसन्निपातेथग्राहिणएतदेवेति द्वादशवार्षिकप्रायश्चित्तस्यैतच्छपरामष्टस्यापस्तम्बेन विधानान्मित्रलब्धाद्यर्थशास्त्रानुसारेण चतुष्पाइयवहारे शत्रोरपि जये धर्मशास्त्रातिक्रमोन कर्तव्यइत्येतत्परं वचनमेतदित्याह भवत्येवं न नो हानिः तदेवं युद्धकरणे सुखोक्तेःस्वजन हि कथं हत्वा सुखिनः स्याम माधवेत्यर्जुनक्तिमपाकृतम् // 32 // ननु नाहं युद्धफलकामः नकाङ्के विजयं कृष्ण अपि त्रैलोक्यराज्यस्येत्युक्त्वा तत्कथं मया कर्तव्यमित्याशझ्याकरणे दोषमाह अथेति पक्षान्तरे इमं भीष्मद्रोणादिवीरपुरुषप्रतियोगिकं धयं हिंसादिदोषेणादुष्टं सतां धर्मादनपेतमिति वा सच मनुना दर्शितः 'न कूटैरायुधैईन्यायुध्यमानोरणे रिपून न कणिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः न च हन्यात्स्थलारूढं नक्कीवं न कृताञ्जलिम् न मुक्तकेशं नासीनं न तवास्मीति वादिनं न सुप्तं न विसन्नाहं न न न निरायुधम् नायुध्यमान 好长好长队的民於民路尽快 For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org 15251528550505555255050524 पश्यन्तं न परेण समागतं नायुधव्यसनपानं नातं नातिपरिक्षतं न भीतं न परावृत्तं सतां धर्ममनुस्मरनिति सतां धर्म मुल्लङ्घ्य युध्यमासानोहि पापीयान्स्यात् त्वं तु परैराहतोपि सद्धर्मोपेतमपि सङ्याम युद्धं न करिष्यसि धर्मतोलोकतोवा भीतः परात्रत्तोभविष्यसि चेत् ततो निर्जित्य परसैन्यानि क्षिति धर्मेण पालयदित्यादिशास्त्रविहितस्य युद्धस्याकरणात्स्वधर्म हित्वाऽननुश्चाय कीर्ति च महादेवादिसमागमनिमित्तां दाहित्वा न निवर्तेत सामादित्यादिशास्त्रनिषिद्धसङ्गामनिवृत्या चरणजन्यं पापमेव केवलमवाप्स्यति ननु धर्म कीति चेत्यभिप्रायः अथ वा अनेकजन्मार्जित धर्म त्यक्त्वा राजकुतं पापमेवाप्स्यसीत्यर्थः यस्मात्त्वां परावृत्तमेते दुष्टाअवश्य हनिष्यन्ति अतः परावृत्तहतःसन् चिरोपार्जितनिजसुकृतपरित्यागेन परोपार्जितदुष्कृतमात्रभाङ्माभूरित्यभिप्रायः तथा च मनुः ‘यस्तुभीतः परावृत्तः सामे हन्यते परैः भयदुष्कृतं किंचित्तत्सर्वं प्रतिपद्यते यच्चास्य सुकृतं किंचिदमुत्रार्यमुपार्जितं भर्ता तत्सर्वमादत्ते परावृत्तहतस्य नु' इति याज्ञवल्क्योपि 'राजा अथचेत्त्वमिमं धर्म्य संग्रामं न करिष्यसि // ततः स्वधर्म कीर्तिच हित्वा पापमवाप्स्यसि // 33 // अकीर्ति चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् // सम्भावितस्य चाकीतिर्मरणादतिरिच्यते // 34 // सुकृतमादत्ते हतानां विपलायिनामितिः तेन यदुक्तं 'पापमेवाश्रयेदस्मान्हवैतानाततायिनः एतान हन्तुमिच्छामि नतोपि मधुसूदनति। | तन्निराकृतं भवति // 33 // एवं कर्तिधर्मयोरिटयारमानिरनिष्टस्य च पापस्य प्राप्तियुद्धपरित्यागे दर्शिता तत्र पापाख्यमनिष्टं व्यवधानेन दुःखफलदभामुत्रिकत्वात् शिष्टगालक्षणं त्वनिष्टमासन्नफलदमत्यसह्यामित्याह भूतानि देवर्षिमनुष्यादीनि ते तव अव्ययाम् दीर्घकालामकीर्ति न धर्मात्मायं न रोयमित्येवंरूपां कथयिष्यन्त्यन्योन्यं कथाप्रसने कीर्तिधर्मनाशसमुच्चयार्थों निपातौ न केवलं कीर्तिधर्मों हित्वा पापं प्राप्स्यसि अपि तु अकीर्तिच प्राप्स्यसि न केवलं त्वमेवतां प्रास्यास अपितु भूतान्यपि कथयिष्यन्तीति वा निपातयोरर्थः ननु युद्धे स्वमरणसन्देहात्तत्सरिहारार्थमकीर्तिरपि सोढव्या आत्मरक्षणस्यात्यन्तापोलतत्वात् तथा चोक्तं शान्तिपर्वणि 'साना दानेन भेदन समस्तैरुत वा पृथक् विजेतुं प्रयतेतारीच युध्येत कदाचन अनित्योविजयोयस्मात् दृश्यते युध्यमानयोः पराजयश्च सङ्ग्रामे तस्माद्युद्ध वि For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.२. 26 // वर्जयेत् त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे तथा युध्येत संपत्तौ विजयेत रिपून्यथेति एवमेव मनुनाप्युक्तं तथा च मरणभीतस्य किमकीर्तिर्दुःखमिति शङ्कामपनुदति संभावितस्य धर्मात्मा शूरइत्येवमादिभिरनन्यलभ्यर्गुणैर्वदुमतस्य जनस्याकीर्तिमरणादप्यतिरिच्यते अधिका भवति चौहेतौ एवं यस्मात अतोऽकीर्तमरणमेव बरं न्यनत्वात खमप्यतिसंभावितोति महादेवादिसमागमेन अतोनाकीर्तिदुःखं सोई शल्यसीत्यभिप्रायः उदात्दृतवचनं त्वर्थशास्त्रत्वान्न निवर्तेत सामादित्यादिधर्मशास्त्रादुर्बलमितिभावः // 34 // ननूदासीनामां निन्दन्नुनाम भीष्मद्रोगादयस्तु महारथाः कारुणिकत्वेन स्तोष्यन्ति माभित्यतआह कर्णादिभ्योभयायुद्धान्निवत्तं न कृपयति त्वां मस्यन्ते भीष्मद्रोदुर्योधनाइयोमहारथाः ननु ते मां बहु मन्यमानाः कथं भी। मंस्यन्तइत्याआड येवमेव भीमादीनां वं बहुमतोबहुभिर्गुणैर्यु วั งระวังรางระวัง รังระงระวัง भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः // येषां च त्वं वहुमतोभूत्वा यास्यसि लाव| वञ् // 35 // अवाच्यवादांश्च वस्न्वदिष्यन्ति तवाहिताः // निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम् // 36 // 2525252525152525152515251525152525150 कोयमर्जुनहत्येवं मतः तत्र त्यां महारथाभयादपरत मंस्यन्तहत्यन्वयः अतोभूत्वा युद्धापरतइति शेषः लाघवं अनादरविषयत्वं यास्यसि प्राप्स्यसि सर्वेषामिति शेषः येषामेव वं प्राग्वहुमतोऽभूस्तेरामेव तादृशोभूत्वा लाघवं यास्यसीति वा // 35 / / ननु भीष्मादयोमहारथान बहु मन्यन्तां दुर्योधनादयस्तु शत्रवोवहु मस्यन्ते मा युद्धनिवृत्त्या तदुपकारित्वादित्यतआह तवासाधारणं यत्सामर्थ्य लोकप्रसिद्धं तन्निन्दन्तस्तव शत्रयोदुर्योधनादयः अवाच्यान् वादान् वचनान न् पण्डतिलादिरूपानेव शधान्बहूनने कप्रकारान् वदिष्यन्ति ननु बहु मंस्यन्तइत्यभिप्रायः ननु भीलद्रोणादिवधप्रयुक्तं कष्टतरं दुःखमसहमानोयुद्धानेवत्तः शत्रुकृतं सामर्थ्यनिन्दनादिदुःखं सोई शल्यामील्यतआह ततः तस्मानिन्दाप्राप्तिदुःखात् किन्नु दुःखतरं ततोधिक क्रिमापदुःखं नास्तीत्यर्थः // 36 // // 26 // ระวังระ For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ननु ताई युद्धे गुर्वादिवधवशान्मध्यस्थता निन्दा ततोनिवृत्तौ तु शत्रुकृतानिन्देत्युभयतः पाशारज्जुरित्याशङ्कय जये पराजये च लाभग्रौव्यायुद्धार्थमेवोत्थानमावश्यकमित्याह स्पष्टं पूर्वार्धं यस्मादुभयथापि ते लाभस्तस्मात् जेष्यामि शत्रून् मरिष्यामि वेति कृतनिश्चयः सन् युद्धायोत्तिष्ट अन्यतरफलसन्देहोपि युद्धकर्तव्यतायानिश्चितत्वात् एतेन नचैतद्विद्मः कतरनोगरीयइत्यादि परित्वृतम् // 37 // निन्वेवं स्वर्गमुद्दिश्य युद्धकरणे तस्य नित्यत्वव्याचातः राज्यमुद्दिश्य युद्ध करणे वर्थशास्त्रत्वाद्धर्मशास्त्रापेक्षया दौर्बल्यं स्यात् ततश्च काम्यस्याकरणे कुतः पापं दृष्टार्थस्य गवाह्मणादिवधस्य कुनोधर्मत्वं तथा चाथ चेदिति शोकाव्याहतइति चेत तत्राह समताकरणं रागद्देषराहित्यं सुखे तत्कारणे लाभे तत्कारणे जये च रागमकृत्वा एवं दुःखे तद्धतावलामे तद्धेतावपजयेच देवमकृत्वा ततोयुद्धाय युज्यस्व हतोवा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् // तस्मादुलिष्ट कौन्तेय युद्धाय कतनिश्चयः // 37 // सुखदुःखे समे कृत्वा लामालानी जयाजयो // ततोयुद्धाय युज्यस्त नैवं पापमवाप्स्यसि // 38 // संनद्धोभव एवं सुखकामनां दुःखनिवृत्तिकामनां वा विहाय स्वधर्मबुद्ध्या युध्यमानीगुरुब्राह्मणादिवधनिमित्तं नित्यकर्माकरणनिमित्तं च पापं न प्राप्स्यसि यस्तु फलकामनया करोति सगुरुब्राह्मणादिवधनिमित्तं पापं प्रामो त योवा नकरोति स नित्यकर्माकरणनिमित्तं अतः फलकामनामन्तरेण कुर्वन्नुभयविधमपि पापं न प्रानोतीति प्रागेव व्याख्यातोभिप्रायः हतोवा प्राप्स्यसे स्वर्ग जित्वा वा भोक्ष्यसे महीमिति त्वानुषङ्गिकफलकथनमिति न दोषः तथा चापस्तम्बः स्मरति तद्यथानेफलाथै निमित्ते (निर्मिते) छायागन्धइत्यनुत्पद्यते एवं धर्म चर्यमाणमर्थाअनुत्पद्यन्ते नोचेदनूत्पद्यन्ते न धर्महानिर्भवतीति। अतोयुद्धशास्त्रस्यार्थशास्त्रत्वाभावात्पापमेवाश्रयेदस्मानित्यादि निराकृतं भवति // 38 // ननु भवतु स्वधर्मबुद्ध्या युध्यमानस्य पापाभावः तथापि न मां प्रति युद्धकर्तव्यतोपदेशस्तवोचितः यएनं वेत्ति हन्तारमित्यादिना कथं सपुरुषः पार्थ के घातयति हन्ति कमित्यनेन विदुषः सर्व|| 2515255552525152052525-5054 For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. // 27 // WHERE 868888888888888 कर्मप्रतिक्षेपात् नह्यकर्बभोक्तशुद्धस्वरूपोहमस्मि युद्धं कृत्वा तत्फलं भोल्यइति च ज्ञानं संभवति विरोधात् ज्ञानकर्मणोः समुच्चयासं. भवात्प्रकाशतमसोरिव अर्य चार्जुनाभिप्रायोज्यायसीचेदित्यत्र व्यक्तोभविष्यति तस्मादेकमेव मां प्रति ज्ञानस्य कर्मणश्चापदेशोनोपपद्यते इति चेत् न विदविइदवस्थाभेदेन ज्ञानकर्मोपदेशोपपत्तेरित्याह भगवान् एषा नवेवाहमित्याद्यकविंशतिश्लोकैः ते तुभ्यमभिहिता सापये सम्यक् ख्यायते सर्वोपाधिशून्यतया प्रतिपाद्यते परमात्मतत्त्वमनयेति सङ्ग्योपनिषत् तयैव तात्पर्यपरिसमाप्त्या प्रतिपाद्यते यः ससाइयः औपनिषदः पुरुषइत्यर्थः तस्मिन् बुद्धि स्तन्मात्रविषयं ज्ञानं सर्वानर्थनिवत्तिकारणं त्वां प्रति मयोक्तं नैतादृशज्ञानवतः क्वचि. | दपि कर्मोच्यते तस्य कार्य न विद्यतहानि वक्ष्यमाणत्वात् यदि पुनरेवं मयोक्तेपि तवैषा बुद्धिनोंदति चेञ्चित्तदोषात् तदा तदपनयेनात्मतत्त्वसाक्षात्काराय कर्मयोगएव वयानुष्टेयः तस्मिन्योगे कर्मयोगे तु करणीयामिमां सुखदुःखे समेकृत्वेत्यत्रोक्ता फलाभिसन्धित्यागलक्षणां बुद्धिं विस्तरेण मया वक्ष्यमाणां श्रृणु तुशब्दः पूर्वबुद्धेर्योगविषयत्वन्यतिरेकसूचनार्थः तथा च शुद्धान्तःकरणप्रति ज्ञानोपदेएषा तेऽभिहिता साङ्खये बुद्धिोंगे विमां शृणु // बुद्ध्या युक्तोयया पार्थ कर्मवन्धं प्रहास्यसि // 39 // शोऽशुद्धान्तःकरणं प्रति कर्मोपदेशइति कुतः समुच्चयशङ्कया विरोधावकाशइत्याभप्रायः योगविषयां बुद्धिं फलकथनेन स्तौति यया व्यवसायात्मिकया बुद्ध्या कर्मसु युक्तत्वं कर्मनिमित्तं बन्धं आशयाऽशुद्धिलक्षणं ज्ञानप्रतिबन्धं प्रकर्षेण पुनः प्रतिबन्धानुत्पत्तिरुपेण हास्यसि त्यक्ष्यसि अयंभावः कर्मनिमित्तोज्ञानप्रतिबन्धः कर्मणैव धर्माख्येनापनेनं शक्यते धर्मेण पापमपन्दनीति श्रुतेः श्रवणादिलक्षणो-I विचारस्तु कर्मात्मकप्रतिबन्धरहितस्यासंभावनादिप्रतिबन्धं दृष्टद्वारेणापनयतीति न कर्मबन्धनिराकरणायोपदेष्टुं शक्यते अतोत्यन्त मलिनान्तःकरणत्वाहिरङ्गसाधनं कर्मैव त्वयानुष्ठेयं नाधुना श्रवणादियोग्यतापि तव जाता दूरेतु ज्ञानयोग्यतेति तथा च वक्ष्यति कर्मण्येवाधिकारहति एतेन सामयबुद्धेरन्तरङ्गसाधनं श्रवणादि विहाय बहिरङ्गसाधनं कर्मैव | भगवता किमित्यर्जुनायोपदिश्यतइति निरस्त कर्मबन्धं संसारमीश्वरप्रसादनिमित्तज्ञानप्राप्त्या प्रहास्यसीति प्राचां व्याख्यानेत्वध्याहारदोषः कर्मपदवैयर्थं च परिहर्तव्यम् // 39 // ननु तमेतं वेदानुवचनेन ब्राह्मणाविविदिषन्ति यज्ञेन दानेन तपसा 品的保保保保民农民路径各民的民的 // 27 // For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नाशकेनेति श्रुत्या विविदिषां ज्ञानं चोदिश्य संयोगपृथक्त्वन्यायेन सर्वकर्मणां विनियोगात्तत्र चान्तःकरणशुद्धीरत्वान्यान्प्रति कर्मानुवान विधीयते तत्र तद्यथेह कर्मचितोलोकः क्षीयतएवमेवामुत्र पुण्यचितोलोकः क्षीयतइति श्रुतिबोधितस्य फलनाशस्य संभवात् ज्ञानं विविदिषां |चोदिश्य क्रियमाणस्य यज्ञादेः काम्यत्वात्सर्वाङ्गोपसंहारेणानुष्ठेयस्य यत्किंचिदङ्गासंपत्तावपि वैगुण्योपपत्तेः यज्ञेनेत्यादिवाक्यविहितानां |च सर्वेषां कर्मणामेकेन पुरुषायुषपर्यवसानपि कर्नुमशक्यत्वात् कुतः कर्मबन्ध प्रहास्यसीतिफलप्रत्याशेल्यतआह भगवान् अभिक्रम्यते कर्मणा प्रारभ्यते यत्फलं सोभिक्रमस्तस्य नाशस्तद्यथेहेत्यादिना प्रतिपादितः इह निष्कामकर्मयोगे नास्ति एतत्फलस्य शुद्धेः पापक्षयरूपत्वेन लोकशब्दवाच्यभोग्यत्वाभावेन च क्षयासंभवात वेदनपर्यन्तायाएव विविदिषायाः कर्मफलत्वादेदनस्य चाव्यवधानेनाज्ञान-1 निवृत्तिफलजनकस्य फलमजनयित्वा नाशासंभवादिह फलनाशोनास्तीति साधूक्तं तदुक्तं तद्यथेहेति या निन्दा सा फले न तु कर्मणि फलेच्छां तु परित्यज्य कृतं कर्म विशुद्धिकृतिति' तथा प्रत्यवायः अभवैगुण्यनिवन्धनं वैगुण्यामिह न विद्यते तमितिवाक्येन नित्यानानेवो नेहाभिकमनाशोस्ति प्रत्यवायोन विद्यते // स्वल्पमप्यस्य धर्मस्य त्रायते महतोभयात् // 40 // 888888888發發發發 पात्तदुरितक्षयद्वारेण विविदिषायां विनियोगात् तत्र च सर्वाङ्गोपसंहारनियमाभावान् काम्यानामपि संयोगपृथक्वन्यायेन विनियोगइति पक्षेपि फलाभिसन्धिरहितत्वेन तेषां नित्यतुल्यत्वात् न हि काम्यनित्याग्निहोत्रयोः स्वतः कश्चिद्विशेषोस्ति फलाभिसन्धितदभावाभ्यामेव तुकाम्यत्वनित्यत्वव्यपदेशः इदं च पक्षयमुक्तं वार्तिके 'वेदानुवचनादीनामैकात्म्यज्ञानजन्मने तमेतमितिवाक्येन नित्यानां वक्ष्यते विधिः यदा विविदिषार्थवं काम्यानामपि कर्मणां तमेतमिति वाक्येन संयोगस्य पृथक्त्वतहति' तथा च फलाभिसन्धिना क्रियमाणएव कणि सर्वाझोपसंहारनियमात् तद्विलक्षणे शुद्धयर्थे कर्मणि प्रतिनिध्यादिना समातिसंभवान्नागमवैगुण्यनिमित्तः प्रत्यवायोस्तीत्यर्थः तथा अस्य शृद्ध्यर्थस्य धर्मस्य तमेतमित्यादिवास्यविहितस्य मध्ये स्वल्पमपि सङ्ख्ययेतिकर्तव्यतयात्रा यथाशक्तिभगवदाराधनार्थं किञ्चिदप्यनुष्ठितं सत महतः संसारभयात्त्रायते भगवत्प्रसादसम्पादनेनानुष्टातारं रक्षति 'सर्वपापप्रसक्तोपि ध्यायन्निमिषमच्युतं भूयस्तपस्वी भवति पङ्क्तिपावन For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir अ. गी.म. | पावनइत्यादिस्मतेः' तमेतमिति वाक्ये समुच्चयविधायकाभावाब अशुदितारतम्यादेवानुष्ठानतारतम्योपपतेर्युका कर्मवन्धं प्रहास्यसी नि // 40 // एतेदुरापादनाय तमेलमितिवास्यविहितानानेकार्थत्वमाह हेकुरुनन्दन इह अयोमार्गे तगेतमितिवाक्ये वा व्यवसात्मिका // 28 // आत्मतत्त्वनिश्चयात्मिका बुद्धिरेकैव चतुर्णामाप्रमाणांसाध्याविवक्षितडेदानुवननेनेन्यादौ तृतीयाविभक्त्या प्रत्येक निरपेक्षताधनलबोधनात् भिन्नार्थवेहि समुच्चयः स्यात् एकार्थत्येपि दर्शपूर्णमासाभ्यानितिवत् छन्दसमासेन यदप्रये च प्रजापतये चेनिधश्चदादून न तथाय किञ्चित्यमाSणमस्तीत्यर्थः साहायविषया योगविषया व बुद्धिरेकफलखाइका व्यवसायामिका सविपरीतयुद्धीनां बाधिका निधिवेदवाक्यसमुत्थत्वा |दितरास्त्यव्यवसायिनां बुद्धयोवाध्याइत्यर्थहति भाव्यकृतः अन्ये नु परमेशराराधनेनैव संसार करिष्यामीति निश्चयामिका एकनिटेव बुद्धिरिह कर्मयोगे भवतीत्यर्थमाहुःसर्वथापितु ज्ञान काण्डानुसारेण स्वल्पमप्यस्य धर्मस्य वायते महतोभयादित्युपपन्न कर्मकाण्डे पुनः बहुशाखाः व्यवसायात्मिका वुद्धिरेकेह कुरुनन्दन // वहुशाखाह्मनन्ताश्च वुद्धयोव्यवसायिनाम् // 41 // याभिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः॥बेवादरताः पार्थ नान्यदस्तीति वादिनः // 42 // वेदस्म अनेकभेदाः कामानामने कभेदत्वात् अनन्ताध कर्मफलगुणफलादिप्रकारोपशाखाभेदान् बुद्धयोभवन्त्यव्यवसापिनां तत्फलकामानां | बुद्धीनामानन्त्यप्रसिद्धियोतनाहि शब्दः अतः काम्यकर्मापेक्षया महलक्षण्यं शुद्धयर्थ कर्मणामित्यभिप्रायः / / 41 मव्यवसायिनामपि ब्यवसायात्मिका बुद्धिः कुतोन भवति प्रमाणस्य तुल्यत्वादित्याशय पतिबन्धकसद्भाधान भवतीत्याह त्रिभिः यामिमां वाचं प्रवदन्ति तया याचापत्तचेतसामधिपधितां व्यवसायात्मिका बुन्द्रि भवतीत्यन्वयः इमामध्ययनविध्युपात्तसेन प्रसिद्धां पुपितां पुष्पितपलाशवदापातरमणीयां साध्यसाधनसंबन्धप्रतिभानानिरतिशयफलाभाराच कुतोनिरतिशयकलस्वाभावस्तदाह जन्मकर्मफलप्रदां जन्म चापूर्वशरीरेन्द्रि यादिसंबन्धलक्षणं तदधीने च कर्म तत्तवर्णाश्रमाभिमानानिमित्तं तदधीनं च फलं पुत्रपशुस्वर्गादिलक्षणं विनश्चरं तानि प्रकर्षण घटीयन्त्रपदविच्छेदेन ददातीति तथा तां कुतएवमतआह भोगैश्वर्यगतिं प्रति क्रियाविशेषबहुला अमूलपानोर्वशीविहारपारिजातपरिमलादीनि // 28 // For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir बन्धनीयोभोगस्तत्कारणं च यदैश्वर्य देवादिस्वामित्वं तयोर्गतिं प्राप्ति प्रति साधनभूनाये क्रियाविशेषाअमिहोत्रदर्शपूर्णमासज्योतिष्टोमादय|स्तैर्बहुलां विस्तृतां अतिबाहुल्येन भोगैश्वर्यसाधनक्रियाकलापप्रतिपादिकामिति यावत् कर्मकाण्डस्य हि ज्ञान काण्डापेक्षया सर्वत्रा. तिविस्ततत्वं प्रसिद्ध एतादृशीं कर्मकाण्डलक्षणां वाचं प्रवदन्ति प्रकृष्टां परमार्थस्वर्गादिफलामभ्युपगच्छन्ति के ये अविपश्चितः विचारजन्यतात्पर्यपरिज्ञान शून्याः अतएव वेदवादरताः वेदे ये सन्ति वादाअर्थवादाः अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवतीत्येवमादयस्तेष्वेव रतावेदार्थ सत्यत्वेन एवमेवैतदिति मिथ्याविश्वासेनासन्तुष्टाः हे पार्थ अतएव नान्यदस्तीति वादिनः कर्मकाण्डापेक्षया नास्त्यन्यत् ज्ञान काण्डं सर्वस्यापि वेदस्य कार्यपरवान् कर्मकलापेक्षया च नास्त्यन्यनिरतिशयं ज्ञान फलमिति वदनशीलाः महता प्रवन्धेन ज्ञानकाण्डविरुद्धार्थभाषिणइत्यर्थः कुतोमोक्षदेषिणस्ते यतः कामात्मानः काम्यमानविषयशताकुलचित्तत्वेन काममा ระะะะะะะะะะะะะะะะะ कामात्मानः स्वर्गपराजन्मकर्मफलप्रदाम् // क्रियाविशेषबहुलां भोगैश्वर्यगति प्रति // 13 // भोगैश्वर्यप्रसक्तानां तयापत्तचेतसाम् // व्यवसायात्मिका बुद्धिः समाधौ न विधीयते॥४४॥ याः एवंसति मोलमपि कुतोन कामयन्ते यतः स्वर्गपराः स्वर्गएबोर्वश्यायपेतत्वेन परउत्कृष्टोयेषांते तथा स्वर्गातिरिक्तपुरुषार्थोनास्तीति भ्राम्यन्तोविवेकवैराग्याभावान्मोक्षकथामपि सोहुमक्षमाइति यावत् तेषां च पूर्वोक्त गैश्वर्ययोः प्रसक्तानां क्षयित्वादिदोषादर्शनेन निविष्टान्तःकरणानां तया क्रियाविशेषबहुलया वाचापत्तृतमाच्छादितं चेतीविवेकज्ञानं येषां तथाभूतानां अर्थवादाः स्तुत्यर्थाः तात्पर्य विषये प्रमाणान्तराबाधिते वेदस्य प्रामाण्यमिति सुपसिद्धमपि ज्ञातुमशक्तानां समाधावन्तःकरणे व्यवसायात्मिका बद्धिर्न विधीयते न || भवतीत्यर्थः समाधिविषया व्यवसायात्मिका बुद्धिस्तेषां न भवतीति वा अधिकरणे विषये वा सप्तम्यास्तुल्यत्वात् विधीयतइति कर्म| कर्तरिलकारः समाधीयतेऽस्मिन् सर्वमिति व्युत्पत्त्या समाधिरन्तःकरणं वा परमात्मावेति नाप्रसिद्धार्थकल्पनं अहं ब्रह्मेत्यवस्थानं स-1 माधिस्तन्निमित्तं व्यवसायात्मिका बुद्धि!त्पद्यतइति व्याख्याने तु रूढिरेवादृता अयंभावः यद्यपि काम्यान्यग्निहोत्रादीनि शुद्ध्यर्थेभ्योन विशिष्यन्ते तथापि फलाभिसन्धिदोषान्नाशयशुद्धि संपादयन्ति भोगानुगुणातु शुद्धिर्न ज्ञानोपयोगिनी एतदेव दर्शयितुं भोगैश्वर्यप्रसक्ताना For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. समिति पुनरुपातं फलाभिसन्धिमन्तरेण तु कृतानि ज्ञानोपयोगिनी शुद्धिमादधतीति सिद्धं विपश्चिदविपधितोः फलौलक्षण्यं विस्तरेण चैतदये प्रतिपादयिष्यते // 42 // // 43 // // 44 // ननु सकामानां माभूदाशयदोषाव्यवसायात्मिका बुद्धिः निष्कामानां तु व्यवसा| यात्मकबुद्धया कर्म कुर्वतां कर्मस्वाभाव्यात्स्वर्गादिफलप्राप्ती ज्ञानप्रतिबन्धः समानइल्याश चाह त्रयाणां गुणानां कर्म त्रैगुण्य काममूलः |संसारः सएव प्रकाश्यत्वेन विषयोयेषां तादृशाः वेदाः कर्मकाण्डात्मकाः योयत्कलकामस्तस्यैव तत्फलं बोधयन्तीत्यर्थः न हि सर्वेभ्यः कामेभ्योदर्शपूर्णमासावितिविनियोगेपि सकृदनुष्टानात्सर्वफलप्राप्तिर्भवति तत्तकामनाविरहात् यत्कलकामनयानुतिष्ठति तदेव फल तस्मिन्ययोगद्दतिस्थित योगसिद्ध्यधिकरणे यस्मादेवं कामनाविरहे फलविरहः तस्मात्त्वं निखैगुण्योनिष्कामाभव हे अर्जुन एतेन कर्मस्वाभाव्यात्संसारोनिरस्तः ननु शीतोष्णादिइन्द्रप्रतीकाराय वस्त्रायपेक्षणाकुतोनिष्कामत्वमताह नि त्रैगुण्यविषयावेदानिस्वैगुण्योभवार्जुन // निबन्दोनित्यसत्त्वस्थोनिर्योगक्षेमआत्म वान् // 45 // ईन्दः सर्वत्र भवेति संबध्यते मात्रास्पर्शास्त्वित्युक्तन्यायेन शीतोष्णादिइन्दसहिष्णुर्भव असा दुःखं कथं वा सोढव्यमित्यपेक्षायामाह नित्यसत्त्वस्थः नित्यमचञ्चलं यत्सत्त्वं धैर्यापरपर्यायं तस्मिंस्तिष्ठतीति तथा रजस्तमोभ्यामाभिभूतसत्त्वोहि शीतोष्णादिपीडया मारिष्यामीति मन्नानोधर्माद्विमुखोभवति त्वं तु रजस्तमसी अभिभूय सत्त्वमात्रालम्बनोभव ननु शीतोष्णादिसहनेपि क्षुत्पिपासादिप्रतीकारार्थ किंचिदनुपात्तमुपादेयमुपात्तं च रक्षणीयमिति तदर्थ यत्ने क्रियमाणे कुतः सत्त्वमित्यतआह निर्योगक्षेमः अलब्धलाभोयोगः लब्धपरिरक्षणं क्षेमस्तद्रहितोभव चित्तविक्षेपकारिपरिग्रहरहितोभवेत्यर्थः न चैवं चिन्ता कर्तव्या कथमेव सति जीविष्यामीति यतः सर्वान्तर्यामी परमेश्वरएव तव योगक्षेमादिनिर्वाहयिष्यतीत्याह आत्मवान् आत्मा परमात्मा ध्येयत्वेन योगक्षेमादिनिर्वाहकत्वेन च वर्तते यस्य सआत्मवान् सर्वकामनापरित्यागेन परमेश्वरमाराधयतोमम सएव देहयात्रामात्रमपक्षितं सम्पादयिष्यतीति निश्रित्य निश्चिन्ताभवेत्यर्थः आत्मवानप्रमत्तोभवति वा // 45 // न चैवं शङ्कनीयं सर्वकामनापरित्यागेन कर्मकुर्वन्नहं तैस्तैः कर्मजनितैरानन्दैवञ्चितः स्यामिति य // 29 // For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir |स्मात् उदपाने क्षुद्रजलाशये जातात्रेकवचनं यावानर्थः यावत्नानपानादिप्रयोजन भाति सर्वतः समुताद के महति जलाशये तावानों| भवत्येव यथा हि पर्वतनिर्झराः सर्वतः स्रवन्तः कचिदुपत्यकायामेकत्र मिलन्ति तत्र प्रत्येक जायमानमुदकपयोजनं समुदिते सुतरां भवति सर्वेषां निर्झराणामेकत्रैव कासारेन्तर्भावात् एवं सर्वेषु वेदेषु वेदोकेषु काम्यकर्मसु यावानहरण्यगर्भानन्दपर्यन्तः तावान्विजानतो ब्रह्मतत्वं साक्षात्कृतवतोब्राह्मणस्य ब्रह्म भूषोर्भवत्येव क्षुद्रानन्दानां ब्रह्मानन्दांशत्वात्तत्र क्षुद्रानन्दानामन्तर्भावात् 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः' एकस्याप्यानन्दस्याविद्याकल्पिततत्तदुपाधिपारच्छेदमादायांशांशिवढ्यप| देशआकाशस्येव घटायवच्छेदकल्पनया तथा च निष्कामकर्मभिः शुद्धान्तःकरणस्य तवात्मज्ञानोदये परब्रह्मानन्दप्राप्तिः स्यात्तयैव च सर्वानन्दप्राप्तौ न क्षुद्रानन्दापाप्तिनिबन्धनवैय्यपथावकाशः अतः परमानन्दप्रापकाय तत्त्वज्ञानाय निष्कामकाणि कुर्वित्यभिप्रायः यावानर्थउदपाने सर्वतः संप्लुतोदके // तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः // 46 // | कर्मण्येवाधिकारस्ते मा फलेषु कदाचन // मा कर्मफलहेतुर्भूर्मा ते सकोस्त्वक मणि // 47 // अत्र यया तथा भवतीति पदबयाध्याहारः यात्रान् तावानीति पदव्यानुषङ्गश्च दार्शन्तिके द्रष्टव्यः // 46 // ननु निष्कामकर्मभिरात्मज्ञानं सम्पाद्य परमानन्दप्राप्तिः क्रियतेचेत्तदात्मज्ञानमेव तर्हि सम्पाद्यं किं वव्हायासैः कर्मभिर्बहिरङ्गसाधनभूतैरित्याशङ्कयाह ते तवाशुद्धान्तः करणस्य तात्त्विकज्ञानोत्पत्त्ययोग्यस्य कर्मण्येवान्तःकरणशोधकेधिकारोमयेदं कर्तव्यमिति बोधोस्तु न ज्ञाननिठारूपे वेदान्तवाक्यविचारादौ कर्म च कुर्वतस्तव तत्फलेषु स्वर्गादिषु कदाचन कस्यांचिदप्यवस्थायां कर्मानुष्टानात्यागू_ तत्काले वा अधिकारोमयेदं भोक्तव्यमिति बोधोमास्तु ननुमयेदं भोक्तव्यमिति बुद्ध्यभावपि कर्म स्वसामर्थ्यादेव फलं जनयिष्यतीति चेन्नेत्याह मा कर्मफलहेतुर्भुः फलकामनया हि कर्म कुर्वन्कलस्य हेतुरुत्पादकोभवति त्वं तु निष्कामः सन् कर्मफलहेतुर्माभूः न हि निष्कामेन भगवदर्पणबुद्ध्या For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir // 30 // htt52525852515 कृतं कर्म फलाय कल्पतइत्युक्तं फलाभावेपि कर्मणां मा ते सङ्गोस्त्वकर्माण यदि फलं नेष्यते किं कर्मणा दुःखरूपेणेति अकरणे तव | प्रीतिर्माभूत् // 47 // पूर्वोक्तमेव विवृणोति हे धनञ्जय त्वं योगस्थः सन् सङ्ग फलाभिलाषं कर्तृत्वाभिनिवेशं च त्यक्त्वा कर्माणि कुरु अत्र बहुवचनाकर्मण्येवाधिकारस्तइत्यत्र जातावेकवचनं सङ्गत्यागोपायमाह सिस्यसिद्ध्योः समोभूत्वा फलसिद्धौ हर्ष फलासिद्धौ च विषादं त्यक्त्वा केवलमीश्चराराधनबुद्ध्या कर्माणि कुर्वित्यर्थः ननु योगशब्देन प्राकर्मोतं अत्र तु योगस्थः कर्माणि कुर्वि|त्युच्यते अतः कथमेतद्वोढुं शक्यामित्यतआह समत्वं योगउच्यते यदेतत् सिद्ध्यसिद्ध्योः समत्वं इदमेव योगस्थइत्यत्र योगशब्देनोच्यते न तु कर्मेति न कोपि विरोधइत्यर्थः अत्र पूर्वार्धस्योत्तरार्धेन व्याख्यानं क्रियतइत्यपानरुक्त्यामति भाष्यकारीयः पन्थाः सुख| दुःखे समे कृत्वेत्यत्र जयाजयसाम्येन युद्धमात्रकर्तव्यता प्रकृतत्वादुक्ता इह तु दृष्टादृष्टसर्वफलपरित्यागेन सर्वकर्मकर्तव्यतेति विशे योगस्थः कुरु कर्माणि सडं त्यक्त्वा धनंजय // सिद्ध्यसिद्ध्योः समोभूत्वा समत्वं योग उच्यते // 48 // दूरेण यवरं कर्म बुद्धियोगादनञ्जय // वुद्धौ शरणमन्विच्छ कृपणाः फ. लहेतवः // 19 // षः॥४८॥ ननु किं कर्मानुष्ठानमेव पुरुषार्थोयेन निष्फलमेव सदा कर्तव्यमित्युच्यते 'प्रयोजनमनुद्दिश्य न मन्दोपि प्रवतर्तइति न्यायात् | नहर फलकामनयैव कर्मानुष्ठानमिति चेन्नल्याह बुद्धियोगात् आत्मबुद्धिसाधनभूतानिष्कामकर्मयोगात् दरेणातिविप्रकर्षणावरमधर्म कर्म फलाभिसन्धिना क्रियमाणं जन्ममरणहेतुभूतं अथवा परमात्मबुद्धियोगाइरेणावरं सर्वमपि कर्म हि यस्मात् हे धनंजय तस्मात् बुद्धी परमात्मबुद्धौ सर्वानर्थनिवर्तकायां शरणं प्रतिबन्धकपापक्षयेण रक्षकं निष्कामकर्मयोग अन्विच्छ कर्तुमिच्छ ये तु फलहेतवः फलकामाः अवरं कर्म कुवन्ति ते कृपणाः सर्वदा जन्ममरणादिघटीयन्त्रभ्रमणेन परवशाः अत्यन्तदीनाइत्यर्थः 'योबाएतदक्षर गाठविदित्वास्माल्लोकात्पति सकृपणइति श्रुतेः' तथा च त्वमपि कृपणोमाभः किन्तु सर्वानर्थनिवर्तकात्मज्ञानोत्पादक निष्कामकर्मयोगमे वानुष्ठेित्यभिप्रायः यथाहि कृपणाजनाः अतिदुःखेन धनमर्जयन्तोयत्किंचिदृष्टसुखमात्रलोभेन दानादिजनितं महत्सुखमनुभवितुं न // 30 // For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir शक्नुवन्ती त्यात्मानमेव वञ्चयन्ति तथा महता दुःखेन कर्माणि कुर्वाणाः क्षुद्रफलमात्रलोभेन परमानन्दानुभवेन वञ्चिताइत्यहोदौभाग्यं मौढ्यं च तेषामिति कृषणपदेन ध्वनितम्॥४९॥एवं बुद्धियोगाभावे दोषमुक्त्वा तद्भावे गुणमाह इह कर्मसु बाद्धियुक्तः समत्वबुद्ध्या युक्तोजहातिपरित्यजति उभे सुकृतदुष्कृते पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यस्मादेवं तस्मात्समत्वबुद्धियोगाय त्वं युज्यस्त्र घटस्त्र उद्युक्तोभत्र यस्मादीदृशःसमत्वबुद्धियोगईश्वरार्पितचेतसः कर्मसु प्रवर्तमानस्य कौशलं कुशलभावः यद्वन्धहेतूनामपि कर्मणां तदभावोमोक्षपर्यवसायित्वं च तन्महत्कौशलं समत्वबुद्दियुकः कर्मयोगः कर्मात्मापि सन् दुष्कर्मक्षयं करोतीति महाकुशलस्त्वं तु न कुशलोयतश्चेतनोपि सजातीयदुष्टक्षयं न करेषीति व्यतिरकोत्र ध्वनितः अथवा इह समत्वबुद्धियुक्त कर्मणि कृते सति सत्वशुद्धिद्वारेण बुद्धियुकः परमात्मसाक्षात्कारवान्सन् जडात्युभे मुतदुष्कृते तस्मात्समत्वबुद्धियुक्ताय कर्मयोगाय युज्यस्व यस्मात् कर्मसु मध्ये समत्वाद्धयुक्तः कर्मयोगः कौशलं कुशलः दुष्टकनिवारणबुद्धियुक्तोजहातीह उसे सुकृतदुष्कृते॥तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् // 50 // कर्मजं वुद्धियुक्ताहि फलं त्यक्त्वा मनीषिणः॥जन्मवन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् 51 चतुरइत्यर्थः॥५०॥ ननु दुष्कृतहानमपेक्षितं न तु सुकृतहानं पुरुषार्थभ्रंशापत्तेरित्याशय तुच्छफलत्यागेन परमपुरुषार्थप्राप्ति फलमाह समत्वबुद्धियुक्ताहि यस्मात्कर्मजं फलं त्यक्त्वा केवलमीश्वराराधनार्थ कर्माणि कुर्वाणाः सत्वशुद्धिदारेण मनीषिणस्तत्वमस्यादिवाक्यजन्यात्ममनीरावन्तोभवन्ति तादृशाच सन्तोजन्मात्मकेन बन्धेन विनिर्मुक्ताःविशेषणात्यन्तिकत्वलक्षणेन निरवशेष मुक्ताः पदं पदनीयमात्मतत्वमानन्दरूपं ब्रह्म अनामयं अविद्यातकार्यात्मकरोगरहितमभयं मोक्षाख्यं पुरुषार्थ गच्छन्त्यभेदेन प्राप्नुवन्तीत्यर्थः यस्मादेवं फलकामनां त्यक्त्वा | समत्वबुद्ध्या कर्माण्यनुतिष्ठन्तस्तैः कृतान्तःकरणशुद्धयस्तत्त्वमस्यादिप्रमाणोत्पन्नात्मतत्त्वज्ञानविनष्टाज्ञानतत्कार्याः सन्तः सकलनर्थनिवत्ति|परमानन्दप्राप्तिरूपं मोक्षाख्यं विष्णोः परमं पदं गच्छन्ति तस्मात्त्वमपि यच्छेयः स्यानिश्चितं ब्रूहि तन्मइत्युक्तेः श्रेयोजिज्ञासुरेवविध कर्मयोगमनतिष्ठति भगवतोभिप्रायः // 51 // एवं कर्माण्यनुतिष्ठतः कदा मे सत्त्वशुद्धिः स्यादित्यतआह न खेतावता कालेन सत्त्वशुद्धिर्भवतीति कालनियमोस्ति किंतु यस्मिन् काले ते तव बुद्धिरन्तःकरणं मोहकलिलं व्यतितरिष्यति अविवेकात्मकं कालुष्यं अहमिदं ममे 12555555552515251525152525 For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 88888尔经很长的 दमित्याद्यज्ञानविलसितमतिगहनं व्यतिक्रमिष्यति रजस्तमोमलमपहाय शुद्धभावमापत्स्यतइति यावत् तदा तस्मिन् काले श्रोतव्यस्य श्रुतस्य |च कर्मफलस्य निर्वदं बैतृष्ण्यं गन्तासि प्राप्तासि (पामोषि) परीक्ष्य लोकान्कर्माचतान् ब्रह्मणोनिदमायादिति श्रुतेः निर्वेदेन फलेनान्तःकरणशुद्धि ज्ञास्यसीत्यभिप्रायः // 12 // अन्तःकरणशुद्धचैवं जातनिर्वेदस्य कदा ज्ञानप्राप्तिरित्यपेक्षायामाह ते तव बुद्धिः श्रुतिभिर्नानाविधकलअवगैरविचारिततात्पर्विप्रतिपन्ना अनेकविधसंशयविपर्यासवत्वेन विक्षिप्ता प्राक् यदा यस्मिन् काले शुद्धिजविवेकजनितेन दोषदर्शनेन | विक्षेपं परित्यज्य समाधौ परमात्मनि निश्चला जायत्स्वमदर्शनलक्षणविक्षेप रहिता अचला सुषुप्तिम स्तब्धीभावादिरूपलयलक्षणरलनरहिता सती स्थास्यति लयविक्षेपलक्षणी दोषी परित्यज्य समाहिता भविष्यतीति यावत् अथवा निधला संभावनाविपरीतभावनारहिता अचला दीर्घकालादरनैरन्तर्यसरकारसेवनैर्विजातीयप्रत्ययादापिता सती निर्वातप्रदीपवदात्मनि स्थास्यतीति योजना तदा तस्मिन्काले योग यदा ते मोहकलिलं बुद्धिय॑तितरिष्यति॥तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥५२॥ श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला // समाधावचला बुद्धिस्तदा योगमवाप्स्यसि // 53 // // अर्जुनउवाच // स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव // स्थितधीः किं प्रभाषेत किमासीत ब्रजेत किम् // 54 // जीवपरमात्मैक्यलक्षणं तत्त्वमस्यादिवाक्यजन्यमखण्डसाक्षात्कारं सर्वयोगफलमवाप्स्यसि तदा पुनः साध्यान्तराभावात् कृतकृत्यः स्थितप्रज्ञोभविष्यत्यिभिप्रायः // 53 // एवं लब्धावसरः स्थितप्रज्ञलक्षणं ज्ञातुमर्जुन उवाच यान्येव हि जीवन्मुक्तानां लक्षणानि तान्येव मुमुक्षूणां मोक्षोपायभूतानीति मन्वानः स्थिता निश्चलाहं ब्रह्मास्मीति प्रज्ञा यस्य सस्थितप्रज्ञोऽवस्थाइयवान् समाधिस्थोव्युत्थितचित्तश्चेति अतोविशिनटि समाधिस्थस्य स्थितप्रज्ञस्य का भाषा लक्षणं समाधिस्थः स्थितप्रज्ञः केन लक्षणेनान्यैर्व्यवन्हियतइत्यर्थः सच व्युत्स्थितचित्तः स्थितधीः स्थितप्रज्ञः स्वयं किं प्रभाषेत स्तुतिनिन्दादावभिनन्दनद्वेषादिलक्षणं किं कथं प्रभाषते सर्वत्र संभावनायां लिज तथा किमासीतेति व्यस्थितचित्तानियहाय कथं बहिरिन्द्रयाणां नियह करोति तषियहाभावकाले च किं व्रजेत|| कथं विषयान्यानोनि तत्कनकभाषणासनत्रजना ने महजनविलक्षणानि कीदृशानीत्यर्थः तदेवं चत्वारः प्रभाः समाधिस्थे स्थितप्रज्ञ For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // एकः ब्युस्थिते स्थितप्रज्ञे त्रयहति केशवेति संबोधयन् सर्वान्तामितया त्वमेवेतादृशं रहस्यं वक्तुं समर्थासीति तूचयति // 54 // एतेषां चतुर्णा प्रधानां क्रमेणोत्तरं भगवानुवाच यावदध्यायसमाप्ति कामान् कामसङ्कल्पादीन्मनोवृत्तिविशेषान् प्रमाणविपर्ययवि|कल्पनिद्रास्मृतिभेदेन तन्त्रान्तरे पञ्चधा प्रपञ्चितान् सर्वानिरवशेषान्प्रकर्षेण कारणबाधेन यदा जहाति परित्यजति स|र्ववृत्तिशुन्यएव यदा भवति स्थितप्रज्ञस्तदोच्यते समाधिस्थइति शेषः कामानामनात्मधर्मत्वेन परित्यागयोग्यतामाह मनोगतानिति यदि ह्यात्मधर्माः स्युस्तदा न त्यक्तुं शक्येरन् वन्हयौष्णवत् स्वाभाविकत्वात् मनसस्तु धर्माएते अतस्तत्परित्यागेन परित्यक्तुं शक्यारवेत्यर्थः ननु स्थितप्रज्ञस्य मुखप्रसादालिङ्गम्यः सन्तोषविशेषः प्रतीयते सकथं सर्वकामपरित्यागे स्यादित्यतआह आत्मन्येव परमानन्दरुपे नवनात्मनि तुच्छे आत्मना स्वप्रकाशचिट्ठपण भासमाने नतु वृत्त्या तुष्टः परितृप्तः परमपुरुषार्थलाभात् तथा च श्रुतिः 'यदा सर्वे प्रमुच्यन्ते कामायेस्य वृदि श्रिताः' अथ मोमृतोभवत्यत्र ब्रह्म समभुतइति तथा चसमाधिस्थः स्थितप्रज्ञएवांविधलक्षणवाधिभिः शद्वैर्भाव्यतइति प्रथम // श्रीभगवानवाच // प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् // आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते // 55 // प्रश्रस्योत्तरम् // 66 // इदानी व्युत्थितस्य स्थितप्रज्ञस्य भाषणोपवेशनगमनानि मूढजनविलक्षणानि व्याख्येयानि तत्र किं प्रभाषेतेल्यस्योत्तरमाह दाभ्यां दुःखानि त्रिविधानि शोकमोहज्वरशिरोरोगादिनिमित्तान्याध्यात्मिकानि व्याप्रसादियुक्तान्याधिभौतिकानि अति४ा वातातिवृष्ट्यादिहेतुकान्याधिदैविकानि तेषु दुःखेषु रजः परिणामसन्तापात्मकचित्तवृत्तिविशेषेषु प्रारब्धपापकर्मप्रापितेषु नोद्विग्नं दुःख४ परिहाराक्षमतया व्याकुलं न भवति मनोयस्य सोनुदिन्नमनाः अविवेकिनोहि दुःखप्राप्तौ सत्यामहो पापोहं घिङ्मां दुरात्मानमेतादृशदुःख भागिनं कोमे दुःखमीदशं निराकुर्यादित्यनुतापात्मकोभ्रान्तिरूपस्तामसचित्तवृत्तिविशेषउद्देगाख्योजायते यद्ययं पापानुष्ठानसमयेस्यात्तदा तत्प्रवृत्तिप्रतिवन्धकत्वेन सफलः स्यात् भोगकाले तु भवेत्कारणे सति कार्यस्योच्छत्तुमशक्यत्वानिष्प्रयोजने दुःखकारणे सत्यपि किमिति मम दुःखं जायतइति अविवेकभ्रमरूपत्वान्न विवेकिनः स्थितप्रज्ञस्य संभवति दुःखमात्र हि प्रारब्धकर्मणा प्राप्यते नतु तदुत्तरकालीनोभ्रमोपि ननु For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir अ. दुःखान्तरकारणत्वात्सो पिप्रारब्धकर्मान्तरेण प्राप्यतामिति चेत् न स्थितप्रजस्य भ्रमोपादानाज्ञानवाशेन भ्रमासम्भवात्तज्जन्यदुःखपापकपारग्धाभावात् यथा कथंचिदेहयात्रामात्रनिर्वाहकवारब्धकर्मफलस्य भ्रमाभावेपि बाधितानुवत्योपपत्तेरिति विस्तरेणाये वक्ष्यते तथा मुखेषु सत्त्वपरिणामरूपपीत्यात्मकचित्तवृत्तिविशेषेषु त्रिविधेषु प्रारब्धपुण्यकर्मप्रापितेषु विगतस्पृहः आगामितज्जातीयसुखस्पृहारहितः स्पृहाहि नाम सु| खानुभावकाले तज्जातीयमुखस्य कारण धर्ममननुष्टाय वृथैव तदाकावारूपा तामसी चित्तवृत्तिर्धान्तिरेव साचाविवेकिन एव जायते न हि कारणाभावे कार्य भवितुमर्हति अतोयथा सति कारणे कार्य माभूदिति वृथाकाङ्क्षारूपउद्धगोविवेकिनोन संभवति तथैवासति कारणे कार्य भूयादिति वृथाकाङ्क्षारूपा तृष्णात्मिका स्पृहापि नोपपद्यते प्रारब्धकर्मणः सुखमात्रप्रापकत्वात् हर्षात्मिका वा चित्तवृत्तिः स्वहाशद्वेनोक्ता | सापि भ्रान्तिरेव अहो धन्याहं यस्य ममेदृशं सुखमुपस्थितं कोवा मया तुल्यस्त्रिभुबने केन वोपायेन ममेवृशं सुर्ख नविच्छियेतेत्येवमात्मिकोत्फुल्लतारूपा तामसी चित्तवृत्तिः अतएवोक्तं भाष्ये नागिरिवेन्धनाद्याधाने यः सुखान्यनुविवर्धते सविगतस्पृहइति वक्ष्यति 总经总经的的的的的的的的的的的的合 दुःखेष्वनुद्विग्नमनाः सुरखेषु विगतस्पृहः // वीतरागभयकोषः स्थितधीर्मुनिरुच्यते // 56 // 2151585251525152519525152515654505 चन प्रत्दृष्येत् प्रियं प्राप्य नोदिजेत्प्राप्य चाप्रियमिति सापि न विवकिनः संभवति भ्रान्तित्वात् तथा वीतरागभयक्रोधः रागः शोभनाध्यासनिबन्धनोविषयेषु रञ्जनात्मकश्चित्तवत्तिविशेषोत्पन्नाभिनिवेशरूपः रागविषयस्य नाशके समुपस्थिते तनिवारणासामर्थ्यमात्मनामन्यमानस्य दैन्यात्मकचित्तवृत्तिविशेषोभयं एवं रागविषयविनाशके समुपस्थिते तनिवारणसामर्थ्यमात्मनोमन्यमानस्याभिज्वलनात्मकश्चित्तवृत्तिविशेषः क्रोधः ने सर्वे विपर्ययरूपत्वादिगतायस्मान् सतथा एतादृशोमुनिर्मनशीलः सन्यासी स्थितप्रज्ञउच्यते एवंलक्षणः स्थितधीः स्वानुभवप्रकटनेन शिष्यशिक्षार्थमनु गनिस्पृहत्वादिवाचः प्रभाषतइत्यन्वयउक्तः एवं चान्योपि मुमुक्षुर्तुःखे नोदिजेन् न प्रत्दृष्येत् रागभयक्रोधरहितश्वभवेदित्याभिप्रायः // 16 // किं च सर्वदेहेषु जीवनादिष्वपि यो मुनिरनभिस्नेहः यस्मिन्सत्यन्यदीये |हानिवृद्धी स्वस्मिन्नारोप्यते सतादृशोन्याविषयः प्रेमापरपर्यायस्तामसोवृत्तिविशेषः स्नेहः सर्वप्रकारेण तद्रहितोऽनभिस्नेहः भगवति परमात्मनि तु सर्वथाभिनेहवान्भवेदेव अनात्मस्नेहाभावस्यतदर्थवादितिद्रष्टव्यं तत्तत्यारब्धकर्मपरिप्रापितं शुभं सुखहेतुं विषयं प्राप्य नाभि For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | नन्दति हर्षविशेषपुरस्सरं न प्रशंसति अशुभं दुःखहेतुं विषयं प्राप्य न इष्टि अन्तरसूयापूर्वक न निन्दति अज्ञस्य हि सुखहेतुर्यः स्वकलत्रादिः सशुभात्रिषयस्तद्गुणकथनादित्रवर्तिका धौत्तिभ्रान्तिरूपाभिनन्दः सच नामसः तद्गुणकथनादेः परप्ररोचनार्थत्वाभावेन व्यर्थवान् एवमस्योत्पादनेन दुःखहेतुः परकीयविद्याप्रकारेने प्रत्यशुभोविषय निन्दादिप्रतिका भ्रान्तिरूपा धीवृत्तिद्देषः सोपि तामसः |तं निन्दायानिवारणार्थत्वाभावेन व्यर्थत्वात् तावभिनन्दनौ भ्रान्तिरूपौ तामसौ कथमभ्रान्ते शुद्धसत्त्वे स्थितप्रज्ञे संभवेतां तस्मादिचालकाभावात् तस्यानभिस्नेहस्व हर्षविषादराहतस्य मुनेः प्रज्ञा परमात्मतत्वविषया प्रतिष्ठिता फलपर्यवसायिनी सस्थितप्रज्ञइत्यर्थः एवमन्योपि मुमुक्षुः सर्वत्रानभिनेहोभवेत् शुभं प्राप्य न प्रशंसेत् अशुभं प्रप्य न निन्देदित्यभिप्रायः अत्र च .निन्दाप्रशंसादिरूपावाचोन प्रभागेत इति व्यतिरेकः उक्तः॥ 57 // इदानी किमासीतेति पस्योत्तरं वक्तुमारभते भगवान् षभिः श्लोकः तत्र प्रारब्धकर्मवशाइचु 15251525555555555555 यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ॥नाभिनन्दाति न दृष्टि तस्य प्रज्ञा प्रतिष्ठिता // 57 // यदा संहरते चायं कूर्मोङ्गानीव सर्वशः // इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्र. तिष्ठिता // 58 // स्थानेन विक्षिप्तानींन्द्रियाणि पुनरुपसत्दृत्य समाध्यर्थमेव स्थितप्रज्ञस्योपवेशनमिति दर्शयितुमाह अयं व्युस्थितः सर्वशः सर्वाणीन्द्रियानि इन्द्रियार्थेभ्यः शब्दादिभ्यः सर्वेभ्यः च पुनरर्थे यदा संहरते पुनरुपसंहरति सोचयति तत्रदृष्टान्तः कुर्मोगानीव तदा तस्य प्रज्ञा प्रतिष्टितेसि स्पष्टं पूर्वलोकाभ्यां व्युत्थानदशायामपि सकलतामसवृत्त्यभावउक्तः अधुना तु पुनः समाध्यवस्थायां सकलवृत्त्यभवातिविशेषः // 58 ननु मूढस्यापि रोगादिवशादिषयेभ्यइन्द्रियाणामुपसंहरणं भवति तकथं तस्य प्रज्ञा प्रतिष्ठितेयुक्तं अतआह निराहारस्य इन्द्रियैर्विषया ननाहरतोदेहिनादेहाभिमानवतो मढस्यापि रोगिणः काष्ठतपस्विनोवा विषयाः शब्दादयोविनिवर्तन्ते किन्तु रसबजे रसस्तृष्णा तं वर्जयित्वा अज्ञस्य विषयानिवर्तन्ते तहिषयोरागस्तु न निवर्ततइत्यर्थः अस्य तु स्थितप्रज्ञस्य परं पुरुषार्थ दृदा तदेवाहमस्मीति साक्षात्कृत्य स्थि For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir . गी. म. तस्य रसोपि क्षुद्रतुखरागोपि निवर्तते अपिशद्वादिषयाश्च तथाच यावानर्थ इत्यादौ व्याख्यातं एवं च सरागनिवृत्तिः स्थितप्रज्ञलक्षणमिति न मढे व्याभिचारहत्यर्थः यस्मानासति परमात्मसम्यग्दर्शने सरागविषयोच्छेदः तस्मात्सरागविषयोच्छार्दकायाः सम्यग्दर्शनामिकायाः प्रज्ञायाः स्थैर्य महता यलेन संपादयेदित्यभिप्रायः // 59 // तत्र प्रज्ञास्थैर्य बाह्येन्द्रियनियहोमनोनियहवासाधारणं कारणं तदुभयाभावे प्रज्ञानाशदर्शनादिति वक्तुं बाधेन्द्रियनिग्रहाभाचे प्रथम दोषमार हे कौन्नेय यततः भूयोभूयोविषयदोषदर्शनात्मकं यत्न कुर्वतोपि चक्षिोङित्वकरणादनुदात्तेऽतोनावश्यकमात्मनेपदमिति ज्ञापनात्परस्मैपदमविरुद्धं विपश्चितः अत्यन्तविवेकिनोपि पुरुषस्य मनः क्षणमात्र निर्विकार कृतमाप इन्द्रियाणे हरन्ति विकार प्रापयन्ति ननु विरोधिनि विवेके सति कुतोविकारप्राप्तिस्तत्राह प्रमाथीनि विषयाविनिवर्तन्ते निराहारस्य देहिनः // रसवर्ज रसोप्यस्य परं दृष्ट्वा निवर्तते // 59 // यततोयपि कौन्तेय पुरुषस्य विपश्चितः // इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः // 60 // तानि सर्वाणि संयम्य युक्तआसीत मत्परः // वशे हि यस्येन्द्रियाणि तस्य प्र. | ज्ञा प्रतिष्ठिता // 65 // प्रमथनशीलानि अतिबलीयस्त्वादिवेकोपमर्दनक्षमाणि अतः प्रसह्य बलात्कारेण पश्यत्येव विपश्चिति स्वामिनि विवेके च रक्षके सति सर्वप्रमाथित्वादेवेन्द्रियाणि विवेक जप्रज्ञायां प्रविष्टं मनस्ततः प्रच्याव्य स्वविषयाविष्टलेन हरन्तीत्यर्थः हि शब्दः प्रसिद्धिं द्योतयति प्रसिद्धोह्ययमर्थोलोके यथा प्रमायिनोदस्यवः प्रसभमेव धनिनं धनरक्षकं चाभिभय तयोः पश्यतोरेस धन हरन्ति तथेन्द्रियाण्यपि विषयसंनिधाने मनोहरन्तीति // 60 // एवं तर्हि तत्र कः प्रतीकारहत्यतआह तानि इन्द्रियाणि सर्वाणि ज्ञानकर्मसाधनभूतानि संयम्य वशीकृत्य। कृत्य युक्तः समाहितः निग्रहीतमनाः सन्नासीत निर्व्यापारस्तिठेत् प्रमाथिनां कथं स्ववशीकरणमितिचेत्तत्राह मत्परइति अहं सर्वात्मा वासु.। | देवएव परउत्कृटउपादेयोयस्य समस्पर: एकान्तमदतइत्यर्थः नथा चोक्तं न वासुदेवभक्तानामशुभ विद्यते कचिदिति यथा हि लोके बलवन्त राजानमाश्रित्य दस्यत्रोनिगृह्यन्ते राजाश्रितोयमिति ज्ञात्वा च स्वयमेव तश्याभवन्ति तथैव भगवन्तं सर्वान्तर्यामिणमाश्रित्य 1505052515251951551525152515:52 // 33 // For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्यभावेणैव दृष्टानीन्द्रियाणि नियाह्यानि पुनध भगवदाश्रितोयमिति मत्वा तानि तश्यान्येव भवन्तीति भावः यथा च भगवद्भक्तर्महाप-|| भावत्वं तथा विस्तारणाये व्याख्यास्यामः इन्द्रियवशीकारे फलमाह वशेहीति स्पष्टं तदेतद्वशीकृतेन्द्रियः सन्नासीतेति प्रश्नोस्योत्तरमुक्तं भवति // 61 // ननु मनसोबाह्येन्द्रियप्रवृत्तिद्वारा नर्थहेतुत्वं निगृहीतबालेन्द्रियस्य सूत्खातदंष्ट्रोरगवन्मनस्थनिगृहीतेपि न कापि क्षतिः |बायोद्योगाभाषेनैव कृतकृत्यत्वाइतोयुक्तआसीतेति व्यर्थमुक्तमित्याशय निगृहीतबाद्येन्द्रियस्यापि युक्तत्वाभावे सर्वानर्थप्रातिमाह द्वाभ्यां निगृहीतवाद्येन्द्रियस्या िशद्वादीन् विषयान् ध्यायतोमनसा पुनः पुनश्चिन्तयतः पुंसस्तेषु विषयेषु सङ्गः आसङ्गःममात्यन्तं सुखहेतवएतइत्ये वंशोभनाध्यासलक्षणप्रीतिविशेषः उपजायते सङ्गात सुखहेतुत्वज्ञानलक्षणात् संजायते कामः ममैते भवन्विति तृष्णाविशेषः तस्मात् ध्यायतोविषयान्पुंसः सहस्तेखूपजायते // सङ्गात्संजायते कामः कामकोधोशिजायते // 62 // क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः // स्मृतिभ्रंशाहुद्धिनाशोवुद्धिनाशा प्रणश्यति // 63 // | कामान् कुनश्चित्पतिहन्यमानात् प्रतिघातकविषयः क्रोधोभिज्वलनात्माभिजायते क्रोधाभवति संमोहः कार्याकार्यविवेकाभावरूपः समो| हात्स्मृतिविभ्रमः स्मतेः शास्त्राचार्योपदिष्टार्थानुसन्धानस्य विभ्रमोविचलनं विभ्रंशः तस्माच स्मृतिभ्रंशात् बुद्धेरैकात्म्याकारमनोवृत्तेनीशः विपरीतभावनोपचयदोषेण प्रतिवन्धान अनुत्पत्तिरनुत्पन्नायाश्च फलायोग्यत्वेन विलयः बुद्धिनाशान् प्रणश्यति तस्याश्च फलभूतायात्रुद्धेषिलोपात्मणश्यति मर्वपुरुषार्थायोग्योभवति योहि पुरुषार्थायोग्योजातः समृतएवेति लोके व्यवन्हियते अतः प्रणश्यतीत्युक्तं यस्मादेवं मनसोनिग्रहाभावे निगृहीतबाधेन्द्रियस्यापि परमानर्थप्राप्निस्तस्मान्महता प्रयलेन मनोनिगण्हीयादित्यभिप्रायः अतोयुक्तमुक्तं तानि सर्वाणि संयम्य युक्तआसीतति / / 62 / / / / 63 / / मनसि निगृहीतेतु बाह्येन्द्रियनिग्रहाभावेपि न दोषइति वदन् किं व्रजेतेत्यस्योत्तर माहाष्टभिः योऽसमाहितचेताः सवाद्येन्द्रियाणि निगृह्यापि रागद्वेषदुष्टेन मनसा विषयांचिन्तयन्पुरुषार्थाष्टोभवति विधेयात्मा तु तुशब्दः For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ग: म. 5 1525152585252525 पहा पूर्वस्माझ्यातिरेकार्थः वशीक़तान्तःकरणस्तु आत्मवश्यैर्मनोधीनः स्वाधीनैरिति वा रागद्वेषाभ्यां वियुक्तविरहिनैरिन्द्रयैः श्रोत्रादिभिर्वहषयान् शद्वादीननिषिद्धान् चरनुपलभमानः प्रसादं प्रसन्नतां चित्तस्य स्वच्छतां परमात्मसाक्षात्कारयोग्यतामधिगच्छति रागद्वेषप्रयु तानि इन्द्रियाणि दोषहेतुतां पातेपद्यन्ते मनसि स्वबशे तु न रागद्वेषो तयोरभावे च न तदधीनेन्द्रियप्रवृत्तिः अवर्जनीयतया तु विषयोपलम्भोन दोषमावहतीति न शुद्धिव्याघातइति भावः एतेन विषयाणां स्मरणमपि चेदनर्थकारणं सुतरां तर्हि भोगः तेन जीवनाथ विषयान् भुजानः कथमनर्थं न प्रतिपद्येतेति शहा निरस्ता स्वाधीनैरिन्द्रियौवषयान्प्राप्नोतीति च किं व्रजेतेति प्रश्नस्योत्तरमुक्तं भवति // 64 ॥प्र. |सादमाधिगच्छतीत्युतं तत्र प्रसादे सति किंस्यादित्युच्यते चित्तस्य प्रसादे स्वच्छत्वरूपे सति सर्वदुःखानामाध्यात्मिकादीनामज्ञानवि रागद्वेपवियुक्तैस्तु विषयानिन्द्रियैश्चरन् // आत्मवश्यविधेयात्मा प्रसादमधिगच्छति // 64 // प्रसाड़े सर्वदुःखानां हानिरस्योपजायते // प्रसन्नचेतसोह्याशु वुद्धिः पर्यवतिष्ठते // 65 // नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना // नचाभावयतः शान्तिरशान्तस्य कुतः सुखम् / 66 / / |लासतानां हानिर्विनाशोऽस्ययतेरुपजायते हि यस्मात् प्रसन्नचेतसोयतेराश शीघ्रमेव बुद्धिर्ब्रह्मात्मैक्याकारा पर्यवतिष्ठते परिसमन्तादवतिष्टते स्थिरा भवति विपरीतभावनादिप्रतिबन्धाभावात् ततश्च प्रसादे सति बुद्धिपर्यवस्थानं ततस्तद्विरोध्यज्ञाननिवृत्तिः ततस्तत्कार्यसकलदुःखहानिरिति क्रमेपि प्रसादे यलाधिक्याय सर्वदुःखहानिकरत्वकथनमिति न विरोधः // 65 // इममेवाथ व्यतिरेकमुखेन द्रढयति अयुक्तस्याजितचित्तस्य बुद्धिरात्मविषया श्रवणमननाख्यवेदान्तविचारजन्य नास्ति नोत्पद्यते तद्बुद्ध्यभोव न चायुक्तस्य भावना निदिध्यासनात्मिका विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहरूपा सर्वत्र नमोऽस्तीत्यनेनान्वयः नचाभावयतआत्मानं शान्तिः सकार्याविद्यानिवृत्तिरूपा वेदान्तवाक्यजन्या ब्रह्मात्मैक्यसाक्षात्कृतिः अशान्तस्यात्मसाक्षात्कारशून्यस्य कुतः सुखं मोक्षानन्दइत्यर्थः // 66 // || // 3 // 25152 For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 512516161556 अपुकत्य कुतोनास्ति बुद्धिरित्यतआर चरतां स्वविषयेषु प्रवर्तमानानामवशीकृतानानीन्द्रयाणांमध्ये यदेकमपन्द्रियमनुलक्षीकृत्य मनोऽनुविधीयते प्रेर्यते प्रवर्ततइति यावत् कर्मकर्तरिल कारः तादन्द्रियमेकमपि मनसानुसृतं अस्य साधकस्य मनसोवा प्रज्ञामात्मविषयां शाखीयां को अपनयति मनसस्नाइप माविष्टत्वात् यदैकमपीन्द्रियं प्रशां हरति तदा सर्वाणि हरन्तीति किमुवक्तव्यमित्यर्थः दृष्टान्तस्तु स्पष्टः अम्मत्येर जापनीतरगसारथ्य न भवनि सूचयिनमम्भसीत्युको दार्शन्तिकेप्यम्भःस्थानीये मनचाचल्ये सत्येव प्रज्ञाहरणसाममिट्रिायन स्थानीय मनास्थैर्यहति सचितम् // 17 // हि यस्माद सर्वशः सर्वाणि समनस्कानि हेमहाबाहो इतिसंबोधयन | सर्वशः निवारणाक्षागल्यामन्द्रियशनिवारणेपि वं क्षमोसीति सूचयति स्पष्टमन्यत् तस्येति सिद्धस्य साधकस्य च परामर्शः इन्द्रि इन्द्रियाणां हि चरतां यन्मनोनुविधीयते // तदस्य हरति प्रज्ञां वायु वमिवाम्भसि॥६७॥ तस्मायस्य महावाहो निगृहीतानि सर्वशः // इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिठिता // 68 // या निशा सर्वभूतानां तस्यां जागति संयमी // यस्यां जायति भूतानि सा निशा पश्यतोमुनेः // 69 // यसंगमप स्थितपशंपति लक्षणस्य मुहूंपति प्रज्ञासाधनहास्य चोपसंहरणीयत्वात् // 68 // तदेवं मुमुक्षुणा प्रज्ञास्थैर्याय प्रयत्नपू मिन्द्रियसंयमः कर्तब्यइत्युक्त स्थितप्रज्ञस्य तु स्वतःसिद्धपन सन्द्रियसंयमइत्याह या वेदान्तवाक्यजनितसाक्षात्काररूपाऽहंब्रास्मी प्रज्ञा सर्वमानामशानां निशेव निशा तां प्रत्यप्रकाशरूपत्वात् तस्यां ब्रह्मविद्यालक्षणायां सर्वभूतनिशायां जाति अज्ञाननिद्रायाः | / प्रबुद्धःसन् सावधानोवर्तते संयनी इन्द्रियसंगमवान् स्थितप्रज्ञइत्यर्थः यस्यां तु दैतदर्शनलक्षणायामविद्यानिद्रायां प्रसुप्तान्येव भूतानिजागति (खवयवहरन्ति सा निशा नश्काशने आत्मतत्वं पश्यतोपरोक्षतया मुनेः स्थितप्रज्ञस्य यावद्धि न प्रबुध्यते तावदेव स्वमदर्शन बाधपर्यनात्यात् भनस्थ नत्त्वज्ञान काले तु न भ्रमनिमित्तः कश्चियवहारः तदुक्तं वार्तिककारीः 'कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते शुद्धे वस्तुनि सिद्धेच कारकव्यापतिस्तथा काकोल फनिशेशा संसारोजामवेदिनोः या निशा सर्वभूतानाभित्यवोचत्स्वयं हरिरिति' तथा च 152525252525251525255051550-500 For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 1525505555555555555 यस्य विपरीतदर्शनं तस्य न वस्तुदर्शनं विपरीतदर्शनस्य वस्त्वदर्शन जन्यत्वात् यस्य च वस्तुदर्शनं तस्य न विपरीतदर्शनं विपरीनदर्शन | कारणस्य वस्त्वदर्शनस्य वस्तुदर्शनेन बाधितत्वात् तथा च श्रुतिः 'यत्र वाअन्यदिवस्यात्तत्रान्योन्यत्पश्येत् यत्रत्वस्य सर्वमात्मैवाभूत्तकेन कं पश्येदितिः विद्याविद्ययोर्व्यवस्थामाह यथा काकस्य राज्यन्धस्य दिनमुलकस्य दिवान्धस्य निशा रात्रौ पश्यनबोलकस्य यहिनं रात्रिरेव सा काकस्येति महदाश्चर्यमेतत् अतस्तत्त्वदर्शिनः कथमाविद्यकक्रियाकारकादिव्यवहारः स्यादिति स्वतःसिद्धएव तस्येन्द्रियसंयमइत्यर्थः // 69 // एतादृशस्य स्थितप्रज्ञस्य सर्वविक्षेपशान्तिरप्यर्थसिद्धेति सदृष्टान्तमाह सर्वाभिर्नदीभिरापर्यमाणं सन्तवृष्ट्यादिषभवाअपि सर्वाआपः समुद्रं प्रविशन्ति कीदृशं अचलपनि अनतिक्रान्तमर्याद अचलानां मैनाकादीनां प्रतिष्ठा | यस्मिन्निति वा गाम्भीर्यातिशयउक्तः यइत् येन प्रकारेण निर्विकारत्वेन तद्वत् तेनैव निर्विकारप्रकारेण यं स्थितप्रज्ञं निर्विकारमेव सन्तं आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यत् // तद्वत्कामायं प्रविशन्ति सबै सशान्तिमाप्नोति न कामकामी // 70 // विवाय कामान्यः सर्वान्पुमांश्वरति निस्पृहः॥ भिर्म मोनिरङ्कारः सशान्तिमधिगच्छति // 71 // कामाः अजैलों कैः काम्यमानाः शद्वाद्याः सर्वे विषयाः अवर्जनीयतया प्रारम्धकर्मवशात्पविशन्ति न तु विकर्नु शक्नुवन्ति समहासमुद्रस्थानीयः स्थितप्रज्ञः शान्तिं सर्वलौकिकालौकिकर्मविक्षेपनिवृत्ति बाधितानुवृत्तावविद्याकार्यनिवृत्निं चामोनि ज्ञानवलेन न कामकामी काम्यान् विषयान् कामयितुं शीलं यस्य सकामकाम्यज्ञः शान्तिं व्याख्यातां नामोति अपि तु सर्वदा लौकिकालौकिककर्मविक्षेपेण महति क्लेशार्णवे मनोभवतीति वाझ्यार्थः एतेन ज्ञानिनएव फलभूतोविदत्संन्यासस्तस्यैव च सर्वविक्षेपनिवृत्तिरूपा जीवन्मुक्तिदैवाधीनविषयभोगेपि निर्विकारतेत्यादिकमुक्तं वेदितव्यम् // 70 // यस्मादेवं नस्मात्याप्रानपि सर्वान् बाद्यान् गृहक्षेत्रादीन् आन्तरान्मनोराज्यरूपान् वासनामात्ररूपांच पथिगच्छतस्तृणस्पर्शरूपान् कामांविविधान् विहायोपेत्य शरीरजीवनमात्रेपि निस्पृहः सन् यतोनिरह कारः शरीन्द्रियादावयमहमित्यभिमानान्यः विद्यावत्वादिनिमित्तात्मसंभावनारहितइति वा अतोनिर्ममः शरीरयात्रामात्रार्थेपि प्रारब्धकर्माक्षिप्त कौपीनाच्छादनादौ ममेदमित्यभिमानव 1111111525ER245 For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir र्जितःसन् यः पुमान् चरति प्रारब्धकर्मवशेन भोगान् भुङ्क्ते यादृच्छिकतया यत्र कापि गच्छनीति वा सएवंभतः स्थितप्रज्ञः शान्तिं सर्व| संसारदुःखोपरमलक्षणामविद्यातत्कार्यनिवृत्तिमाधिगच्छति ज्ञानबलेन पामोति तदेतदीदृशं व्रजनं स्थितप्रज्ञस्येति चतुर्थप्रश्नस्योत्तरं परिसमाप्तम् // 71 // तदेवं चतुर्णा प्रश्नानामुत्तरव्याजेन सर्वाणि स्थितप्रज्ञलक्षणानि मुमुक्षुकर्तव्यतया कथितानि संप्रति कर्मयोगफलभतां साइल्यनिनिष्ठां फलेन स्तुवन्नुपसंहरति एषा स्थितप्रज्ञलक्षगव्याजेन कथिता एषा भिहिता साये बुद्धिरिति व प्रागुक्ता स्थितिनिष्ठा सर्वकर्मसंन्यासपूर्वकपरमात्मज्ञानलक्षणा ब्राह्मी ब्रह्मविषया हे पार्थ एनां स्थिति प्राप्य यः कश्चिदपि पुनर्न विमुह्यति न हि ज्ञानवाधितस्याज्ञानस्य पुनः एपा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति // स्थित्वाऽस्यामन्तकालेपि ब्रह्म निर्वाणमृच्छति // 72 // इति श्रीमद्भगवद्गीतातूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन // संवादे साङ्ख्ययोगोनाम द्वितीयोध्यायः // 2 // संभवोस्ति अनादित्वेनोत्पत्त्यसंभवात् अस्यां स्थितौ अन्तकालपि अन्त्येपि वयसि स्थित्वा ब्रह्मनिर्वाणं ब्रह्मणि निर्वाणं निति ब्रह्मरूपं निर्वाणमिति वा ऋच्छति गच्छत्यभेदेन किमु वक्तव्यं योब्रह्मचर्यादेव संन्यस्य यावज्जीवमस्यां ब्राहयां स्थिताववतिष्ठते सब्रह्मनिर्वाणमच्छतीत्यपि शब्दार्थः // 72 // ज्ञानं तत्साधनं कर्म सत्त्वशुद्धिश्च तत्फलं / तत्कलं ज्ञाननिष्ठैवेत्यध्यायस्मिन्प्रकीर्तितम् // इतिश्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीयपादशिष्यमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां सर्वगीतार्थसूत्रणं नाम द्वितीयोऽध्यायः // 2 // 的的的的的的的的的长铁路民的 (DI OCDA For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय परमात्मने गीतामृतदात्रे नमः // एवं तावत्लयमेनाध्यायेनोपोहातितोहितीपेना पायेन कृस्नः शात्रार्थः सूत्रितः तथा हि आदौ निष्कामकर्मनिष्टा ततोन्तःकरणशुद्धिः ततः शमदनादिसाधनपुरस्सरः सर्वकर्मसंन्यासः ततोपेदान्तवाक्यविचारसहिता भगवन. किनिष्ठा ततस्तत्वज्ञाननिष्टा तस्याः फलं च त्रिगुणात्मकाविद्यानिवृत्त्या जीवन्मुक्तिः प्रारब्धकर्मफलभोगपर्यन्तं तदन्ते च विदेहमुक्तिः जीवन्मुक्तिदशायां च परमपुरुषार्थालम्बनेन परवैराग्यप्राप्तिः दैवसंपदाख्या च शुभवासना तदुपकारिण्यादेया आसुरसंपदाख्या वशुभवासना तदिरोधिनी हेया देवसंपदोसाधारणं कारणं सात्विकी श्रद्धा आसुरसंपदस्तु राजसी तामसीचति हेयोपादेय विभागेन कृत्लशास्त्रार्थपरिसमाप्तिः तत्र योगस्थः कुरु कर्माणीत्यादिना सूत्रिता सत्त्वशुद्धिसाधनभूता निष्कामकर्मनिष्ठा सामान्य विशेषरूपेण तृतीयचतुर्थाभ्यां प्रपञ्च्यते ततः शुद्धान्तःकरणस्य शमदमादिसाधनसंपत्तिपुरस्सरा विहाय कामान्यः सर्वानित्यादिना सूत्रिता सर्वकर्मसंन्यासनिटा संक्षेपविस्तररूपेग पंचमषाभ्यां एतावता च त्वम्पदार्थोपि निरूपितः तनोवेदान्तवास्यविचारसहिता युक्तआसीनमत्परइत्यादिना सूषिताने का कारा भगवझकिनिष्टाध्यायपट्केन प्रतिपाद्यते तावता च तत्पदापि निरूपितः प्रत्यध्यायं चावान्तरसङ्गानिमवान्तरणयोजनभेदं च तत्र तत्र प्रदर्शयिष्यामः ततस्तत्वंपदार्थक्यज्ञानरूपा वेदाविनाशिनं नित्यमित्यादिना सत्रिता तत्वज्ञाननिटा त्रयोदशे प्रकृतिपुरुषश्विकद्वारा प्रपञ्चितज्ञाननिष्ठायाश्च फलं त्रैगुण्यविषयावेदानित्रै गुण्योभवार्जुनेत्यादिना हात्रितं त्रैगुण्यनिवृत्तिश्चतुर्दशे | सैव जीवन्मुकिरिति गुणातीतलक्षणकयनेन प्रपञ्चिता तदा गन्तासि निर्वदमित्यादिना सूत्रिता परमवैराग्यनिटा संसारवक्षच्छेदारेण | पञ्चदशे दुःखेधनुदिनमनाइत्यादिना स्थितप्रज्ञलक्षणेन सूत्रिता परवैराग्योपकारिणी दैवी संपदादेया यामिमां पुष्पितां वाचमित्यादिना सू-1 सविता तद्विरोधिन्यासुरी सम्पच हेया पोडशे दैवसंपदोसाधारणं कारणं च साविकी श्रद्धा निईन्दोनित्यसत्वस्थ इत्यादिना सूविता तहिरो धपरिहारेण सप्तदशे एवं सफला ज्ञाननिष्टा अध्यायपञ्चकेन प्रतिपादिता अष्टादशेन च पूर्वोक्तसर्वोपसंहारइति कृत्स्नगीतार्थसङ्गतिः नत्र पूर्वाध्याये साङ्मयबुद्धिमाश्रित्य ज्ञाननिष्ठा भगवतोक्का एषा तेभिहिता सांपये बुद्धिरिति तथा योगबुद्धिमाश्रित्य कर्मनिष्ठोक्ता योगेविमां शाण्वित्यारभ्य कर्मण्येवाधिकारस्ते मा ते सङ्गोस्वकर्मणीत्यन्तेन न चानयोनिश्योरधिकारिभेदः स्पष्टमुपदिष्टोभगवता नचैकाधिकारिकत्वमेवोभयोः समुच्चयस्य विवक्षितत्वादिति वाच्यं दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जयेति कर्मनिटायाः बुद्धिनिष्ठापेक्षया निकृष्टत्वाभि- For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. / धानात् यावानर्थउदपाने इत्यत्र च ज्ञानफले सर्वकर्मफलान्तर्भावस्यदर्शितत्वात् स्थितप्रज्ञलक्षणमुक्त्वा च एषा ब्राह्मी स्थितिः पार्थति सप्रशंसं ज्ञानकलोपसंहारात् या निशा सर्वभूतानामित्यादौ ज्ञानिनाईतदर्शनाभावेन कर्मानुष्टानासंभवस्य चोक्तत्वात् अविद्यानिवृत्तिलक्षणे मोक्षफले ज्ञानमात्रस्यैव लोकानुसारेण साधनत्वकल्पनात् 'नमेव विदित्वातिमृत्युभोत नान्यः पन्थाविद्यतेऽयनायेति श्रुतेश्च ननु तर्हि तेजस्तिमिरयोरिव विरोधिनोआन कर्मणोः समुद्ययासंभवाद्भिन्नाधिकारकत्वमेवास्तु सत्यमेवं संभवति एकमर्जुनं प्रति तुभयोपदेशोन युक्तः न हि कर्माधिकारिणति ज्ञाननिष्टोपटुमुचिता न वा ज्ञानाधिकारिणप्रति कर्मनिटा एकमेव प्रतिधिकल्पेनोभयोपदेशइति चेन्न उत्कृष्टनिकृष्टयोर्वकल्पानुपपत्तेः अविद्यानिवृत्त्युपलाक्षतात्मस्वरूपे मोक्षे तारतम्यासंभवाच तस्माज्ज्ञानकर्मनिष्ठयोभिन्नाधिकारिकत्वे // 37 // RE55262525555 // अर्जुनउवाच // ज्यायसी चेत्कर्मणस्ते मता वुद्धिर्जनार्दन // तकि कर्मणि घोरे मां नियोजयसि केशव // 1 // एक प्रत्युपदेश योगाडेकाधिकारिकत्वे च विरुद्धयोः समुच्चयासंभवान् कर्मापेक्षया ज्ञानप्राशस्त्यानुपपत्तेश्च विकल्पाभ्युपगमे बोत्कृटमनायाससाध्यं ज्ञानं विहाय निकृष्टमने कायासबहुलं कर्मानुटानुमयोग्यामति मत्वा पर्या कुलीभूताद्धिः हे जनार्दन सबैजनैर्यते याच्यते स्वाभिलपितसिद्ध्याति वं तथाभूतोत्रयापि श्रेयोनिश्चयार्य याच्यसइति नैवानुचितामिति संबोधनाभिप्रायः कर्मणोनिष्कामादपि बुद्धिरात्मतत्त्वविषया ज्यायसी प्रशलतरा चेद्यदि ते तव मता तत्तदा किं कर्मणि चोरे दिसायने कायासबहुले मामतिभक्तं नियोजयसि कर्मण्येवाधिकारस्तइत्यादिना विशेषेण प्रेरयास हे केशव सर्वेश्वर सर्वेश्वरस्य सर्वेठदायिनस्तव मां भक्त शिष्यस्तेहं शाधिमामित्यादिना बदेकशरणतयोपसन्न प्रति प्रतारणा नोधितत्याभत्रायः // 1 // // 37 // For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 2513152515251525 ननु नाहं कचिदपि प्रतारयामि किं पुनस्त्वामतिषियं त्वं तु किं मे प्रतारणाचिन्ह पश्यसीति चेत् तत्राह तव वचनं व्यामिश्र न भवेत्येवर ममत्वेकाधिकारिकत्वभिन्नाधिकारिकत्वसन्देहाच्यानि सीमित्र ते यशाक्यं मां पति ज्ञान कान ठाइयप्रतिपादकं तेन वाक्येन त्वं मे मम मन्दबुद्धवीक्यतात्पर्यापरिज्ञानाद्धिमन्तःकरण मोहयसीव भ्रान्त्या योजयसीव परमकारुणिकत्वात्वं न मोहयस्येव मम तु स्वाशयदोषान्मोहोभवतीतीवशद्वार्थः एकाधिकारिखे विरुद्धयोः समुच्चयानुपपत्तेरेकार्थवाभावेन च विकल्पानुपपत्तेः प्रागुक्तर्यद्याधिकारिभेदं मन्यसे नदेकं मां प्रति विरुद्धयोन्टियोपदेशायोगान् तत ज्ञानं वा कर्म वा एकमेशाधिकार मे निश्चित्य वद येनाधिकारनि-1 श्चयपुरःसरमुक्तेन खया मया चानाटितेन ज्ञानेन कर्मणा चैकेन श्रेयोमोक्षमहमाश्यां प्राप्त योग्यः स्यां एवं ज्ञानकर्मनिष्टयोरेकाधिकारि-1 त्वे विकल्पसमुचययोरसंभवादधिकारिभेदज्ञानायार्जुनस्य प्रभइति स्थितं इहेतरेषां कुमतं समस्तं श्रुतिस्मान्यिायवलाविरस्तं पुनः पुन | व्याभिश्रेणेव वाक्येन वुदि मोहयसीव मे॥ तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् // 2 // ॥श्रीभगवानुवाच // लोकेऽस्मिन् द्विविधा निटा पुरा प्रोक्ता मयाऽनघ॥ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् // 3 // र्भाष्यकृतानियत्नादतोन तत्कमहं प्रवृत्तः 'भाष्यकारमतसारदर्शिना ग्रन्थमात्रमिह योज्यते मया आशयोभगवतः प्रकाश्यते केवलं स्ववचसोविशुद्धये // 2 // एवमधिकारिभेदेऽर्जुनेन पृटे तदनुरूपं पतिवचनं अस्मिन्नाधिकारित्वाभिमते लोके शुद्धाशुद्धान्तःकरणभेदेन दिविधे जने दिविधा द्विप्रकारा निठा स्थितिः ज्ञानपरता कर्मपरता च पुरा पूर्वाध्याये मया तवात्यन्तहितकारिणा पोका प्रकर्षण स्पष्टत्वलक्षणेनोक्ता | तथा चाधिकाथस्यशया माग्लासीरिति भावः हेअनघ अपापेति सम्बोधय[पदेशयोग्यतामजुनस्य सूचयति एकै निष्ठा साध्यसाधनावस्थाभेदेन दिप्रकारा नतु दे एव स्वतन्त्रे नि हति कथयितुं नित्येकवचनं तथा च वक्ष्यति एक सांड्यंत्र योग च यः पश्यति सपश्यतीति तामेव निष्ठां दैविध्येन दर्शयति सङ्ख्या सम्यगात्मबुद्धिस्तां प्राप्तवतां ब्रह्मचर्यादेवकृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां ज्ञानभूमिमारूडा 5 199% 2 For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. अ.३. // 38 // नां शुद्धान्तःकरणानां साङ्मयानां ज्ञानयोगेन शानमेव पुज्यते ब्रह्मगानेनेति व्युसत्या योगसोननितीका लानि सणि संयम्य युकआसीत मत्परइत्यादिना अशुद्धान्तःकरणानां नु ज्ञानभूभिमनारूढानां योगिनां कर्माधिकारयोगिनां कर्नयोगन करेंव युज्यतेन्तःकरणशुद्ध्यानेनेति व्युत्पत्त्या योगस्तेन निटोक्तान्तःकरणशुद्धिद्वारा ज्ञानभूनिकारोडणार्थ धाद्धि युद्धार योन्यत् क्षत्रियस्य न विद्यतइत्यादिना अतएव न |ज्ञानकर्मणाः समुच्चयोविकल्लोडा किंतु निष्कामकर्मगा शुद्धान्तःकरणानां सर्वकर्मसंन्यासेनैव ज्ञानमिति चित्तशुद्ध्यशुद्धिरूपावस्थाभेदेनिकोव त्वां प्रति द्विविधा निठोका एपा तेभिष्टिता साहूत्ये बुद्धियोगे विमा अण्विति अतोभूमिकाभेदेनैकमेव प्रत्युभयोपयोगाबाधिकारभेदेप्युपदेशययमित्यभिप्रायः एतदेव दर्शयितुमशुद्धचित्तस्य चित्तशुद्धिपर्यन्तं कर्मानुष्ठानं न कर्मणामनारम्भादित्यादिभिर्मोघं पार्थ सजीवतीत्यन्तैखयोदशभिईर्शपति शुद्धचित्तस्य तु ज्ञानिनोन किञ्चिदपि कर्मापक्षितमिति दर्शयति यस्त्वात्मरतिरिति द्वाभ्यां तस्मादसक्तइत्यारभ्य तु बन्धहेतोरपि कर्मगोमोक्षहेतुवं सत्वशुद्धिज्ञानोत्पत्तिबारेण संभाग फलाभिसन्धिराहित्यरूपकौशलेनेति दर्शयिष्यति न कर्मणामनारम्भाने कार्य पुरुषोभुते // न च संन्यसनादेव सिहं समधिगच्छति // 4 // ततः परं वथ केनेति प्रभमुत्थाप्य कामदोषेणैव काम्यकर्मणः शुद्धिहेनवं नास्ति अतः कामराहित्येनैव कर्माणि कुर्वन्नन्तःकरणशुद्ध्या ज्ञानाधिकारी भविष्यसीति यावदध्यायसमाति वदिष्यति भगवान् // 3 // तत्र कारगाभारे कार्यानुपपत्तेः कर्मणां 'तमेतं वेदानुवचटानेन ब्रह्मणाधिविदिवन्ति यज्ञेन दानेन तपसानाशकेनेति' श्रुत्याऽऽत्मज्ञाने विनियुतानाननारम्भाइननुटानाचित्त शुद्धयभावेन ज्ञानायोग्योवहि खः पुरुषोंनष्कम्यं सर्वकर्मशून्यवं ज्ञानयोगेन निष्ठामिति यावत नाभने न पामोति नन्वेतमेव प्रत्राजिमोलोकमिच्छन्तः प्रत्रजन्तीति अनेः सर्वकर्मसंन्यासादेव ज्ञाननिष्टोपपत्तेः हानं कर्मभिरित्यताह न च संन्यसनादेव चित्तशुदिबिना कृतात् सिद्धिं ज्ञाननिहालक्षणां सम्बक फलपर्यवसायित्वेन नाधिगच्छति नैव प्रागोतीत्यर्थः कर्मजन्यां चित्तदिनन्तरेण सन्यासएव न संभवति यथाकथा वदोस्सुक्यमात्रेण कृतान न फलपर्यवसायीति भावः // 4 // // 38 // For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र कर्मजन्यशुद्ध्यभावे बहिर्मुखः हि यस्मात् क्षणमाप काल जानु कदाचिन् कधिदप्यजितेन्द्रियः अकर्मकृत्सन्न तिष्ठति अपि तु लौकिकरक्रिकर्मानुटानव्यग्रएपनि तस्मादशुद्धचित्तस्य संन्यासोन संभवतीत्यर्थः कस्मात्पुनरविद्वान्कर्माण्यकुर्वाणोन तिष्ठति हि यस्मात् सः प्राणी वित्त शुद्धिरहितः अयशः अस्वतन्त्रएव सन् प्रकृतिजैः प्रकृतितोजानैरामेव्यकैः कार्याकारेण सत्त्वरजस्तमोभिः स्वभावप्रभार्या रागाईपादिभिर्गुणैः कर्म लौकिकं वैदिक वा कार्यते अतः कर्माण्यर्वाणोन कावेदापे तिष्टतीत्यर्थः स्वाभाविकागुणाचालकाः अतः परवशतया सर्वदा कर्माणि कुर्वतोऽशुद्धबुद्धेः सर्वकर्नन्यासोन संभवतीति न संन्यासानिवन्धना ज्ञाननिष्ठा संभवतीत्यर्थः // 5 // यथा कथञ्चिदौत्सुक्यमात्रेण कृतसंन्यासस्वशुद्धचित्तस्तकलभाड्न भवति यतः योनिमूटाला रागझेपादिदूषितान्तःकरणः न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकत्॥कार्यते ह्यबशः कर्म सर्वः प्रकृतिजैर्गुणः॥५॥ कर्मेन्द्रियाणि संयम्य यआस्ते मनसा स्मरन् // इन्द्रियान्वि गूढात्मा मिथ्याचारः सउच्यते // 6 // औलुक्यमात्रेण कर्मेन्द्रियाणि वारपाण्यादीनि संयम्य निरह्य वहिरिन्द्रियैः कर्माण्यकुरिति यावत् मनसा रागादिप्रेरितेन इन्द्रियार्थान् / शब्दादीन् नत्वात्मतत्त्वं स्मरनास्ते कृतसंन्यासोहामित्याभिमानेन कर्मशून्यस्तिष्ठति समिथ्याचारः सत्वशुद्धधभावन फलायोग्यत्वात्पापावारउच्यते 'वंपदाधिवेकाय संन्यासः सर्वकर्मणां श्रुत्येह विहितोयस्मात्तत्यागी पतितोभवेदित्यादिधर्मशास्त्रेण अतउपपन्नं न च संन्यसनादेवाशुद्धान्तःकरणः सिद्धि समधिगच्छनीति // 6 // औत्सुक्यमात्रेण सर्वकर्माण्यसंन्यस्य चित्तशुद्धये निकामकर्माण्येव यथाशाखं कुर्यात् यस्मान् बुदाब्दोशुद्धान्तःकरणसंन्यासिव्यतिरेकार्थः इन्द्रियाणि ज्ञानेन्द्रियाणि ओबादीनि मनसा सह नियम्य पापहेतुशब्दादिविषयासकार्नवल मनसा विवेकयुक्तेन नियम्येति वा कर्मेन्द्रियैर्वापाण्यादिभिः कर्मयोग शुद्धिहेतुतया विहितं कारभते करोत्यस क्तः फला For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. भिलाषशून्यः सन् योविवेकी सइतरस्मान्मिथ्याचाराद्विाशप्यते पारश्रमसाम्येपि फलातिशयभाक्त्वेन श्रेटोभवनि हेअर्जुन आचर्यमिदं पश्य यदेकः कर्मेन्द्रियाणि निगृहगन् ज्ञानेन्द्रियाणि व्यापारयन् पुरुषार्थशून्योऽपरस्तु ज्ञानेन्द्रियाणि निगद्य कर्मेन्द्रियाणि व्यापारयन् परमपुरुषार्थभाग्भवतीतिवा // 7 // यस्मादेवं तस्मात् मनसा ज्ञानन्द्रियाणि निगृह्य कर्मेन्द्रियैः त्वं प्रागननुष्टितशुद्धिहेतुकर्मा नियत विध्यदेशे फलसंबन्धशन्यतया नियतनिमित्तेन विहितं कर्म श्रौतं स्मात च नित्यामितिप्रसिद्ध कुरु कुविति मध्यमपुरुषप्रयोगणैव त्वमिति लग्धेत्वमिति पदमर्थान्तरे संक्रमितं कस्मादशुद्धांन्तःकरणेन कर्मैव कर्तव्यं हि यस्मान् अकर्मणोऽकरणात् कर्मेव ज्यायः प्रशस्यतरं न केवलं कीभावे तवान्तःकरणशुद्धिरेवं न सिध्येत् किंतु अकर्मणोयुद्धादिकर्मरहितस्य ते तव शरीरयात्रा शरीरास्थिति यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन॥ कर्मेन्द्रियैः कर्मयोगमसक्तः सविशिष्यते॥७॥ नियतं कुरु कर्न त्वं कर्म ज्यायोयकर्मणः॥शरीरयात्राऽपि च ते न प्रसिध्येदकर्मणः॥८॥ | यज्ञार्थाकर्मणोन्यत्र लोकोयं कर्मवन्धनः // तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर // 9 // 是的的的的的的的的的的的的的尽 रपि न प्रकण क्षात्रवत्तिकृतत्वलक्षणेन सिध्येत् तथा च प्रागुतं अपि चेत्यन्तःकरणशुद्धिसमुच्चयार्थः // 8 // कर्मणा बध्यते जन्तुरिति स्मृतेः सर्व कर्म बन्धात्मकत्वान्मुमुक्षुणा न कर्तव्यमिति मत्वा तस्योत्सरमाह यज्ञः परमेश्वरः 'यज्ञो विष्णुरिति श्रुतेः। तदाराधनार्थ शायकियते कर्म तद्यज्ञार्थं तस्मात्कर्मणोन्यत्र कर्मणि प्रवृत्तोऽयं लोकः कर्माधिकारी कर्मबन्धनः कर्मणा बध्यते नवीधराराधनार्थेन अतस्तदर्थं यज्ञार्थ कर्म हेकौन्तेय त्वं कर्मण्यधिकृतोमुक्तसङ्गः सन् समाचर सम्यक् श्रद्धादिपुरस्सरं आचर // 9 // प्रजापतिवचनादप्यधिकृतेन कर्म कर्तव्यामित्याह सहयज्ञाइत्यादिचतुभिः सह यज्ञेन विहितकर्मकलापेन वर्तन्तइति सहयज्ञाः कर्माधिकृताइति यावत् वोपसर्जनस्येति पक्षे सादेशाभावः प्रजाः त्रीन् वर्णान् पुरा कल्पादौ सृष्टोत्राच प्रजानां पतिः स्रष्टा किमुवाचेत्याह अनेन यज्ञेन स्वाश्रमोचितध // 39 // For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मैण प्रसविष्यध्वं प्रसूयध्वं प्रसवोवृद्धिः उत्तरोत्तरामाभवाई लभध्वमित्यर्थः कथमनेन वृद्धिः स्यादतआह एषयज्ञाख्योधर्मः वोयुष्माकं इष्टकामधुक् इष्टानभिमतान् कामान् काम्यानि फलानि दोधि प्रापयतीति तथा अभीष्टभोगप्रदोस्वित्यर्थः अत्र यद्यपि यज्ञयहणमावश्यककर्मोपलक्षणार्थं अकरणे प्रत्यवायस्यारे कथनात् काम्यकर्मणां च प्रकृते प्रस्तावोनास्त्येव मा कर्मफलहेतु रित्यनेन निराकृतत्वान् तथापि नित्यकर्मणामप्यानुषङ्गिकफलसद्भावादेषवोस्त्विष्टकामधुगित्युपपद्यते तयाचापस्तम्बःस्मरति नयथा आने फलार्थे निमित्ते निर्मिते) छायागन्धइत्यनुत्पद्यते एवं धर्मं चर्यमाणमर्थाअनुत्पद्यन्ते नोचेदनूत्पद्यन्ते न धर्महानिर्भवतीति' फलसद्भावेपि तदभिसन्ध्यनभिसन्धिभ्यां काम्यनित्ययोर्विशेषः अनभिसंहितस्यापि वस्तुस्वभावादुत्पत्तौ न विशेषः विस्तरेण घाग्रे प्रतिपादयिष्यते // 10 // कथामिष्टकामदोग्धृत्वं यज्ञस्यति तदाह अनेन सहयज्ञाः प्रजाः सृष्टा पुरोवाच प्रजापतिः // अनेन प्रसविष्यध्वमेवोस्त्विष्टकामधुक् // 10 // देवान्नावयतानेन ते देवाभावयन्तु वः॥ परस्परं भावयन्तः श्रेयः परमवाप्स्यथ // 11 // इष्टान्भोगान्हि वोदेवादास्यन्ते यज्ञभाविताः॥ तैर्दत्तानप्रदायेभ्योयोभुङ्क्ते स्तेन एव सः॥१२॥ Ketkhtt68525A RATHEE / यज्ञेन यूयं यजमानादेवानिन्द्रादीन् भावयत हविभागैः संवर्धयत तर्पयतेत्यर्थः ते देवायुम्माभिर्भाविताः सन्तोषोयुष्मान् भावयन्तु वृट्यादिना अनोत्पत्तिबारेण संवर्धयन्तु एवमन्योन्यं संवर्धयन्तोदेवाश्च यूयं च परं श्रेयोभिमतमर्थ प्राप्स्यय देवास्तप्ति प्राप्स्यन्ति यूयं |च स्वर्गाख्यं परं श्रेयः प्रास्यथेत्यर्थः // 11 // न केवलं पारत्रिकमेव फल यज्ञात् किन्वैहिकमपीत्याह अभिलषितान् भोगान् पश्वन्नहिरण्यादीन् वोयुष्मभ्यं देवादास्यन्ते वितरिष्यान्त हि यस्मान् यज्ञैर्भावितास्तोपितास्ते यस्मात्तैर्ऋणवद्भवद्भयोदत्ताभोगास्तस्मात्तैर्देवै| दत्तान्भोगानेभ्योदेवेभ्योऽप्रदाय यज्ञेषु देवोदेशेनाहुतीरसम्पाद्य योभुङ्क्ते देहेन्द्रियाण्येव तर्पयति स्तेनएव तस्करएव सः देवस्वापहारी देव नपाकरणात // 12 // यः // 11 // न केवल यन्तोदेवाश्च यूयं च प ने देवायुप्माभिर्भाव For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी.म. / अ. 3. ये तु वैश्वदेवादियज्ञावशिष्टममृतमभन्ति ते सन्तः शिष्टावेदोक्तकारित्वेन देवापाकरणान् अतस्ते मुच्यन्ते सपिहिनाकरणनिमित्तैः पूर्वकृतैश्च पञ्चसूनानिमित्तैः किल्विषैः भूतभाविपातकाऽसंसर्गिणस्ते भवन्तीत्यर्थः एवमन्वये भूनभाविपापाभावमुक्त्वा व्यतिरेके दोषमाह भुञ्जते ते वैश्वदेवाद्यकारिणोघं पापमेव तु शब्दोवधारणे ये पापाः पञ्चसूनानिमित्त प्रमादकृतहिंसानिमित्तं च कृतपापाः सन्तः आत्मकारणादेव पचन्ति नतु वैश्वदेवाद्यर्थ तथा च पञ्चतूनादिकृतपापे विद्यमानएव वैश्चदेवादिनित्यकर्माकरणानिमित्तमपरं पापमामुत्रन्तीति भुजते ते सर्व पापाइत्युक्तं तथा च स्मृतिः 'कण्डनी पेषणी चुली उदकुम्भी च मार्जनी पञ्चसूनागृहस्थस्य ताभिः स्वर्ग न विन्दतीति' पञ्चमूनाकृतं पा च यज्ञेय मोहतीति च अतिश्च 'इदमेवास्य तत्साधारणमन्त्र यदिदमद्यते सयएतदुपारले न सपाप्मनोव्यावर्तते मिश्र खेतदिति' मन्त्रवर्णोषि 'मोषमन्नं विन्दते अपचेताः सत्यं ब्रवीमि यज्ञशिष्टाशिनः सन्तोमुच्यन्ते सर्वकिल्विषैः॥शुञ्जते ते त्वयं पापाये पचन्त्यात्मकारणात् // 13 // अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः // यज्ञाद्भवति पर्जन्योयज्ञः कर्मसमु द्भवः // 12 // वधइत्सतस्य नार्यमणं पुष्यति नोसखायं केवलाधोभवति केवलादीनिः // 13 // इदचोपलक्षणं पञ्चमहायज्ञानां स्मार्तानां श्रौतानां च नित्यकर्मणां अधिकृतेन नित्यानि कर्माण्यवश्यमनुष्टेयानीनि च प्रजापतिवचनार्थः न केवलं प्रजापतिवचनाइव कर्म कर्तव्यमपि तु | जगचक्रप्रवृत्तिहेतुत्वादपील्याड अन्नादिति त्रिभिः अमाइक्ताद्रेतीलोहितरूपेण परिणताङ्गतानि प्राणिशरीराणि भवन्ति जायन्ते अन्नस्य संभवोजन्म अनसंभवः पर्जन्याइटेः प्रत्यक्षसिद्धमेवैतत् अत्रकर्मोपयोगमाह यज्ञाकारीयर्यादेरग्निहोत्रादेवापूर्वाख्याद्धर्माद्भवति पर्जन्यः यथा चामिहोत्राहुतेष्टिजनकत्वं तथा व्याख्यातमष्टाध्यायीकाण्डे जनकयाज्ञवल्क्यसंवादरूपायां षट्प्रन्यां मनुना चोतं 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्टते आदित्याज्जायो वृष्टिर्बटेरन्नं ततः प्रजाइतिः सच यज्ञोधर्माख्यः सूक्ष्मः कर्मसमुद्भवः ऋत्विग्यजमानव्यापारसाध्यः यज्ञस्य हि अपूर्वस्य विहितं कर्म कारणम् // 14 // // 10 // For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 515256 |तचापूर्वोत्पादकं ब्रह्मोद्भवं ब्रह्म वेदः सएवोद्भवः प्रमाणे यस्य तत्तथा वेदविहितमेव कर्माऽपूर्वसाधनं जानीहि नत्वन्यत्पाषण्डप्रतिपादितमित्य र्थः ननु पाषण्ड शास्त्रापेक्षया वेदस्य किं वैलक्षण्यं यतोवेदप्रतिपादितएव धर्मोनान्यइत्यतआह ब्रह्म बेदाख्यं अक्षरसमुद्भव अक्षरात्परमात्मनोनिर्दोषात्परुषनिश्वासन्यायेनावृद्धिपूर्व समुद्भवआविर्भावोयस्य तदक्षरसमुद्भवं तथा चापौरषयत्वेन निरस्तसमस्तदोषासङ्ग वेदवाक्य | | प्रमितिजनकतया प्रमाणमतीन्द्रियेऽर्थे न तु भ्रमप्रमादकरणापाटवाविप्रलिप्सादिदोषवत्प्रणीतं पाखण्डवाक्यं प्रमितिजनकमिति भावः तथा च | श्रुतिः 'अस्य महतोभूतस्य निश्वसितमेतद्यदृग्वेदोयजुर्वेदः सामवेदोथर्वाङ्गिरसइतिहासः पुराणं विद्याउपनिषदः लोकाः सूत्राण्यनु व्याख्यानान्यस्यैवैतानि निश्वसितानीति' तस्मात्साक्षात्परमात्मसमुद्भवतया सर्वगतं सर्वप्रकाशक नित्यमविनाशि च ब्रह्म वेदाख्य यज्ञे धर्माख्येतन्द्रिये प्रतिष्ठितं तात्पर्येण अतः पापण्डप्रतिपादितोपधर्मपरित्यागेन वेदवोधितएव धर्मोनुष्ठेयइत्यर्थः // 15 // भवत्वेवं तत: कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्॥ तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् // 15 // एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः // अघायुरिन्द्रियारामोमोघं पार्थ सजीवति // 16 // 1525152525055525155152 1611R51525251524 किं फलितमित्याह आदौ परमेश्वरात्सर्वावभासकान्नित्यनिर्दोषवेदाविर्भावः ततः कर्मपरिज्ञानं ततोनुष्टानाद्धर्मोत्पादः ततः पर्जन्यं ततोऽन्न ततोभूतानि पुनस्तथैव भतानां कर्मप्रवत्तिरित्येवं परमेश्वरेणैव प्रवर्तितं चक्रं सर्वजगन्निवाहिकं योनानुवर्तयति नानुतिष्ठति सअघायुः पापजीवनोमोघं व्यर्थमेव जीवति हे पार्थ तस्य जीवनान्मरणमेव वरं जन्मान्तरे धर्मानुष्ठानसंभवादित्यर्थः तथा च श्रुतिः 'अथो अयं वा आत्मा सर्वेषां भूतानां लोकः सयज्जुहोति यद्यजते तेन देवानां लोकोऽथयदनुबते तेन ऋषीणामथ यत्पितृभ्योनिपुणाति यत्प्रजामिच्छते तेन पितृणामथ यन्मनुष्यान्वासयते यदेभ्योशनं ददाति तेन मनुष्याणामथ यत् पशुभ्यस्तुणोदकं विन्दति तेन पशूनां यदस्य गृहेषु वापदावयांस्यापिपीलिकाभ्यउपजीवन्ति तेन तेषां लोकइति ब्रह्मविदं व्यावर्तयति इन्द्रियारामइति यतइन्द्रियविषयेष्वारमति अतः कर्माधिकारी संस्तदकरणात्पापमेवान्विन् व्यर्थमेव जवितत्यिाभप्रायः // 16 // For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.३. // 41 // यस्विन्द्रियारामोन भवाले परमार्थदशी सएवं जगचक्रप्रत्तिनुभूतं कर्माननुतिष्ठन्नपि न प्रत्यति कृतकृत्यत्वादित्याह द्वाभ्यां इन्द्रियारामोहे स्रक्वन्दनवनितादिषु रतिमनुभपति मनोज्ञानपानादिषु लाप्नं पशुपुत्रहिरण्यादिलाभेन रोगायभावेन च तुटं उत्कविषयाभावे रागिणामरत्यतृप्त्यष्टिदर्शनादतिलाननुट्योमनोवृत्तिविशेषाः साक्षिसिद्धाः लब्धपरमात्मानन्दस्तु हैनदर्शनाभावादतिफल्गुत्वाच विषयसुखं न कामयतइत्युक्तं थावानर्थउदपानइत्यत्र अतोनात्मविषयकरतितृप्मिनुष्टयभावादात्मानं परमानन्दमयं साक्षात्कुर्वन्नुपचारादेव मुच्यते आत्मरतिरात्मनआत्मसन्तुष्टइति तथा च श्रुतिः 'आत्मक्रीडात्मरतिः क्रियावानेवब्रह्मविदां वरिष्ठ इति' आत्मतृप्तश्चेति चकारएवकारानुकर्षणार्थः मानवइति यः कश्चिदपि मनुष्यएवम्भूतः सएव कृतकृत्योन तु ब्राह्मणवाादिशकर्षेणेति कायतुं आत्मन्येव च सन्तुष्टइत्यत्र चकारः समुच्चयार्थः यएवम्भूतस्तस्याधिकारहेखभावाकिमपि कार्य वैदिकं लौकिक वा न विद्यते // 17 // नन्वात्मविदोपि अभ्युदयार्थं निःश्रेयसाथ प्रत्यवायपरिहारार्थ वा कर्म स्यादित्यतआह तस्यात्मरतेः कृतेन कर्मणाभ्युदय यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः // आत्मन्येव च सन्तुष्टस्तस्य कार्य न विद्यते // 17 // लक्षणोनिःश्रेयसलक्षणोवाऽर्थः प्रयोजनं नैवास्ति तस्य स्वर्गाद्यभ्युदयाऽनर्थित्वात् निःश्रेयसस्य च कर्मासाध्यत्वात् तथा च श्रुतिः 'परी क्ष्य लोकान् कर्मचितान् ब्राह्मणोनिर्वदमायांचास्त्यकृतः कृतेनेति' अकृतोनित्योमोक्षः कृतेन कर्मणा नास्तीत्यर्थः ज्ञानसाध्यस्यापि व्यावPAतिरेवकारेण सूनिता आत्मरूपस्य हि निःश्रेयसस्य नित्यपाप्तस्याज्ञानमात्रमप्राप्तिः तय तत्त्वज्ञानमात्रापनोयं तस्मिंस्तत्त्वज्ञानेनापनुन्ने तस्यात्मविदोन किञ्चित् कर्मसाध्यं ज्ञानसाध्यं वा प्रयोजनमस्तीत्यर्थः एवम्भूतेनापि प्रत्यवायपरिहारार्थ कर्माण्यनुष्ठेयान्येवेत्यतआह 12 नाकृतेनेति भावे निष्टा नित्यकर्माकरणेन इह लोके गर्हितत्वरूपः प्रत्यवायपातिरूपोवा कश्चनार्थोनास्ति सर्वत्रोपपनिमाह उत्तरार्धन चोहेतौ यस्मादस्यात्मविद्रः सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु कोपि अर्थव्यपाश्रयः प्रयोजनसंबन्धानास्ति कवितावशेषमाश्रित्य कोपि क्रियामाध्योअॅनास्तीति वाक्यार्थः अतोस्यकताकृते निष्षयोजने 'नैनं कृताकृते तपतइति श्रुतेः' 'तस्य ह न देवाश्च नाभूत्या ईशतआत्मा ह्येषां सभवतीति' अनेर्देवाअपि तस्य मोक्षाभवनाय न समर्थाइत्युक्तेन विन्नाभावार्थमपि देवाराधनरूपकर्मानुष्टानमित्यभिप्रायः एतादृशोब्रह्मविद्भुमिकासप्तक RRRRE52515251525 211111 // 1 // For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir भेदन निरूपितोवसिष्ठेन 'ज्ञानभूमिः शुभेच्छाख्या प्रथमा परिकीर्तिता विचारणा द्वितीया स्यात्ततीया तनुमानसा सत्त्वापत्तिश्चतुर्थी स्यात्ततोसंसक्तिनामिका पादार्थाभावनी षष्टी सप्तमी नुर्यगास्मतेति' तत्र नित्यानित्यवस्तुविवेकादिपुरःसरा फलपर्यवसायिनी मोक्षेच्छा प्रथमा ततोगुरुमुपसृत्य वेदान्तवाक्यविचारःश्रवणमननात्मकोद्वितीया ततोनिदिध्यासनाभ्यासेन मनसएकाग्रतया सूक्ष्मवस्तुग्रहणयोग्यत्वं तृतीया एतमिकात्रयं साधनरूपं जायदवस्थोच्यते योगिभिः भेदेन जगतोभानात तदक्तं 'भूमिकात्रितयं खेतद्राम जायदिति स्थितं यथावतेंदबुद्ध्येदं जग- ज्जायति दृश्यतइति ततोवेदान्तवाक्यानिर्विकल्पकोब्रह्मात्मैक्यसाक्षात्कारश्चतुर्थी भूमिका फलरूपा सत्वापत्तिः स्वभावस्थोच्यते सर्वस्यापि जगतोमिथ्यात्वेन स्फरणात तदुक्तं 'अते स्थैर्यमायाते ते प्रशममागते पश्यन्ति स्वप्नवल्लोकं चतर्थी भमिकामिताइति' सोय चतुर्थभूमिं प्राप्नोयोगी ब्रह्मविदित्युच्यते पञ्चमीषष्ठीसप्तम्यस्तु भूमिकाजीवन्मुक्तेरवान्तरभेदाः तत्र सविकल्पकसमाध्यभ्यासेन निरुद्धे मनसि या निर्विकल्पकसमाध्यवस्था साऽसंसक्तिरिति सुषुपिरिति चोच्यते ततः स्वयमेव व्युत्थानात् सोयं योगी ब्रह्मविद्वरः तत नैव तस्य कृतेनार्थोनाकृतेनेह कश्चन // न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः // 18 // 88888888888 स्तदभ्यासपरिपाकेण चिरकालावस्थायिनी सा पदार्थाभावनीति गाढमुषुपिरिति चोच्यते ततः स्वयमनुस्थितस्य योगिनः परप्रयत्नेनैव व्युत्थानात् सोयं ब्रह्मविद्वरीयान् उक्तं हि 'पञ्चमी भूमिकामेत्य सुषुग्निपदनामिकां षष्टी गाहसुषुप्त्याख्यां क्रमात्पतति भूमिका[मितिः यस्यास्तु समाध्यवस्थायाः न स्वतोवा परताव्युत्थितोभवति सर्वथा भेददर्शनाभावात् किंतु सर्वदा तन्मयएव स्वप्रयत्नमन्तरेणैव परमेश्वरप्रेरितप्राणवायुवशादन्यनिर्वाह्यमानदैहिकव्यवहारः परिपूर्णपरमानन्दघनएव सर्वतस्तिष्टति सा सममी तुरीयावस्था तां प्राप्नोब्रह्मविइरिष्टइत्युच्यते उक्तं हि षष्ट्या भूम्यामसौ स्थित्वा सप्तमी भूमिमानुयात् किंचिदेवैषसंपन्नस्त्वथवैषन किंचन विदेहमुक्तता तक्ता सप्तमी योगभमिका अगम्या वचसा शान्ता सा सीमा योगमिष्यति' यामधिकृत्य श्रीमद्भागवते स्मयते 'देहं च नश्वरमवस्थितमुत्थितं वा सिद्धोन पश्यति यतोध्यगमत्स्वरूपं दैवादुपेतमथ दैववशादपेतं वासोयथा परिकृतं मदिरामदान्धः देहोपि दैववशगः खल कर्म यावत्स्वारम्भकं प्रतिसमीक्षतएव सासुः तं सप्रपञ्चमधिरूढसमाधियोगः स्वामं पुनर्न भजते प्रतिबुद्धवस्तुरिति For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. // 42 // श्रुतिश्च 'तद्यथा हि निर्बयनीवल्मीके मृताप्रत्यस्ताशयीतैवमेवेदं शरीरं शेतेऽथायमशरोमतः प्राणोब्रह्मैव तेजएवेति' तत्राय संग्रहः 'चतुर्थीभूमिकाज्ञानं तिस्रः स्युः साधनं पुरा जीवन्मुक्तेरवस्थास्तु परास्तिस्रः प्रकीर्तिताः अत्र प्रथमभूमित्रयमारूढोऽज्ञोपि न कर्माधिकारी किं पुनस्तत्त्वज्ञानी तद्विशिष्टोजीवन्मुक्तोवेत्याभप्रायः // 18 // यस्मान त्वमेवंभूतोज्ञानी किंतु धर्माधिकृतएव मुमुक्षुः असक्तः फलकामनारहितः सततं सर्वदा न तु कदाचित् कार्य अवश्यकर्तव्यं यावज्जीवादिश्रुतिचोदितं 'तमेतं वेदानुवचनेन ब्राह्मणाविविदिषन्ति यज्ञेन दानेन तपसानाशकेनेति श्रुत्या ज्ञाने विनियुक्तं कर्म नित्यनैमित्तिकलक्षणं सम्यगाचर यथाशास्त्र निर्वर्तय असक्ताहि यस्मादाचरनीश्वरार्थ कर्म कुर्वन्सत्त्वशुद्धिज्ञानप्राप्तिहारण परं मोक्षमाभोति पूरुषः पुरुषः सएव सत्पुरुषोनान्यइत्यभिप्रायः॥ 19 // ननु विविदिषोरपि ज्ञाननिष्ठाप्राप्त्यर्थ श्रवणमनननिदिध्यासनानुष्टानाय सर्वकर्मत्यागलक्षणः सन्यासोविहितः तथा च न केवलं ज्ञानिनएव कर्मान तस्मादसक्तः सततं कार्य कर्म समाचर // असक्तोह्याचरन्कर्म परमाप्नोति पूरुषः // 19 // कर्मणैव हि संसिद्धिमास्थिताजनकादयः॥ लोकसंग्रहमेवापि संप // 20 // 尽的经长张长长长长长长长长的 ระวัง हाधिकारः किंतु ज्ञानार्थिनोपि विरक्तस्य तथा च मयापि विरक्तेन ज्ञानार्थिना कर्माणि हेयान्यवेत्यर्जुनाशक क्षत्रियस्य सन्यासानाधिकार प्रतिपादनेनापनुदति भगवान् जनकादयोजनकाजातशत्रुप्रभृतयः श्रुतिस्मतिपुराणप्रसिद्धाः क्षत्रियाविद्वांसोपि कर्मणैव सह न तु कर्मत्यागेन सह संसिद्धिं श्रवणादिसाध्यां ज्ञाननिष्ठामास्थताः प्राप्ताः हि यस्मादेव तस्मात्त्वमपि क्षत्रियोविविदिपार्वद्वान्या कर्मकर्तहसीत्य-| नुषङ्गः 'ब्राह्मणाः पुत्रैषणायाश्च वितैषणायाच लोकैषणायाच व्युत्थायाथ भिक्षाचर्य चरन्तीनि' संन्यासविधायके वाक्ये ब्राह्मणत्वस्य विवक्षितत्वात् 'स्वाराज्यकामोराजा राजसूयेन यजेतेत्यत्र क्षत्रियत्ववत् चत्वारआश्रमाब्राह्मणस्य त्रयोराजन्यस्य द्वौ वैश्यस्येति च' स्मृतेः पुराणपि 'मुखजानामयं धर्मोयद्विष्णोर्लिङ्गधारणं बाहुनातोरजातानां नायं धर्मः प्रशस्यतइति क्षत्रियवैश्ययोःसंन्यासाभावउक्तः तस्मायुकमेवोक्तं भगवता कर्मणैव हि संसिद्धिमास्थिताजनकादयइति सर्वे राजाश्रिताधर्माराजा धर्मस्य धारकइत्यादिस्मतेर्वर्णाश्रमधर्मप्रवर्त // 42 // For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir कत्वेनापि क्षत्रियोऽवश्यं कर्म कुर्यादित्याह लोकेति लोकानां स्त्रे स्वे धर्म प्रवर्तनमुन्मार्गानिवर्तनं च लोकसंग्रहस्तं पश्यन्नपि शद्वाज्जनकादिशिष्टाचारमपि पश्यन्कर्म कर्तुमर्हस्येवेत्यन्वयः क्षत्रियजन्मप्रापकेण कर्मणाऽऽरब्धशरीरस्त्वं विद्वानपि जनकादिवत्प्रारब्धकर्मवलेन लोकसंग्रहार्थ कर्म कर्नु योग्योभवसि न तु त्यक्तुं ब्राह्मणजन्मालाभादित्यभिप्रायः एतादृशभगवदभिप्रायविदा भगवता भाष्यकृता ब्राह्मण स्यैव संन्यासोनान्यस्येति नितिं वार्तिककृता तु पौटिवादमात्रेणक्षत्रियवैश्ययोरपि संन्यासोस्तीत्युक्तमिति द्रष्टव्यम् // 20 // ननु मया कर्मणि क्रियमाणेपि लोकः किमिति तत्संगृहीयादित्याशङ्कच श्रेष्ठाचारानुविधायित्वादित्याह श्रेष्ठः प्रधानभूतोराजादियद्यत्कर्माचरति शुभमशुभंवा तत्तदेवाचरतीतरः प्राकृतस्तदनुगतोजनः नत्वन्यत्स्वातन्त्र्येणेत्यर्थः ननु शास्त्रमवलोक्याशास्त्रीय श्रेष्ठाचारं परित्यज्य शास्त्रीयमेव यद्यदाचरति श्रेष्ठस्तत्तदेवेतरोजनः // सयत्प्रमाणं कुरुते लोकस्तदनुवर्तते // 21 // न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन // नानवाप्तमवाप्तव्यं वर्तएव च कर्मणि // 22 // यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः॥मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥२३॥ कुतो नाचरति लोकइत्याशयाचारवत्पतिपत्तावपि श्रेष्टानुसारितामितरस्य दर्शयति सयदिति सश्रेष्ठोयल्लौकिकं वैदिकं वा प्रमाणं कुरते प्रमाणत्वेन मन्यते तदेव लोकोप्यनुवर्तते प्रमाणं कुरुते न तु स्वातन्त्र्येण किंचिदित्यर्थः तथा च प्रधानभूतेन त्वया राज्ञा लोकसंरक्षणार्थं कर्म कर्तव्यमेव प्रधानानुयायिनोजनव्यवहाराभवन्तीति न्यायादित्यभिप्रायः // 22 // अत्र चाहमेव दृष्टान्तइत्याह त्रिभिः हेपार्थ मे.मम विष्वपि लोकेषु किमपि कर्तव्यं नास्ति यतोऽनवाप्नं फलं किञ्चिन्ममावाप्तव्यं नास्ति तथापि वर्तएव कर्मण्यहं कर्म करोम्यवेत्यर्थः पार्थेति सम्बोधयन् विशुद्धक्षत्रियवंशोद्भवस्त्वं शूरापत्यापत्यत्वेन चात्यन्तं मत्समोहमिव वार्तनुमर्हसीति दर्शयति / / 22 // लोकसंग्रहोपि न ते कर्तव्योविफलत्वादित्याशड्याह यदि पनरहमतन्द्रितोनलसः सन् कर्मणि जातु कदाचिन्नवर्तेयं मानुतिष्ठेयं कर्माणि तदा मम / श्रेष्ठस्य सतोवर्ल्स मार्ग हेपार्थ मनुष्याः कर्माधिकारिणः सन्तः अनुवर्तन्ते अनुवर्तेरन् सर्वशः सर्वप्रकारैः // 23 // For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. श्रेष्ठस्य तव मार्गानुवर्तिवं मनुष्याणामुचितमेव अनुवतित्वे कोदोषइत्यतआह अहमीश्वरधेद्यदि कर्म न कुर्या तदा मदनुवर्तिनां मन्वादीनामपि कर्मानुपपत्तेः लोकस्थितिहेतोः कर्मणोलोपेनेमे सर्वे लोकाउत्सीदेयुर्विनश्येयुः ततश्च वर्णसङ्करस्य च कर्ताहमेव स्यां तेन चेमाः सर्वाः प्रजाअहमेवोपहन्यां धर्मलोपेन विनाशयेयं कथं च प्रजानामनुग्रहार्थं प्रवृत्तईश्वरोह ताः सर्वाविनाशयेयमित्यभिप्रायः यद्यदाचरतीत्यादेरपरा योजना न केवलं लोकसंग्रह पश्यन्कर्तुमर्हसि अपि तु श्रेष्ठाचारत्वादपील्याह यद्यदिति तथा च मम श्रेष्ठस्य यादृशआचारस्तावृशएव मदनुवर्तिना त्वयानुष्ठेयोन स्वातन्त्र्येणान्यइत्यर्थः कीदृशस्तवाचारोयोमयानुवर्तनीयहत्याकाङ्क्षायां न मे पार्थेत्यादिभित्रिभिः श्लोकैस्तत्प्रदर्शनामिति // 24 // ननु तवेश्वरस्य लोकसंग्रहार्थ कर्माणि कुर्वाणस्यापि कर्तवाभिमानाभावान्न कापि क्षतिः मम तु जीवस्य लोकसंग्रहार्थं कर्माणि कुर्वाणस्य कर्तत्वाभिमानेन ज्ञानाभिभवः स्यादित्यतआह सक्ताः कर्तृत्वाभिमानेन फलाभिसन्धिना च कर्मण्याभनि Kal उत्सीदेयुरिमे लोकान कुर्या कर्म चेदहम् // सङ्करस्य च कर्तास्यामुपहन्यामिमाः प्रजाः // 24 // सक्ताः कर्मण्यविद्वांसोयथा कुर्वन्ति भारत // कुर्याद्विद्वांस्तथा सक्तश्चिकीघुर्लोकसंग्रहम् // 25 // न वुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् // जोपयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् // 26 // विष्टाअविद्वांसोऽज्ञायथा कुवन्ति कर्म लोकसंग्रहं कर्तुमिच्छुर्विद्वानात्मविदपि तथैव कुर्यात् किंतु असक्तः सन् कर्तृत्वाभिमानं फलाभि| सन्धि चाकुर्वनित्यर्थः भारतेति भरतवंशोवत्वेन भा ज्ञानं तस्यां रतत्वेन वा त्वं यथोक्तशास्त्रार्थबोधयोग्योसिति दर्शयति // 25 // ननु कर्मानुष्ठानेनव लोकसंग्रहः कर्तव्योन तु तत्त्वज्ञानोपदेशेनेति कोहेतुरतआह अज्ञानामाविवेकिनां कर्तृत्वाभिमानेन फलाभिसन्धिनाच कर्म| सङ्गिनां कर्मण्यभिानविष्टानां या बुद्धिरहमेतत्कर्मकरिष्ये एतत्फलं च भोक्ष्यइति तस्याभेदं विचालनं अकात्मोपदेशेन न कुर्यात् किंतु युक्तोऽवहितः सन् विद्वान् लोकसंग्रहं विकीर्षुः अविदधिकारिकाणि सर्वकर्माणि समाचरन् तेषां अद्रामुत्पाद्य जोषयेत् प्री // 43 // For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्या सेवयेत् अनधिकारिणामुपदेशेन बुद्धिविचालने कृते कर्मसु श्रद्धानिवृत्तानस्य चानुत्पत्तेरुभयभ्रटवं स्यात् | | तथा चोक्तं 'अज्ञस्यार्धप्रबुद्धस्य सर्व ब्रह्मेति योवदेत् महानिरयजालेषु सतेन विनियोजितइतिः // 26 // विइदविदुषोः कर्मानुष्ठानसाम्यपि कर्तृत्वाभिमानतदभावाभ्यां विशेषं दर्शयन्सक्ताः कर्मणीति श्लोकार्थं विवृणोति द्वाभ्यां प्रकृतिर्माया सत्त्वरजस्तमोगुणमयी मिथ्याज्ञानात्मिका पारमेश्वरी शक्तिः 'मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरमिति' श्रुतेः तस्याः प्रकृतेर्गुणैर्विकारः कार्यकारणरूपैः क्रियमाणानि लौकिकानि वैदिकानि च कर्माणि सर्वशः सर्वप्रकारैः अहङ्कारेण कार्यकारणसङ्घातात्मप्रत्ययेन विमूढः स्वरूपविवेकासमर्थआत्मान्तःकरणं यस्य सोहङ्कारविमढात्मा अनात्मन्यात्माभिमानी तानि कर्माणि कर्ताहामति करोम्यहमिति मन्यते कर्बध्यासेन कर्ताहमिति दृन्प्रत्ययः तेन न लोकाव्ययनिष्ठाखलर्थतॄनामिति षष्टीप्रतिषेधः // 27 // विद्वांस्तु तथा न मन्यतप्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः // अहङ्कारविमूढात्मा कर्ताहमिति मन्यते // 27 // तत्त्ववितु महावाहो गुणकर्मविभागयोः // गुणागुणेषु वर्तन्तइति मत्वा न सज्जते // 28 // | इत्याह तत्त्वं याथात्म्य घेत्तीति नत्त्ववित् तुशब्देन तस्याज्ञादेशिष्ट्यमाह कस्य तत्त्वमित्यतआह गुणकर्मविभागयोः गुणादेहेन्द्रियान्तःकरणान्यहङ्कारास्पदानि कर्माणि च तेषां व्यापारभूतानि ममकारास्पदानीति गुणकर्मेति इन्दैकवद्भावः विभज्यते सर्वेषां जडानां विकारिणां भासकत्वेन पृथग्भवतीति विभागः स्वप्रकाशज्ञानरूपोसङ्गआत्मा गुणकर्म च विभागधेति इन्द्रः तयोर्गुणकर्मविभागयो र्भास्यभासकयोर्जडचैतन्ययोर्विकारिनिर्विकारयोस्तत्वं याथात्म्यं योवेत्ति सगुणाः करणात्मकागुणेषु विषयेषु प्रवर्तन्ते विकारित्वात् न तु निर्विकारआत्मेति मत्वा न सज्जते सक्तिं कर्तृत्वाभिनिवेशमतत्त्वविदिव न करोति हेमहाबाहो इतिसंबोधयन्सामुद्रिकोक्तसत्पुरुषलक्षणयोगित्वान्न पृथग्जनसाधारण्येन त्वमविवेकी भवितुमर्हसीति सूचयति गुणविभागस्य कर्मविभागस्य च तत्त्वविदिति वा अस्मिन्पक्षे गुणकर्मणोरित्येतावतैव निर्वाहे विभागपदस्य प्रयोजनं चिन्त्यम् // 28 // तदेवं विद्वदविदुषोः कर्मानुष्टानसाम्येन विद्वानविदुषोबुद्धिभेदं न For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. अ. // 44 // कुर्यादित्युक्तमुपसंहरति प्रकृतेः पूर्वोक्तायामायायागुणैः कार्यतया धमैदेहादिभिर्विकारैः सम्यङ्मूढाः स्वरूपास्फुरणेन तानवात्मत्वेग मन्यमानास्तेषामेव गुणानां देहेन्द्रियान्तःकरणानां कर्मसु व्यापारेषु सज्जन्ते सक्तिं वयं कर्म कुर्मस्तत्कलायति दृढतरामात्मीयबुद्धिं कुर्वन्ति ये तान् कर्मसगिनोऽकृत्स्नविदोनाल्माभिमानिनोमन्दानशुद्धचित्तत्वेन ज्ञानाधिकारमप्राप्तान् कृत्स्नवित् परिपूर्णात्मवित् स्वयं न विचालयेत्कर्मश्रद्धातोन प्रच्यावयेदित्यर्थः येत्वमन्दाः शुद्धान्तःकरणास्ते स्वयमेव विवेकोदये न विचलन्ति ज्ञानाधिकार प्राप्ताइत्याभप्रायः कृत्स्नाकृत्स्नशद्वौ आत्मानात्मपरतया अत्यानुसारेण वार्तिककाद्भर्व्याख्यातौ 'सदेवेत्यादिवाक्येभ्यः कृत्स्नं वस्तु यतोद्वयं संभवस्तविरुद्धस्य कुतोकृत्स्नस्य वस्तुनः यस्मिन्दृष्टेप्यदृष्टोर्थः सतदन्यश्च शिष्यते तथादृष्टेपि वृष्टः स्यादकृत्स्नस्तादृगुच्यतहति। अनात्मनः सावयवत्वादनेकधर्मवत्त्वाच्च केनचिद्धर्मेण केनचिदवयवेन धा विशिष्टे तस्मिन्नेकस्मिन् घटादौ ज्ञातेपि धर्मान्तरेणावयवान्तरेण वा विशिष्टः सएवाज्ञातोवशिष्यते तदन्यश्च पटादिरज्ञातोवाशष्यतएव तथा तस्मिन् घटादावज्ञापि पटादितिः स्यादिति तज्ज्ञानेपि तस्यान्यस्य चाज्ञानात्तदज्ञा| प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ॥तानकृत्स्नविदोमन्दान्कृत्स्नविन विचालयेत्॥२९॥ मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा // निराशीनिर्ममोभूत्वा युध्यस्व विगतज्वरः // 30 // नेप्यन्यज्ञानाच सोऽकृत्स्नउच्यते कृत्स्नस्त्वद्वयआत्मैव तज्ज्ञाने कस्यचिदवशेषस्याभावादिति श्लोकद्यार्थः // 29 // एवं कर्मानुष्टानसाम्येप्य विज्ञयोः कर्तृत्वाभिनिवेशतदभावाभ्यां विशेषउक्तः इदानीमज्ञस्यापि ममक्षोरममत्वपेक्षया भगवदर्पणं फलाभिसन्ध्यभावं च विशेष वदनज्ञतयाऽर्जुनस्य कर्माधिकार दृढयति मयि भगवति वासुदेवे परमेश्वरे सर्वज्ञे सर्व नियन्तरि सर्वात्मनि सर्वाणि कर्माणि लौकिकानि वैदिकानि च सर्वप्रकाराणि अध्यात्मचेतसा अहं कर्तान्तर्याम्यधीनस्तस्माएवेश्वराय राजइव भृत्यः कर्माणि करोमीत्यनया बुद्ध्या संन्यस्य समर्य निराशीनिष्कामः निर्ममेदिहपुत्रभ्रात्रादिषु स्वीयेषु ममताशून्यः विगतज्वरः सन्तापहेतुत्वाच्छोकएव ज्वरशब्देनोक्तः ऐहिकपारत्रिकदुर्यशोनरकपातादिनिमित्तशोकरहितश्च भूत्वा त्वं मुमुक्षुयुध्यस्व विहितानि कर्माणि कुर्वित्याभिप्रायः अत्र भगवदर्पणं निष्कामत्वं च सर्वकर्मसाधारणं मुमुक्षोः निर्ममत्वं त्यकशोकत्वं च युद्धमात्रे प्रकृतमिति द्रष्टव्यं अन्यत्र ममताशोकयोरपस तत्वान् // 30 // || // 44 For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir फलाभिसन्धिराहित्येन भगवदर्पणबुड्या विहितकनुष्टानं सत्त्वशुद्धिज्ञानप्रापिद्वारेण मुक्तिफलमित्याह इदं फलाभिसन्धिराहित्येन विहितकर्माचरणरूपं मम मतं नित्यं नित्यवेदबोधितत्वेनानादिपरंपरागतं आवश्यकामिति वा सर्वदेति वा मानवाः मनुष्याये केचित् | मनुष्याधिकारित्वात्कर्मणां श्रद्धावन्तः शाखाचार्योपदिष्टेर्थेऽननुभूतेप्येवमेवैतदिति विश्वासः श्रद्धा तद्वन्तः अनसूयन्तः गुणेषु दोषाविष्करण मस्या सा च दुःखात्मके कर्मणि मां प्रवर्तयन्न कारुणिकोयमित्येवंरूपा प्रकृते प्रसक्तां तामसूयामपि गुरौ सर्वसुत्दयकुर्वन्तोयेऽनुतिष्ठन्ति तेपि सत्त्वशुद्धिज्ञानपानिद्वारेण सम्यक् ज्ञानिवन्मुच्यन्ते कर्मभिर्धर्माधर्माख्यैः // 31 // एवमन्वये गुणमुक्त्वा व्यातरेके दोषमाह तु शब्दः श्रद्धाधर्म्यमश्रद्धां सूचयति तेन ये नास्तिक्यादश्रद्दधानाअभ्यस्यन्लोदोषमुद्भावयन्तः एतन्मम मतं नानुवर्तन्ते तानचेतसोदुष्टचित्तान् अतएव सर्वज्ञानविमूढान् सर्वत्र कर्मणि ब्रह्मणि सगुणे निर्गुणे च यज्ज्ञानं तत्र विविधं प्रमाणतः प्रमेयतः प्रयोजनतव मूढान् सर्वप्रका| ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः // श्रद्धावन्तोऽन लूयन्तोसुच्यन्ते तेपि कर्मभिः | // 31 // ये त्वेतदभ्यसूयन्तोनानुतिष्ठन्ति मे मतम् ॥सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेत | सः // 32 // सदृशं चेष्टते स्वस्याः प्रकतेानवानपि॥ प्रकृति यान्ति भूतानि निग्रहः किं कः | रिष्यति // 33 // रेगायोग्यानष्टान सर्वपुरुषार्थभ्रष्टान्विद्धि जानीहि // 32 // ननु राज्ञइव तव शासनातिक्रमे भयं पश्यन्तः कथमसूयन्तस्तव मतं नानुवर्तन्ने कयं वा सर्वपुरुषार्थसाधने प्रतिकूलाभवन्तीत्यतआह प्रकृति म प्राग्जन्मकृतधर्माधर्मज्ञानेच्छादिसंस्कारोवर्तमानजन्मन्यभिव्यक्तः सर्वतोबलवान् तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञाचेति श्रुतिप्रमाणकः तस्याः स्वकीयायाः प्रकृतेः सदृशमनुरूपमेव सर्वोजन्तुर्ज्ञानवान् ब्रह्मविदपि ‘पश्चादिभिधाविशेषादितिन्यायात् / गुणदोषज्ञानवान्वा चेष्टते किं पुनर्मर्खः तस्मात् भूतानि सर्वे प्राणिनः प्रकृति यान्त्यनुवर्तन्ते पुरुषार्थभ्रंशहेतुभुतामपि तत्र मम वा राज्ञोवा निग्रहः किं करिष्यति रागौत्कट्येन दुरितान्निवर्तयितुं न शक्नोतीत्यर्थः महानर कसाधनवं ज्ञात्वापि दुर्वासनाप्राबल्यात्पापेषु प्रवर्तमानान मच्छासनातिक्रमदापाद्विभ्यतीति भावः // 33 // For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.३. नन् सर्वस्यपाणिवर्गस्य प्रकृतिवशवर्तिले लौकिकबदिकपुरुषकारविषयाभावाविधिनिषेधानर्थक्यं प्राप्नं न च प्रकृति शून्यः कविदस्ति यं प्रति तदर्थवत्वं स्यादित्यतआह' इन्द्रियस्येन्द्रियस्येति वीप्सया सर्वेषामिन्द्रियाणामर्थे विषये शद्वे स्पर्श रूपे | रसे गन्धे च एवं कर्मेन्द्रियविषयेपि वचनादौ अनुकूले शास्त्रनिषिद्धेपि रागः प्रतिकूले शास्त्रविहितेपि द्वेषइत्येवं प्रतीन्द्रियार्थ | रागद्वषो व्यवस्थितावानुकूल्यपातिकृल्यव्यवस्थया स्थिती नवनियमेन सर्वत्र तौ भवतः तत्र पुरुषकारस्य शास्त्रस्य चायं विषयोयत्तयोर्वशं नागच्छेदिति कथं या हि पुरुषस्य प्रकृतिः साबलवदनिष्टानुबन्धित्वज्ञानाभावसहकृतेष्टसाधनत्वज्ञाननिबन्धनं रागं पुरस्कृत्यैव शास्वनिषिद्धे कलजभक्षणादौ प्रवर्तयति तथा बलवदिष्टसाधनत्वज्ञानाभावसहकृतानिष्टसाधनत्वज्ञानानेबन्धनं द्वेषं पुरस्कृत्यैव शास्त्रविहि| तादपि सन्ध्यावन्दनानिवर्तयति तत्र शास्त्रेण प्रतिषिद्धस्य बलवदनिष्टानुवन्धित्वे ज्ञापिते सहकार्यभावात्केवलं दृष्टेष्टसाधनताज्ञानं मधुविषसंपृक्तानभोजनइव तत्र न रागं जनायितुं शक्नोति एवं विहितस्य शास्त्रेण बलवदिष्टानुबन्धित्वे बोधिते सहकार्यभावारकेवलमनिष्टसाधनत्व ररररररररररररररर / इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ॥तयोर्न वशमागच्छेत्तौ यस्य परिपन्थिनौ // 34 // 2515525028525152515251525152525 ज्ञानं भोजनादाविव तत्र न द्वेषं जनयितुं शक्रोति ततश्चाप्रतिबद्धं शास्त्र विहित पुरुष प्रवर्तयति निषिद्धाच निवर्नयतीति शास्त्रीयविवेक. विज्ञानप्राबल्येन स्वाभाविकरागद्वेषयोः कारणोपमर्दैनोपमर्दान्न प्रकृतिविपरीतमार्गे पुरुषं शास्त्रदृर्टि प्रवनयितुं शक्नोतीति न शास्त्रस्य पुरुपकारस्य च वेयर्थ्यप्रसङ्गः तयोरागद्वेषयर्विशं नागच्छेत्तदधीनोन प्रवर्तेत निवर्तेत वा किंतु शास्त्रीयतद्विपक्षज्ञानेन तत्कारणविघटन द्वारा नौ नाशयेत् हि यस्मात् तौ रागद्वेषौ स्वाभाविकदोषप्रयुक्तौ अस्य पुरुषस्य श्रेयोथिनः परि पन्थिनी शत्रू श्रेयोमार्गस्य विन| कर्तारौ दस्यूहव पथिकस्य इदं च 'येहप्राजापत्यादेवाश्चातुराश्च ततः कानीयसाएव देवाज्यायसाअसुरास्तएषु लोकेवस्पर्धन्तेत्यादिश्रुनौ' स्वाभाविकरागद्वेषानिमित्तशास्त्रविपरीतप्रवृत्तिमसुरत्वेन शास्त्रीयप्रवृत्तिं च देवत्वेन निरूप्य व्याख्या| तमतिविस्तरेणेत्युपरम्यते // 34 // ननु स्वाभाविकरागद्वेषप्रयुक्तपश्वासाधारणप्रतिपहाणेन शास्त्रीयमेव कर्म कर्तव्यं चेताह यत्सुकर भिक्षाशनादि तदेव क्रियतां किमनिदुःखाबहेन युद्धनेत्यताह श्रेयान् प्रशस्यतरः स्वधर्मः यं वर्णमाम प्रति योविहितः स. || // 15 // For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्य स्वधर्मः विगुणोपि सर्वाङ्गोपसंहारमन्तरेण कृतोपि परधर्मात स्वं प्रत्यविहितान् स्वनुष्टितान् सर्वाङ्गोपसंहारेण सम्पादितादपि न | हिदातिरिक्तमान गम्योधर्मः येन परधर्मो यनुष्ठेयः धर्मत्वान् स्वधर्मवदित्यनुमानं तत्र मानं स्यात् 'चोदनालक्षणोर्योधर्मइति' न्यायात् अतः स्वधर्मे किञ्चिदङ्गहीनेपि स्थितस्य निधनं मरणभपि श्रेयः प्रशस्यतरं परधमस्य जीवितादपि स्वधर्मस्थस्य निधनं हि इह लोके | | कीर्त्यावह परलोके च स्वर्गादिसापक परधर्मस्तु इहाकी किरत्वेन परत्र नरकपदत्वेन च भयावहोयतः अतोरागद्वेषादिप्रयुक्तस्वाभाविकप्रवृत्तिवत्परधर्माप हेयावेत्यर्थः एवं तावद्भगवन्मनाङ्गीकारिणां श्रेयःप्रापिस्तदनहीकारिणां च श्रेयोमार्यभ्रटत्वमुक्तं श्रेयोमार्यभ्रंशेन फलाभिसन्धिपूर्वककाम्यकर्माचरणे च केवलपापमात्राचरणे च बहूनि कारणानि कथितानि ये वेतदभ्यतयन्तइत्यादिना तत्रायं संग्रह लोकः श्रद्धाहानिस्तथाऽतूया दुष्टचित्तत्वमूढते प्रकृतेर्वशतित्व रागद्वेषौ च पुष्कलौ परधर्मरवित्वं चेत्युक्तादुर्मार्गवाहकाः // 35 // तत्र श्रेयान्वयौविगुणः परधर्मात्स्वनुष्ठितात् // स्वधर्मे निधनं श्रेयः परधर्मोभयावहः // 35 // अर्जुन उवाच // अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः // अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः // 36 // काम्यातिविद्धकर्मप्रवृत्तिकारणमपनुद्य भगवन्मतमनुवर्तितुं तत्कारणावधारणाय ध्यायतोविषयान्सइत्यादिना पूर्वमनर्थमूलमुक्तं // साम्पतं च प्रकृतेर्गुणसंमदाइत्यादिना बहुविस्तरं कथितं तत्र किं सर्वाण्यपि समप्राधान्यन कारणानि अथवैकमेव मुख्य कारणाभितरााण तु तत्सहकारीणि केवलं तत्राद्ये सर्वेषां पृथक्पृथशिवारणे महान्प्रयासः स्यात् अन्त्ये त्वेकस्मिन्नेव निराकृते कृतकृत्यता स्यादित्यतोवहि मे केन हेतुना प्रयुक्तः प्रेरितोयं त्वन्मताननुवर्ती सर्वज्ञानविमूढः पुरुषः पापमनर्थानुबन्धि सर्वं फलाभिसन्धिपुरः सरं काम्यं चित्रादि शत्रुवधसाधनं च श्येनादि प्रतिषिद्धं च कलजभक्षणादि बहुविध कर्माचरति स्वयं कर्तुमनिच्छन्नपि न तु निवृत्ति |लक्षणं परमपुरुषार्यानुबन्धि त्वदुपदिष्टं कर्मेच्छन्नपि करोति न च पारतन्त्र्यं विनत्त्यं संभवति अतोयेन बलादिव नियोजितोराज्ञेव भत्यस्त्वन्मतविरुद्धं सर्वाना नुबन्धित्वं जाननपि तादृशं कर्माचरति तमनर्थमार्गप्रवर्तकं मां प्रति ब्रूहि ज्ञात्वा समुच्छेदावेत्यर्य: हेवाष्र्णेय वृष्णिवंशे / For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. मन्मातामहकुले कृपयावतीतिसंबोधनेन वार्ष्णेयीसुतोहं त्वया नोपेक्षणीयइति सूचयति // 36 // एवमर्जुनेन पृष्टे 'अथो खल्वाहुः काममयएवायं पुरुषइति आत्मैवेदमयआसीदेकएव सोकामयत जायामेस्यादथ प्रजायेयाय वित्तं मे स्यादथ कर्मकुर्वपित्यादिश्रुतिसिद्धमुत्तरं' श्रीभगवानुवाच यात्वया पृटोहेनुर्वलादनर्थमार्ग प्रवर्तकः सएषकामएव महान् शत्रुः यनिमित्ता सर्वानर्थवानिः प्राणिनां ननु क्रोधोप्यभिचारादौ प्रव कोदृष्टइत्यतआह क्रोधएषः कामएच केनचिद्धेनुना प्रतिहतः क्रोधत्वेन परिणमतेऽतः क्रोधोप्येषकामएव एतस्मिन्नेव महावैरिणि निवारिते सर्वपुरुषार्थप्राप्तिरित्यर्थः तनिवारणोपायज्ञानाय तत्कारणमाह रजोगुणसमुद्भवः दुःखप्रवृत्तिबलात्मकोरजोगुणएव समुद्भवः कारण यस्य अतः कारणानुविधायित्वं कार्यस्य सोपि तथा यद्यपि तमोगणोपि तस्य कारणं तथापि दुःखे प्रवृत्तौ च रजसएव प्राधान्यात्तस्यैव निर्देशः एतेन सात्विक्या वृत्त्या रजाति क्षीणे सोषि क्षीयतइत्युक्तं अथवा तस्य कथमनर्थमार्गे प्रवर्तकत्वमित्यतआह रजोगुणस्य // श्रीभगवानुवाच // कामएपक्रोधएपरजोगुणसमुद्भवः // महाशनोमहापाप्मा विद्धयेनमिहरिणा // 37 // [प्रवृत्त्यादिलक्षणस्य समुद्भवोयस्मान कामोहि विषयाभिलाषात्मकः स्वयमझतोरजः प्रवर्तयन्पुरुष दुःखात्मके कर्मणि प्रवनयति तेनाय. [मवश्यं हन्तव्यहत्यभिप्रायः ननु सामदानभेददण्डाश्चत्वारउपायास्तत्र प्रथमत्रिकस्याप्तंभ चनोंदण्डः प्रयोक्तव्योन तु हटादेवेत्याशय त्र. याणामसंभवं वक्तुं विशिनष्टि महाशनोमहापाप्मेति महदशनमस्येति महाशनः 'यत्पृथिव्यां ग्रीहियवं हिरण्यं पशवः खियः नालमेकस्य तत्सर्वमिति मत्वा शम बजेनिति' स्मृतेः अतोन दानेन सन्धान शम्यः नापि सामभेदाभ्यां यतोमहापाप्माऽत्ययः तेन हि बलायरितोऽनिष्टफलमपि जानन्पापं करोति अतोषिद्धि जानीहि एनं कामामिह संसारे वैरिणं तदेतत्सर्वं विवृतं वार्तिककारैरात्मैवेदमग्रआसीदिति शतव्याख्याने 'प्रवृत्ती च निवृत्तौ च यथोकस्याधिकारिणः स्वातन्त्र्येसति संसारमृतौ कस्मात्प्रवर्तते' नतु निःशेषविध्वस्तसंसारानर्थवमनि निवृत्तिलक्षणे वाच्यं केनायं प्रेर्यतेऽवशः अनर्थपरिपाकत्वमपि जानन्प्रवर्तते 'पारतन्त्र्यमते दृष्टा प्रवृत्तिर्नेदशी कचित् तस्माच्छेयोनिः पुंसः प्रेरकोनिष्टकर्मणि वक्तव्यस्तनिरासार्थमित्या स्यात्परा झुनिः अनानपुरुषार्थोयें निःशेषानर्थसङ्कलः इत्यकामयता // 46 // For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ระวางรางรังวะระวังรังรังรังวะระวรระวัง नातान्ममर्यान्साधनैर्जडः जिहासनि सथानर्थानविदानात्मनि भिवान् अविद्योतकामः सन थोखल्विति च श्रुतिः अकामतः क्रियाः काश्चिश्यन्ते नेह कस्याचिन् यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितं कामएषक्रोधएषहत्यादिवचनं स्मृतेः प्रवर्तकोनापरोऽतः कामादन्यः पनीयतहनि अकामतइति। मनुवचनं अन्यत्स्पष्टम् // 37 // तस्य महापाप्मत्वेन वैरित्वमेव दृष्टान्तः स्पष्टयति तत्र शरीरारम्भात प्रागनःकरणस्यालब्ध वत्तिकत्वात्सूक्ष्मः कामः शरीरारम्भकेण कर्मणा स्थूलशरीरावाच्छन्ने लय सिकेन्तःकरणे कृताभिव्यक्तिः सन् स्थुलोभवति सव विषवस्य चिन्त्यमानावस्थायां पुनःपुनराद्रिच्यमानः स्थूलतरोभवनि सएच पुनर्विषयस्य भुज्यमानतावरथायामत्यन्तोद्रेक प्राप्तः स्थूलतमोभवति तत्र प्रथमावस्थायां दृष्टान्नः यथा धूमेन सहजेनाप्रकाशात्मकेन प्रकाशात्मकोवन्हि रानियते द्वितीयाबस्थायां दृष्टान्तः। यथाढीमलेनासहजेनादोत्पत्त्यनन्तरमुद्रिक्तन चकारोऽवान्तरवैधय॑सूचनार्थः आत्रियतइति क्रियानुकर्षणार्थवतीयावस्थायां दृष्टान्तः य. घोल्बेन जरायुणा गर्भवेष्टनचर्मणातिस्छू लेन सर्वतोनिरुध्यावृतः तथा प्रकारत्रयेणापि तेन कामेनेदमावृतं अत्र धूमेनावृतोपि वन्हिीहादिलक्षणं धूमेनाप्रियते वन्हियथादर्शीमलेन च // यथोल्वेनावृतोगर्भस्तथा तेनेदमावृतम् // 38 // आवृतं ज्ञानमेतेन ज्ञानिनोनित्यवैरिणा // कामरूपेण कौन्तेय दुःपूरेणानलेन च // 39 // स्वकार्य करोति मलेनावतस्त्वादर्शः प्रतिबिम्बग्रहण लक्षणं स्वकार्य नकरोति स्वच्छताधर्ममात्रतिरोधानात् स्वरूपतस्तुपलभ्यतएव उल्वेनावतस्तु गर्भोन हस्तपादादिप्रसारणरूपं स्वकार्य करोति न वा स्वरूपतउपलभ्यतइति विशेषः // 38|| तथा तेनेदमावृतमिति संग्रहवाक्यं विवजाति ज्ञायतेऽनेनेति जानमन्तःकरणं विवेक विज्ञानं वा इदंशब्दनिर्दिष्टमेनेन कामेनावृतं तथाप्यापातसुखहेतुत्वादुपादेयः स्यादित्यतआह | शानिनोनित्यवैरिणा अज्ञोहि विषयभोगकाले काम मित्रमिव पश्यंस्तकार्ये दुःखे पाने वैरित्वं जानाति कामनाह दुःखित्वमापादितहति ज्ञानी तु भोगकालेपि जानात्यनेनाहमनर्थप्रवेशितइति अतोविवेकी दुःखीभवति भोगकाले च तत्परिणामे चानेनेतिजानिनोसौ नित्यवैरीति सर्वथा तेन हन्तव्यएवेत्यर्थः नार्ह किं स्वरूपोसावित्यतआह कामरूपेण कामितमिच्छा नष्णा सैव रूपं यस्य तेन हेकौन्ते येति संवन्धाविष्कारेण प्रमाण सूचयति ननु विवेफिना हातव्योप्याविवेकिनोपादेयः स्यादित्यतआह दुःपूरेणानलेन च चकारउपमार्थः न विद्यते लंपर्यानिर्यस्वे यनलोपन्हिः सयथा हविषा परायनुमशक्यस्तथातमपि भोगेनेत्यर्थः अतोनिरन्तरं सन्तापहेनुस्खादिवकिनदवाविवेकिनोपि For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गो.म. अ.३. // 17 // हेयएवासौ तथा च स्मृतिः 'न जानु कामः कामानामु पभोगेन शाम्यति हविषा कृष्णवमेव भूयएवाभिवर्धतइति अथवा इच्छायाविषयसिद्विनिवर्त्यवादिच्छारूपः कामोविषयभोगेन स्वयमेव निवर्तिप्यते किं तत्रातिनिर्बन्धेनेत्यतउनी दुःपुरणानलेनचेति विषयसिद्ध्या तत्कालमिच्छातिरोधानेपि पुनः प्रादुर्भावान विषयसिद्धिरिच्छानिवर्तिका किंतु विषयदोषदृष्टिरेव तथेति भावः // 39 // ज्ञाते हि शत्रोरधिष्टाने सु खेन सजेतुं शक्यतइति तदधिष्ठानमाह इन्द्रियाणि शब्दस्पर्शरूपरसगन्धग्राहकााण श्रीवादीनि वचनादानगमनविसर्गानन्दजनकानि बागादीनिच मनः सङ्कल्पात्मकं बुद्धिरध्यवसायात्मिका च अस्य कामस्याधिष्ठानमाश्रयउच्यते यतः एतैरिन्द्रियादिभिः स्वस्वव्यापारवद्भिरायौर्वमोहयात विविध मोहयति एपकामीज्ञान विवेकज्ञानमावृत्याच्छाद्य देहिनं देहाभिमानिनम् // 10 // यस्मादेवं यस्मादिन्द्रियाधिष्टानः कामोदेहिनः मोहयति तस्मात्त्वमादौ मोहनात्पूर्व कामनिरोधात्पूर्वमिति वा इन्द्रियाणि श्रोत्रादीनि नियम्य वशीकृत्य तेषु हि वशीकृतेषु मनोबुद्ध्योरपि वशीकरणं सिध्याते सङ्कल्पाध्यवसाययोर्बाधेन्द्रियप्रवृत्तिहारैवानर्थहेतुत्वात् अनइन्द्रियाणि मनोबुद्धिरिति पूर्व पृथनिर्दिइन्द्रियाणि मनोवुद्धिरस्याधिष्ठानमुच्यते // एतैविमोहयत्येपज्ञानमावृत्य देहिनम् // 4 // तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनं॥४१॥ श्यापीनेन्द्रियाणीत्येतावदुक्तं इन्द्रियत्वेन तयोरपि संग्रहोवा हे भरतर्षभ महावंशप्रसूतत्वेन समयोसि पाप्मानं मर्वपापमुलभूतमेनं काम | वैरिणं प्रजारि हि परित्यज हि स्फुटं प्रजाहि प्रकर्षण मारयति वा जहि शत्रुमित्युपसंहाराच्च ज्ञानं शास्त्राचार्योपदेशज परोक्षं विज्ञानमपरोक्षं तकलं तयोज्ञानविज्ञानयोः श्रेषःप्रातिखोर्नाशनम् // 41 // ननु यथाकथंचिद्वाह्यन्द्रियनियमसंभवेप्यान्तरनष्णात्यागोतिदुःष्करइति चेन् न रसोप्यस्य परं दृष्ट्वा निवर्ततइत्यत्र परदर्शनस्य रसाभिधानीयकतृष्णात्यागसाधनस्य प्रागुक्तेः तहि कोसौ परोयदर्शनात्तष्णानित्तिरित्याशच शुद्धमात्माने परशदनाच्यं देहादिभ्योविविच्य दर्शयति श्रोत्रादीनि ज्ञानेन्द्रियाण पञ्च स्थूल जई परिच्छिन्नं बाहां च देहमपेक्ष्य पराणि सूक्ष्मत्वात्प्रकाशकस्यान्चापकत्वादन्तःस्थत्वाच प्रकृष्टान्याहुः पण्डिनाः श्रुतयोवा तथेन्द्रियेभ्यः परं मनः सङ्कल्पविकल्पात्मक तत्पवर्तकत्वात् तथा मनसस्तु परा बुद्धिरध्यवसायात्मिका अध्यवसायोहि निश्चयस्तत्पूर्वकएव सङ्कल्पादिर्मनोधर्मः यस्तु बुद्धेः परतस्तनासकवेनावस्थितः यं देहिनमिन्द्रियादिभिराश्रयैर्युक्तः कामोजानावरणहारेण मोहयतत्युिक्त सबुद्धेटा परआत्मा सएषहह For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir FREE5555555555 प्रविष्ट इतिवश्य पारितस्यापि देटिनलदा परामर्शः अबार्थे श्रुतिः 'हन्द्रियेभ्यः पराध अर्थेभ्यः च परं मनः मनसस्तु परा बुद्धिर्बुद्धेरात्मा महापरः महतः परमव्य कमव्य कात्पुरुषः परः पुरुषान्न परं किंचित्सा काटा सा परागसिरिति' अत्रात्मनः परत्वस्यैव वाक्यतात्पर्यविषयत्वादिन्द्रियादिपरत्वस्याविपक्षितत्वादिन्द्रियेभ्यः पराअाइति स्थानेर्थेभ्यः पराणीन्द्रियाणीति विवक्षाभेदेन भगवदुतं न विरुध्यो बुद्धरत्मदादिव्याटयुद्धेः सकाशान्महानात्मा समाटिद्धिरूपः परः 'मनोमहान्मातिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वर इति' वायुपुराणवनना महनाहरण्यगर्भः परमव्यक्तमव्याकृतं सर्वजगदीजं मायाख्यं 'मायां तु प्रकृति विद्यादिति श्रुतेः तद्धदं तीव्याकृतमासीदिति च अव्यक्तात्सकाशात्सकलजइवर्गप्रकाशकः पुरुषः पूर्णआत्मा परः तस्मादपि कश्चिदन्यः परस्यादित्यतआह पुरुषान्न परं किंचिदिति इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः॥ मनसस्तु परा वुद्धिर्योवुद्धेः परतस्तु सः॥४२॥ एवं वुद्धेः परं वुवा संस्तभ्यात्मानमात्मना।।जाहि शत्रु महावाहो कामरूपं दुरासदम् // 43 // इति श्रीमद्भगवद्रीता सूपनिबरब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगोना मतृतीयोध्यायः // 3 // कुतएव यस्मान सा काटा समाप्तिः सर्वाधिष्ठानत्वात्सा परा गतिः 'सोध्वनः पारमानोति तद्विष्णोः परमं पदमित्यादिश्रुतिप्रसिद्धा' परा गतिरपि सेवेत्यर्थः तदेतत्सर्थ योबुद्धेः परतस्तु सइत्यनेनो कम् // 42 // फालेनमाह रसोप्यस्य परं दृष्ट्वा निवर्ततइत्यत्र यः परशद्धेनोक्तस्तमेवंभूतं पूर्णमात्मानं बुद्धेः परं बुवा साक्षात्कृत्य संस्तभ्य स्थिरीकृत्यात्मानं मनः आत्मना एतादृशनिश्चयात्मिकया बुद्ध्या जहि मारय शत्रु सर्वपुरुषार्यशाननं हे महाबाहो महाबाहोई शत्रुमारगं सुकरामिति योग्यं संबोधनं कामरूपं तृष्णारूपं दुरासदं दुःखेनासादनीयं दुर्विज्ञेयानेकविशेषामति यत्नाधिक्याय विशेषणं // 43 // उपायः कनिष्टात्र प्राधान्येनोपसंत्वता उपेया। ज्ञाननिष्ठा तु तद्गुणत्वेन कीर्तिता / / इतिश्री मत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीयपादशियमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां ज्ञाननिष्ठावर्षनं नाम तृतीयोऽध्यायः॥३॥ For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीतामृतदुहे नमः अथ चतुर्थाध्यायः प्रारभ्यते // यद्यपि पूर्वमपेयत्वेन ज्ञानयोगस्तदुपायत्वेन च कर्मयोगइति हौ योगी कथितौ तथाप्येकं साङ्यञ्च योगञ्च यः पश्यति सपश्यतीत्यनया दिशा साध्यसाधनयोः फलैक्यादैक्यमुपचर्यसाधनभूतं कर्मयोगं साध्यभूतञ्च ज्ञानयोगमनेकविधगुणविधानाय स्तौति वंशकथनेन भगवान् इममध्यायहयेनोक्तं योगं ज्ञाननिष्ठालक्षणं कर्मनिष्टोपायलभ्य विवस्वते सर्वक्षत्रियवंशबीजभूतायादित्याय प्रोक्तवान् प्रकर्षेण सर्वसन्देहोरछेदादिरूपेणोक्तवानह भगवान् वासुदेवः सर्वजगत्परिपालकः सर्गाटिकाले राज्ञां बलाधानेन तदधीनं सर्वजगत्पालयितुं कथमनेन बलाधानमिति विशेषणेन दर्शयति अव्ययं अव्ययवेदमूलस्वादश्ययमोक्षफलत्वाच नव्येति स्वफलादित्यव्ययमव्यभिचारिफलं तथाचैतावृशे नवलाधानं शम्यमिति भावः सच मम शिष्योविवस्वान् मनवे वैवस्वताय स्त्रपुत्राय प्राह सच मनुरिल्याकवे स्वपुत्रायादिराजायात्रवीत् यद्यपि प्रतिमन्वन्तरं स्वायम्भुवमन्वादिसाधारणोयं // श्रीभगवानुवाच // इमं विवस्वते योगं प्रोक्तवानहमव्ययम् // विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेब्रवीत् // 1 // एवं परंपराप्राप्तमिमं राजर्षयोविदुः // सकालेनेह महता योगोनटः परन्तप // 2 // भगवदुपदेशस्तथापि साम्पातकवैवस्वतमन्वन्तराभिप्रायणादित्यमारभ्य सम्पदायोगणितः // 1 // एवमादित्यमारभ्य गुरुशिष्यपरंपरया पाताममं योग राजानश्च ते ऋषयथेति राजर्षयः प्रभुत्वेसति सूक्ष्मार्थनिरीक्षणक्षमानिमिप्रमुखाः स्वपित्रादिप्रोक्तम् विदुः तस्मादनादिवेदमूलत्वे नानन्तफलवेनामादिगुरुशिष्यपरंपराप्राप्तत्वेन च कृत्रिमत्वशङ्कानास्यदत्वात् महाप्रभावोयं योगइति श्रद्धातिशयाय स्तूयते सएवं महाप्रयोजनोपि योगः कालेन महता दीर्येण धर्मन्हासकरेण इह इदानीमावयोयवहारकाले द्वापरान्ते दुर्बलानजितेन्द्रियाननधिकारिणः प्राप्य कामक्रोधादिभिरभिभूयमानोनष्टः विच्छिन्नसम्प्रदायोजातः तं विना पुरुषार्थाप्राप्तः अहो दौर्भाग्यं लोकस्येति शोचति भगवान् हे परन्तप परं कामक्रोधादिरूपं शत्रुगणं शौर्येण बलवता विवेकेन तपसा च भानुरिव तापयतीति परन्तपः शत्रुतापनोजितेन्द्रियइत्यर्थः उर्वदयुपेक्षणाद्यद्भुतकर्मदर्शनात् तस्मात् त्वं जितेन्द्रियत्वादत्राधिकारीति सूचयति // 2 // 5252515251525152525155251525252525 For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गी. म. अ.. // 49 // यएवं पूर्वमुपदिष्टोप्यधिकार्यभावादिच्छिनसम्प्रदायोभून यं विना च पुरुषार्थोन लभ्यते सएवायं पुरातनोऽनादिगुरुपरंपरागतोयोगोद्य | सम्प्रदायविच्छेद काले मयाऽतिस्निग्धेन ते तुभ्यं प्रकर्षणोतः नत्वन्यस्मै कस्मेचित् कस्मात् भक्तोसि मे सरवाचेति इतिशब्दोदेतौ यस्मात्वं मम भकः शरणागतये सत्यत्यन्तप्रीतिमात्र सखा च समानवयाः स्निग्धसहायोसि सर्वदा भवसि अतस्तुभ्यमुक्तइत्यर्थः अन्यसौ कुतोनोच्यते तत्राह हि यस्मादेतत्जानमुत्तमं रहस्य अतिगोप्यं // 3 // या भगवति वासुदेवे मनुष्यत्वेनासर्वज्ञत्वानित्यत्वाशङ्का मृर्खाणां तामपनेनुमनुवदन्नर्जुन आशङ्कले अपरमल्पकालीनमिदानीन्तनवसुदेवगहे भवतोजन्म शरीरग्रहणं विहीनञ्च मनुव्यत्वान् परं बहुकालीनं सर्गादिभवं उत्कृष्टञ्च देवत्वात् विवस्वतोजन्म अत्रात्मनोजन्माभावस्य प्राग्व्युत्पादितत्वाइहाभिप्रायेणैवार्जु सएवायं मया तेऽद्य योगः प्रोक्तः पुरातनः॥भक्तोसि मे सखा चेति रहस्यं ह्येतदुत्तमम्॥ 3 // // अर्जुन उवाच // अपरं भवतो जन्म परजन्म विवस्वतः // कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति // 4 // नस्य प्रभः अतः कथमेतद्विजानीयामातविरुद्धार्थतया एतच्छब्दार्थमेव विवृणोति त्वमादौ प्रोक्तवानिति त्वमिदानीन्तनोमनुष्योऽसर्वज्ञः सर्गादौ पूर्वतनाय सर्वज्ञायादित्याय प्रोक्तवानिति विरुद्धार्थमेतदिति भावः अत्रायं निर्गलितोर्थः एतदेहावच्छिन्नस्य तव देहान्तरावच्छेदेन वा आदित्यं प्रत्युपदेतृत्वं एतहेहेन वा नाद्यः जन्मान्तरानुभूतस्यासर्वज्ञेन स्मर्तुमशस्यत्वान् अन्यथा ममापि जन्मान्तरानुभूतस्मरणप्रसङ्गः तव मम च मनुष्यत्वेनासर्वज्ञत्वाविशेषात् तदुक्तमाभयुक्तैः 'जन्मान्तरानुभूतञ्च न स्मर्यतइति' नापि द्वितीयः सर्गादाविदानीन्तनस्य देहस्यासनाधान तदेवं देहान्तरेण सर्गादौ समावसंभवेपीदानीन्तनस्मरणानुपपत्तिः अनेन देहेन स्मरणोपपत्तावपि सर्गादौ सद्भावानुपपत्तिरित्यसर्वज्ञत्वानित्यत्वाभ्यां द्वावर्जुनस्य पूर्वपक्षौ // 4 // तत्र सर्वज्ञत्वेन प्रथमस्य परिहारं जन्मानि लीलादेहग्रहणानि | लोकदृष्ट्यभिप्रायेणादित्यस्योदयवन्मे मम वहूनि व्यतीतानि तव त्राज्ञानिनः काजितानि देहग्रहणानि तव चेत्युपलक्षणमितरेषामपि // 19 // For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानां जीवैश्याभिप्रायेणवा हेअर्जुन श्लेषेण अर्जुनवक्षनाना संबोधयन्नावतज्ञानत्वं सूचयति तानि जन्मान्यहं सर्वज्ञः सर्वशक्तिरीश्वरोवेद जानामि सर्वाणि मदीयानि त्वदीयान्यन्यदीयानि च नवमज्ञोजी प्रस्तिरोभूतज्ञानशकिर्वेच्थ नजानासि स्वीयान्यपि किं पुनः परकी याणि हेपरन्तप परं शत्रु भेददृष्ट्या परिकल्प्य हन्तुं प्रवृत्तोसीति विपरीतदार्शवाभ्रान्नोसीति सूचयति तदनेन संबोधनद्वयेनावरणविक्षपौ बावन्यज्ञान धौ दर्शितौ // 5 // नन्वतीतानेकजन्मवत्खमात्मनः स्मरास चेहि जातिस्मराजीवस्त्वं परजन्मज्ञानमपि योगिनः सार्वात्म्याभिमानेन 'शास्त्रदृष्टयातुपदेशोवामदेववादिति न्यायेन संभवति तथाचाह वामदेवोजीवोपि 'अहं मनुरभवं सूर्यश्वाहं कक्षीवानाषिरास्म विप्रइत्यादिदाशतय्यां' अतएव न मुख्यं सर्वज्ञत्वं तथाच कथमादित्यं सर्वज्ञ मुपदिष्टवानस्यनीश्वरः सन् न हि जीवस्य मुख्यं सार्वज // श्रीभगवानुवाच // बहूनि मेव्यतीतानि जन्मानि तव चार्जुन // तान्यहं वेद सर्वाणि न त्वं वेत्त्य परन्तप // 5 // अजोपि सन्नव्ययात्मा भूतानामीश्वरोपि सन् // प्रकृति स्वामधिष्ठाय संभवाम्यात्ममायया // 6 // 52525151625 |संभवति व्यष्टपाधेः परिच्छिन्नत्वेन सर्वसंबन्धित्वाभावात् समष्ट्यपाधेरपि विराजः स्थूलभूतोपाधित्वेन सूक्ष्मभूतपरिणामविषयं मायापरिणामविपयंच ज्ञानं न संभवति एवं सूक्ष्मभूतोपाधेरपि हिरण्यगर्भस्य तत्कारणमायापरिणामाकाशादिसर्गक्रमादिविषयज्ञानाभावः सिद्धएव तस्मादीश्वरएय कारणोपाधित्वादतीतानागतवर्तमानसर्वार्थविषयज्ञानवान्मुख्यः सर्वज्ञः अनीतानागतवर्तमानविषयं मायावृत्तित्रयमेकैववा सर्व विषया मायावत्तिरित्यन्यत् तस्यच नित्येश्वरस्य सर्वज्ञस्य धर्माधर्माद्यभावेन जन्मैवानुपपन्नमतीतानेकजन्मवत्वन्तु दूरोत्सारितमेव तथाच जीवत्वे सार्वज्ञ्यानुपपतिरीश्वरत्वे च देहग्रहणानुपत्तिरिति शाइयं परिहरन्ननित्यत्वपक्षस्यापि परिहारमाह अपूर्वदेहेन्द्रियादिग्रहणं जन्म पूर्वगृहीतदेहेन्द्रियादिवियोगोव्ययः यदुभयं तार्किकैः प्रेत्यभावहत्युच्यते तदुक्तम् 'जातस्य हि धुवोमृत्यु वजन्म मृतस्य चेति' तदुभयञ्च धर्माधर्मवशाङ्गवति धर्माधर्मवशत्वं चाज्ञस्य जीवस्य देहाभिमानिनः कर्माधिकारित्वाद्भवति For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. तत्र यदुच्यते सर्वज्ञस्येश्वरस्य सर्वकारणस्येदृग्देहग्रहणं नोपपद्यइति तत्तथैव कथं यदि तस्य शरीरं स्थूलभूतकार्य स्यात्तदा व्यष्टिरूपत्वे जायदवस्थाऽस्मदादितुल्यवं विराजीवत्वं तस्य तदुपाधित्वात् अथ सूक्ष्मभूतकार्य तदा व्याटिरूपवे स्वभावस्थाऽस्मदादितुल्यत्वं समष्टिरूपत्वे च हिरण्यगर्भजीवत्वं तस्य तदुपाधित्वात् तथाच भौतिकं शरीरं जीवानाविष्टं परमेश्वरस्य न संभवत्येवेति सिद्ध नच | जीवाविष्टएतादृशे शरीरे तस्यभुतावेशवत्प्रवेशइति वाच्यम् नच्छरीरावच्छेदेन तज्जीवस्य भोगाप्युपगमेऽन्तर्यामिरूपेण सर्वशरीरप्रवेशस्य विद्यमानत्वेन शरीरविशेषाभ्युपगमवैय्यर्थ्यान् भोगाभावेच जीवशरीरत्वानुपपत्तेः अतोन भौतिक शरीरमीश्वरस्येति पूर्वार्धनाङ्गीकरोति अजोपि सन्नव्ययात्मा भूतानामीश्वरोपि सन्निति अजोपि सन्नित्यपूर्वदेहयहणं अव्ययात्मापि सन्निति पूर्वदेहविच्छेदं भूतानां भवनधर्माणां सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानामीश्वरोपि सन्निति धर्माधर्मवशत्वं निवारयति कथं तर्हि देहग्रहणमित्युत्तरार्द्धनाह प्रकृति स्वामविष्टाय संभवामि प्रकृति मायाख्यां विचित्रानेकशक्तिमघटमानघटनापटीयसी स्वां स्वोपाधिभूतामाध टाय चिदाभासेन वशीकृत्य संभवामि तत्पारणामविशेषैरेव देहवानिव जातइव च भवामि अनादिमायैव मदुपााधिभता यावत्कालस्थायित्वेन च नित्या जगत्कारणत्वसम्पादिका मदिच्छयैव प्रवर्तमाना विशुद्धसत्वमयखेन मम मार्तस्तहिशिष्टस्य चाजत्वमव्ययत्वमीश्वरत्वञ्चोपपन्नं अतोनेन नित्येनैव देहेन विवस्वन्तं च त्वां च प्रति इमं योगमुपदिष्टवानहमित्युपपन्न तथाचश्रुतिः 'आकाशशर ब्रह्मेति आकाशोत्राच्याकृतं आकाशएव तदोतंच प्रोनचेत्यादौ तथा दर्शनान् 'आकाशस्तविङ्गादिति' न्यायाच तर्हि भौतिकवियहाभावात्तर्ममनुष्यत्वादिप्रतीतिः कथमिति चेत् तत्राह आत्ममाययेति मन्माययैव मयि मनुष्यत्वादिप्रतीतिर्लोकानुग्रहाय न नस्तुव॒त्येनिभावः तथा चोक्तं मोक्षधर्मे 'माया होषा मया मृष्टा यन्मां पश्यसि नारद सर्वभूतगुणैर्युक्तं न तु मां द्र टुमर्हसीति' सर्वभूतगुणैर्युक्तं कारणोपाधि मां चर्मचक्षुषा द्रष्टुं नाहसीत्यर्थः उक्तंच भगवता भाष्यकारेण सच भगवान् ज्ञानेश्वर्यशक्तिबलवीर्यतेजोभिः सदासम्पन्नस्त्रिगुणात्मिकां वैष्णवीं स्वां मायां प्रकृति वशीकृत्याजोऽव्ययोभतानामीश्वरोनित्यशुद्धबुद्धमुक्तस्वभावोपि सन् स्वमायमा देहवानिव जातइव लोकानुग्रहं कुर्वन्तक्षते स्वप्रयोजनाभावेपि भूतानुजिवक्षयति व्याख्यातृभिश्चोक्त स्वेच्छाविनिर्मितेन मायामयेन दिव्येन रूपेण संबभूवेति नित्योयः कारणोपाधिर्मायाख्योनेकशकिमान् सएव भगवह इति भाष्यकृतां मतं अन्येतु परमे वरे देहदेहिभावं न मन्यन्ते किन्तु यश्च नित्योविभुः सच्चिदानन्दघनोभगवान्वानुदेवः परिपूर्णोनिर्गुणः परमात्मा सएव ताईन-] // 50 // For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहोनान्यः कश्चिद्भौतिको मायकोवेति अस्मिन्पक्षे योजना आकाशवत्सर्वगतश्च नित्यः ‘अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मेत्यादिश्रुतेः' असंभवस्तु सनोनुपपत्तेः नात्माश्रुनर्नित्यत्वाच ताभ्यइत्यादिन्यायाच वस्तुगत्या जन्मपिनाशरहितः सर्वभासकः सर्वकारणमायाधिष्ठानत्वेन सर्वभूतेश्वरोपि सत्रह प्रकृति स्वभावं सच्चिदानन्दवनैकरसं मायां व्यावर्तयति स्वामिनि निजस्वरूपमित्यर्थः | 'सभगवः कस्मिन्प्रतिष्टितः स्व महिनि इतिश्रुतेः स्वस्वरूपमाधिष्टाय स्वरूपावस्थितएव सन् संभवामि देहदेहिभावमन्तरेणैव देहिवयवहारामि कथं तदेहे सच्चिदानन्दधने देहत्वप्रतीतिरतआह आत्ममाययेति निर्गुणे शुद्धे सच्चिदानन्दरसघने मयि भगवति वासुदेवे देहदेहिभावशून्ये नद्रूपेण प्रतीनिर्मायामात्रमित्यर्थः तदुक्तं 'कृष्णमेनमवेहि त्वमात्मान मखिलात्मनां जगद्धिताय सोप्यत्र देहीवाभाति माययेतिः 'अहोभाग्यमहोभाग्यं नन्दगोपनजौकसां यन्मित्रं परमानन्दं पूर्ण ब्रह्म सनातनमितिच केचित्तु नित्यस्य निरवयवस्य निर्विकारस्यापि परमानन्दस्यावयवावयविभावं वास्तवमेवेच्छन्ति ते नियुक्तिकं ब्रुवाणास्तु नास्माभिर्विनिवार्यतइति न्यायेन नापवाद्याः यदि संभवेत्तथैवास्तु | यदा यदा हि धर्मस्य ग्लानिर्भवति भारत // अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् // 7 // परित्राणाय साधूनां विनाशाय च दुष्कृताम् // धर्मसंस्थापनार्थाय संभवा मि युगे युगे // 8 // किमतिपल्लविनेनेत्युपरम्यते // 6 // एवं सच्चिदानन्दघनस्य तव कदा किमर्थं वा देहियद्वयवहारइति तत्रोच्यते धर्मस्य वेदविसाहितस्य प्राणिनॉमभ्यदयनिःश्रेयसाधनस्य प्रवत्तिनिवत्तिलक्षणस्य वर्णाश्रमतदाचारव्यंग्यस्य यदा यदा ग्लानिर्हानिर्भवति || | हेभारत भरतवंशोद्भवत्येन भा ज्ञानं तत्र रतत्वेन वा वं न धर्महानिं सोडुं शक्नोषीति संवोधनार्थः एवं यदा यहाऽभ्युत्थान मुद्भवोऽधर्मस्य वेदानेपिद्धस्य नानाविधःख साधनस्य धर्मविरोधिनः तदा तदाऽऽत्मानं देहं सृजामि नित्यासद्धमेवं सटमिव दर्शयामि मायया // 7 // तकि धर्मस्य हानिरधर्मस्य च वृद्धिस्तव परितोषकारणं येन तस्मिन्नेव कालआविर्भ-| वसीति तथा चान वहएव तवावतारः स्यादिति नेत्याह धर्महान्या हीयमानानी साधूनां पुण्यकारिणां वेदमार्गस्थानां परित्राणाय परितः सर्वतोरक्षणाय तथाऽधर्मवृद्ध्या वर्धमानानां दुष्कृतां पापकारिणां वेदमार्गविरोधिनां विनाशाय च तदुभयं कथं स्यादिति तदाह |धर्मसंस्थापनार्थाय धर्मस्य सम्यगधर्मनिवारणेन स्थापनं वेदमार्गपरिरक्षणं धर्मसंस्थापनं तदर्थ संभवामि पर्ववत युगे युगे प्रतियुगम // 8 // 8525152515252515255251525152515256 | For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.४. जन्म नित्यसिद्धस्यैव मम सच्चिदानन्दधनस्य लीलया तथानुकरणं कर्म च धर्मसंस्थापनेन जगत्परिपालनं मे मम नित्यासिद्धेश्वरस्य दिव्यमप्राकृतमन्यैः कर्तुमशक्यमीश्वरस्यैवासाधारणं एवमजोपि सन्नित्यादिना प्रतिपादितं योवेत्ति तत्त्वतोभ्रमानवर्तनेन मूर्हि मनुष्यत्वभ्रान्त्या भवतोपि गर्भवासादिरूपमेव जन्म स्वभोगार्थमेव कर्मेत्यारोपितं परमार्थतः शुद्धसच्चिदानन्दवनरूपत्वज्ञानेन तदपनुद्य अजस्यापि | मायया जन्मानुकरणमकरपि परानुग्रहाय कर्मानुकरणमित्येवं योवेत्ति सआत्मनोपि तत्त्वस्फुरणान् त्यस्त्वा देहमिमं पुनर्जन्म नैति किंतु मां भगवन्तं वासुदेवमेव सच्चिदानन्दघनमेति संसारात् मुच्यत इत्यर्थः हे अर्जुन // 9 // मामेति सोर्जुनेत्युक्तं तत्र स्वस्य सर्वमुक्तप्राप्यतया पुरुषार्थवं अस्य मोक्षमार्गस्यानादिपरंपरागतत्वं च दर्शयति रागस्तकलं तृष्णा सर्वान्विषयान्परित्यज्य ज्ञानमार्गे कथं जीवितव्यामिति त्रासोभयं सर्वविषयोच्छेदकोयं ज्ञानमार्गः कथं हितः स्यादिति द्वेषः क्रोधः तएते रागभयक्रोधावीताविवेकेन विगतायेभ्यस्ते वीतरागभयजन्म कर्म च मे दिव्यमेवं योवेत्ति तत्त्वतः॥ त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोर्जुन // 9 // वीतरागभयक्रोधामन्मयामामुपाश्रिताः // वहबोज्ञानतपसा पूतामद्भावमागताः॥१०॥ क्रोधाः शृद्धसत्वाः मन्मयाः मां परमात्मानं तत्पदार्थ त्वंपदार्थाभेदेन साक्षात्कृतवन्तः मदेकचित्तावा मामुपाश्रिताः एकान्तप्रेमभक्त्या मामीश्वरं शरणंगताः बृहवोनेके ज्ञानतपसा ज्ञानमेव तपः सर्वकर्मक्षयहेतुत्वात् न हि ज्ञानेन सदृशं पवित्रमिह विद्यतइति हि वक्ष्यति तेन पताः क्षीणसर्वपापाः सन्तोनिरस्ताज्ञानतत्कार्यमलाः मद्भावं मद्रूपत्वं विशुद्धसचिदानन्दघनं मोक्षमागताः अज्ञान| मात्रापनयेन मोक्ष प्राप्ताः ज्ञानतपसा पूताजीवन्मुक्ताः सन्तोमद्भावं मद्विषयं भावं रत्याख्यं प्रेमाणमागताइति वा तेषां ज्ञानी नित्ययुक्तएकभक्तिविशिष्यतइति हि वक्ष्यति // 10 // ननु ये ज्ञानतपसा पूतानिष्कामास्ते स्वद्भाव गच्छन्ति येत्वपूताः सकामास्ते नगच्छन्तीति फलदातुस्तव वैषम्यनघण्ये स्यातामिति नेत्याह ये आर्ताः अर्थिनोजिज्ञासवोज्ञानिनश्च यथा येन प्रकारेण सकामतया निष्कामतया च मामीश्वरं सर्वफलदातारं प्रपद्यन्ते भजन्ति तांस्थथैव तदपोक्षित // 51 // For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir फलदानेनैव भजाम्यनु गाहाम्यहं न विपर्ययेण तत्रामुमुक्षूनानिथिनचाहिरणेनार्थदानेन चान गण्हामि जिज्ञासून विविदिषन्ति यज्ञेनेत्यादिश्रुतिविहिननिष्कामकर्मानुठालन् ज्ञानदानेन ज्ञानिनश्च मुमुक्षुन् मोक्षदानेन न वन्यकामायान्यदामीत्यर्थः ननु तथापि स्वभक्तानामेव फलं ददासि नत्वन्यदेवाभक्तानामिति वैपम्यं स्थितमेवेति नेत्याह मम सर्वात्मनोवासुदेवस्य वम भजनमार्ग कर्म| ज्ञानलक्षणमनुवर्तन्ते हे पार्थ सर्वशः सर्वप्रकारैरिन्द्रादीनप्यनुवर्तमानामनुष्याइति कर्माधिकाारणः ‘इन्द्रं मित्रं वरुणमनिमाहुरित्यादि| मन्त्रवर्णान् फलमतउपपत्तेरिति' न्यायाच सर्वरूपेणापि फलदाता भगवानकएवेत्यर्थः तथा च वक्ष्यति येप्यन्यदेवताभक्ताइत्यादि // 11 // ननु त्वामेव भगवन्तं वासुदेव किमिति सर्वे न प्रपद्यन्तइति तबाह कर्मणां सिद्धिं फलनिष्पत्ति कातन्तइह लोके देवताः देवान् | ये यथा मां प्रपद्यन्ते तांस्तथैव अजाम्यहम् // मम वर्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः // 11 // कान्तः कर्मणां सिद्धि यजन्तइह देवताः // क्षिप्रं हि मान लोके सिद्धिर्भव ति कर्मजा // 12 // चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः // तस्य कारमाप मां वि. यकर्तारमव्ययम् // 13 // | इन्द्राग्न्याद्यान् यजन्ते पूजयन्ति अज्ञानप्रतिहतत्वान तु निष्कामाः सन्तोमा भगवन्तं वासुदेवमिति शेषः कस्मात् हि यस्मात् इन्द्रादि| देवतायाजिनां तत्कलकाङ्क्षिणां कर्मजा सिद्धिः कर्मजन्यं फलं क्षिप्रं शीत्रमेव भवति मानुषे लोके ज्ञानफलं त्वन्तःकरणशुद्धिसापेक्षत्वानक्षिप्रं प्रभवति मानुषे लोके कर्मफलं शी भवतीति विशेषणादन्यलोकेपि वर्णाश्रमधर्मव्यतिरिक्तकर्मफलसिद्धिर्भगवता सूचिता यतस्त| तत्क्षुद्रफलसिद्ध्यर्थं सकामामोक्षविमुखाः अन्यादेवनायजन्नेऽतोन मुमुक्षवध मां वासुदेव साक्षात्ते प्रपद्यन्तइत्यर्थः // 12 // शरीरारम्भ| कगुणवैषम्यादपि न सर्व समानस्वभावाइत्याह चत्वारोवर्णास्व चातुर्वर्ण्य स्वार्थेधञ् मयेश्वरेण सृष्टमुत्पादितं गुणकर्मविभागशः गुणविभा | गशः कर्मविभागशश्च तथाहि सत्त्वप्रधानाब्राह्मणास्तेषाञ्च सात्विकानि शमदमादीनि कर्माणि सत्वोपसर्जनरजःप्रधानाः क्षत्रियास्तेषाञ्च हातादृशानि शौर्यतेजःप्रभृतीनि कर्माणि तमोपसर्जनरजःप्रधानावैश्यास्तेषाञ्च कृष्णादीनि तादृशानि कर्माणि तमःप्रधानाः शूद्रास्तेषांच || For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.४. तामसानि त्रैवणिकशुश्रूषादीनि कर्माणीति मानुषे लोके व्यवस्थितानि एवं तहिं विषमस्वभावचातुर्वर्ण्यनत्वेन तव वैषम्य दुर्वारमित्या-1 शङ्कय नेत्याह तस्य विषमस्वभावस्य चातुर्वर्यस्य व्यवहारदृट्या करिमपि मां परमार्थ दृष्ट्या विद्धयकर्तारमव्ययं निरहदारवेनाक्षीणमहिमानं || 13 // कर्माणि विश्वसगादीनि मां निरहारत्वेन कर्तवाभिमानहीनं भगवनं न लिम्पन्ति देहारम्भकत्वेन न वधन्ति एवं कर्तवं निराकृत्य भोक्तत्वं निराकरोति न मे ममात कामस्य कर्मफले स्पटा तणा 'आपकामस्य का स्मरेनि शुओ' कर्तवाभिमानफलस्पृहाभ्यां हि कर्माणि लिम्पन्ति तदभावाब मां कर्माणि लिम्पन्ति इति एवं योन्योपि मामकर्तारमभोकार चात्मत्वेनाभिजानाति कर्मभिर्न सबध्यते अर्थात्मज्ञानेन मुच्यतइत्यर्थः // 14 // यतोनाई कर्ता न मे कर्मफलस्पदेति ज्ञानाकर्मभिर्नन मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा // इति मां योभिजानाति कर्मभिर्न सवध्यते // 14 // एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः // कुरु कर्मैव तस्मात्त्वं पूर्वैः पू. वंतरं कृतम् // 15 // किं कर्म किमकर्मेति कवयोप्यत्र मोहिताः // तने कर्म प्रवक्ष्यामि / यत्ज्ञात्वा मोक्ष्यसेऽशुभात् // 16 // वध्यते अतः एवं आत्मनोऽकर्तुः कर्मालेपं ज्ञात्वा कृतं कर्म पूर्वैरतिक्रान्तैरपि अस्मिन् युगे ययातियदुप्रभृतिभिर्मुमुक्षुभिः तस्मात्त्वमपि कमेव कुर न तृष्णीमासनं नापि संन्यासं यद्यतत्त्ववित्तदात्मशुद्ध्यर्थ तत्त्वविच्चेल्लोकसंग्रहार्थ पूर्वैः जनकादिभिः पूर्वतरं अनिपूर्व | युगान्तरेपि कृत एतनास्मिन्युगऽन्ययुगे च पूर्वपूर्वनरैः कृतत्वावश्यं त्वया कर्तव्यं कर्मेनि दर्शयति // 15 // ननु कर्मविषये किं कश्चिसंशयोप्यास्ति येन पूर्वेः पूर्वतरं कृतमित्यतिनिर्बभ्रासि अस्त्येवेत्याह नौस्थस्य निष्क्रियेष्वपि तटस्थवक्षेषु गमनभ्रमदर्शनात् तथाऽदराबक्षुःसनिकृष्टेषु गच्छत्स्वपि पुरुषेष्वगमनभ्रमदर्शनात् परमार्थतः किं कर्म किंवा परमार्थतोऽकर्मेति कवयोमेधाविनोप्यत्रास्मिन्विषये मोहिताः मोहं निर्णयासामर्थ्य प्राप्ताः अत्यन्तदुर्निरूपत्वादित्यर्थः तत्तस्मात्ते तुभ्यमहं कर्म अकारप्रश्लेषण छेदादकर्म च प्रवक्ष्यामि प्रकर्षेण सन्देहोच्छेदेन बस्यामि यत्कर्माकर्मस्वरूपं ज्ञात्वा मोत्यसे मुक्तीभविष्यस्यशुभात्संसारात् // 16 // 5 2514252515251528 15251515251 // 52 // For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ननु सर्वलोकप्रसिद्धत्वादहमेवैतज्जानामि देहेन्द्रियादिव्यापारः कर्म तूष्णीमासनमकर्मेति तत्र किं त्वया वक्तव्यमिति तत्राह हिं यस्मात् कर्मणः शास्त्रविहितस्यापि तत्त्वं बोद्धव्यमस्ति विकर्मणश्च प्रतिषिद्धस्य अकर्मणश्व नष्णींभावस्य अत्र वाक्यत्रयेपि तत्त्वमस्तीत्यध्याहारः यस्मात् गहना दुर्जाना कर्मणइत्युपलक्षणं कर्माकर्मविकर्मणां गतिस्तत्त्वमित्यर्थः // 17 // कीदृशं तर्हि कर्मादीनां तत्त्वमिति तदाह कर्मणि देहेन्द्रियादिव्यापारे विहिते प्रतिषिद्धे च अहं करोमीति धर्मा(H)ध्यासेनात्मन्यारोपिते नौस्थेनाचलत्सु तटस्थवृक्षादिषु समारोपिते चलनइव अकात्मस्वरूपालोचनेन वस्तुतः कर्माभावं तटस्थवृक्षादिष्विव यः पश्येत् पश्यति तथा देहेन्द्रियादिषु त्रिगुणमायापरिणामत्वेन सर्वदा सव्यापारेषु निर्व्यापारतृष्णीं सुखमासइत्यभिमानेन समारोपितेऽकर्मणि व्यापारोपरमे दूरस्थचक्षुःसनिकृष्टपुरुषेषु गच्छत्स्वप्यगमनहव सर्वदा सव्यापारदेहेन्द्रियादिस्वरूपपर्यालोचनेन च वस्तुगत्या कर्मनिवृत्याख्यप्रयत्नरूपं कर्मणोह्यपि वोडव्यं बोहव्यं च विकर्मणः॥ अकर्मणश्च वोडव्यं गहना कर्मणोगतिः।।१७॥ कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः॥सबुद्धिमान्मनुष्येषु सयुक्तः कृत्स्नकर्मत् // 18 // व्यापार यः पश्येदुदाहृतपुरपेषु गमनमिव औदासिन्यावस्थायाम युदासीनोहमासइत्यभिमानएव कर्म एतादृशः परमार्थदर्शी सबुद्धिमानित्यादिना बुद्धिमत्वयोगयुक्तत्वसर्वधर्मकृत्वैखिभिर्धः स्तूयते अत्र प्रथमपादेन कर्मविकर्मणोस्तत्त्वं कर्मशब्दस्य विहितप्रतिषिद्धपरत्वात् द्वितीयपादन चाकर्मणस्तत्वं दर्शितमिति द्रष्टव्यं तत्र यत्त्वं मन्यसे कर्मणोबन्धहेतुत्वात्तूष्णीमेव मया सुखेन स्थानव्यमिति तन्मषा असति कर्तृत्वाभिमाने विहितस्य प्रतिषिद्धस्य वा कर्मणोबन्धहेतुत्वाभावात् तथा च व्याख्यातं न मां कर्माणि लिम्पन्तीत्यादिना सति च कर्तृत्वागाभिमाने दृष्णीमहमासइत्यौदासिन्याभिमानात्मकं यत्कर्म तदपि बन्धहेतुरेव वस्तुतत्त्वापरिज्ञानात् तस्मात् कर्मविकर्माकर्मणां तत्त्वमी दृशं ज्ञात्वा विकर्माकर्मणि परित्यज्य कर्तत्वाभिमानफलाभिसन्धिहानेन विहितं कर्मैव कुर्वित्यभिप्रायः अपरा व्याख्या कर्मणि ज्ञानकर्मणि दृश्ये जड़े सद्रूपेण स्फुरणरूपेण चानुस्यूतं सर्वभ्रमाधिष्टानमकर्म अवेद्यं स्वप्रकाशचैतन्यं परमार्थदृष्ट्या यः पश्येत् तथा अकर्मणि For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.. च स्वप्रकाश दृग्वस्तुनि कल्पितं कर्म दृश्यं मायामयं न परमार्थसत् दृग्दृश्ययोः संघन्धानुपपत्तेः 'यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति सर्व भूतेषु चात्मानं ततोन विजुगुप्सइतिश्रुतेः / एवं परस्पराभ्यासपि शुद्धं वस्तु यः पश्यति मनुष्येषु मध्ये सएव बुद्धिमानान्यः अस्य परमार्थदर्शित्वादन्यस्य चापरमार्थदर्शित्वात् सच बुद्धिसाधनयोगयुक्तः अन्तःकरणशुध्या एकाग्रचित्तः अतः सएवान्तःकरणशुद्धिसाधनकलनकर्मदिति वास्तवधभैरव स्तूयते यस्मादेवं तस्मात् त्वमपि परमार्थदर्शी भव तावतैव कृत्स्नकर्मकारित्वोपपत्तेरित्यभिप्रायः अतोयदुक्तं यत्ज्ञात्वा मोक्ष्यसऽशुभादिति यच्चोक्तं कर्मादीनां तत्त्वं बोव्यमस्तीति सबुद्धिमानित्यादिस्तुतिश्च तत्सर्वं परमार्थदर्शने सङ्गच्छते अन्यजानादशुभात्संसारान्मोक्षानुपपत्तेः अतस्त्वं चान्यत् नवोद्धव्यं न वा तत्ज्ञाने बुद्धिमत्वमिति युक्तैव परमार्थदार्शनां व्याख्या यत्तु व्याख्यानं कर्माण नित्ये परमेश्वरार्थेऽनुष्टीयमाने बन्धहेतत्वाभावादकर्मेदमिति यः पश्येत् तथा अकर्मणि च नित्यकर्माकरणे प्रत्यवायहेतुत्वेन कर्मेदमिति यः पश्येत् सबुद्धिमानित्यादि तदसद्भन्तमेव नित्यकर्मण्यकर्मेदामति ज्ञानस्याशुभमोक्षहेतुत्वाभावात् मिथ्याज्ञानत्वेन तस्यैवाशुभत्वाच नचैतादृशं मिथ्याज्ञानं बोद्धव्यं तत्त्वं नाप्येतादृशज्ञाने बुद्धिमत्वादिस्तुल्युपपत्तिर्धान्तत्वात् नित्यकर्मानुष्ठानं हि स्वरूपतो|न्तःकरणशुद्धिद्वारोपयुज्यते न तत्राकर्मबुद्धिः कुत्राप्युपयुज्यते शास्त्रेण नामादिषु ब्रह्मदृष्टिवदविहितत्वात् नापीदमेव वाक्य ताविधाय कमुपक्रमादिविरोधस्योक्तेः एवं नित्यकर्माकरणमपि स्वरूपतोनित्यकर्मविरुद्धकर्मलक्षकतयोपयुज्यते नतु तत्र कर्मदृष्टिः काप्युप| युज्यते नापि नित्यकर्माकरणात्प्रत्यवायः अभावाद्भावोत्पत्त्ययोगात अन्यथा तदविशेषेण सर्वदा कार्योत्पत्तिप्रसङ्गात् भावार्थाः कर्मशब्दास्तेभ्यः क्रियाप्रतीयतैषयोंविधीयतइति न्यायेन भावार्थस्यैवापूर्वजनकत्वात् 'अतिरात्रे षोडशिनं न गण्हातील्यादावापे सङ्कल्प विशेषस्यवापूर्वजनकत्वाभ्युपगमात् नेक्षेतोद्यन्तमादित्यमित्यादि प्रजापातश्रतवत् अतोनित्यकर्मानुष्ठानाहे काले तविरुद्धतया यदुपवेशनादि कर्म तदेव नित्यकर्माकरणोपलक्षितं प्रत्यवायहेतुरिति वैदिकानां सिद्धान्तः अतएवाकुर्वन्विहित कर्मेत्यत्र लक्षणार्थे शताः व्याख्याताः लक्षणहेत्वोः क्रियायाइत्यविशेषस्मरणेप्यत्र हेतुत्वानुपपत्तेः तस्मान्मिध्यादर्शनापनोहे प्रस्तुते मिथ्यादर्शनव्याख्यानं न शोभते तरां नापि सनिल्यानुष्ठानपरमेवैतवाक्यं नित्यानि कुर्यादित्यर्थे कर्मण्यकर्म यः पश्येदित्याद तदबोधक वाक्यं प्रयुंजानस्य भगवतः प्रतारकत्वापत्ते रित्यादि भाष्यएव विस्तरेण व्याख्यातमित्युपरम्यते ॥१८॥तदेतत्परमार्थदर्शिनः कर्तृत्वाभिमानाभावेन कर्मालिनत्वं प्रपञ्च्यते ब्रह्मकर्मसमाधि नेत्यन्तेन यस्य पूर्वोक्तपरमार्थदर्शिनः सर्वे यावन्तोवैदिकालौकिकाचा समारम्भा समारभ्यन्तहति व्युत्पत्या कर्माणि कामसङ्कल्पवर्जिताः For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | कामः फलतृष्णा सङ्कल्याहं करोमीति कर्तृत्वाभिमानस्ताभ्यां वर्जिताः लोकसंग्रहार्थ वा जीवनमात्रार्थ वा प्रारब्धकर्मवेगाथाचेष्टारूपाभवन्ति तथा कर्मादावकर्मादिदर्शनं ज्ञानं तदेवानिस्तेन दग्धानि शुभाशुभलक्षणानि कर्माण यस्य तदधिगमउत्तरपूर्वाधयोरश्लेषविनाशी तव्यपदेशादिति न्यायात् ज्ञानानिदग्धकाणं तं बुधाः ब्रह्मविदः परमार्थतः पण्डितं आहुः सम्यग्दर्शी हि पण्डितउच्यते नतु भान्तइत्यथः // 19 // भवतु ज्ञानाग्निना प्राक्तनानामग्रारब्धकर्मणां दाहः आगामिनांचानुत्पत्तिः ज्ञानोत्पत्तिकाले क्रियमाणं तु पूर्वोत्तरयोरनन्तभीवात् फलाय भवेदिति भवेत्कस्यचिदाशङ्का तामपनुदति कणि फले चासङ्गं कर्तत्वाभिमानं भोगाभिलाषंच त्यक्त्वा अकञभोक्त्रात्मसम्यग्दर्शनेन बाधितत्वान्नित्यतमः परमानन्दस्वरूपलाभेन सर्वत्र निराकाङ्कः निराश्रयः आश्रयोदेहेन्द्रियादिरदैनदर्शनेन निर्गतोयस्मान् | यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः // ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः // 19 // त्यक्त्वा कर्मफलासझं नित्यतृप्तोनिराश्रयः // कर्मण्यभिप्रवृत्तोपि नैव किञ्चिकरोति सः // 20 // सनिराश्रयोदेहेन्द्रियाद्यभिमानशुन्यः कलकामनायाः कर्तृत्वाभिमानस्य च निवृत्ती हेतुगर्भ क्रमेण विशेषणद्वयं एवंभूतोजीवन्मुक्तोव्युत्त्थान दशायां कर्मणि वैदिके लौकिके वा अभिप्रवृत्तोपि प्रारब्धकर्मवशाल्लोकदृष्ट्याभितः साङ्गोपाङ्गानुष्टानाय प्रवृत्तोपि स्वदृष्ट्या नैव किंचित् करोति सः निष्क्रियात्मदर्शनेन बाधितत्वादित्यर्थः // 20 // यदात्यन्तविक्षेपहेतोरपि ज्योतिष्टोमादेः सम्यग्ज्ञानवशात् न तत्फलजनकत्वं तदा शरीरास्थितिमात्रटेतोरविक्षेपकस्य भिक्षाटनादेस्त्येिव वन्धहेतुत्वमिति कैमुत्यन्यायेनाह निराशीर्गततृष्णः यतचित्तात्मा चित्तमन्तःकरण आत्मा बाह्येन्द्रियसहितोदेहस्तौ संयती प्रत्याहारेण निगृहीती येन सः यतोजितेन्द्रियोऽतोविगततृष्णत्वात् त्य कसर्वपरिग्रहः त्यक्ताः सर्वे परियहाभोगोपकरणानि येनः सः एतादृशोपि प्रारब्धकर्मवशात् शारीरं शरीर For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . / / अ. नास्थितिमात्रप्रयोजनं कौपीनाच्छादनारियहणभिक्षाटनादिरूप यनिंपति शाखाभ्यनुज्ञानं कर्म कायिक बाचिकं मान संच तदपि केवलं कर्तत्वाभिमानशून्यं पराभ्यारोपितकर्नत्वेन कुर्वन्परमार्थतीकात्मदर्शनानामोति न प्रामोति किल्विषं धर्माधर्मफलभूतमनिष्टं संसार पापवत्पुण्यस्याप्यनिष्टफलत्वेन किल्विषत्वान् ये तु शरीरनिर्वयं शारीरमिति व्याचक्षते तन्मते के|वलं कर्म कुर्वनित्यतोऽधिकार्थालाभादव्यावर्तकत्वेन शारीपदस्य वैयर्थ्य अथ वाचिकमानसिकव्यावर्तनार्थमिति यात् तदा कर्मपदस्य विहितमात्रपरत्वे शारीरं विहितं कर्म कुर्वन्नामोति किल्बिषमित्यत्रसक्तप्रतिषेधोनर्थकः वाचिक मानसं च विहितं कर्म कुर्वनामोति किल्बिषमिति च शालारुमत स्यात् विहितप्रतिषिद्धसाधारणपरत्वेप्येवमेव व्याघातहति भाप्यएव विस्तरः // 21 // त्यासर्वपरियहस्य यतेः शरीरस्थितिमात्रप्रयोजन कर्माभ्यनुज्ञातं तत्रानाच्छादनादिव्यतिरेकण शरीस्थितेरसम्भवाद्यांच्यादिनापि स्वप्रयलेनानादिकं सम्पाद्यमिति प्राप्त नि | 5 5557515450526 निराशीयंतचित्तात्मा त्यक्तसर्वपरिग्रहः॥शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्विपम्॥२१॥ यदृच्छालामसंन्तुष्टोद्वन्द्वातीतोविमत्सरः॥समः सिद्धावसिद्धी च कृत्वापि न निवध्यते॥२२॥ यमानाह शावाननुमतप्रयत्नव्यतिरेकीयदृच्छा तथैव योलाभोन्नाच्छादनादेः शास्वानुमतस्य सयदृच्छालाभस्तेन सन्तुष्टस्तदधिकतृष्णारहितः तथा च शास्त्रं / भैक्षं चरेदिति / प्रकृत्य 'अयाचितमसकप्रमुपपन्नं यदृच्छयेति' याञ्चासङ्कत्यादिप्रयत्नं वारयति 'मनुरपि नचोत्पाननिमित्ताभ्यां न नक्षत्राङ्गविद्यया नानुशासनबाटाभ्यो भिक्षां लिप्सेत कहिचिदिति / यतयोभिक्षार्थ ग्रामं विशन्तीत्यादिशास्त्रानुमतस्तु प्रयलः कर्तव्यएव एवं लब्धव्यमपि शास्वनियतमेव 'कौपीनयुगलं वासः कन्यां शीतनिवारिणीं पादुके चापि महीयात्कुर्यान्नान्यस्य संग्रहमित्यादि' एवन्यदपि विधिनिषेधरूपं शास्त्रमूर्य ननु स्वप्रयत्नमन्तरेणालाभे शीतोष्णादिपीडितः कथं जीवेदतआह द्वन्दातीतः द्वन्द्वानि क्षुत्पिपासाशीतोष्णवहीनि अमोति.कानः सनाधिशायां नेपावरगाव्यानरमायां स्फुरगेपि परमानन्दादनीयाकभोक्वात्मप्रत्ययेन बाधा न तैईन्द्ररुपहन्यमानोप्यक्षुभितवित्तः अतएव परस्य लाभे वस्यालाभे च विमत्सरः परोत्कर्षासहनपार्वका स्वोत्कर्षवांछा मत्सरस्तद्र | // 5 // 1555 For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हितः अद्वितीयात्मदर्शनेन निरवृद्धिः अतएव समस्तुल्योयदृच्छालाभस्य सिद्धावसिौ च सिद्धौ न त्दृष्टः नाप्यसिद्धौ विषण्णः सस्वानभवनाकर्तेव परैरारोपितकर्तवः शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिरूपं कर्म कृत्वापि न निबध्यते बन्धहेतोः सहेतुकस्य कर्मणो जानामिना दग्धत्वादिति पूर्वोक्तानुवादः / / 22 / त्य कसर्वपरियहस्य यदृच्छालाभसन्तुष्टस्य योर्यच्छरीरस्थितिमात्रप्रयोजनं भिक्षाटनाविरूपं कर्म तत्कृत्वा न निबध्यतइत्युक्तेर्गहस्थस्य ब्रह्मविदोजनकादेर्यज्ञादिरूप यत्कर्म तद्वन्धहेतुः स्यादिति भवेत्कस्यचिदाशङ्का ताम। पनेतुं त्यक्त्वा कर्मफलासङ्गमित्यादिनोक्तं विवृणोति गतसङ्गस्य फलासङ्गशून्यस्य मुक्तस्य कर्तवभोक्तृत्वाद्यध्यासशून्यस्य ज्ञानावस्थितचेतसः निर्विकल्पब्रह्मात्मैक्यबोधएव स्थितं चित्तं यस्य तस्य स्थितप्रज्ञस्येत्यर्थः उत्तरोत्तरविशेषणस्य पूर्वपूर्वहेतुत्वेनान्वयोद्रष्टव्यः गतसङ्गत्वं कुतः यतोध्यासहीनत्वं तत् कुतीयतः स्थितप्रज्ञत्वमिति ईदृशस्यापि प्रारब्धकर्मवशात् यज्ञाय यज्ञसंरक्षणार्थ ज्योतिष्टोमादि गतसहस्य मुक्तस्य ज्ञानावस्थितचेतसः // यज्ञायाचरतः कर्म समयं प्रविलीयते // 23 // 525152515251 यज्ञे श्रेष्ठारत्वेन लोकमवत्यर्थ यज्ञाय विष्णवे तत्प्रीत्यर्थमिति वा आचरतः कर्म यज्ञदानादिकं समयं सहायेण फलेन विद्यइति समयं पविलीयते प्रकर्षण कारणोच्छेदेन तत्त्वदर्शनाहिलीयते विनश्यतीत्यर्थः // 23 // ननु क्रियमाणं कर्म फलमजनयित्वैव कुतोनश्यति ब्रह्मबोधे तत्कारणोच्छेदादित्याह अनेककारकसाध्या हि यज्ञादिक्रिया भवनि देवतोद्देशेन हि द्रव्यत्यागोयागः सएव त्यज्यमानद्रव्यस्यानो प्रक्षेपाद्धोमइत्युच्यते नत्रोरेश्या देवता संप्रदानं त्यज्यमानं द्रव्यं हविःशब्दवाच्यं साक्षाद्धात्वर्थ कर्म तत्फलंतु स्वर्गादिव्यवहितं भावनाकर्म एवं धारकत्वेन हविषोभी प्रक्षेपे साधकतमतया जुव्हादिकरणं प्रकाशकतया मन्त्रादिकरणमपि कारकव्यापकभेदेन द्विवध एवं त्यागामी प्रक्षेपश्च दे किये तबाद्यायां यजमानः कर्ता प्रक्षेपे तु यजमानपरिक्रीतोध्वर्युः प्रक्षेपाधिकरणं चाग्निः एवं देशकालादिकमप्याधिकरणं सच क्रियासाधारणं . द्रष्टव्यं तदेवं सर्वेषां क्रियाकारकादिव्यवहाराणां ब्रह्माज्ञानकल्पितानां | 1 For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. अ.४. रज्वज्ञानकल्पितानां सर्पधारादण्डादीनां रज्जुतत्त्वज्ञानेनैव ब्रह्मतत्त्वज्ञानेन बाधे बाधितानुवृत्त्या क्रियाकारकादिव्यहाराभासोदृश्यमानोपि| दग्धपटन्यायेन न फलाय कल्पतइत्यनेन लोकेन प्रतिपाद्यते ब्रह्मदृष्टिरेव च सर्वयज्ञात्मिकति स्तूयते तथाहि अर्प्यते अनेनेति करणव्युत्पत्त्या अर्पणं जहादि मन्त्रादि च एवमर्प्यतेस्माइति व्युत्पत्त्या अर्पणं देवतारूपं संप्रदान एवमप्यते अस्मिन्निति व्युत्पत्त्याऽर्पणमाधिकरणं देशकालादि नत्सर्व ब्राह्मणि कल्पितत्वाद्ब्रह्मैव रज्जुकल्पितभुजङ्गवदधिवानव्यतिरेकेणासदित्यर्थः एवं हविःत्यागप्रक्षेपक्रिययोः साक्षात्कम कारक तदपि ब्रह्मैव एवं यत्र प्रक्षिप्यतेऽनौ सोपि ब्रह्मैव ब्रह्मानाविति समस्तं पदं तथा येन का यजमानेनाध्वर्युणा च त्यज्यते प्राक्षिप्यते च तदुभयमाप कर्न कारण कर्तरि विहिनया नतीययानुद्य ब्रह्मेति विधीयते ब्रह्मणेति एवं हुतमिनि हवन त्यागक्रिया प्रक्षेपक्रिया च तदपि ब्रह्मैव तथा तेन हवनेन यद्गन्तव्यं स्वर्गादिव्यवहितं कर्म तदपि ब्रह्मैव अत्रत्यएवकारः सर्वत्र संबध्यते हुतमित्यत्रापि इतएव ब्रह्मेत्यनुषज्यते व्यवधानाभावात् साकाहत्वाच्च 'चित्पतिस्त्वापुनावित्यादावच्छिद्रेणत्यादिपरवाक्यशेषवत्' 8888888888888888885 ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतं // ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना // 24 // अनेन रूपेण कर्मणि समाधिः ब्रह्मज्ञानं यस्य सकर्मसमाधिस्तेन ब्रह्मविदा कर्मानुष्ठात्रापि ब्रह्म परमानन्दाद्वयं गन्तव्यमित्यनुषज्यते साकाङ्कत्वादव्यवधानाच 'या ते अग्ने रजाशयेत्यादौ तनूर्वर्षिष्ठेत्यादि' पूर्ववास्यशेषवत् अथवा अर्यतेऽस्मै फलायति व्युत्पत्त्याऽर्पणपदेनैव स्वर्गादिफलमपि ग्राद्य तथा च ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिनेत्युत्तरार्द्ध ज्ञानफलकथनायैवेति समंजसं अस्मिन्पक्षे ब्रह्मकर्मसमाधिनेत्येकं वा पदं पूर्व ब्रह्मपदं हुतमित्यनेन संबध्यते चरम गतव्यपदेनेति भिन्नं वा पदं एवं च नानुषङ्गव्यक्लेशइति द्रष्टव्यं ब्रह्मगन्तव्यमित्यभेदेनैव तत्प्राप्तिरूपचारात् अतएव न स्वर्गादि तुच्छफलं तेन गन्तव्यं विद्यया आविद्यककारकव्यवहारोच्छेदात् तदुक्तं वार्निककृद्धिः ‘कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते शुद्ध वस्तुनि सिद्धे च कारकव्यापतिः कुतइति' अर्पणादिकारकस्वरूपानुपमर्देनैव तत्र नामादाविव ब्रह्मवृष्टिः क्षिप्यते सम्पन्मात्रेण फलविशेषायति केषाञ्चिद्व्याख्यानं भाष्यकृगिरेव निराकृतं उपक्रमादि विरोधाद्ब्रह्मविद्याप्रकरणे सम्पन्मात्रस्याप्रसक्तरवादित्यादियुक्तिभिः // 24 // अधुना सम्यग्दर्शनस्य यज्ञरूपत्वेन स्तावकतया ब्रह्मार्प-12 For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णमन्त्र स्थिते पुनरपि तस्य स्तुत्यर्थमितरान्यज्ञानुपन्यस्यति देवाइन्द्राग्न्यादयइज्यन्ते येन सदैवस्तमेव यज्ञ दर्शपूर्णमासज्योतिष्टोमादिरूपमपरे योगिनः कर्मिणः पर्युपासते सर्वदा कुर्वन्ति न ज्ञानयज्ञं एवं कर्मयज्ञमुक्त्वाऽन्तःकरणशुद्धिदारेण तत्कलभूतं ज्ञानयज्ञमाह | ब्रह्मानौ सत्यज्ञानानन्तानन्दरूपं निरस्तसमस्तविशेष ब्रह्म तत्पदार्थस्तस्मिन्नग्नौ यज्ञं प्रत्यगात्मानं स्वंपदार्थ यज्ञेनैव यज्ञशब्दआत्मनामसु | यास्केन पठितः इत्थंभूतलक्षणे तृतीया एवकारोभेदाभेदव्यावत्यर्थः त्वंपदार्थाभेदेनैव उपजुहति तत्स्वरूपतया पश्यन्तीत्यर्थः अपरे | पूर्वविलक्षणास्तत्वदर्शननिष्ठाः संन्यासिनइत्यर्थः जीपब्रह्माभेददर्शनं यज्ञत्वेन सम्पाद्य तत्साधनयज्ञमध्ये पठ्यते श्रेयान्द्रव्यमयाद्यज्ञा| ज्ञानयज्ञहत्यादिना स्तोतु // 28|| तदनेन मुख्यगीणी हो यज्ञभेदौ दर्शितौ यावद्धि किञ्चिदिक श्रेयःसाधन तत्सर्व यजखेन सम्पाद्यते तत्र | श्रोत्रादीनि ज्ञानेन्द्रियाणि तानि शब्दादिविषयेभ्यः प्रत्याहत्य अन्ये प्रत्याहारपराः संयमाग्निषु धारणा ध्यानं समाधिरिति त्रयमेकविषयं देवमेवापरे यज्ञं योगिनः पर्युपासते // ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुव्हति // 25 // | संयमशब्देनोच्यते तथा चाह भगवान् पतञ्जालः 'त्रयमेकत्रसंयमइतितत्र हत्पुण्डरीकादौ मनसचिरकालस्थापन धारणा एवमेकत्र धूतस्य चित्तस्य भगवदाकार वत्तिप्रवाहोन्तरान्याकारप्रत्ययव्यवहितोध्यानं सर्वथा विजातीयप्रत्ययानन्तरितः सजातीयप्रत्ययप्रवाहः स|माधिः सतु चित्तभूमिभेदेन विविधः संप्रज्ञातो संप्रज्ञातच चित्तस्य हि पञ्चभूमयोभवान्त क्षिप्रं मूह विक्षिप्तमेकाय निरुद्धमिति तत्र रागद्वेषादिवशाद्विषयेवभिानविष्टं क्षिप्तं तन्द्रादिग्रस्तं मढं सर्वदा विषयासक्तमपि कदाचिद्ध्याननिष्ठ क्षिप्ताद्विशिष्टतया विक्षिप्तं तत्र क्षिप्तमूहयोः समाधिश व नास्ति विक्षिणेतु चेतसि कदाचित्कः समाधिर्विक्षेपप्राधान्याद्योगपक्षे न वर्तते किंतु तीव्रपवनविक्षिमप्रदीपवत्स्वयमेव नश्यति एकायं तु एकविषयकधारावाहिकवत्तिसमर्थ सत्त्वोड्केण तमोगणकृततन्द्रादिरूपलयाभावादात्माकारवृत्तिः साच रजोगुणकृतचाञ्चल्यरूपविक्षेपाभावादेकविषयैवेति शुद्धे सखे भवति चित्तमेकार्य अस्यां भूमौ संप्रज्ञातः समाधिः तत्र ध्येयाकारा वृत्तिरपि भासते तस्यापि निरोधे निरुद्धं चित्तमसप्रज्ञातसमाधिभामिः तदुक्तं तस्यापि निराधे सर्व वृत्तिनिरोधानिर्बीजः समाधिरिति अयमेव सर्वतो For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. विरक्तस्य समाधिफलमपि सुखमनपेक्षमाणस्य योगिनोदृढभामिः सन् धर्ममेघइत्युच्यते तदुक्तं प्रसङ्कल्यानेप्यकुसीदस्य सर्वथा विवेकख्याते धर्ममेघः समाधिः ततः क्लेशकर्मनिवत्तिरिति अनेन रूपेण संयमानां भेदादनिधिति वहुवचनं तेषु इ. न्द्रियाणि जुहति धारणाध्यानसमाधिसिद्धयर्थं सर्वाणीन्द्रियाणि स्वस्वविषयेभ्यः प्रत्याहरन्तीत्यर्थः तदुक्तं स्वस्व विषयासप्रयोगे चित्तरूपानुकरणमेवेन्द्रियाणां प्रत्याहारइति विषयेभ्योनिगृहीतानीन्द्रियाणि चित्तरूपाण्येव भवन्ति ततश्च विक्षेपाभावाचित्तधारणादिकं निर्वहतीत्यर्थः तदनेन प्रत्याहारधारणाध्यानसमाधिरूपं योगाङ्गचतुष्टयमुक्तं तदेवं समाध्यवस्थायां सर्वेन्द्रियवृत्तिनिरोधोयज्ञत्वेनोक्तः इदानी व्युत्थानावस्थायां रागद्वेषराहित्येन विषयभोगोयः सोप्यपरोयज्ञइत्याह शब्दादीन्धिषथानन्य इन्द्रियाग्निबु जुहुति अन्ये व्युस्थितावस्थाः श्रोत्रादिभिरविरुद्धविषयग्रहणं स्पहाशून्यत्वेनान्यसाधारणं कुर्वन्ति सरव तेषां होमः // 26 // तदेवं पातञ्जलमतानु श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निपु जुव्हति // शब्दादीन्विपयानन्यइन्द्रियाग्निषु जु. व्हति // 26 // सारेण लयपूर्वकसमाधि ततोव्युत्त्थानंच यज्ञयमुक्त्वा ब्रह्मवादिमतानुसारेण बाधपूर्वक समाधि कारणोच्छेदेन व्युत्थानशून्यं सर्वफलभूतं यज्ञान्तरमाह विविधोहि समाधिर्भवति लयपूर्वकोबाधपूर्वकश्च तत्र 'तदनन्यत्वमारम्भणशब्दादिभ्यइति' न्यायेन कारणव्यतिरेकेण कार्यस्यासवान् पंचीकृतपंचभूतकार्य व्यष्टिरूपं समाटरूपविराट्कार्यस्वात्तयतिरेकेण नास्ति तथा समष्टिरूपमपि पंचीकृत पंचभूतात्मक कार्यमपंचीकृतपंचमहाभूतकार्यवात्तव्यतिरेकेण नास्ति तत्रापि पृथिवी शब्दस्पर्शरूपरसरन्धारव्यपंचगुणा गन्धेतरचतुर्गुणापकार्यत्वात्तयारकेण नास्ति ताश्चतुर्गुणाः आपोगन्धरसेतरत्रिगुणात्मकतेजःकार्यत्वात्तन्यतिरेकेण न सन्ति तदपि त्रिगुणात्मकं तेजोगन्धरसरूपेतराहि गुण वायुकार्यत्वात्तव्यतिरेकेण नास्ति सोपि द्विगुणात्मकोवायुः शब्दमात्रगुणाकाशकार्यत्वात्तयतिरकेण नास्ति सच शब्दगुणआकाशोब हुस्यामिति परमेश्वरसङ्कल्यात्मकाहङ्कारकार्यत्वात्तव्यतिरेकेण नास्ति सोपि सङ्कल्यात्मकोहारोमायेक्षणरूपमहत्तत्त्वकार्यवात्तयतिरेकेण नास्ति तदपि ईक्षगरू महत्तचं मायापरिणामत्वात्तव्यतिरेकेण नास्ति तदपि माया For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir स्य कारणं जडत्वेन चैतन्येभ्यस्तत्वात्तव्यतिरेकेण नास्तीत्यनुसन्धानेन विद्यमानेपि कार्यकारणात्मके प्रपंचे चैतन्यमात्रगोचरोयः समाधिः सलयपूर्वक उच्यते तत्र तत्त्वमस्यादिवेदान्तमहावास्यार्थज्ञानाभावेनाविद्यातत्कार्यस्याक्षीणत्वान् एवं चिन्तनेपि कारणसवेन पुनः कृत्स्नप्रपञ्चोथानादयं सुषुप्तिवत्सबीजः समाधिन मुख्यः मुख्यस्तु तत्त्वमस्यादिमहावाक्यार्थसाक्षात्कारेण विद्यावानिवृत्तौ सर्गक्रमेण तत्कार्यनिवृत्तेरनाद्यविद्यायाश्च पुनरुत्थानाभावेन नकार्यस्यापि पुनरुत्थानाभावानिर्बाजोबाधपूर्वकः समाधिः सएवानेन लोकेन प्रदश्यते तथाहि सर्वाणि निखिलानि स्थलरूपाणि संस्काररूपाणि च इन्द्रियकर्माणि इन्द्रियाणां श्रोत्रत्वक्चक्षुरसनत्राणाख्यानां पंचानां वाक्पाणिपादपायुपस्थाख्यानांच पंचाना बाद्यानामिन्द्रियाणां आन्नरयोश्च मनोबुद्वयोः कर्माणि शब्दाणस्पर्शग्रहणरूपदर्शनरसयहणगन्धग्रहणानि वचनादानविहरणोत्सर्गानन्दाख्यानि च सङ्कल्पाध्यवसायौ च एवं पागकर्माणि च प्राणानां प्राणापानव्यानोदानसमानाख्यानां पंचानां कर्माणि बहिर्नयन अधोनयनमाकुञ्चनप्रसारणादि अशितपीतसमनयन ऊर्ध्वनयनमित्यादीनि अनेन पंचज्ञाने सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे॥ आत्मसंयमयोगानौ जुव्हति ज्ञानदीपिते // 27 // k5525152R5ER 終於終於条长长长长长长长长长长长 न्द्रियाणि पंचकर्मेन्द्रियाणि पंचप्राणामनोबुद्धिति सप्रदशात्मक लिङ्गमुक्त तच सूक्ष्मभूतसमाटिरूपं हिरण्यगर्भाख्यमिह विवक्षितमिति वदिन मर्वाणीति विशेषणं आत्मसंयमयोगानो आत्मविषयकः संयनोधारणाध्यानसम्प्रज्ञातसमाधिस्तत्परिपाके सति योगनिरोधसमाधिः यं पतंजलिः सूत्रयामास 'व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयोनिरोधपरिणामइति' युस्थानं क्षिप्तमुहविक्षिप्नाख्य भूमित्रयं तत्संस्काराः समाधिविरोधिनस्ते योगिरा प्रयत्नेन प्रतिदिन प्रतिक्षणं चाभिभूयन्ने तहिरोधिनच निरोध संस्काराः प्रादुर्भवन्ति लतच निरोधमात्रक्षणेन चित्तान्वयोनिरोधपरिणामइति तस्य फलमाह ततः प्रशान्तवाहिता संस्कारादिनि नमोरजसोः क्षया. यविक्षेपशून्यत्वेन शुद्धसत्त्वस्वरूपं चित्त प्रशान्तमित्युच्यते पूर्वपूर्वप्रशमसंस्कारपाटवेन तदाधिक्यं प्रशान्तवाहितेति तत्कारणंच सूत्रयामास 'विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोन्यइति' विरामोवृत्त्युपरमस्तस्य प्रत्ययः कारणं वृत्त्युपरमार्थः पुरुषप्रयलस्तस्याभ्यासः पौनःपुन्येन सम्पादनं तत्पूर्वकस्तजन्योन्यः सम्पज्ञाताद्विलक्षणोऽसम्पज्ञातइत्यर्थः एतादृशोयआत्मसंयमयोगः सरवामिस्तस्मिन् ज्ञानदी For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.. पिते ज्ञानं वेदान्तवाक्यजन्योब्रह्मात्मैक्यसाक्षात्कारस्तेनाविद्यानत्कार्यनाशद्वारा दीपिते अत्यन्तोज्ज्वलिते बाधपूर्वके समाधी समष्टिलिङ्गशरीरमपरे जुब्हति प्रविलापयन्तीत्यर्थः अत्र च सर्वाणीति आत्मेति ज्ञानदीपितइति विशेषणैरनावित्येकवचनेन च पूर्ववैलक्षण्यं सूचितमिति न पौनरुक्त्यम् // 27 // एवं त्रिभिः श्लोके पंचयज्ञानुक्त्वाऽधुनकेन श्लोकेन षड्यज्ञानाह द्रव्यत्यागएव यथाशास्त्र यज्ञोयेषां ते द्रव्ययज्ञाः पूर्तदत्ताख्यस्मातकर्मपराः तथाच स्मृतिः ‘वापीकूपतडागादि देवतायतनानिच अन्नप्रदानमारामः पुतमित्याभधीयते शरणागतसंत्राणं भूतानांचाप्यहिंसनं बहिर्वेदि च यहानं दत्तमित्यभिधीयतइति / इटाख्यं औतं कर्म दैवमेवापरे यज्ञमित्यत्रोक्तं अन्तर्वेदिदानमपि तत्रैवान्तर्भूतं तथा कृचान्द्रायणादितपरव यज्ञोयेषां ते तपोयज्ञातपस्विनः तथा योगश्चित्तवृत्तिनिरोधोष्टाङ्गोयज्ञोयेषां ते योगयज्ञाः यमनियमासनादियोगाङ्गानुष्ठानपराः यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो हि योगस्याष्टावङ्गानि तत्र प्रत्याहारः श्रोत्रादीनीन्द्रियाण्यन्यइत्यत्रोक्तः धारणाध्यानसमाधयआत्मसंयमयोगानावित्यत्रोक्ताः प्राणायामोऽपाने जुव्हति प्राणमित्यनन्तरलोके वक्ष्यते यमनियमासनान्यत्रोच्यन्ते अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहायमाः पंच शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः पंच स्थिरमुखमासनं पद्मकस्वस्तिकाद्यनेकर्वधं अशास्त्रीयः प्राणिवधोहिंसा सा च कृतकारितानुमोदितभेदेन त्रिविधा एवमयथार्थभाषणमवध्यहिंसानुवन्धि यथार्थभाषणं चानृतं स्तेयमशास्त्रीयमार्गेण परद्रव्यस्वीकरणं अशास्त्रीयः स्त्रीपुंसव्यकरोमैथुनं शास्त्रनिषिद्धमार्गेण देहयात्रानिर्वाहकाधिकभोगसाधनस्वीकारः परियहः एतनिवत्तिलक्षणाउपरमायमाः यमाः उपरमहति | स्मरणात् तथा शौच द्विविध बाह्यमाभ्यन्तरंच मज्जलादिभिः कायादिक्षालनं हितमितमेध्याशनादि च बाचं मैत्रीमुदितादिभिर्मदमानादिचित्तमलक्षालनमान्तरं सन्तोषविद्यमानभोगोपकरणादाधिकस्यानुपादित्सारूपा चित्तवृत्तिः तपः क्षामिपासाशीतोष्णादिद्वन्दसहनं काष्ठमौनाकारमौनादिव्रतानि च इनितेनापि स्वाभिप्रायाप्रकाशनं काष्टमौनं अवचनमात्रमाकारमौनमिति भेदः स्वाध्यायोमोक्षशास्त्राणामध्ययनं प्रणवजपोवा ईश्वरप्रणिधानं सर्वकर्मणां तस्मिन्परमगुरौ फलनिरपेक्षतयाऽर्पणं एते विधिरूपानियमाः पुराणेषु येधिकाउक्तास्त| एष्वेव यमनियमेष्वन्तर्भाव्याः एतादृशयमनियमाद्यभ्यासपरायोगयज्ञाः स्वाध्यायज्ञानयज्ञाच यथाविधि वेदाभ्यासपराः स्वाध्याययज्ञाः न्यायेन वेदार्थनिश्चयपराज्ञान यज्ञाः यज्ञान्तरमाह यतयोयत्नशीलाः संशितव्रताः सम्यक् शितानि तीक्ष्णीकृतान्यतिवृतानि प्रतानि येषां ते संशितव्रतयज्ञाइत्यर्थः तथा च भगवान्पतञ्जाल: 'तेजोतिदेशकालसमयानवच्छिन्नाः सार्वभौमानहानतमिति' ये पूर्वमहिंसाद्याः पंच यमाउ 57 // For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir क्तास्तएव जात्याद्यनवच्छेदेन दृढभूमयोमहावतशब्दवाच्याः तत्राहिंसा जात्यवच्छिन्ना यथा मृगयोमगानिरिक्तान हनिष्यामीति देशाव च्छिन्ना न तीर्थे हनिष्यामीति सैव कालावारिछन्ना यथा न चतुर्दश्यां न पुण्येहनीति सैव प्रयोजनविशेषरूपसमयावच्छिन्ना यथा क्षत्रियस्य हादेवब्राह्मणप्रयोजनव्यतिरेकेण न हनिष्यामीति युद्धं विना न हनिष्यामीति च एवं विवाहादिप्रयोजनव्यतिरेकेणानृतं न वदिष्यामीति एवमा पत्कालव्यतिरेकेण क्षुद्याद्यतिरिक्तःस्तेयं न करियामीनि च एवमतव्यातिरिक्तकाले पत्नी न गमिष्यामीति एवं गुर्वादिप्रयोजनमन्तरेण न परिग्रहीष्यामीति यथायोग्यमवच्छेदोद्रष्टव्यः एतादृगवच्छेदपरिहारेण यदा सर्वजातिसर्वदेशसर्वकालसर्वप्रयोजनेषु भवाः सार्वभौमाः अहिंसाद. योभवन्ति महता प्रयत्लेन परिपाल्यमानत्वात् तदा ते महानतशब्देनोच्यन्ते एवं काठमौनादिव्रतमपि द्रष्टव्यं एतादृशक्तदाढर्थे च कामक्रोधलोभमोहानां चतुर्णामपि नरकहारभूतानां निवृत्तिः तत्राहिंसया क्षमया क्रोधस्य ब्रह्मचर्येण वस्तुविचारेण कामस्य अस्तेयापरिग्रहरूपेण स. द्रव्यज्ञास्तपोयज्ञायोगयज्ञास्तथापरे / स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः // 28 // |न्तोषेण लोभस्य सत्येन यथार्थज्ञानरूपेण विवेकेन मोहस्य तन्मूलानांच सर्वेषां निवृत्तिरिति द्रष्टव्यं इतराणिच फलानि सकामानां योगशास्त्रे कथितानि // 28 // प्राणायामयज्ञमार सार्धन अपाने अपानवत्ती जुव्हति प्रक्षिपन्ति प्राणवर्ति बाद्यवायोः शरीराभ्यन्तरप्रवेशेन पूरकाख्यं प्राणायाम कुर्वन्तीत्यर्थः प्राणेऽपानं तथाऽपरे जुब्हति शारीरवायोबहिर्निर्गमनेन रेचकाख्यं प्राणायाम कुर्वन्तीत्यर्थः पूरकरेचककथनेन च तदविनाभूतादिविधः कुम्भकोपि कथितएव यथाशक्तिवायुमापूर्यानन्तरं श्रासप्रश्वासनिरोधः क्रियमाणोन्तःकुम्भकः यथाशक्तिसर्ववायं विरेच्यानन्तरं क्रियमाणोचाहिःकुम्भकः एतत्प्राणायामत्रयानुवादपूर्वकं चतुर्थ कुम्भकमाह प्राणापानगती मुखनासिकाभ्यामान्तरस्य वायोर्बहिनिर्गमः श्वासः प्राणस्य गतिः बहिनिर्गतस्यान्तःप्रवेशः प्रश्वासोऽपानस्यगतिः तत्र पूरके प्राण गतिनिरोधः रेचकेऽपानगतिनिरोधः कुम्भकेतूभयगतिनिरोधहति क्रमेण युगपञ्च श्वासप्रश्वासाख्ये प्राणापान गती रुध्वा प्राणायामपरायणाः सन्तोऽपरे पूर्वावलक्षणाः नियताहाराः आहारनियमादियोगसाधनविशिष्टाः प्राणे बायाभ्यन्तरकुम्भकाभ्यासनिगृहीतेषु प्राणान् ज्ञानेन्द्रियकर्मेन्द्रियरूपान् जुब्हति चतुर्थ For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsur Gyanmandir गी. म. कुम्भकाभ्यासेन विलापयन्तीत्यर्थः तदेतत्तवं भगवता पतञ्जलिना सङ्केपविस्ताराभ्यां सत्रितं तत्र संवेपसूत्र तस्मिन्सनि श्रासप्रश्वासयोगतिविच्छेदलक्षणः प्राणायामइति। तस्मिन्नासने स्थिरेसति प्राणायामोनुठेयः कीदृशः श्रासप्रश्वासयोर्गतिविच्छेदलक्षणः श्रासप्रश्वासयोः प्राणापानधर्मयोर्या गतिः पुरुषप्रयलमन्त्तरेण स्वाभाविकप्रवहणं क्रमेण युगपञ्च पुरुषप्रयत्नविशेषेण तस्याविच्छेदोनिरोधएव लक्षणं स्वरूप यस्य सतथेति एतदेव विवृणोति बायाभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्कच्याभिः परिदृष्टोदीर्घसूक्ष्म इति बाह्यगतिनिरोधरूपत्वाबाह्यवृत्तिः पूरकः आन्तरगतिनिरोधरूपत्वादान्तरवृत्ती रेचकः कौश्चित्तु बाह्यशद्वेन रेचकः आन्तरशद्वेन च अपाने जुन्हति प्राणं प्राणेऽपानं तथाऽपरे // प्राणापानगती रुध्वा प्राणायामपरायणाः // 29 // अपरे नियताहाराः प्राणान्प्राणेषु जुव्हति // सर्वेऽप्यते यज्ञविदोयज्ञक्षपितकल्मपाः // 30 // यज्ञशिष्टामृतभुजोयान्ति ब्रह्म सनातनम् // नायं लोकोस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम // 31 // 保存的民的条长长的行 पुरकोव्याख्यातः युगपदुभयगतिनिरोधस्तम्भस्तदृत्तिः कुम्भकः तदुक्तं यत्रोभयोः श्वासप्रश्वासयोः सकृदेव विधारकात्प्रयत्नादभावोभवति न . पुनः पूर्ववढापूरणप्रयत्नोपविधारणं नापि रेचनप्रयत्नाचविधारगं तु यथा नग्न उपले निहितं जलं परिशुज्यत्सर्वतः सङ्कोचमापद्यते एवमयमपि मारतोवहनशीलोबलवहिवारकप्रयत्नावरुद्धक्रियः शरीरएव सूक्ष्मभूतोवतिष्ठते नतु पुरयति येन पूरकः नतु रेचयति येन रेचकइति त्रिविधोऽयं प्राणायामोदेशन कालेन सङ्ख्यया च परीक्षितोदीर्घसत्मसंज्ञोभवति यथा घनीभूनस्तुलपिण्डः प्रसार्यमाणोविरलतया दीर्घः सूक्ष्मश्च भवति तथा प्राणोपि देशकाठसङ्ख्याधिक्येनाभ्यस्यमानोदीघाँदुर्लक्ष्यतया सत्मोपि संपद्यते तथाहि दृदयानिर्गत्य For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 总队总队总队尽於尽兴的极於 नासाग्रसम्मुखे द्वादशाङ्गुलपर्यन्ते देशे वासः समाप्यते ततएव च परावृत्त्य हृदयपर्यन्तं प्रविशतीति स्वाभाविकी प्राणापानयोगतिः अभ्यासेन नु क्रमेण नाभेराधारदारा निर्गच्छति नासान्तश्चतुर्विंशत्यङ्गुलपर्यन्ते पत्रिंशदालपर्यन्ते वा देशे समाप्यते एवं प्रवेशोपि तावान वगन्तव्यः तत्र बाघदेशव्याप्तिर्निवाते देशे इपीकादिसूक्ष्मतलक्रिययाऽनुमातव्या आन्तरपि पिपीलिकास्पर्शसदृशेन स्पर्शना मातव्या सेयं देशशारीक्षा तथा निनेपक्रियापछिजस्य कालस्य चतुर्थीभागःक्षगस्लेषामियत्ताऽवधारणीया स्वजानुमण्डलं पाणिना त्रि:परामश्य छोर्टकावच्छिगानः कालोमात्रा ताभिः षड्विंशन्मात्राभिः प्रथमउद्घातोमन्दः सरव द्विगुणीकृतोदिनीयोमध्यः सएव त्रिगुणीकृतस्तृतीयस्तीवइति नाभिमलालेरिनस्य वायोतिरिच्यमानस्य शिरस्यभिहनन मुद्वातइत्युच्यते सेयं कालपरीक्षा सङ्ख्यापरीक्षा च प्रणवजपावृत्तिभेदन वा सङ्ख्यापरीक्षा श्वासप्रवेशगणनया वा कालसङ्ग्ययोः कथंचिदविवेक्षया पृथगुपन्यासः यद्यपि कुम्भके देशव्यानि वगम्यते नथापि कालसङ्ख्याव्यानिरवगम्यतएव सखल्वयं प्रत्यहमभ्यस्तोदिवसपक्षमासादिक्रमेण देशकालपचयव्यापितया दीर्घः परमनैपुण्यसमधिगमनीयतया च सूक्ष्मइति निरूपित. त्रिविधः प्राणायामः चतुर्थ फलभूतं सूत्रयतिस्म बाह्याभ्यन्तरविषयाक्षेपी चतुर्थइति बाधाविषयः श्वासोरेचकः अभ्यन्तरविषयः प्रश्वासः पूरकः वैपरीत्यं तावुभावपेक्ष्य सकृद्धलवद्विधारकप्रयत्नवशाद्भवति बाह्याभ्यन्तरभेदेन लिविधस्तृतीयः कुम्भकः तावुभावनपेत्यैव केवल कुम्भकाभ्यासपाटवेनासकृनत्तत्प्रयत्नवशाद्भवति चतुर्थः कुम्भकः तथाच बाह्याभ्यन्तरविषयाक्षेपीति तदनपेक्षइत्यर्थः अन्या व्याख्या बायोविषयो द्वादशान्तादिराभ्यन्तरोविषययोहदयनाभिचक्रादिः तौ नौ विषयावाक्षिप्य पर्यालोच्य यः स्तम्भरूपोगतिविच्छेदः सचतुर्थः प्राणायामइति तृतीयस्तु बाह्याभ्यन्तरौ विषयावपर्यालौच्यैव सहसा भवतीति विशेषः एतादृशश्चतुर्विधः प्राणायामः अपाने जव्हति प्राणमित्यादिना सार्धेन श्लोकेन दर्शितः॥ तदेव मकानां द्वादशधा यज्ञविदां फलमाह यज्ञान्विदनि जानन्ति विन्दन्ति लभन्तेवेति यज्ञविदोयज्ञानां ज्ञातारः कर्तारश्च यज्ञैः पूर्वोक्तैः क्षपितं नाशिनं कल्मषं पापं येषां ते यज्ञक्षापतकल्मषाः यज्ञान् कृत्वाऽवशिष्टे कालेऽन्नममृतशब्दवाच्यं भुजतइति यज्ञशिष्टामृतभुजः ते सर्वेपि सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यान्ति ब्रह्म सनातनं नित्यं संसारान्मुच्यन्तइत्यर्थः।एव. मन्वये गुणमुक्त्वा व्यतिरेके दोषमाहाधन उक्तानां यज्ञानां मध्येऽन्यतमोपि यज्ञास्य नास्तिसोऽयज्ञस्तस्य अयमल्पसुखोपि मनुष्यलोकोनास्ति सर्वनिन्द्यत्वात् कुतोन्यविशिष्ट साधनसाध्यः परलोकः हेकुरुसत्तम // 29 // 30 // 31 // For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१. किं त्वया स्त्रोत्प्रेक्षामात्रेणैवमुच्यते नहि वेदएवात्र प्रमाणमित्याह एवं यथोक्ताः बहुविधाः बहुप्रकारायज्ञाः सर्ववैदिकश्रेयःसाधनरूपाः वितताः विस्तृताः ब्रह्मणोदस्य मुखे द्वारे वेदद्वारेणैव तेऽवगताइत्यर्थःचेदवाक्यानि नु प्रत्येक विस्तरभयानोदामियन्ते कर्मजान कायिकवाचिकमानसकर्मोप्रवान्विद्धि जानीहि तान्सर्वान्यज्ञानात्मजान् निर्व्यापारोह्यात्मा न तझ्यापाराएते किन्तु निर्व्यापारोहमुदासीनइत्येवं | ज्ञात्वा विमोक्ष्यसेऽस्मात्संसारबन्धनादिति शेषः // 32 // सर्वेषां तु तुल्यवनिर्देशाकर्मज्ञानयोः साम्यप्राप्तावाह श्रेयान्प्रशस्यतरः साक्षानमोक्षफलत्वात् द्रव्यमयातदुपलक्षितान् ज्ञानशुन्यात्सर्वस्मादपि यज्ञारसंसारफलात् ज्ञानयज्ञएकएव हे परन्तप कस्मादेवं यस्मात् सर्व कर्म इष्टिपशुसोमचयनरूपं श्रौतं अखिल निरवशेष स्मार्नम्पासनादिरूपंच यत्कर्म तत् ज्ञाने ब्रह्मात्मैक्यसाक्षात्कारे समाप्यते प्रतिवन्धक्षयद्वारेण पर्यवस्यति 'तमेतं वेदानुवचनेन ब्रह्मणाविविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति धर्मेण पापमपनुदतीति च एवं वहुविधायज्ञावितताब्रह्मणोमुखे // कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्य से // 32 // श्रेयान्द्रव्यमयाद्यज्ञात्ज्ञानयज्ञः परन्तप // सर्व कर्माविलं पार्थ ज्ञाने परिसमाप्यते // 33 // तद्विदि प्रणिपातेन परिप्रश्नेन सेवया // उपदेष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदशिनः // 34 // श्रुतेः सर्वापेक्षा च यज्ञादिश्रुतेस्थवनिति न्यायानेण्यर्थः // // एतादृशज्ञानपानी वारिपत्यास उपायाति उच्यते तत्सर्वकर्म-1 सफलभूतं ज्ञानं विद्धि लभस्त्र आचार्यानभिगम्य तेषां प्रणिपानेन प्रकण मीः पतनं प्रणिपातीदीर्घनमस्कारस्तेन काहं कथं बद्धोस्मि केनो-1 | पायेन मुच्येयमित्यादिपरिमभेन बहुविषयेण प्रभेन सषया सर्वभावेन तदन कलकारितया एवं भक्तिभद्धातिशयपूर्वकेणाबनातिविशेषेणाभिमुखाः सन्तः उपदेश्यन्ति उपदेशेन सम्पादयियान्त ते तुभ्यं शानं परमात्मविषयं साक्षान्मोक्षफल ज्ञानिनः पदवाक्यन्यायादिमाननिपुणाः तत्त्वदर्शिनः कृतसाक्षाकाराः साक्षात्कारपनिरुपदिष्टमेव ज्ञानं फलपर्यवसाये ननु तद्रहितः पदवाक्यमाननिपुणैरपीति भगवतोमतं तद्विज्ञानार्थ 'सगुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठमिति' अतिसंवादि तत्रापि श्रोत्रियमधीनवेदं ब्रह्मनिटं कृतवन्नसाक्षात्कारमिति // 59 // For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यानात् बहुवचन चेदमाचाविषयमेकस्मिन्नपि गौरवातिशयार्थ नतु बहुत्वविवक्षया एकस्मादेव तत्वसाक्षात्कारवतआचार्यात्तत्त्वज्ञानोदये सत्याचार्यान्तरगमनस्य तदर्थमयोगादिति द्रष्टव्यम् // 34 // एत्रमनिनिर्बन्धेन ज्ञानोत्पादने किं स्यादतआह यत्पूर्वोक्तं ज्ञान|माचार्यरुपदिष्ट ज्ञात्वा प्राप्य ओदनपार्क पवतीतियत्तस्यैत्र धातोः सामान्यविवक्षया प्रयोगः न पुनर्मोहमेवं बन्धुवधादिनिमित्तं भ्रम यास्यसि हेपाण्डव कस्मादेवं यस्मात् येन ज्ञानेन भूतानि पिलपुत्रादीनि अशेषेण ब्रह्मादिस्तम्बपर्यन्नानि स्वाविद्याविज़म्भितानि आत्मनि त्वयि त्वम्पदाथै अथो अपि मयि भगवति वासुदेवे तत्पदाथै परमार्थतोभेदरहिते अधिष्टानभूते द्रक्ष्यस्यभेदेनैव अधिष्ठानातिरेकेण कल्पितस्याभावात् मां भगवन्तं वासुदेवमात्मत्वेन साक्षात्कृत्य सर्वाज्ञाननाशेन तत्कार्याणि भूतान न स्थास्यन्तीतिभावः // 35 // किंच शृणु ज्ञानस्य माहात्म्यं अपिचेदित्यसंभाविताभ्युपगमप्रदर्शनार्थी निपानौ यद्यप्ययमोन संभवत्येव तथापि ज्ञानफलकथनायाभ्युपेयत्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव // येन भूतान्यशेषेण द्रक्ष्यस्थात्मन्यथो माय // 35 // अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः // सर्व ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि // 36 // यथैधांसि समिछोनिस्मसात्कुरुतेऽर्जुन // ज्ञानाग्निः सर्वकर्माणि भ स्मसाकुरुते तथा // 37 // त्योच्यो यद्यपि वं पापकारिभ्यः सर्वेभ्योप्यातिशयेन पापकारी पापकृत्तमः स्यात्तथापि सर्व जिन पापं अतिदुस्तरवेनार्णवसदृशं ज्ञान सवेनैव नान्येन ज्ञानमेव सवं पोतं कृत्वा संतरिष्यसि सम्यगनापासेन पुनरावृत्तियाजावेन च तरिष्यसि अतिक्रमिष्यसि वजिनशद्वेनात्र धर्माधर्मरूपं कर्म संसारफलमभिनेतं मुमुक्षोः पापवसुण्यस्यायनिटत्वात् // 36 // नन् समुद्रवत्तरणे कर्मणां नाशोन स्यादित्याशय दृष्टान्तान्तरमाह यथा एघांसि काशनि सानद्धः प्रज्वलितोनिर्भस्मसाकुरुते भरतीमा नयति हे अर्जुन जानामः सर्वकर्माणि पापानि पुण्यानि चाविशेषण प्रारम्धकलाभिन्नानि भस्म साकुरने तथा तरकारमाज्ञानविनाशेन विनाशयीत्यर्थः तथा च ' अतिः भिश्ने हृदयग्रन्थिनिछान्ने सबकायाः क्षीयन्ते चास्य For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. कर्माणि तस्मिन्दष्टें परावरइति / तदाधिगमउत्तरपुर्वाधयोरश्लेषविनाशौ तझ्यपदेशात् इतरस्याप्येवमलेश्लेषः पातेत्विति' च सूत्रे अनारब्धे पुण्यपापे नश्यतएवेत्यत्र सूत्र 'अनारब्धकार्ये एव पूर्वे तदवधेरिति' ज्ञानोत्पादकदेहारम्भकाणां तु तदेहान्तएव विनाशः तस्य तावदेव चिर यावन्न विमोत्येय सम्पत्स्यइतिश्रुतेः भोगेन वितरे क्षपयित्वा संपद्यतइति सूत्राच आधिकारिकाणां तु यान्येव | ज्ञानोत्पादकदेहारम्भकाणि तान्येव देहान्तरारम्भकाण्यपि यथा वसिष्टापान्तरतमःप्रभृतीनां तथा च सूत्रं 'यावदधिकारमवस्थितिराधिकाणामितिः अधिकारोनेकदेहारम्भक बलवत्यारब्धफलं कर्म तच्चोपासकानामेव नान्येषां अनारब्धफलानि नश्यन्ति आरब्धफलानि नु यावद्भोगसमाप्ति तिष्ठन्ति भोगश्चैकेन देहेनानेकेन वेति न विशेषः विस्तरस्त्वाकरे द्रष्टव्यः / / 37 // यस्मादेवं तस्मात् न हि | ज्ञानेन सदृशं पवित्रं पावन शुद्धिकरमन्यदिह वेदे लोकव्यवहारे वा विद्यते ज्ञानभिन्नस्याज्ञानानिवर्तकत्वेन समूलपापनिवर्तकत्वाभावात् न हि ज्ञानेन सदृशं पवित्रमिह विद्यते // तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति // 38 // श्रद्धावान्लभते ज्ञानं तत्परः संयतेन्द्रियः // ज्ञानं लब्ध्वा परं शान्तिमचिरे. णाधिगच्छति // 39 // | कारणसद्भावेन पुनः पापोदयाच्च ज्ञानेन त्वज्ञाननिवृत्त्या समूलपापनिवृत्तिरिति तत्सममन्यन्न विद्यते तदात्माविषयं ज्ञानं सर्वेषां किमिति झटिति नोत्पद्यते तत्राह तत्तु ज्ञानं कालेन महता योगसंसिद्धः योगेन पूर्वोक्तकर्मयोगेन संसिद्धः संस्कृतोयोग्यतामापन्नः स्वयमात्मन्यन्तःकरणे विन्दति लभते ननु योग्यतामापत्रोन्यदत्त स्वनिष्ठतया न वा परनिष्ट स्वीयतया विन्दतीत्यर्थः // 38 // येनैकान्तेन ज्ञानप्राप्तिर्भवति सउपायः पूर्वोक्तप्रणिपाताद्यपेक्षयाप्यासन्नतरउच्यते गुरुवेदान्तवाक्येष्विदमियमेवेति प्रमारूपास्तिक्यबुद्धिः श्रद्धा नद्वान् पुरुषोलभते ज्ञानं एतादृशोपि कश्चिदलसः स्यात्तत्राह तत्परः गुरूपासनादौ ज्ञानोपायेऽत्यन्ताभियुक्तः श्रद्धावांस्तत्परोपि कश्चिदजितेन्द्रियः स्यादतआह संयतानि विषयेभ्योनिवर्तितानीन्द्रियाणि येन ससंयतेन्द्रियः यएवं विशेषणत्रययुक्तः सोवश्यं ज्ञानं लभते प्रणिपातादिस्तु बायोमायावित्वादिसंभवादनैकान्तिकोपि श्रद्धावस्यादिस्त्वैकान्तिकउपायइत्यर्थः ईदृशेनोपायेन ज्ञानं लब्ध्वा परां चरमा शान्तिमविद्यातत्कार्यनित्तिरूपां 你好尽职尽长沙尔的队长总经 For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकिमविरेण तदव्यवधानवाधिगच्छनि लभते ययाहि दीपः स्वोत्तिमात्रेणेवान्धकारानि तिं करोति ननु कवित्सहकारिंगमपेक्षते नथा जान मापे स्त्रोत्पत्तिमात्रेणैवाज्ञाननितिं करोनि नन किंचित्प्रसत्यानाादकमपेक्षतइति भावः // 32 // अत्र च संशयोन कर्तव्यः कस्मात् अज्ञोऽनधीतशास्त्रत्वेनात्मज्ञानशून्यः गुरुर्वेदान्तवाक्यार्थे इदमेवं न भवत्येवेति विपर्ययरूपा नास्तिक्यबुद्धिश्रद्वा तद्वानश्रदधानः इदमेवं भवति नवेति सर्वत्र संशयाक्रान्तचित्तः संशयात्मा विनश्यति स्वार्थासृष्टोभवति अज्ञश्चाश्रद्दधानश्च बिनदयनीति संशयात्मापेक्षया न्यूनत्वकथनार्थ चकाराभ्यां तयोः प्रयोगः उक्तः कुतः संशयात्मा हि सर्वतः पापीयान् यतोनायं मनुष्यलोकोस्ति वित्तार्जनाद्यभावात् न परलोकः स्वर्गमोक्षादिः धर्मज्ञानाद्यभावान् न सुखं भोजनादिक संशयात्मनः सर्वत्र सन्देहाक्रा अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति॥नायं लोकोस्ति न परोन सुखं संशयात्मनः॥४०॥ योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम्॥आत्मवन्तं न कर्माणि निवघ्नन्ति धनंजय // 41 // 1525152515251525154505654545052525 न्तात्तस्य अज्ञस्याश्रइधानस्य च परोलोकोनाति मनुष्यलोके भोजनादिनुखं च वर्तते संशयात्मा तु त्रितयहीनत्वेन सर्वतः पापीयानित्यर्थः // 40 // एनादृशस्य सर्वानर्थ मलस्य संशयस्य निराकर गायात्मानिश्रयमुपाय वदन्नध्यायदयो का पूर्वापरभूमिकाभेदेन कर्मज्ञानमयी विविधां ब्रह्मनिष्टामुपसंहरति योगेन भगवदाराधनलक्षणसमत्ववाद्धरूपेण सैन्यस्तानि भगवति समर्पितानि कमाणि येन यहा परमार्थदर्शनलक्षणेन योगेन सन्यस्तानि त्यक्तानि कर्माणि येन त योगसंन्यस्तकर्माण संशये सति कथं योगसंन्यस्त कर्मचमतआह ज्ञानसंच्छिन्नसंशयं ज्ञानेनात्मनिश्चयलक्षणेन छिनः संशयोयेन नं विषयपरवशवरूपप्रमादे सति कुनोज्ञानोत्पत्तिरित्यतआह आत्मवन्तं अप्रमादिनं सर्वदा सावधानं एतादृशमप्रमादिखेन ज्ञानवन्नं ज्ञानसंछिन्नसंशयत्वेन योगसंन्यस्तकर्माणं कर्माणि लोकसंग्रहार्थानि वृथाचेष्टारूपाणि वा न निबदन्ति अनिष्टाने मिश्रं वा शरीरं नारभन्ते हे धनंजय // 11 // For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गं.. म. // 611 यस्मादेव अज्ञानादावे कात्संभूतमुत्पन्नं लत्स्थं दृदि बुद्धी स्थित कारणस्याश्रयस्य च ज्ञाने शत्रुः सुखेन हन्तुं शक्यतइत्युभयोपन्यासः एनं सर्वानर्थपूलभूतं संशय आत्मनोज्ञानासिना आत्माविषय कनिश्चयखड्गेन हित्वा योगं सम्यक्दर्शनोपायं निष्कामकर्म आतिष्ठ तस्मादज्ञानसंभूतं त्दृत्स्थं ज्ञानासिनात्मनः // छित्वैनं संशयं योगमातिष्टोत्तिष्ट भारत // 42 // इति श्रीमद्भगद्गीतासूपनियर सुब्रह्मविद्यायां योगशाले श्रीकृष्णार्जुनसंवादे ब्रह्मा. पंणयोगोनाम चतुर्थाध्यायः॥४॥ // 7 // // 7 // कुरु अतइदानीमुत्तिष्ठ युद्धाय हे भारत भरतवंशे जातस्य युद्धोधमोन निष्फलइति भावः // 42 // स्वस्यानीशत्वबाधन भक्तिभन्ने दृढीकृते // धीतः कर्मनिष्टा च हरिणेहोपसंहृता // इतिश्रीमत्परमहंसपरित्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरवितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां ब्रह्मापर्णयोगोनाम चतुर्थोध्यायः // 4 // For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir // श्रीकृष्णाय गीना मृतदुहेनमः // अध्यायाभ्यां कृतोहाभ्यां निर्णयः कर्मबोधयोः कर्मतत्यागयोहाभ्यां निर्णयः क्रियतेऽधुना तनीयेऽध्याये ज्यायतीचेकर्मणस्तइत्यादिनाऽर्जुनेन पटोभगवान्ज्ञानकर्मणर्विकल्पसमुच्चयासभोनाधिकारिभेदश्यवस्थया लोकस्मिन्दिविधा निष्ठा पुरा प्रोक्ता मयेत्यादिना निर्णयं कृतवान् नथा नाजाधिकारिक कर्म न ज्ञानेन सह समुचीयते तेजस्तिमिरयोरिव युगपदसंभवान् कर्माधिकारहेतुभेदवुद्धचपनोदकत्वेन ज्ञानस्य तहिरोधित्वान् नारि विकल्प्यते एकार्थत्वाभावान् ज्ञान कार्यस्याज्ञाननाशस्य कर्मणा कर्तुमशक्यस्वात् 'तमेव विदित्वातिमृत्युमनि नान्यः पन्याविद्यतेऽयनायेति' श्रुनेः ज्ञाने जाते तु कर्म कार्य नापेक्ष्यतएवेत्युक्तं यावानर्यउदपानइत्यत्र तथाच ज्ञानिनः कर्मानधिकारे निश्चिते पारब्धकर्मवशाड्याचेष्टारूपेण नदनुष्टानं वा सर्वकर्मसंन्यासोवेति निर्विवादं चतुर्थे निर्णीतं अज्ञेन त्वन्तःकरणशुन्द्रिद्वारा ज्ञानोत्पत्तये कर्मण्यनुठेयानि 'समेत वेदानुवचनेन ब्राह्मणाविधिविषन्ति यज्ञेन दानेन नपसानाशकेनिति' अनेः सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यतइति भगवचनाच एवं सर्वकर्माणि ज्ञानार्थानि तथा सर्वकर्मसंन्यासोपे ज्ञानार्थः भूयने 'एतमेव प्रवाजिनोलोकमिच्छन्तः प्रवजलि शान्ताहान्नउपरतस्तितिक्षुः समाहितोभूत्वात्मन्येवात्मानं पश्ये त्यजतैव हि तत्ज्ञेयं त्य तुः प्रत्यक् परं पदं सत्यानने सुखदुःखे वेदानिमं लोकम मुंच परित्यज्यात्मानमाधिच्छेदित्यादौ' तत्र कर्मतत्त्यागयोरारादुपकारकसबिपत्योपकारकयोः प्रयाजावघातयोरिव न समञ्चयः संभवति विरुद्धत्वेन योगपद्याभावात् नापि कर्मतत्त्यागयोरात्मज्ञानमावफलत्वेनै कार्यत्वादतिरात्रयोः पोडशिग्रहणाग्रहणयोरिव विकल्पः स्यान् द्वारभेदेनैकार्थत्वाभावात् कर्मणोहि पापक्षयरूपमदृष्टमेव द्वार संन्यासस्य तु सर्वविक्षेपामारेन विचारावसरदानरूप दृष्टमेत्र द्वारं नियमापूर्वनु इष्टसमवायित्वादवघातादाविव न प्रयोजक तथा चादृष्टार्यदृष्टार्थयोरारादुपकारकसन्निपत्योपकारकयोरेकप्रधानार्थत्वपि विकल्लोनास्त्येव प्रयाजावघातादीनामपि तत्प्रसजा तस्मात् क्रमेणोभयमप्यनुटेयं तत्रापि संन्यासानन्तरं कर्मानुटानं चेत्तझ परित्यक्तपूर्वाश्रमस्वीकारेणारूटपातेतत्वात् कर्मानधिकारित्वं प्राक्तनसंन्यासयथ्यंच तस्मादृष्टार्थस्वाभावान् प्रथमकृतसंन्यासेनैव ज्ञानाधिकारलाभे तदुत्तरकाले कर्मानुष्ठानवैयर्थ्यच तस्मादाद भगवदर्पणबुड्या निष्कामकर्मानुष्ठानादन्तःकरणशुद्धौ तीवेण वैराग्येण विविदिषायां दृढायां सर्वकर्मसंन्यासः श्रवणमननादिरूपसावदान्तवाक्यविचाराय कर्तव्यहति भगवतोमत नथा चोकं न कर्मणामनारम्नानैष्कर्म्य पुरुषोभुनइति वक्ष्यते च आरुरुक्षोर्मुनेयोग कर्म-14 कारणमुच्यते योगारूहस्य तस्यैव शमः कारणमुच्यतहति योगोत्र तीववैराग्यपूर्विका विविदिषा तदुक्तं वार्तिककारैः 'प्रत्यग्विविदेिषासिद्ध For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. बिनुवचनादयः ब्रह्मात्राप्त्यै नु तत्यागमीप्सन्नीति श्रुतेर्बलादिति स्मतिश्च कपायपङ्क्तिः कर्मभ्यः ज्ञानं नु परमा गतिः कषावे कभिः |पके र ते.ज्ञानं प्रवर्ततइति' मोक्षधर्मं च ‘कपायं पाचयित्वा च श्रेणीस्थानेषु च त्रिषु प्रहजेश परं स्थानं पारिवाज्यमनुत्तमं भावितैः कर| णवार्य बहुसंसारयोनि आसादयति शुद्धात्मा मोक्ष वै प्रथमाश्रमे तमासाद्य तु म कस्य दटार्थस्य विपश्चितः विष्वाश्रमे कोन्वर्थाभवित्परमसिनहाति। मोक्षं वैराग्यं एतेन क्रमाक्रमसंन्यासी ज्ञवाण दर्शिनी तथा च श्रुतिः ‘ब्रह्म वयं समाप्य गृही भवेद्गृहाइनीमुत्या पत्रजद्यादयेतरथा ब्रह्मचर्यादेव प्रव्रजेनहाहा बना यदहरेव विरजेत्तदहरेव प्रवदितिः तस्मादज्ञस्याविरक्तताइझायां कर्मानुष्ठानमेव तस्यैव विरकतादशायां संन्यासः श्रवणाद्यवसरदानेन ज्ञानार्यइति दशाभेदेनाज्ञमधिकृत्यैव कमनत्यागी व्याख्यार्नु पञ्चमषष्टावध्यायावारभ्येते विलन्यासस्तु ज्ञानबलादर्थसिद्धएपोने सन्देहाभावानात्रविचार्यते तत्रैक ॥अर्जुन उवाच // संन्यासं कर्मणां कृष्ण पुनर्योगं च शंसास // यच्छ्रेयएतयोरकं तन्मे ब्रूहि सुनिश्चितम् // 1 // // श्रीभगवानुवाच // संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ // तयोस्तु कनसंन्यासात्कर्मयोगोविशिष्यते // 2 // मेव जिज्ञातुमज्ञं पति ज्ञानार्थत्वेन कर्मतत्यागयोंविधानात्तयोच विरुद्धयोर्युगपदनुदानासंभवान्मया जिज्ञासुना किमिदानीमन्टेयमिति समिटानः हे काग सदानमहा भता:ख बिगाने या कर्मणां या जीपाश्रितिपिस्निानां नित्यानां नैमित्तिकानांच संन्यातं त्या जिज्ञातुमज़ पाते कयाने वेदनखे। पालादेहदं योगव कर्मान् रातका शसि एतमेव प्रत्रजिनोलोकमिच्छतः प्रवजलि तमेतं येदा पचनेन ब्रह्म गायिविटियान यस्यादिवास्यायेन निराशाय नवितात्मा स्वतपरिवाः शरीर केवलं में कुमारिताप उिसने सतायो मनिजोते भारी गोनापान पान कमज्ञ प्राी कौनत्यागयरधानागपभयापुटानातम्भ गन् एनयोः कनत्याग पोर्मध्ये यो श्रेषः प्रशस्यार मन्यते कर्म वा तत्स्था वा नन्ने हि सुनिश्चित तव मनमनुटानाय // 1 // एवमर्नुनस्य पत्रे तदुत्तर श्रीभागाच निःश्रेयसकरी ज्ञानोत्ति हेतुबन मोक्षोपयोगिनो नयोस्तु कर्नसंन्यासाइनाधिकारकना / / 62 // For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मयोगामिशिप्यने श्रेयानधि तारसंपादकत्वेन // 2 // तमेव कर्मयोग स्तौति त्रिभिः समणि प्रवृत्तोपि नित्यं संन्यासीति ज्ञेयः कोसौ योन बेटि भगवदर्पणया कियमाणं कर्म निकलवशया न काङ्गति स्वर्गादिकं निईन्दोरा गद्दे पर हितोहि यस्मात् सुख मनायासेन हे महाबाहो बन्धादन्तःकरणाशुद्धिरूपात्ज्ञानप्रतिवन्धालमुच्यो नित्यानित्यवस्तुधियकाधिकण मुकोभवात // 3 // ननु यः कर्मणि प्रवृत्तःसकथं संन्यासीति ज्ञातव्यः कर्मतत्यागयोः स्वरूपविरोधान कलेक्या तथेति चेा न सानोविरुद्धयोः फलेपि विरोधस्यौचित्यान नथा निःश्रेय सकराबुभाषित्यनुपपत्रमित्यागाचाह सङ्ख्या.सम्यगात्मद्धिस्तां वहतीनि ज्ञानान्तरङ्गसाधनतया साङ्ख्यः संन्यासः योगः पूर्वोक्तः कर्मयोगः ती पृथविरुद्ध लो बालाः शा चाविकज्ञान शून्याः प्रालि न परिडाः किना पोड नाम / उच्चो एकनारे संन्यासक गोज्ञेयः सनित्यसंन्यासी योन देष्टि न काङ्कति // निर्दन्दोहि महाबाहो सुखं वन्धात्प्रमुच्य. ते // 3 // योगौ पृथग्वालाः प्रवदन्ति न पण्डिताः // एकमप्यास्थितः सम्यगुभयोविन्दते फलम् // 4 // साङ्ख्य यत्साश्यैः प्राप्यते स्थानं तद्योगेरपि गम्यते // एकं सावधं च योगं | च यः पश्यति सपश्यति // 5 // मध्ये सम्यगास्थितः स्वाधिकारानुरूपेण सम्यक् यथाशास्त्वं कृतवान्सबभयोविनते फलं ज्ञानोत्पत्तिदोरेग निःश्रेयसमे कमेव॥ 4 // एकस्यानुटानात्कथमुभयोः फलं विन्दते तबाह साइत्यैः ज्ञाननिटःसंन्यासिभिरैहिककर्मानुष्ठान शान्यत्वेपि पाग्भवीय कमेिरे संस्कृतानकरगैः श्राणादिपत्रिकया ज्ञाननिष्ठया यत्पसिद्धं स्थानं तिष्ठत्येवास्मिन्नन कदापि च्यवतहान व्युत्पत्त्या मोक्षाख्यं प्राप्यने आवरणाभाषमात्रेण लभ्यनहब नित्यपानल्यान् योरपि भगवदर्पणबुद्ध्या फलाभिसन्धिराहिल्यन कुनानि कर्माणि शास्त्रीयाण योगाने ये सानि तेपि | योगाः अर्शआदित्यान्मत्वर्थीयोअन्यत्ययः तैयोगिभिर सत्त्वशुद्धया संन्यासपूर्वकश्रवणादि पुरस्सरया ज्ञाननिया वर्तमाने भविप्यति वा जन्मनि सम्पत्स्यमानया नत्स्थान गम्यने अनएकफलस्वार एक सायंच योगच यः पश्याने सरव सम्यक पश्यति नान्यः अयं भावः ये संन्यासपषिका ज्ञाननिष्ठा दृश्यते तैषां तयैव लिङ्गेन प्राग्जन्ममु भगवातिकमनिष्ठाऽनुमीयते कारणमनरेण कार्यो-18 For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म 63 // 品总队总队长的杂的各部队 पत्त्ययोगान् तदनं 'वान्यतोऽन्यानि जन्मानि तेषु ननं कृतं भवेत् सत्कृत्ये पुरुषेगेह नान्यथा ब्रह्मणि स्थितिरिति / एवं येषां भगव| दार्पतकर्मनिष्ठा दृश्यते तेषां नयैव लिनेन भाविनी संन्यासपूर्वकज्ञाननिष्ठाऽनुमायते सामग्न्याः कार्याव्यभिचारित्वात् तस्मादज्ञेन मुमु. क्षुणान्तःकरणशुद्धये प्रथम कर्मयोगानुष्ठेयोन तु संन्यासः सनु वैराग्यतीबतायां स्वयमेव भविष्यतीति // 5 // अशुद्धान्तःकरणे. नापि संन्यासएव प्रथमं कुतोन क्रियते ज्ञाननिष्ठाहेनुस्खेन तस्यावश्यकत्वादिति चेत्तत्राह अयोगतः योगमन्तःकरणशोधकं शास्त्रीय कर्मान्तरेण हटादेव यः कृतःसन्यासः सतु दुःखमा मेव भवति अशुद्धानःकरणत्वेन तत्फलस्य ज्ञाननिष्ठायाअसंभवान् शोधकवेच कर्मण्यनधिकारान् कर्मब्रह्मोभयभ्रटखन परमस टापत्तेः कर्मयोगयुक्तस्तु शुद्धान्तःकरणस्वान्मुनिर्मननशीलः संन्यासीभूत्वा ब्रह्म सत्यज्ञानादितक्षणमात्मानं न निरेण शीघ्रमेवाधिगच्छति साक्षात्करोति प्रतिबन्ध काभावान् एतथोक प्रागेव 'न कर्मणामनारम्भान्चैसंन्यासस्तु महावाहो दुःखमासुमयोगतः // योगयुक्तोमुनिब्रह्म न चिरेणाधिगच्छति // 6 // योगयुक्तोविशुद्धारमा विजितात्मा जितेन्द्रियः / सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्य ते // 7 // कम्यं पुरुषोभुने नत्र संन्यसनादेव सिद्धिं समधिगच्छतीनिः अतएकफलत्वेपि कर्मसंन्यासाकर्मयोगोविशिष्यते इति यस्पागुक्तं तदुपपन्नम् // 6 // ननु कर्मणोबन्धहेतुत्वाद्योगयुक्तोमनिर्ब्रह्माधिगच्छतीत्यनुपपन्नामित्यताह भगवदर्पणफलाभिसन्धिराहित्यादिगुणयुक्त शास्त्रीय कर्म योगइत्युच्यते तेन योगेन युक्तः पुरुषः प्रथम विशुद्धात्मा विशुद्धोरजस्तमोभ्यामकलुषितआत्मान्तःकरणरूपं सत्त्वं यस्य सतथा निर्मलान्तःकरणःसन् विजितात्मा स्ववशीकृतदेहस्ततोजितेन्द्रियः स्ववशीकृतसर्वबाधेन्द्रियः एतेन मनूक्तस्त्रिदण्डीकथितः 'वाग्दण्डोथ मनोदण्डः कायदण्डस्तथैव च यस्यैते नियताइण्डाः सत्रिदण्डीति कथ्यतहति' वागिति बालेन्द्रियोलपक्षण एतादृशस्व तत्त्वज्ञानमवश्यं भवतीत्यार सर्वभूतात्मभृतात्मा सर्वभूतआत्मभृतश्चात्मा स्वरूप यस्य स तथा जडाऽजडात्मक सर्वमात्ममा पश्यनित्यर्थः सर्वेष भूनानामात्मभृतात्मावस्येनि व्याख्याने तु सर्वभूतात्मेत्येतावनेवार्थलाभादात्मभूतत्यधिकस्यान् सर्वात्मपदयोन्डाजडारखेनु समञ्जसं For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir एतादृशः परमार्थदर्शी कुर्वन्नपि कर्माणि परदृट्या न लियो तैः कर्मभिः स्वदृट्या तदभावादित्यर्थः // 7 // एतदेव विवगोति द्वाभ्यां चक्षुरा | दिज्ञानेन्द्रियैर्वागादिकमन्द्रियैः प्राणादिवायुभदैरन्तःकरणच तुष्टयेन च तत्तबेदानु क्रियमाणाम् इन्द्रियाणि इन्द्रियाहीन्येव इन्द्रियार्थेषु | स्वस्वविषयेषु वर्तन्ते प्रवर्तन्ते नस्त्रहमिति धारयन्नवधारयन् नैव किंचित्करोमीति मन्येत मन्यते तत्ववित् परमार्थदी युक्तः समाहितचित्तः अथवा आदौ युक्तः कर्मयोगेन पश्चादन्तःकरणशुद्धिद्वारेण तत्त्वविद्धृत्वा नैव किंचित्करोमीति मन्यतइति संबन्धः।।दातत्र दर्शनश्रवणस्पर्शनप्राणाशनानि चक्षुःश्रोत्रत्वग्वाणरसनानां पञ्च ज्ञानेन्द्रियाणां व्यापाराः पश्यन् शृण्वन् स्पृशन् जिवनभनियुक्ताः गतिः 5155152515255055555251525 नैव किञ्चित्करोमीति युक्तोमन्येत तत्ववित् // पश्यन् शृण्वन् स्पृशन् जिघनश्नन् गच्छन्स्वपन् वसन्॥८॥प्रलपन्विसृजन् गृहन्मिपन्निभिपन्नपि // इन्द्रियाणीन्द्रियार्थेषु वर्तन्तइति धारयन् // 9 // ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः // लिप्यते न सपा. पेन पद्मपत्रमिवाम्भसा // 10 // 5 251525152525 पादयोः प्रलापोवाचः विसर्गः पायपस्थयोः यहण हस्तयोरिति पञ्च कर्मेन्द्रियव्यापाराः गाउन प्रत पन्त्रिसजन् गहनित्युकाः इवसन्निति प्राणादिपञ्चकस्य व्यापारोपलक्षणं उन्मिपन्निमिषनिति नागकुर्मादिपञ्चकस्य स्वपनित्यन्तःकरणचतुष्टयस्य अर्थक्रमवशात् पाठक्रम भक्त्वा व्याख्यातोय लोकः यस्मात्सर्वव्यापारवयात्मनो कर्तृत्वमेव पश्यति अतः कुर्वनपि न लिप्यतइति युक्तमेवोक्तमितिभावः // 2 // तर्षविहारकर्तृत्वाभिमानालिप्यतैव तथाच कथ तस्य संन्यासपूर्वका ज्ञाननिष्ठा स्यादिति तत्राह ब्रह्माणि परमेश्वरे आधाय समर्प्य सङ्गं फलाभिलाषं त्यक्त्वा ईश्वरार्थ भृत्यइव स्वाम्यर्थ स्वकलनिरपेक्षतया करोमीत्यभित्रायेग कर्माणि लौकिकानि वैदिकानि च करोति यः लिप्यते न सपापेन पापपुण्यात्मकेन कर्मणेति यावत् यथा पद्मपत्र नुपरि प्रक्षिपेनाम्पसा न लिप्यते तइन् भगवदर्पणबुद्ध्याऽनुधि कर्म बुद्धिशुद्धि 9545 For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. फलमेव स्यात् // 10 // तदेव विवणोनि कायेन सनसा बुद्ध्यन्द्रियैराप योगिनः कानणः फलसङ्ग स्यात्वा कर्म कुर्वन्ति कायादीनां सर्वेषां विशेषणं केवलैरिति ईश्वरायर करोमि न मम फलायेति ममताशून्यरित्यर्यः आत्मशुद्धये चित्तसत्त्वशुद्ध्यर्थम् // 11 // कर्तत्वाभिमानसाम्यपि तेनैव कर्मणा कश्चिन्मुच्यते कश्चित्तु बध्यतइति वैषम्ये कोहे गुरिति तत्राह युक्तः ईश्वरायवैतानि कर्माणि न मम फलायेत्येवमाभिमायवान् कर्मफलं त्यक्त्वा कर्माणि कुर्वन् शान्ति मोक्षास्यामानोति नैष्ठिकी सत्वशुद्धिनित्यानित्यवस्तुविवेकसंन्यासज्ञाननिटाक्रमेण जातानिति यान् यस्तु पुनरयुक्तः इश्वरायवैताने कर्माणि न मम फलायत्यभिप्रायशून्यः सकामकारेग कामतः प्रवृत्त्या कायेन मनसा वुढ्या केवलैरिन्द्रियैरपि // योगिनः कर्म कुर्वन्ति सनं त्यक्त्वात्मशद्धये KI // 11 // युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकी // अयुक्तः कामकारेण फले सक्तो. निवध्यते // 12 // सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी // नवद्वारे पुरे देही नैव कुर्वन कारयन् // 13 // मम फलायैवेदं कर्म करोमीति फले सक्तोनिबध्यते कर्मभिनितरां संसारवन्य प्रामोति यस्माहेवं तस्मात्त्वमपि युक्तः सन् कर्मणि कुविति वास्यशेषः // 12 // अशुजचित्तस्य केवलात्संन्यासात्कर्मयोगः श्रेयानिनि पूर्वोकं प्रपञ्च्याधुना शुद्धात्तस्य सर्वकर्मसंन्यासएव श्रेयानित्याह नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं चेति सर्वाणि कर्माणि मनसा कर्मण्यकर्म यः पश्येदित्यत्रोक्तेनाकत्मिस्वरूपसम्यग्दर्शनेन संन्यस्य परित्यज्य प्रारञ्चकर्मवशादास्ते विष्ठत्येव किं दुःखेन नेत्याह मुखं अनायासेन आयासहेतुकायवाङ्मनोव्यापार अन्यत्वापू कायबामनांसि स्वच्छन्दानि कुलीन व्याप्रियन्ते तत्राह वशी स्ववशीकृतकार्यकरणसंघातः कास्ते नवद्वारे श्रोत्रे द्वे चक्षुषी हे नासिके बागेति शिरसि सप्त दे पायवस्थाख्ये अधइति नवहारविशिटे देहे देही देडभिवास्म दर्शी प्रवासीव पर For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गेहे तत्पूजापरिभवादिभिरपत्दृप्यन्न विषीदन्नहङ्कारममकारशन्यस्तिष्ठति अज्ञोहि देहतादात्म्याभिमानादेहएव नतु देही सच देहाधिकरणमेवात्मनोधिकरणं मन्यमानोगृहे भूमावासने वाहमासइत्यभिमन्यते नतु देहेऽहमासइति भेददर्शनाभावात् संघानव्यतिरिक्तास्मदर्शी तु सर्वकर्मसंन्यासी भेददर्शनाइहेऽहमासइति प्रतिपद्यते अतएव देहादिव्यापाराणामविद्ययात्मन्यक्रिये समारोपिनानां विद्यया बाधएव सर्वकर्मसंन्यासइत्युच्यते एतस्मादेवाजवलक्षण्यायुक्तं विशेषणं नवद्वारे पुरआस्तइति ननु देहादिव्यापाराणामात्मन्यारोपितानां नौव्यापाराणां तीरस्थवृक्षइव विद्यया बाधेपि स्वव्यापारेणात्मनः कर्तृत्वं देहादिव्यापारेषु कारयितत्वंच स्यादिति नेत्याह नैव कुर्वन्नकारयन् आस्तइति संबन्धः // 13 // देवदत्तस्य स्वगतैव गतिर्यथा स्थिती सत्यां न भवति एवमात्मनोपि कर्तत्वं कारयितृत्वंच स्वग| तमेव सत्संन्यासेसति न भवति अथवा नभसि तलमलिनतादिवद्वस्तुवृत्त्या तब नास्त्येवेति सन्देहापोहायाह लोकस्य देहादेः कर्तृत्वं न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः // न कर्मफलसंयोगं स्वभावस्तु प्रवतेते // 14 // प्रभुरात्मा स्वामी न सृजति वं कुर्विति नियोगेन तस्य कारयिता न भवतीत्यर्थः नापि लोकस्य कर्माणीप्सिततमानि घटादीनि स्वयं सजाति कर्तापि न भवतीत्यर्थः नापि लोकस्य कर्मकृतवतस्तत्फलसंबन्धं सृजति भोजयितापि भो|क्तापि न भवतीत्यर्थः 'समानः सन्नुभौ कावनुसंचरति ध्यायतीव लेलायनीव सधीरित्यादिश्रुनेः' अत्रापि शरीरस्थोपि कौन्तेय न करोति न लिप्यतइत्युक्तेः यदि किंचिदपि स्वतोन कारयति न करोति चात्मा कस्तर्हि कारयन्कुर्वंश्च प्रवर्ततइति तबाह स्वभावस्तु अज्ञानात्मिका दैवी माया प्रकृतिः प्रवर्तते // 14 // नन्वीश्वरः कारयिता जीवः कर्ता तथा |च अतिः ‘एषउद्येव साधु कर्म कारयति तं यमुन्निनीषने एष उवा ऽसाधु कर्म कारयति तं यमधोनिनीषतइत्यादिः' स्मृतिश्च 'अज्ञोमन्तुरनीशोयमात्मनः सुखदुःखयोः ईश्वरप्रेरितोगच्छेत्स्वर्ग वा श्वभ्रमेय वेति तथा च जीवेश्वरयोः कर्तत्वकारयितृत्वाभ्यां भो For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गी. म. र रर. क्तत्वभोजयितृत्वाभ्यांच पापपुण्यलेपसंभवात्कथमुक्तं स्वभावस्तु प्रवर्ततइति तत्राह परमार्थतः विभुः परमेश्वरः कस्यचिज्जीवस्य पापं सुकृतंच नैवादत्ते परमार्थतोजीवस्य कर्तृत्वाभावात् परमेश्वरस्य च कारयितत्वाभावान कथं तर्हि श्रुतिः स्मनिर्लोकव्यवहारच तत्राह | अज्ञाननावरणविक्षेपशक्तिमता मायाख्येनानृतेन तमसावृतमाच्छादितं ज्ञानं जीवश्वरजगग्नेदभ्रमाधिष्टानभृतं नित्यं स्वप्रकाशं सच्चिदानन्दरूपमवितयि परमार्थसत्यं तेन स्वरूपावरणेन मुखन्ति प्रमानप्रमेयप्रमाणकर्तृकर्मकरणभोक्तभोग्यभोगायनवविधसंसाररूपं मोहमतस्मिंस्तदवभासरूपं विक्षेपं गच्छन्ति जन्तवोजननशीलाः संसारिणावस्तुस्वरूपादर्शिनः अर्बभोक्तृपरमानन्दाद्वितीयात्मस्वरूपादर्शन निबन्धनोजविश्वरजगद्धेदभ्रमः प्रतीयमानोवर्तते मूढानां तस्यां चावस्थायां मूढप्रत्ययानुवादिन्यावेते श्रुतिस्मृती वास्तवहितबोधिवाक्य नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः // अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः // 15 // 15251525152515251 करररररररररर552545052 शेषभूते इति न दोषः // 15 // तर्हि सर्वेषामनाद्यज्ञानावतत्वात्कथं संसारनिवृत्तिः स्यादताह तदावरणविक्षेपशक्तिमदनाद्यनिर्वाच्यमनतमनर्थत्रातमूलमज्ञानमात्माश्रयविषयमविद्यामायादिशब्दवाच्यं आत्मनोज्ञानेन गुरूपदिष्टवेदान्तमहावाक्यजन्येन श्रवणमनननिदिध्यासनपरिपाकनिर्मलान्तःकरण वृत्तिरूपेण निर्विकल्पकसाक्षात्कारेण शोधिततत्स्यपदार्थाभेदरूपशुद्धसचिदानन्दाखण्डैकरसवस्तुमात्रविषयेण नाशितं बाधितं कालत्रयेप्यसदेवासत्तयाऽज्ञानमधिष्ठान चैतन्यमात्रता प्रापितं शुक्ताविव रजतं गुक्तिज्ञानेन येषां श्रवणमननादिसाधनसम्पन्नानां भगवदनु गहीतानां मुमुक्षुणां तेषां तत्जानं कर्तृ आदित्यवत् यथादित्यः स्वोदयमात्रेणैव तमोनिरवशेष निवर्तयति ननु कचित्सहायमपेक्षते तथा ब्रह्मज्ञानमपि शुद्धसत्त्वपरिणामत्वा A65 // यापकप्रकाशरूपं स्वोत्पत्तिमात्रेणैव सहकार्यन्तरनिरपेक्षतया सकार्यमज्ञानं निवर्तयत्परं सत्यज्ञानानन्तानन्दरूपमेकमेवाद्वितीयं परमा. त्मतत्त्वं प्रकाशयति प्रतिच्छायाग्रहणमात्रेणैव कर्मान्तरेणाभिव्यक्ति अत्राज्ञानेनावृतं ज्ञानेन नाशितमित्यज्ञानस्यावरणत्वज्ञाननाश्यत्वा For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir भ्यां ज्ञानाभावरूपत्वं व्यावर्तित नह्यभावः किंचिदावृणोति न वाज्ञानाभावोज्ञानेन नाश्यते स्वभावनाशरूपत्वात्तस्य तस्मादहमज्ञोमामन्यंच नजानामीत्यादिसाक्षिप्रत्यक्षसिद्धं भावरूपमेवाज्ञानमिति भगवतोमतं विस्तरस्त्वद्वैतसिद्धौ द्रष्टव्यः येषामिनि बहुवचनेनानियमो दर्शितः तथाच श्रुतिः 'तद्योयोदेवानां प्रत्यबुद्धयत सएव तदभवत्तथर्षीणां तथा मनुष्याणां नदिदमप्येताह यएवं वेदाहं ब्रह्मास्मीति सइदं सर्व भवतीत्यादिः यविषयं यदाश्रयमज्ञानं तद्विषयतदाश्रयप्रमाणज्ञानात्तनिवृत्तिरिति न्यायप्राणनियमं दर्शयति तत्राज्ञानगतमावरणं विविध एकं सतोप्यसत्त्वापादकं अन्यत्तु भानोप्यभानापादकं तत्रायं परोक्षापरोक्षसाधारणप्रमाणज्ञानमात्रानिवर्तते अनुमितेपि बन्धादौ पर्वते वन्हि र्नास्तीत्यादिभ्रमादर्शनात् तथा 'सत्यं ज्ञानमनन्तं ब्रह्मास्तीति' वाक्यात्परोक्षनिश्चयपि ब्रह्मनास्तीति भ्रमोनिवर्ततएव अस्त्येव ब्रह्म किन्तु मम न भातीत्येकं भ्रमजनकं द्वितीयमभानावरणं साक्षात्कारादेव निवर्तते सच साक्षात्कारोवेदान्तवाक्येनैव जन्यते निर्विकल्पकइत्याद्यद्वैत ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः // तेषामादित्यवत्ज्ञानं प्रकाशयति तत्परम्॥१६॥ सिद्धावनुसन्धेयम् // 16 // ज्ञानेन परमात्मतत्त्वप्रकाशे सति तस्मिन् ज्ञानप्रकाशिते परमात्मतत्वे सचिदानन्दघनएव बाह्यसर्वविषयपरित्यागेन साधनपरिपाकात्पर्यवसिता बुद्धिरन्तःकरणवृत्तिः साक्षात्कारलक्षणा येषां ते तदुद्धयः सर्वदा निर्बाजसमाधिभाजइत्यर्थः तल्कि बोद्धारोजीवाबोद्धव्यं ब्रह्मतत्त्वमिति बोबोद्धव्यलक्षणभेदोति नेत्याह तदात्मानः तदेव परब्रह्मात्मा येषां ते तथा बोबोद्धव्यभावोहि मायाविजृम्भितोन वास्तवाभेदविरोधीति भावः ननु तदात्मानइति विशेषणं व्यर्थं अविल्यावर्तकं हि विद्विशेषणं अज्ञाअपि हि वस्तुगत्या तदात्मानइति कथं तया त्तिरिति चेत् न इतरात्मत्वव्यावृत्ती तात्पर्यात् अज्ञाहि अनात्मभूते देहादावात्माभिमानिनइति न तदात्मानइति व्यपदिश्यन्ते विज्ञास्तु निवृत्तदेहायभिमानाइति विरोधिनिवृत्त्या तदात्मानइति व्यपदिश्यन्तइति युक्तं विशेषणं ननु कर्मानुष्ठानविक्षेपेसति कथं देहाद्यभिमाननिवृत्तिरिति तत्राह तनिष्ठाः तस्मिन्नेव ब्रह्मणि सर्वकर्मानुष्टानावक्षेपानवृत्त्या निष्टा स्थितिर्येषां ||2|| For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir ने तनिष्टाः सर्वकर्मसंन्यासेन तदेकविचारपराइत्यर्थः फलरागे सति कथं तत्साधनभूतकर्मत्यागइति तत्राह तत्परायणाः तदेव परमयनं प्राप्तव्यं येषां ते तत्परायणाः सर्वतोविरक्ताइत्यर्थः अत्र तदृद्धयइत्यनेन साक्षात्कारउक्तः तदात्मानइत्यनास्माभिमानरूपविपरीतभावना| निवृत्तिफलकोनिदिध्यासनपरिपाकः तनिष्टाइत्यनेन सर्वकर्मसंन्यासपूर्वकः प्रमाणप्रमेयगतासंभ्भावनानिवृत्तिफलकोवेदान्नविचारः अत्रणमननपरिपाकरूपः तत्परायणाइत्यनेन वैराग्यप्रकर्षइत्युत्तरोत्तरस्य पूर्वपूर्वहेतुत्वं द्रष्टव्य उक्तविशेषणायतयोगच्छन्त्यपुनरावृत्ति पुनर्देहसंबन्धाभावरूपां मुक्ति प्रामुवन्ति सकृन्मुक्तानामपि पुनर्देहसंबन्धः कुतोन स्यादिति तत्राह ज्ञाननिधूतकल्मषाः ज्ञानेन निर्धत समूलमुन्मूलित पुनर्देहसंबन्धकारणं कल्मषं पुण्यपापात्मकं कर्म येषां ते तथा ज्ञानेनाऽनाद्यज्ञाननिवृत्त्या तत्कार्यकर्मक्षये तन्मूलक तहुद्धयस्तदात्मानस्तनिष्ठास्तत्परायणाः // गच्छन्त्यपुनरावृत्तिं ज्ञाननिधूतकल्मषाः॥१७॥ विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि // शुनि चैव श्वपाके च पण्डिताः समदर्शिनः // 18 // पुनर्देहग्रहणं कथं भवेदिति भावः // 17 // देहपातादूर्व विदेहकैवल्यरूपं ज्ञानफलमुक्त्वा प्रारम्धकर्मवशात्सत्यपि देहे जीवन्मुक्तिरूपं तत्फलमाह विद्या वेदार्थपरिज्ञानं ब्रह्मविद्या वा विनयोनिरहङ्कारत्वमनौद्धृत्यमिति यावत् ताभ्यां सम्पन्ने ब्रह्मविदि विनीते च ब्राह्मणे सात्त्विके सर्वोत्तमे तथा गवि संस्कारहीनायां राजस्यां मध्यमायां तथा हस्तिनि शुनि श्वपाके चात्यन्ततामसे सर्वाधमेपि सत्त्वादिगुणैस्तज्जैव संस्कारैरस्पृष्टमेव समं ब्रह्म द्रष्टुं शीलं येषां ते समदर्शिनः पण्डिताज्ञानिनः यथा गगनतोये तडागे सुरायां मत्रेवा प्रतिबिम्बितस्यादित्यस्य न तद्गुणदोषसंबन्धस्तथा ब्रह्मणोपि चिदाभासद्वारा प्रतिविम्बितस्य नोपाधिगतगुणदोषसंबन्धइति 6 प्रतिसन्दधानाः सर्वत्र समदृष्ट्यैव रागद्वेषराहित्येन परमानन्दस्फूर्त्या जीवन्मुक्तिमनुभवन्तीत्यर्थः // 18 // // 66 // For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ननु सात्त्विकराजसतामसेषु स्वभावविषमेषु पाणिषु समत्वदर्शनं धर्मशास्त्रनिषिद्धं तथाच तस्यान्नमभोज्यमित्युपक्रम्य गौतमः स्मरति 'समासमाभ्यां विषमसमे पूजातइति / समासमाभ्यामिति चतुर्थीद्विवचनं विषमसमइति इन्दैकवद्भावेन साम्येकवचनं चतुर्वेदपारगाणामत्यन्तसदाचाराणां यादृशोवस्त्रालारान्नादिदानपुरस्सरः पूजाविशेषः क्रियते तत्समायैवान्यस्मै चनुर्वेदपारगाय सदाचाराय विषमे तदपेक्षया न्यूने पूजाप्रकारे कृते तथाल्पवेदानां हीनाचाराणां यादृशोहीनसाधनः पूजाप्रकारः क्रियते तादृशायैवासमाय पूर्वोक्तवेदपारगसदाचारब्राह्मणापेक्षया हीनाय तादृशडीनाय तादृशहीनपूजाधिके मुख्यपूजासमे पूजाप्रकारे कृते उत्तमस्य हीनतया हीनस्योत्तमतया पूजातोहतोस्तस्य पूजयितुरन्नमभोज्यं भवतीत्यर्थः पूजयिता प्रतिपत्तिविशेषमकुर्वन्धनाद्धर्माच हीयतइति च दोषान्तरं यद्यपि यतीनां निष्परिग्रहाणां पाकाभावाद्धनाभावाचाभोज्यानत्वंच धनहीनत्वंच स्वतएव विद्यते तथापि धर्महानिर्दोषोभवत्येव अभोज्यानत्वं चाशुचित्वेन पापोत्पत्त्युपलक्षणं तपोधनानांच तपस्वधनमिति तदानिरपि दूषणं भवत्येवेति कयं समदार्शनः पण्डिताजीव 8888888888的总分685 इहैव तैर्जितः सर्गोयेषां साम्ये स्थितं मनः॥निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्माण ते स्थिताः॥१९ 於於於尔经长长长长长长长长长 मक्ताइति प्राप्त परिहरति तैः समदाशभिः पण्डितैरिहैव जीवनदशायामेव जिततिक्रान्तः सर्गः एज्यतहति व्युत्पत्त्या इतप्रपञ्चः। देहपातादूर्ध्वमातिक्रमितव्यइति किमु वक्तव्यं कैः येषां साम्ये सर्वभूतेषु विषमेष्वपि वर्तमानस्य ब्रह्मणः समभावे स्थित निश्चलं मनः हि यस्मानिर्दोषं समं सर्वविकारशून्यं कूटस्थनित्यमेकंच ब्रह्म तस्मात्ते समदर्शिनोब्रह्मण्येव स्थिताः अयं भावः दुष्टत्वं हि वेधा भवति अदुष्टस्यापि दुष्टसंबन्धादा यथा गङ्गोदकस्य मूत्रगर्तपातात् स्वतएव वा यथा मूत्रादेः तत्र दोषवत्सु इवपाकादिषु स्थितं नहोषैर्दुष्यति ब्रह्मति मटैविभाग्यमानमपि सर्वदोषासंसटमेव ब्रह्म व्योमबदसङ्गत्वात असङ्गोधयं पुरुषः सूर्योयथा सर्वलोकस्य चक्षन लिप्यते चाक्षवैर्बाह्यदोषैः एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदःखेन बाधइति श्रुनेः नापि कामादिधर्मवत्तया स्वतएव कलषितं कामादेरन्तःकरणधर्मत्वस्य श्रुतिस्मृतिसिद्धत्वात् तस्मानिर्दोषब्रह्मरूपाययोजीवन्मुक्काअभोज्यानादिदोषदुष्टाति व्याहतं स्मृतिस्त्वविबद्हस्थविषयैर तस्यानमभोज्यमित्युपक्रमात् पूजातइति मध्ये निर्देशान् धनाद्धाच हीयतइत्युपसंहाराचेति वटव्यम् // 19 // For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गो. म यस्मानिदोषं समं ब्रह्म तस्मात्तद्रूपमात्मानं साक्षात्कुर्वन् दुःखेष्वनुद्विग्न मनाः सुखेबु विगतस्पृहइत्यत्र व्याख्यातं पूर्वाधं जीवन्मुक्तानां स्वाभाविक चरितमेव मुमुक्षुभिः प्रयत्नपूर्वकमनुष्ठेयमिति वदितुं लिङ्प्रत्ययौ अद्वितीयात्मदर्शनशीलस्य व्यतिरिक्तर्षियाप्रियप्राप्त्ययोगान ननिमिती हर्षविषादावित्यर्थः अद्वितीयात्मदर्शनमेव विवृणोति स्थिरबुद्धिः स्थिरा निश्चला संन्यासपूर्वकवेदान्तवाक्यविचारपरिपाकेण सर्वसंशयशून्यत्वेन निर्विचिकित्सा निश्चिता ब्रह्मणि बुद्धिर्यस्य सतथा लब्धश्रवणमननफलइति यावत् एतादृशस्य सर्वासंभावनाशून्यस्वेपि विपरीतभावनाप्रतिबन्धात्साक्षात्कारोनोदेतीति निदिध्यासनमाह असंमूढः निदिध्यासनस्य विजातीयप्रत्ययानन्तरितसजातीयात्ययप्रवाहस्य परिपाकेण विपरीतभावनाख्यसंमोहरहितः ततः सर्वप्रतिबन्धापगमात् ब्रह्मवित् ब्रह्मसाक्षात्कारवान् ततश्च समाधिपरिपाकेण ระวังรณรงระวังวร์ รังระยะรัง จะกรองรัง न प्रदृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् // स्थिरबुद्धिरसंमूढोब्रह्मविद्वह्मणि स्थितः / // 20 // वायस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् // सब्रम्हयोगयुक्तात्मा सुखमक्षय्यमश्नुते // 21 // निर्दोषे समे ब्रह्मण्येव स्थितोजीवन्मुक्तः स्थितप्रज्ञइत्यर्थः एतादृशस्य द्वैतदर्शनाभावात्महों वेगौ न भवतइत्युचितमेव साधकेन तु द्वैत-| दर्शने विद्यमानेपि विषयदोषदर्शनादिना प्रहर्षविषादौ त्याज्यावित्यभिप्रायः ॥२०॥ननु बाह्यविषयप्रीतेरनेकजन्मानुभूतत्वेनातिप्रबलत्वात्तदासकचितस्य कथमलौकिके ब्रह्माण दृष्टसर्वसुखरहिते स्थितिः स्यात् परमानन्दरूपत्वादिति चेत् न तदानन्दस्याननुभूतचरत्वेन चित्तस्थितिहे|तुत्वाभावात् तदुक्तं वार्तिक 'अप्यानन्दः श्रुतः साक्षान्मानेनाविषयीकृतः दृष्टानन्दाभिलाषं सन मन्दीकर्तुमप्यलमिति तत्राह इन्द्रियैः स्पृशन्त| इति स्पर्शाः शब्दादयः तेच बाधाअनात्मधर्मत्वात् तेष्वसत्तात्मा अनासक्तचित्तस्त्रष्णाशून्यतया विरक्तः सन् आत्मनि अन्तःकरणएव बा ह्यविषयनिरपेक्ष यदपशमात्मकं सुखं तदिन्दति लभते निर्मलसत्ववच्या तदक्त भारने ' यच कामसुख लोके यच दिव्यं महत्लुखं तृष्णाक्षय || | सुखस्यैते नाहतः षोडशी कलामितिः अथवा प्रत्यगात्मनि त्वंपदार्थे यत्सुखं स्वरूपभूतं सुषुप्तावनुभूयमानं बाह्यविषयासक्तिपति ||67 // For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1555555555555166654505 बन्धादलभ्यमान तदेव तदभावाल्लभते न केवलं त्वंपदार्थसुखमेव लभते किन्तु तत्पदाथै क्यानुभवेन पूर्ण सुखमपीत्याह सतृष्णाशून्यः ब्रह्मणि परमात्मनि योगः समाधिस्तेन युक्तस्तस्मिन्व्यापृतआत्मान्तःकरणं यस्य सब्रह्मयोगयुक्तात्मा अथवा ब्रह्मणि तत्पदार्थे योगेन दवाक्यानभवरूपेण समाधिना युक्तऐक्यं प्राप्तआत्मा त्वंपदार्थस्वरूपं यस्य सतथा सुखमक्षय्यमनन्तं स्वस्वरूपभूतमभते व्यामोति | सुखानुभवरूपएव सर्वदा भवतीत्यर्थः नित्येपि वस्तुन्यविद्यानिवृत्त्यभिप्रायेण धात्वर्थयोगः औपचारकः तस्मादात्मन्यक्षयसुखानुभवार्थी सन्यायविषयपीतेः क्षणिकायामहानरकानुबन्धिन्याः सकाशादिन्द्रियाणि निवर्तयेत्तावतैव च ब्रह्मणि स्थितिर्भवतीत्यभिप्रायः // 21 // | वनु बाह्यविषयपीतिनि वृत्तावात्मन्यक्षयसुखानुभवस्तस्मिंश्च सति तत्ससादादेव बाबविषयमीतिनिवृत्तिरितीतरेतराश्रयवशाकमपि सिध्येदित्याशय विषयदोषदर्शनाभ्यासेनैव तत्पीतिनिवृत्तिर्भवतीति परिहारमाह हि यस्मात् ये संस्पर्शजाविषयेन्द्रियसंबन्धजाः भोगाः क्षुद्रसुखलवानुभवाः इह वा परत्र वा रागदेषादिव्यानत्वेन दुःखयोनयएव ते ते सर्वेपि ब्रह्मलोकपर्यन्तं दुःखहेतवएव तदुक्तं विष्णुपुराणे 'यावन्तः कुरुते जन्तुः संबन्धान्मनसः प्रियान् तावन्नोस्यनि खन्यन्ते वृदये शोकशङ्कवइति' एतादृशाअपि न स्थिराः किंतु आद्यन्तवन्तः आदिविषयेन्द्रियसंयोगोऽन्तश्च सदियोगएव तौ विद्यते येषां ते पूर्वापरयोरसत्त्वान्मध्ये स्वप्नवदावि ताः क्षणिका मथ्याभूताः तदुक्तं गौडपादाचार्यैः 'आदावन्ते च यवास्ति वर्तमानेपि तत्तथेति' यस्मादेवं तस्मात्तेषु बुधोविवेकी न रमते प्रतिकूलवेदनीयत्वान्न प्रीतिमनुभवति तदुक्तं भगवता पतञ्जलिना ‘परिणामनापसंस्कारदुःखे गुण त्तिविरोधाच दुःखमेव सर्व विवेकिनइतिः सर्वमपि विषयसुखं दृष्टमानुभविकंच दुःखमेव प्रतिकूलवेदनीयत्वात् विवेकिनः परिज्ञातक्केशादिस्वरूपस्य न त्वविवेकिनः अक्षिपात्रकल्पोहि विद्वानत्यल्पदुःखलेशेनाप्युद्धिजते यथोीतन्नुरतिसुकुमारोप्याक्षिपात्रे न्यस्तः स्पर्शन दुःखयति नेतरेष्वङ्गेषु तहविकिन एव मधुविषसंपृक्तानभोजन वत्सर्वमपि भोगसाधनं कालत्रयपि के शानुविद्धत्वाःखं न मूटस्थ बहुत्रिधदुःखसहिष्णोरित्यर्थः तत्र परिणामतापसंस्कारदुःखैरिति भूनवर्तमानभविष्यकालेपि दुःखानुविद्धत्वाऔपाधिक दुःखत्वं विषयसुखस्यो के गुण त्तिविरोधाचेत्यनेन स्वरूपोपि दुःखत्वं तत्र परिणामश्च तापश्च संस्कारथ तएव दुःखानि नैरित्यर्थः इत्थं भूतलक्षणे तृतीया तथाहि रागानुविद्धएव सर्वोपि सुखानुभवः न हि तत्र न रज्यनि तेन सुखीचेति संभवति रागएव च पूर्वमुट्टनः सन्विषयप्राप्त्यामुखरूपेण परिणमते तस्य च प्रतिक्षणं वर्धमानवेन स्वविषयापानिनिवन्धनदुःखस्यापरिहार्यवानुःख रूपतैव याहि भोगवेन्द्रियाणामुपशान्तिः परितृप्तत्वात् तन्तुखं या लोल्याइनुपशान्तिस्तदुःख न चोन्द्र For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 68 // याणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यं यतोभोगाभ्यासमनुविवर्धन्ते रागाः कौशलानि चेन्द्रियाणां स्ननिश्च न जातुकामइत्यादि तस्मादुःखात्मकरागपरिणामत्वाविषयसुखमपि दुःखमेव कार्यकारणयोरभेदादिति परिणामदुःखत्वं तथा सुखानुभवकाले तत्प्रतिकृलानि दुःखसाधनानि इष्टि नानुपहत्य भूतान्युपभोगः संभवतीति भूतानि च हिनस्ति पश्च सर्वाणि दुःखसाधनानि मे माभूवन्निति सङ्कल्पविशेषः न च तानि सर्वागि कश्चिदपि परिहतुं शक्नोति अतः सुखानुभवकालपि तत्परिपन्थिनं प्रति द्वेषस्य सर्वदेवावस्थितस्वात्तापदुःखं दुष्परिहरमेव नापोहि द्वेषः एवं च दुःखसाधनानि परिहर्तमशक्तोमुह्यतिचेति मोहदुःखतापि व्याख्येया तथाचोक्तं योगभाष्यकारैः सर्वस्य द्वेषानुविद्धश्चेतनानेतनसाधनाधीनस्तापानभवइति तत्रास्ति द्वेषजः कर्माशयः सुखसाधनाान च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते ततः परमनुगृहात्युपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मात्रुपचिनोति सकर्माशयोलोभम्मोहाच भवतीत्येषातापदुःखतोच्यते यथा वर्तमानः सुखानुभवः स्वविना | ये हि संस्पर्शजाभोगादुःखयोनयएव ते॥आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः॥२२॥ RRRRRRANSL125505252525 शकाले संस्कारमाधत्ते सच मुखस्मरणं तम राग सच मनःकायवचनचेष्टां साच पुण्यापुण्यकर्माशयो तौ च जन्मादीनि संस्कारदःखता एवं तापमोहयोरपि संस्कारौ व्याख्येयौ एवं कालत्रयेपि दुःखानुवेधाविषयसुखं दुःखमेवेत्युक्त्वा स्वरूपतोपि दुःखनामाह गुणवृत्तिविरोधाच्च गुणाः सत्त्वरजस्तमांसि मुखदुःखमोहात्मकाः परस्परविरुद्धस्वभावाअपि तैलवर्त्यप्रयइव दीप पुरुषभोगप्रयुक्तत्वेन यात्मकमेक कार्यमारभन्ते तत्रकस्य प्राधान्ये द्वयोर्गुणभावात्प्रधानमात्रव्यपदेशेन सात्त्विक राजर्स तामसमिति त्रिगुणमपि कार्यमेकेन गुणेन व्यपदिश्यते नत्र सुखोपभोमरूपोषि प्रत्ययउडुनसत्त्वकार्यस्वेप्यनुतरजस्तमःकार्यत्वात्रिगुणा ल्मकएव तथा च सुखात्मकत्वबाहुःखात्मकत्वं विषादात्मकत्वंच तस्य ध्रुवमिति दुःखमेव सर्व विवेकिनः न चैतादृशोपि प्रत्ययः स्थिरः यस्माचलंच गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तं नन्धकः प्रत्ययः कथं परस्परविरद्धसुखदुःखमोहत्वान्येकदा प्रतिपद्यतइति चन् न उद्भूतानुभूतयोपिरोधाभावात् समवृत्तिकानामेव हि गुणानां युगपविरोधः न विषमवृत्तिकानां यथा धर्मज्ञानवैराग्यैश्वर्याणि लब्धवृ For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir त्तिकानि लब्धवत्तिकैरेवाधर्मज्ञानावैराग्यानैश्वर्यैः सह विरुध्यन्ते न तु स्वरूपसद्भिः प्रधानस्य प्रधानेन सह विरोधो न तु दुर्बलेनेति हि न्यायः एवं सत्वरजस्तमांस्यपि परस्पर प्राधान्यमा युगपन्न सहन्ते न तु सद्भावमपि एतेन परिणामतापसंस्कारदुःखेष्वपि रागद्देवमो| हानां युगपत्सद्भावोव्याख्यातः प्रसुप्ततनुविच्छिन्नोदाररूपेण क्लेशानांचतुरवस्थत्वात् तथा हि अविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च निशाः अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविछिन्नोदाराणां अनित्याशुचिःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या दृग्दर्शनशक्त्योरे-। | कात्मतैवास्मिता सुखानुशयी रागः दुःखानुशयी द्वेषः स्वरसबाही विदुषोपि तथा रूटोभिनिवेशः ते प्रतिप्रसवहेयाः सूक्ष्माः ध्यानहेयासा| इत्यः केशमूला कर्माशयोवृष्टादृष्टजन्मवेदनीयः सतिमूले तहिपाकोजाल्यायोगाइति पातम्जलानि सूत्राणि तवानस्मिस्तद्वद्धिविपर्ययोमिध्याज्ञानमविद्येति पर्यायाः तस्याः विशेषः संसारनिदान तत्रानित्ये नित्यबुद्धिर्यथा ध्रुवा पृथिवी ध्रुवासचन्द्रतारकाद्यौर मृतादिवौकसइति अशुचौ परमबीभत्से कार्य शुचिबुद्धिर्यथा नवेव शशाङ्कलेखाकमनीयेय कन्या मध्वमृतावयवनिर्मितेव चन्द्र भित्त्वा निःसतेव ज्ञायते | नीलोत्पलपत्रायताक्षीहावगाभ्यां लोचनाभ्यां जीवलोकमाश्वासयतीवेति कस्य केन संबन्धः 'स्थानाद्वीजादुपटम्भान्निष्पन्दानिधनादपि कायमाधेयशौचत्वात्पण्डिताय शनि विरिति / च वैयासिकः श्लोकः एतेनापण्ये पुण्यप्रत्ययानर्थे चार्थप्रत्ययोव्याख्यातः हःखे सुखख्यातिरुदात्दृता परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच दुःखमेव सर्व विवेकिनहति अनात्मन्यात्मख्यातिर्यथा शरीरे मनुष्योहमित्यादिः इयं-- चाविद्या सर्वक्लेशमूलभूता तमइत्युच्यते बुद्धिपुरुषयोरभेदाऽभिमानोऽस्मिता मोहः साधनरहितस्थापि सर्व सुखजातीयं मे भूयादिति विपर्यय विशेपोरागःसएव महामोहः दुःखसाधने विद्यमानेपि किमपि दुखं मे माभूदिति विपर्ययविशेषोद्वेषः सतामिखः आयुरभावेप्येतैः शरीरेन्द्रियादिभिरनित्यैराप वियोगोमे माभादित्यविद्वदङ्गनाबालः स्वाभाविकः सर्वप्राणिसाधारणोमरणत्रासरूपोविपर्ययविशेषोभिनिवेशःसोन्धतामिस्रः तदुक्तं पुराणे 'तमोमोहोमहामोहस्तामिस्रोद्यन्धसंज्ञितः अविद्या पञ्चपर्वेषा प्रादुर्भूता महात्मनहति / एते च क्लेशाचतुरवस्थाभवन्ति तत्रासतोनुत्पत्तेरनभिव्यक्तरूपेणावस्थानं सुप्तावस्था अभिव्यक्तस्यापि सहकार्यलाभभावान कार्याजनकत्वं तन्यवस्था अभिव्यक्तस्य जनितकार्यस्यापि केनचिलवताभिभवोविच्छेदावस्था अभिव्यक्तस्य प्रातसहकारिसम्पत्तेरप्रतिबन्धेन स्वप्रकार्यकरत्वमुदारावस्था एतादगवस्थाचतुष्टयविशिष्टानामस्मितादीनां चतुर्णा विपर्ययरूपाणां केशानामविद्यैव सामान्यरूपा क्षेत्रं प्रसवभूमिः सर्वेषामपि विपययरूपत्वस्य दार्शतत्वात् तेनाविद्यानिवृत्त्यैव लेशानां निवृत्तिरित्यर्थः ते च केशाः प्रसुप्तायथा प्रकृतिलीनानां तनवः प्रातिपक्ष जननं 5) For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. भावनया तन्कृतायया योगिनां नउभयेपि सूक्ष्माः प्रतिप्रसवेन मनोनिरोधन / निर्वाजसमाधिना हेयाः येतु सूक्ष्मवत्यस्तकार्यभूताः स्थूलाविच्छिन्नारदाराश्च विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः प्रादुर्भवन्तीति विच्छिन्नाः यथा रागकाले क्रोधोविद्यमानोपि न प्रादुर्भूतइति विच्छिन्न उच्यते एवमेकस्यां स्त्रियां चैत्रोरक्तहति नान्यासु विरक्तः किन्त्वेकस्यां रागोलब्धवत्तिरन्यासु च भविष्यत्तिरिनि सतदा विच्छिन्नउच्यते ये यदा विषयेषु लब्धवृत्तयस्ते तदा सर्वात्मना प्रादुर्भुना उदाराउच्यन्ते ततउभयेप्यतिस्थूलत्वाच्छुद्धसत्वमयेन भगवद्ध्यानेन हेयाः न मनोनिरोधमपेक्षन्त निरोधहेयास्तु सूक्ष्माएव तथा च परिणामतापसंस्कारदुःखेषु प्रसुप्ततनुविच्छिन्नरूपेण सर्वे केशाः सर्वदा सन्ति उदारतातु कदाचित्कस्य विशेषः एते च बाधना लक्षणं दुःखमुपजनयन्तः क्लेशशध्दवाच्याभवन्ति यतः कर्माशयोधर्माऽधर्माख्यः केशमूलकएव सति च मूलभूते केशे तस्य कर्माशयस्य विपाकः फलं जन्मायु गति सच कर्माशयइह परत्र च स्वत्रिपाकारम्भकत्वेन दृष्टादृष्टजन्मवेदनीयः एवं केशसन्ततिर्घटीयन्त्रवदनि शमावर्तते अतः समीचीनमुक्तं ये हि संस्पर्शजाभोगादःखयोनयएव ते आद्यन्तवन्तहति दुःखयो-1 नित्वं परिणामादिभिर्गुणवृत्तिविरोधाच आद्यन्तवत्वं गुणवृत्तस्य चलत्वादिति योगमते व्याख्या औपनिषदानां तु अनादिभावरूपमज्ञानमविद्या अहङ्कारधर्मध्यासोऽस्मिता रागद्वेषाभिनिवेशास्तत्तिविशेषाइत्यविद्यामूलत्वात्सर्वेप्यावद्यात्मकत्वेन मिथ्याभूतारज्जुभुजङ्गा| ध्यासवन्मिथ्याभूतत्वेपि दुःखयोनयः स्वमादिवष्टिसृष्टिमात्रवेनाद्यन्तवन्तति बुधोधिष्ठानसाक्षात्कारेण निवृत्तभ्रमस्तेषु न रमते मग-11 तष्णिकास्वरूपज्ञानवानिव तत्रोदकार्थी न प्रर्वतते न संसारे सुखस्य गन्धमात्रमप्यस्तीति बुध्दा ततः सर्वाणीन्द्रियाणि निवर्तयेदित्यर्थः // 22 // सर्वानर्थप्राप्निहेतुर्दीनवारोय श्रेयोमार्गप्रतिपक्षः कष्टतमोदोषोमहता यलेन मुमुक्षुणा निवारणीयइति यत्नाधिक्यविधानाय पुनराह आत्मनोनुकूलेषु सुखहेतुषु दृश्यमानेषु भूयमाणेषु स्मर्यमाणेषु वा तद्गुणानुसन्धानाभ्यासेन योरत्यात्मकोगद्योभिलाषस्तृष्णालोभः सकामः स्त्रीपुंसयोः | परस्परव्यतिकराभिलाषेवत्यन्तनिरूढः कामशः एतदभिप्रायेण कामः क्रोधस्तथालोभइत्यत्र धनतृष्णा लोभः स्त्रीपुंसव्यतिकरस्तृष्णा कामइति कामलोभौ पृथगुक्तौ इह तु तृष्णासामान्याभिप्रायेण कामशब्दः प्रयुक्तइति लोभः पृथङ्नोक्तः एवमात्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु भूयमाणेषु स्मर्यमाणेषु वा तदोषानुसन्धानाभ्यासेन यः प्रज्वलनात्मकोद्देषोमन्युः सक्रोधः तयोरकटावस्था लोकवेदविरोधप्रतिसन्धानप्रतिबन्धकतया लोकवेदविरुद्धप्रवृत्त्युन्मुखत्वरूपा नदीवेगसाम्येन वेगइत्युच्यते यथा हि नद्यावेगोवर्षास्त्रतिप्रबलतया लोकवेदविरोधप्रतिसन्धानेनानिच्छन्तमपि गर्ने पातयित्वा मन्जयति चाधोनयति च तथा कामक्रो 88888888888888888 // 69 // For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 51525 1525152515251525152515 शोधयोरपि वेगोविषयाभिध्यानाभ्यासेन वर्षाकालस्थानीयेनातिप्रबलोलोकवेदविरोधपतिसंधानेनानिच्छन्तमपि विषयगर्ने पातयित्वा संसारसमु ने मज्जयति चाधोमहानरकान्नयति चेतिवेगपदप्रयोगेण सूचितं एतनाथ केन प्रयुक्तीयमित्यत्र विवृतं तमेतादृशं कामक्रोधोद्भवं वेगमन्तःकरणप्रक्षोभरूपं स्तंभस्वेदायनेकबायविकारलिङ्गं आशरीरविमोक्षणात शरीरविमोक्षणपर्यन्तमनेकनिमित्तवशात्सर्वदा संभाव्यमानत्वेनाविस्रभ्भणीयमन्तरत्पन्नमात्रं इहैव बहिरिन्द्रियव्यापाररूपाद्गर्तपतनात्यागेव योयतिरिस्तिमिङ्गिलइव नदीवेगविषयदोषदर्शनाभ्यासवशीकारसंज्ञकवैराग्येण सोहुँ तदनुरूपकार्यसम्पादनेनानर्थकं कर्नु शक्नोति समर्थोभवति सएव युक्तीयोगी सएव सुखी सएव नरः पुमान् पुरुषार्थसम्पादनात् तदितरस्त्वाहारनिद्राभयमैथुनादिपशुधर्ममात्ररतत्वेन मनुष्याकारः पशुरेवेतिभावः आशरी रविमोक्षणादित्यत्रान्यड्याख्यानं यथा मरणादूय विलपन्तीभिर्युवतीभिरालिङ्गचमानोपि पुत्रादिभिर्दह्यमानोपि प्राणशून्यत्वात्कामक्रोधवेगं शक्नोतीहैव यः सोढुं प्राक्कारीरविमोक्षणात् // कामक्रोधोद्भवं वेगं सयुक्तः ससुखी नरः // 23 // योन्तः सुखोन्तरारामस्तथान्तोतिरेव यः // सयोगी ब्रह्म निर्वाणं ब्रह्म भूतोधिगच्छति // 24 // सहते तथा मरणात्प्रागपि जीवन्नेव यः सहते सयुक्तइत्यादि अत्र यदि मरणवज्जीवनपि कामक्रोधानुत्पत्तिमात्र ब्रूयात्तदैताज्येत यथोक्तं वसिष्ठेन 'प्राणगते यथा देहः सुखं दुःखं न विन्दति तथा चेत्याणयुक्तोपि सकैवल्याश्रमे बसेदिति' इह तत्पन्नयोः कामक्रोधयोगसहने प्रस्तुते न तयोरनुत्पत्तिमात्रं न दृष्टान्तइति किमतिनिर्वन्धेन // 23 // कामक्रोधवेगसहनमात्रेणव मुच्यतइति न किन्तु अन्तर्बाद्यविषयनिरपेक्षमेव स्वरूपभूत सुखं यस्य सोन्तः सुखोवाह्यविषय जनितमुख शून्यइत्यर्थः कुतोबाह्यसुखाभावस्तत्राह अन्तः आत्मन्येव न तु स्त्रयादिविषये बाह्यसुखसाधने आरामआरमणं क्रीडा यस्य सोन्तरारामस्त्यक्तसर्वपरिग्रहत्वेन बाह्य सुखसाधनशून्यइत्यर्थः ननु त्यक्तसर्वपरिग्रहस्यापि यतेर्यदृच्छोपनतैः कोकिलादिमधुरशदश्रवणमन्दपवनस्पर्शनचन्द्रोदयमयूरनत्यादिदर्शनातिमधुरशीतलगङ्गनेदक पान केतकीकुसुमसौरभाद्यवघ्राणादिभिर्याम्यैः सुखोत्पत्तिसंभवात्कथं बाह्यसुखतत्साधन शन्यत्वमिति तत्राह तथान्तज्योतिरेव यः For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी. म. // 70 // यथान्तरेव सुखं न बाद्यविषयैस्तथान्तरेवात्मान ज्योतिर्विज्ञानं न बाबैरिन्द्रियैर्यस्य सोनज्योतिः श्रोत्रादिजन्यशब्दादिविषयविज्ञानरहितः एवकारोविशेषणत्रयपि संबध्यते समाधिकाले शब्दादिप्रतिभासाभावात् व्युत्थानकाले तत्प्रतिभासेपि मिथ्यात्वनिश्चयान्न बाह्यविषयैस्तस्य सुखोत्पत्तिसंभवइत्यर्थः यएवं यथोक्तविशेषणसम्पन्नः सयोगी समाहितः ब्रह्मनिर्वाणं ब्रह्मपरमानन्दरूपं कल्पितदेतोपशमरूपत्वेन निर्वाणं तदेव कल्पिताभावस्याधिष्ठानात्मकत्वात् अविद्यावरणनित्याधिगच्छति नित्यत्राप्तमेव पामोति यतः सर्व| दैव ब्रह्मभूतोनान्यः ब्रा सन्तमायेतीति श्रुनेः अवस्थितेरिति काशकत्वहति न्यायाच // 24 // मुक्तितोर्ज्ञानस्य साधनान्तरााण वितृण्वन्नाह प्रथमं यज्ञादिभिः क्षीणकल्मषाः ततोन्तःकरणशुद्ध्या ऋषयः सूक्ष्मवस्तुविवेचनसमर्थाः संन्यासिनः ततः अव RSee5152515015555755र लभ्यन्ते ब्रह्म निर्वाणमृषयः क्षीणकल्मषाः // छिन्नवैधायतात्मानः सर्वभूतहिते | रताः // 25 // कामक्रोधवियुक्तानां यतीनां यतचेतसाम् // अभितोब्रह्मनिर्वाणं वर्तते | विदितात्मनाम् // 26 // णादिपरिपाकेण छिन्नधाः निवृत्तसर्वसंशयाः ततोनिदिध्यासनपरिपाकेण संयतात्मानः परमात्मन्येबैकायाचित्ताः एतादृशाश्च द्वैतादार्शवेन सर्वभूतहिते रताः हिंसाशुन्याः ब्रह्मविदोब्रह्मनिर्वाणं लभन्ते 'यस्मिन्सवाणि भतान्यात्मैवाभाविजानतः कोमोहस्तत्रः कः शोकः एकत्वमनुपश्यतइति श्रुतेः बहुवचनं तद्योयोदेवानामित्यादिश्रुत्युक्तनियमप्रदर्शनार्थम् // 25 // पूर्व कामक्रोधयोरुत्प नयोरपि वेगः सोदव्यइत्युक्तमधना त तयोरत्पत्तिप्रतिवन्धएव कर्तव्यइत्याह कामक्रोधयोर्वियोगस्तदनत्पत्तिरेव तद्यनानां कामक्रोधवियुक्तानां अतएव यतचेतसां संयतात्तिानां यतीनां यत्नशीलानां संन्यासिनां विदितात्मनां साक्षात्कृतपरमात्मनां अभितउभयतोजीवतां मृतानां च तेषां ब्रह्मानर्वाणं मोक्षोवर्तते निवत्वात् न भविष्यति साध्यत्वाभावात् // 26 // 70 // For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्वमीश्वर्षितसर्वभावस्य कर्मयोगेनान्तःकरणशुद्धिस्ततः सर्वकर्मसंन्यासः ततः श्रवणादिपरस्य तत्त्वज्ञानं मोक्षसाधनमुदतीत्युक्तं अधुना सयोगी ब्रह्मनिर्वाणमित्यत्र सूचितं ध्यानयोगं सम्यग्दर्शनस्यान्तरङ्गसाधनं विस्तरेण वक्तं सूत्रस्थानीयस्त्रीन् श्लोकानाह भगवान् एतेषामेव वृत्तिस्थानीयः कृत्स्नः षष्ठोध्यायोभविष्यति तत्रापि द्वाभ्यां सङ्केपेण योगउच्यते ततीयेन तु तत्फलं परमात्मज्ञानमिति विवेकः स्पर्शान् शहादीन् वाद्यान् बहिर्भवानपि श्रोत्रादिद्वारा तत्तदाकारान्तःकरणवृत्तिभिरन्तःप्रविष्टान् पुनर्बहिरेव कृत्वा परवैराग्यवशेन तत्तदाकारां वृत्तिमनुत्पाद्येत्यर्थः यद्येते आन्तराभवेयुस्तदोपायसहस्रेणापि बहिर्नस्युः स्वभावभङ्गप्रसङ्गात् बाह्यानां तु रागवशादन्तःप्रविधानां वैराग्येण बहिर्गमनं संभवतीति वादतुं बाह्यानिति विशेषणं तदनेन वैराग्यमुक्त्वाऽभ्यासमाह चक्षुश्चैवान्तरे भुवोः कृत्वेत्यनुषज्यते RESENTERNET al स्पर्शान् कृत्वा वहिर्वाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः // प्राणापानौ समौ कृत्वा नासाभ्यन्तरचा. रिणी // 27 // यतेन्द्रियमनोवुद्धिर्मुनिर्मोक्षपरायणः // विगतेच्छाभयक्रोधोयः सदा मुक्तएव सः // 28 // अत्यन्तनिमीलने हि निद्राख्या लयात्मिका वृत्तिरेका भवेत् प्रसारणे तु प्रमाणविपर्ययविकल्पस्मृतयश्चतस्रोविक्षेपात्मिकावृत्तयोभवेयुः प वापि तु वृत्तयोनिरोद्धव्याइति अर्धनिमीलनेन भ्रमध्ये चक्षुयोनिधानं तथा प्राणापानौ समौ तुल्यावूर्वाधोगतिविच्छेदेन नासाभ्यन्तरचारिणौ कुम्भकैन कृत्वा अनेनोपायेन यताः संयताइन्द्रियमनोबुद्ध्यायस्य सतथा मोक्षपरायणः सर्वविषयविरक्तोमुनिर्मननशीलोभवेत् विगतेच्छाभयक्रोधइति वीतरागभयक्रोधइत्यत्र व्याख्यातं एतादृशोयः संन्यासी सदा भवति मुक्तएव सः न तु मोक्षः तस्य कर्तव्योस्ति अथवा यएतादृशः ससदा जीवन्नपि मुक्तएव // 27 // 28|| एवं योगयुक्तः किं ज्ञात्वा मुच्यतइति तदाह सर्वेषां यज्ञानां तपसांच कर्तरूपेण देवतारूपेण च भोक्तारं भोगकर्तारं पाल कामति वा भुज् पालनाभ्यवहारयोरितधातुः सर्वेषां लोकानां महान्तमीश्वर हिरण्यगर्भादीनामपि नियन्तारं स For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म वैषां प्राणिनां सुत्दृदं प्रत्युपकारनिरपेक्षतयोपकारिणं सर्वान्तयामिणं सर्वभासकं परिपूर्णसच्चिदानन्दकरसं परमार्थसत्यं सर्वात्मानं नारायण मां ज्ञात्वा आत्मत्वेन साक्षात्कृत्य शान्ति सर्वसंसारोपरति मुक्ति मृच्छति प्रामोतीत्यर्थः त्वां पश्यनापि कथं नाहं मुक्तइत्याशङ्कानिराक // 71 // भोक्तारं यजतपसां सर्वलोकमहेश्वरम् // सुत्दृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति // 29 // इति श्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सन्यासयोगो. नामपंचमोध्यायः 8888888888%885 全长888888888 | रणाय विशेषणानि उक्तरूपेणैव मम ज्ञानं मुक्तिकारणमितिभावः || 22 // अनेकसाधनाभ्यासनिष्पन्न हरिगेरितं || स्वस्वरूपपरिज्ञानं सर्वेषां मुकिसाधनम् // // इति श्रीमत्परहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीयपादशिष्यमधुसूदनसरस्वतीविरचितायां श्रीभगवती| तागूढार्थदीपिकायां स्वरूपपरिज्ञानं नाम पंचमोध्यायः॥५॥ For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीता मृतदुहे नमः॥ योगसूत्रं त्रिभिः श्लोकैः पंचमान्ले यदीरित षष्ठस्त्वारभ्यतेऽध्यायसव्याख्यानाय विस्तरोत् तत्र सर्व कर्मत्यागेन योगं विधास्यन् त्याज्यत्वेन हीनत्वमाश हून्य कर्मयोग स्तौति द्वाभ्यां कर्मणां फलमनाश्रितोऽनपेक्षमाणः फलामिसन्धिरहित:सन् कार्य कर्तव्यतया शास्त्रेण विहितं नित्यमग्निहोत्रादि कर्म करोति यः सकर्म्यपि सन् संन्यासी योगी चेति स्तूयते संन्यासोहि त्यागः चित्तगतविक्षेपाभावश्च योगः तौ चास्य विद्यते फलत्यागात् फलतष्णारूपचित्तविक्षेपाभावाच कर्मफलतष्णात्यागएवात्र गोण्या वृत्त्या संन्यासयोगशम्दाभ्यामभिधीयते सकामानपेक्ष्य प्राशस्त्यकथनाय अवश्यं भाविनौ हि निष्कामकर्मानुचातुर्मुख्यौ संन्यासयोगौ तस्मादय यद्यपि न निरमिः अनिसाध्यौतकर्मत्यागी न भवति न चाक्रियः अप्रिनिरपेक्षस्माक्रियात्यागी च न भवति तथापि संन्यासी योगी चेति मन्तव्यः अथवा न निरगिर्न चाक्रियः संन्यासी योगीचति मन्तव्यः किंतु साग्निः सक्रियश्च निष्कामकर्मानुयायी संन्यासी योगांचेति मन्तव्यइति स्तूयते 'अपशबोवा अन्ये गोअश्वेभ्यः पशवोगो अश्वान् इत्यत्रैच प्रशंसालक्षणयानयान्वयोपपत्तिः अत्र चाक्रि // श्रीभगवानुवाच // अनाश्रितः कर्मफलं कार्य कर्म करोति यः // ससंन्यासी च योगी चन निरग्निर्न चाक्रियः // 1 // यइत्यनेनैव सर्वकर्मसंन्यासीति लब्धे निरनिरिति व्यर्थं स्यादित्यप्रिशद्वेन सर्वाणि कर्माण्युपलक्ष्य निरपिरिति संन्यासीक्रियाशब्देन वित्तवृत्तीरुपलक्ष्याक्रियइति निरुद्धचित्तवृत्तियोगी च कथ्यते तेन न निरग्निः संन्यासी मन्तव्योन चाक्रियोयोगी मन्तव्यइति यथासङ्ग्यमुभयव्यतिरेकोदर्शनीयः एवं सतिन यमप्युपपन्नामेति द्रष्टव्यम् // 1 // असंन्यासेपि संन्यासपदप्रयोगे निमित्तभूतं गुणयोग दर्शयितुमाह यं सर्वकर्मतत्कलपरित्यागं संन्यासमिति प्राहुः श्रुतयः संन्यासएवातिरेचयतीति ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाच लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्तीत्याद्याः योगं फलतृष्णाकर्तृत्वाभिमानयोः परित्यागेन विहितकर्मानुष्ठानं तं संन्यासं विद्धि हेपाण्डव अब्रह्मदत्तं ब्रह्मदत्तमित्याह तं वयं मन्यामहे ब्रह्मदत्तसदृशोयमिति न्यायात्परशब्दः परत्र प्रयुज्यमानः सादृश्य बोधयति गौण्या वृत्त्या तद्भावारोपेण वा प्रकृतेतु किं सादृश्यमिति तदाह न हि यस्मात् असंन्यस्तसङ्कल्पः अत्यक्तफलसङ्कल्पः कश्चन कश्चिदपि योगी न भवति अपि तु सर्वोयोगी त्यक्तफलसङ्कल्पएव भवतीति फलत्यागसाम्या तृष्णारूपचित्तवृत्तिनिरोधसाम्याच गोण्या वृत्त्या कर्मैव संन्यासी च योगी For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. ||च भवतीत्यर्थः तथा हि योगश्चित्तवृत्तिनिरोधः प्रमाणविपर्ययविकल्पनिद्रास्मतयइति वृत्तयः पञ्चविधाः तत्र प्रत्यक्षानुमानशास्त्रोपमा नार्थापत्त्यभावाख्यानि प्रमाणानि षडिति वैदिकाः प्रत्यक्षानुमानागमाः प्रमाणानि त्रीणीति योगाः अन्तर्भावबहिर्भावाभ्यां सङ्कोचविकासौ | द्रष्टव्यौ अतएव तार्किकादीनां मतभेदाः विपर्ययोमिथ्याज्ञानं तस्य पंचभेदाः अविद्याऽस्मितारागद्वेषाभिनिवेशाः तएव च क्लेशाः शब्दज्ञा॥७२॥ नानुपाती वस्तुशुन्योविकल्पः प्रमाभ्रमविलक्षणोऽसदर्थव्यवहारः शशविषाणमसत्पुरुषस्य चैतन्यमित्यादिः अभावप्रत्ययालम्बना वृत्तिनिद्रा चतसृणां वृत्तीनामभावस्य प्रत्ययः कारणं तमोगुणस्तदालम्बना वृत्तिरेव निद्रा नतु ज्ञानाद्यभावमात्रमित्यर्थः अनुभूतविषयासम्पमोषः प्रत्ययः स्मृतिः पूर्वानुभवसंस्कारजं ज्ञानमित्यर्थः सर्ववृत्तिजन्यत्वादन्ते कथनं लज्जादिवृत्तीनामपि पंचस्वेवान्तर्भावोद्रष्टव्यः एता 55252515251526852515 यं सन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव // नह्यसंन्यस्तसङ्कल्पोयोगी भवति कke श्वन // 2 // आरुरुक्षोर्मुनेयोगं कर्म कारणमुच्यते // योगारूढस्य तस्यैव शमः कारण मुच्यते // 3 // 2 वृशां सर्वासां चित्तवत्तीनां निरोधोयोगइति च समाधिरिति च कथ्यते फलसङ्कल्पस्तु रागाख्यस्ततीयोविपर्ययभेदस्तानिरोधमात्रमाप गौण्या वृत्त्या योगइति संन्यासइति चोच्यतइति न विरोधः॥२॥तन किं प्रशस्तत्वात् कर्मयोगएव यावज्जीवमनुष्ठेयइति नेत्याह योगमन्तः करणशुद्धिरूपं वैराग्यमाररुक्षोरारोगुमिच्छोर्न स्वारूढस्य मुनेर्भविष्यतः कर्मफलतृष्णात्यागिनः कर्म शास्त्रविहितमग्निहोत्रादि नित्यं भगवदपणबुद्ध्या कृतं कारणं योगारोहणे साधन मनुष्ठेय मुच्यते वेद मुखेन मया योगारूढस्य योगमन्तःकरणशुद्धिरूपं वैराग्यं प्राप्तवतस्तु तस्यैव पूर्व कर्मिणोपि सतः शमः सर्वकर्मसंन्यासएक कारणमनुष्ठेयतया ज्ञान परिपाकसाधनमुच्यते // 3 // कदा योगारूढोभवतीत्युच्यते यदा यस्मिन् चित्तसमाधानकाले इन्द्रियार्थेषु शब्दादिषु कर्मसु च नित्यनैमित्तिककाम्यलौकिकप्रतिषिद्धेषु नानुषज्जते तेषां मिथ्यात्वदर्श 5 For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir |नेनात्मनोऽकर्बभोक्तपरमानन्दादयस्वरूपदर्शनेन च प्रयोजनाभावबद्धयाऽहमेतेषां कर्ता ममैते भोग्याहस्वाभिनिवेशरूपमनुषद् करोति हि यस्मान् तस्मात्सर्वसङ्कल्पसंन्यासी सर्वेषां सङ्कल्पानामिदं मया कर्तव्यमेतत् फलं भोकव्यामित्येवंरूपाणां मनोवृत्तिविशेषाणां तहि| षयाणां च कामानां तत्साधनानां च कर्मणां त्यागशीलः तदा शब्दादिषु कर्मसु चानुषगस्य तद्धेतोश्च सङ्कल्पस्य योगारोहणप्रतिबन्धकस्याभावात् योग समाधिमारूढोयोगारूढइत्युच्यते // 4 // योयदैवं योगारूडोभवति तदा तेनात्मनैवात्मोद्धृतोभवति संसारानर्यवातादतः | आत्मना विवेकयुक्तेन मनसा आत्मानं स्वं जीवं संसारसमुद्रे निमनं ततउद्धरेत् उत् ऊध्ये हरेत् विषयासङ्ग यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते // सर्वसङ्कल्पसंन्यासी योगारुढस्तदोच्यते // 4 // उद्धरेदात्मनात्मानं नात्मानमवसादयेत् // आत्मैव ह्यात्मनोवन्धुरात्मैव रिपुरात्मनः॥५॥ वन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः // अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् // 6 // 20505151565555555HARE5515 परित्यागेन योगारूडतामापादयदित्यर्थः नतु विषयासङ्गेनात्मानमवसादयेत् संसारसमुद्रे मज्जयेत् हि यस्मादात्मैवात्म| नोबन्धुर्हितकारी संसारबन्धनान्मोचनहेतुः नान्यः कश्चिल्लौकिकस्यबन्धोरपि स्नेहानुबन्धेन बन्धहेतुत्वान् आत्मैव नान्यः कश्चित् रिपुः शत्रुरहितकारी विषयवन्धनागारप्रवेशाकोशकारहवात्मनः स्वस्य बाह्यस्यापि रिपोरात्मप्रयुक्तत्वायुक्तमव| धारणमात्मैव रिपुरात्मनइति // 6 // इदानी किंलक्षणआत्मात्मनोबन्धुः किंलक्षणोवात्मनोरिपारेत्युच्यते आत्मा कार्यकरणसंघातोयेन जितः | स्ववशीकृतः आत्मनैव विवेकयुक्तेन मनसैव न तु शस्त्रादिना तस्यात्मता स्वरूपमात्मनोबन्धुरुच्छङ्कलस्वप्रवृत्त्यभावेन स्वाहतकरणात् अनात्मनस्तु अजितात्मनइत्येतत् शत्रुत्वे शत्रुभावे वर्तेतात्मैव शत्रुवत् बाह्यशत्रुरिवोच्छृङ्खलप्रवृत्त्या स्वस्य स्वेनानिष्टाचरणात्॥६॥ For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 73 // जितात्मनः स्वबन्धुत्वं विवृणोति शीतोष्णसुखदुःखेषु चित्तविक्षेपकरेषु सत्स्वपि तथा मानापमानयोः पूजापरिभवयोश्चित्सविक्षेपहेत्वोः सतोरपि तेषु समत्वेनेति वा जितात्मनः प्रागुकस्य जितेन्द्रियस्य प्रशान्तस्य सर्वत्र समबुद्ध्या रागद्वेषशून्यस्य परमात्मा स्वप्रकाशज्ञानस्वभावः आत्मा समाहितः समाधिविषयोयोगारू होभवति परामिति वा छेदः जितात्मनः प्रशान्तस्यैव पर केवलमात्मा समाहि तोभवति नान्यस्य तस्माज्जितात्मा प्रशान्तश्च भवेदित्यर्थः॥७॥ किंत्र ज्ञानं शास्त्रोक्तानां पदार्यानामौपदेशिकं ज्ञानं विज्ञानं तदप्रामाण्यशङ्का निराकरणफलेन विचारेण तथैव तेषां स्वानुभवेनापरोक्षीकरणं ताभ्यां तृप्तः संजातालम्पत्यय आत्मा चित्तं यस्य सतथा कूटस्थोविषयसनिधावपि विकारशून्यः अतएव विजितानि रागद्वेषपूर्वकादिषयग्रहणाझ्यावर्तितानीन्द्रियाणि येन सः अतएव हेयोपादेयबुद्धिशून्यत्वेन जितात्मनः प्रशान्तस्य परमात्मा समाहितः // शीतोष्णसुखदुःखेषु तथा मानापमानयोः // 7 // ज्ञानविज्ञानतृप्तात्माकूटस्थोविजितेन्द्रियः // युक्तइत्युच्यते योगी समलोठाश्मकाञ्चनः // 8 // सुदृन्मित्रायुदासीनमध्यस्थद्वेष्यवन्धुपु॥साधुष्वपि च पापेषु समबुद्विविशिष्यते // 9 // | समानि मृत्पिण्डपाषाणकाञ्चनानि यस्य सः योगी परमहंसपरिव्राजकः परवैराग्ययुक्तोयोगारूडइत्युच्यते // 8 // सुत्दृन्मित्रादिषु सम बुद्धिस्तु सर्वयोगिश्रेष्ठइत्याह सुत्दृत्वत्युपकारमनपेक्ष्य पूर्वस्नेह संबन्धंच विनैवोपकर्ता मित्र नेहेनोप कारकः अरिः स्वकृतापकारमनशापेक्ष्य स्वभावक्रौर्येणापकर्ता उदासीनोविवदमानयोरुभयोरप्युपेक्षकः मध्यस्थोविवदमानयोरुभयोरपि हितैषी देष्यः स्वकृतापकारमपेक्ष्यापकर्ता बन्धुः संबन्धेनोपकर्ता एतेषु साधुषु शास्त्रविहितकारिषु पापेषु शाखप्रतिषिद्धकारियपि चकारादन्येषु च सर्वेषु समबुद्धिः कः कीदकर्मेत्यव्याप्तबुद्धिः सर्वत्र रागवेषशून्यः विशिष्यते सर्वतउत्कृष्टोभवति विमुच्यतइति वा पाठः // 9 // एवं योगारूढस्य लक्षणं फलं चोक्त्वा तस्य साङ्ग योनं विधत्ते योगीत्यादिभिः सयोगी परमोमतइत्यन्तस्त्रयोविंशत्या श्लोकः तत्र एवमुत्तमफलपापये योगी योगा // 73 // 18 For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ||रूदः आत्मानं वित्तं सततं निरन्तर युजीत क्षिप्रमूढविक्षिनभूमिपरित्यागेनै फायनिरोधभूमिभ्यां समाहितं कुर्यात् रहास गिरिगुहादौ योगपतिबन्धकदुर्जनादिवर्जिते देशे स्थितः एकाकी त्यक्तसर्वगृहपरिजनः संन्यासी चित्तमन्तःकरणमात्मा देहश्व संयती योगप्रनिबन्धकव्यापारशून्यौ यस्य सयतचिनात्मा यनोनिराशी वैराग्यदायन विगततृष्णः अव चापरियहः शास्त्राभ्यनुज्ञातनापि योगप्रतिबन्धकेन परियोग शून्यः // 10 // तवासननियम दर्शयवाह द्वाभ्यां शुचौ स्वभावतः संस्कारतोवा शुद्धे जनसमुदायरहिते निर्भये गङ्गातटगुहादौ देशे समे स्थाने प्रतिष्ठाप्य स्थिर निश्रलं नात्युच्छितं नात्युचं नाप्यतिनीचं चैलाजिन कुशोत्तरं चैल मृदुवस्त्रं अजिनं मृदुव्याघ्रादिचर्म ते कुशेभ्यउत्तरे उपरितने यस्मिन् तदास्यतेस्मिन्नित्यासनं कुशमयवृष्युपरि मृदुचर्म तदुपरि मुदुवस्वरूपामित्यर्थः योगी युञ्जीत सततमात्मानं रहसि स्थितः॥एकाकी यतचित्तात्मा निराशीरपरिग्रहः॥१०॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः // // नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् // 11 // तत्रैकायं मनः कृत्वा यतचित्तेन्द्रियक्रियः // उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये // 12 // तथा चार भगवान् पतन्जलिः स्थिरतुखनासनमिति आत्मनहति परासनव्यावत्यर्थ तस्यापि परेच्छ,नियमाभावेन यो गविक्षेपकरवात् एवमासनं प्रतिष्ठाप्य किं कुर्यादिति तबाह तत्र तस्मिनासने उपविश्यैव न तु शयानस्तिष्ठन्वा आसीनः संभवादिति न्यायान् यताः संय गाउ परताश्चित्तस्येन्द्रियाणां च क्रियावत्तपोयेन सयतचित्तेन्द्रियक्रियः सन् योग समाधिं युजीताभ्यसेत् किमर्थं आत्मविशुद्धये आत्मनान्तःकरणस्य सर्वविक्षेपशुन्यत्वेनातिसूक्ष्मतया ब्रह्मसाक्षात्कारयोग्यतायै 'दृश्यते त्वग्न्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिरिति / श्रुः किं कृत्वा योगमभ्यतेदिति तबाह एकायं राजसतामसव्युस्थानाख्यप्रागुक्तभूमित्रयपरित्यागेनैकविषयकधारावाहिकानेकवत्तियुक्त मुद्रितसत्त्वं मनः कृत्वा दृढभूमिकेन प्रयत्नेन संपाद्य एकामताविवृद्ध्यर्थः योगं संप्रज्ञातसमाधिमभ्यसेत् सच For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.६. पी. म. ब्रह्माकारमनोवृत्तिप्रवाहएव निदिध्यासनाख्यः तदुक्तं 'ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृति विना संप्रज्ञातसमाधिःस्याचानाभ्यासप्रकर्षतइति' एतदेवाभिप्रेत्य ध्यानाभ्यासप्रकर्ष विदधे भगवान् योगी युजीत सततं युञ्ज्यायोगमात्मविशुद्धये युक्तआसीत मत्परइत्यादि बहुकृत्वः // 11 // 12 // तदर्थ बाह्य मानसमुक्त्वाऽधुना तत्र कथं शरीरधारणमित्युच्यते कायः शरीरमध्यं सच शिरथ ग्रीवाच कायशिरोग्रीवं मूला॥७ // धारादारभ्य मूर्धान्तपर्यन्तं सममवक्र अचलमकर्म धारयन्नेकतवाभ्यासेन विक्षेपसहभाव्यं गमेजयत्वाभावं संपादयन् स्थिरः दृढप्रय नोभूत्वा किंच स्वं स्वीयं नासिकायं संप्रेत्येव लयविक्षेपराहित्याय विषयप्रवृत्तिरहितोनिमीलितनेत्रइत्यर्थःदि शश्वानवलोकयन् अन्तपरान्तरा दिशां चावलोकनमकुर्वन् योगप्रतिबन्धकत्वात्तस्य एवंभूतः सन्नासीतेत्युत्तरेण संबन्धः किंच निदाननिवत्तिरूपेण प्र कर्षण शान्तः रागादिदोषरहितआत्मान्तःकरणं यस्य सप्रशान्तात्मा शास्त्रीयानिश्चयदा विगतभीः सर्वकर्मपरित्यागेन युक्तसमं कायशिरोग्रीवं धारयन्नचलं स्थिरः // संप्रेक्ष्य नासिकायं स्वं दिशश्चानवलोकयन् // 13 // प्रशान्तात्मा विगतभीब्रह्मचारिखते स्थितः॥ मनः संयम्य मच्चित्तोयुक्तआसीत मत्परः॥ 14 // 555551625 1515251525155 स्वायुक्तत्वशङ्का यस्य सविगतभीः ब्रह्मचारिवते ब्रह्मचर्यगुरुशुश्रूषाभिक्षाभोजनादौ स्थितः सन् मनः संयम्य विषयाकार वत्तिशून्यं कृत्वा मयि परमेश्वरे प्रत्यकाचिति सगुणे निर्गुणे वा चितं यस्य समाविलोमविषयकधारावाहिकचित्तवृकात्तिमान् पुत्रादौ पिये चिन्तनीये सति कयमेवं स्याइतआह मत्परः अमेव परमानन्दरूपत्वात्परः पुरुषार्थ: प्रियोयस्य सतथा तदेतत्मेयः पुत्रायोपित्तात्रेयान्यस्मात्सर्वस्मादन्तरतरोययमात्मेति श्रोः' एवं विषयाकारसर्ववत्तिनिरोधेन भगवदे का कारनित्त पत्तियुक्तः संप्रज्ञातसमाधिमानासीतोपविशेद्यथाशक्ति न स्वेच्छया व्युत्तिठोदित्यर्थः भवति कश्चिद्रागी स्त्रीवित्तोन नु त्रियमेव परवेनाराध्यत्वेन गृह्णाति फैि ताह राजानं वा देवं वा अयं तु मात्र तोमत्परच साराध्यत्वेन मामेव मन्यतइति भाष्यकृतां व्याख्या व्याख्यातृत्वपि मे नात्र भाष्यकारेण तुल्यता गुजायाः किं नु हेनैकनुलारोहेपि तुल्यता // 13 // 14 // // 74 // For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं संप्रज्ञातसमाधिनासीनस्य किं स्यादित्युच्यते एवं रहोवस्थानादिपूर्वोक्तनियमनात्मान मनोयुजन् अभ्यासवैराग्याभ्यां समाहितं कुर्वन योगी सदायोगाभ्यासपरोऽभ्यासातिशयेन नियतं निरुद्धं मानसं मनोयेन नियतानिरुद्धा मानसामनोवृत्तिविकारायनेति वा नियतमानसः सन् शान्ति सर्ववृत्त्युपरतिरूपां प्रशान्तवाहितां निर्वाणपरमां तत्त्वसाक्षात्कारोत्पत्तिद्वारेण सकार्याविद्यानिवृत्तिरूपमुक्तिपर्यवसायिनी मत्संस्थां मस्स्वरूपपरमानन्दरूपां निष्ठामधिगच्छति नतु सांसारिकाण्यैश्वर्याणि अनात्मविषयसमाधिफलान्याधिगच्छति तेषामपवर्गोपयोगिसमाध्युपसर्गत्वात् तथा च तत्तत्समाधिफलान्युक्त्वाह भगवान् पतञ्जलिः 'ते समाधावुपसर्गाव्युत्त्याने सिद्धयइति / स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गादिति च स्थानिनोदेवाः तथाचोहालकोदेवैरामन्त्रितोपि तत्र सङ्गमादरं स्मयं गर्व चकृत्वा देवानवज्ञाय पुनरनिष्टप्रसङ्गनिवारणाय निर्विकल्पकमेव समाधिमकरोदिति वसिष्ठेनोपाख्यायते मुमुक्षभिर्हेयश्च समाधिः सूत्रितः पतञ्जलिना वितर्कविचारानन्दास्मितानुगमात्संप्रज्ञातः सम्यक संशयविपर्ययानध्यवसायरहित्वेन प्रज्ञायते प्रकर्षण विशेषरूपेण ज्ञायते भाव्यस्वरूप | युञ्जन्नेवं सदात्मानं योगी नियतमानसः // शान्ति निर्वाणपरमां मत्संस्थामधि गच्छति // 15 // येन ससंप्रज्ञातः समाधिर्भावनाविशेषः भावना हि भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनःपुनर्निवेशन भाव्यं च त्रिविध प्राधग्रहण ग्रहीतभेदात् प्राधमपि विविध स्थूलसूक्ष्मभेदात् तदुक्तं क्षीणवत्तेरभिजातस्येव मणहीतग्रहणयाह्येषु तत्स्थतदजनतासमापत्तिः क्षीणा राजसतामसवृत्तयोयस्य तस्य चित्तस्य ग्रहीतग्रहणप्राधेधात्मेन्द्रियविषयेषु तत्स्थातत्रैवैकाग्रता तदजनता तन्मयता न्यग्भूते चित्ते भाव्यमानस्यैवोत्कर्षइति यावत् तथाविधासमापत्तिस्तद्रूपः परिणामोभवति यथाभिजातस्य निर्मलस्य स्फटिकमणेस्तत्तद्पाश्रयवशात्तत्तद्रूपापात्तरेवं निर्मलस्य चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपापत्तिः समापत्तिः समाधिरिति च पर्यायः यद्यपि ग्रहीतग्रहणपाद्येष्वित्युक्तं तथापि भूमिकाक्रमवशाग्राह्यग्रहणग्रहीतृष्विति बोद्धव्यं यतः प्रथमं ग्राघनिष्ठएव समाधिर्भवति ततोयहणनिष्ठस्ततोग्रहीतृनिष्ठहति ग्रहीत्रादिक्रमोप्यये व्याख्यास्यते तत्र यदा स्थूलं महाभूतेन्द्रियात्मकषोडशविकाररूपं विषयमादाय पूर्वापरानुसन्धानेन शब्दार्थोल्लेखेन च भावना क्रियते तदा सवितर्कः समाधिः अस्मिन्नेवालम्बने पूर्वापरानुसन्धानेन शनार्थों For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. | लेखशून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः एतावुभावप्यत्र वितर्कशद्वेनोक्ती तत्रान्तः करणलक्षणे सूक्ष्म विषयमालम्ब्य तस्य |देशकालधर्मावच्छेदेन यदा भावना प्रवर्तते तदा सविचारः अस्मिन्नेव अवलम्बने देशकालधर्मावच्छेदं विना धर्मिमात्रावभासित्वेन यदा भावना प्रवर्तते तदा निर्विचारः एतावुभावप्यत्र विचारशद्वेनोक्ती तथा च भाप्यं वितर्कश्चित्तस्य स्थूलआलम्बने आभोगः सूक्ष्म विचारइति इयं ग्राह्यसमापत्तिरिति व्यपदिश्यते यदा रजस्तमोलेशानुविद्धमन्तःकरणसत्वं भाव्यते तदा गुणभावाच्चिच्छक्तेः सुखप्रकाशमयस्य सत्त्वस्य भाव्यमानस्योद्रेकालानन्दः समाधिर्भवति अस्मिन्नेव समाधौ ये बद्धधृतयस्तत्त्वान्तरं प्रधानपुरुषरूपं न पश्यन्ति ते विगतदेहाहङ्कारत्वाद्विदेहशड्रेनोच्यन्ते इयं ग्रहणसमापत्तिः ततःपरं रजस्तमोलेशानभिभूतं शुद्ध सत्वमालम्बनीकृत्य या भावना प्रवर्तते तस्यां याद्यस्य सत्त्वस्य न्यग्भावाचितिशतरुद्रेकात्सत्तामात्रावशेषत्वेन समाधिः सास्मितइत्युच्यते न चाहङ्कारास्मितयोरभेदः शङ्कनीयः यतोयत्रान्तःकरणमहमित्युल्लेखेन विषयान् वेदयते सोहङ्कारः यत्र त्वन्तर्मुखतया प्रतिलोमपरिणामेन प्रकृतिलीने चेतसि सत्तामात्रमवभाति सास्मिता अस्मिन्नेव समाधौ ये कृतपरितोषास्ते परं पुरुषमपश्यन्तश्चेतसः प्रकृती लीनत्वात्प्रकृतिलयाइत्युच्यन्ते सेयं ग्रहीतसमापत्तिरस्मितामात्ररूपग्रहीतनिष्टत्वात् येतु परं पुरुषं विक्च्यि भावनायां प्रवर्तन्ते तेषामपि केवलपुरुषविषया विवेकख्यातिम्रहीतसमापत्ति रपि न सास्मितः समाधिविवेकेनास्मितायास्त्यागात् तत्र ग्रहीतृभानपूर्वकमेव ग्रहणभानं तत्पूर्वकं च सूक्ष्मग्राह्यभानं तत्पूर्वक च स्थल अग्राह्यभानमिति स्थूलविषयोद्विविधोपि वितर्कश्चतुष्टयानुगतः द्वितीयोवितर्कविकलखितयानुगतः तृतीयोवितर्कविचाराभ्यां विकलोद्वितयानुगतश्च तुर्थोवितर्कविचारानन्दैर्विकलोऽस्मितामात्रइति चतुरवस्थोयं संप्रज्ञातइति एवं सवितर्कः सविचारः सानन्दः सास्मितश्च समाधिरन्तर्धानादिसिद्धिहेतुतया मुक्तिहेतुसमाधिविरोधित्वाद्धेयएव मुमुक्षुभिः ग्रहीनृग्रहणयोरपि चित्तवृत्तिविषयनादशायां प्राधकोटी निक्षेपात्योपादेयविभागकथनाय ग्राह्यसमापत्तिरेव विवृता सूत्रकारेण चतुर्विधा हि याद्यसमापत्तिः स्थूलयाह्यगोचरा द्विविधा सवितर्का निर्वितर्का च सूक्ष्मग्राद्यगोचरापि विविधा सविचारा निर्विचारा च तत्र शद्वार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का शद्वार्थज्ञानविकल्पसंभिन्ना स्थूलार्थावभासरूपा सवितर्का समापत्तिः स्थूलगोचरा सविकल्पकवृत्तिरित्यर्थः स्मृतिपरिशुद्धी स्वस्वरूपशून्ये चार्थमात्रनिर्भासा चिर्वितर्का तस्मिन्नेव स्थूलआलम्बने शद्वार्थस्मृतिपविलये प्रत्युदितस्पष्टयाह्याकारप्रतिभासितया न्यग्भूतज्ञानांशत्वेन स्वरूपशून्यैव निर्वितर्का समापत्तिः स्थूल|गोचरा निर्विकल्पकवृत्तिरित्यर्थः एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता सूक्ष्मस्तन्मात्रादिविषयोयस्याः सा वक्ष्मविषया| // 75 // For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 民 经纪轻轻的 समापत्तिईिविधा सविचारा निर्विचारा च सविकल्पकनिर्विकल्पकभेदेन एतयैव सवितर्कया निर्वितर्कयाच स्थूलविषयया समापत्त्या व्याख्याता शब्दार्थज्ञानविकल्पसहितत्वेन देशकालधर्माद्यवच्छिन्नः सूक्ष्मोर्थः प्रतिभाति यस्यां सा सविचारा शब्दार्थज्ञानविकल्परहितत्वेन देशकालधर्माद्यनवछिन्नत्वेन च धर्मिमात्रतया सूक्ष्मार्थः प्रतिभाति यस्यां सा निर्विचारा सविचारनिर्विचारयोः सूक्ष्मविषयत्वविशेषणात्सवितकनिर्वितर्कयोः स्थूलविषयत्वमर्थाढ्याख्यातं सूक्ष्मविषयत्वं चालिङ्गपर्यवसानं सविचारायानिर्विचारायाच समापत्तेर्यसूक्ष्मविषयत्वमुक्तं तदलिङ्गपर्यन्तं द्रष्टव्यं तेन सानन्दसास्मितयोर्ग्रहीतग्रहणसमापत्त्योरपि ग्राह्यसमापत्तावेवान्तर्भावइत्यर्थः तथा हि पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्माविषयः आप्यस्यापि रसतन्मात्रं तैजसस्य रूपतन्मात्रं वायवीयस्य स्पर्शतन्मात्र नभसः शब्दतन्मानं तेषामहङ्कारः तस्य लिङ्गमात्र महत्तत्त्वं तस्याप्यलिङ्ग प्रधानं सूक्ष्मोविषयः सप्तानामपि प्रकृतीनां प्रधानएव सूक्ष्मता नाविश्रान्तेस्तत्पर्यन्तमेव सूक्ष्मविषयत्वमक्तं यद्यपि प्रधानादाप परुषः सूक्ष्मोस्ति तथाप्यन्वयिकारणत्वाभावात्तस्य सर्वान्वयिकारणे| 22 दाप्रधानएव निरतिशयं सौक्ष्म्यं व्याख्यातं पुरुषस्तु निमित्तकारणं सदपि नान्वयिकारणत्वेन सूक्ष्मतामर्हति अन्वयिकारणत्वाविवक्षायां तु पुरुषोपि सूक्ष्मो भवत्येवेति द्रष्टव्यं ताएव सबीजः समाधिः ताश्चतः समापत्तयोग्रायेण बीजेन सहवर्तन्तइति सबीजः समाधि |र्वितर्कविचारानन्दास्मितानुगमात्सप्रजातइति प्रागुक्तः स्थूलेथे सवितर्कोनिर्वितर्कः सूत्मेर्थे सविचारोनिर्विचारहति तत्रान्तिमस्य |फलमुच्यते निर्विचारवैशारयेध्यात्मप्रसादः स्थूलविषयत्वे तुल्यपि सवितर्क शब्दार्थज्ञानविकल्पसङ्कीर्णमपेक्ष्य तद्रहितस्य हानिर्विकल्परूपस्य निर्वितर्कस्य प्राधान्यं ततः सूक्ष्मावषयस्य सविकल्पकप्रतिभासरूपस्य सविचारस्य ततोपि सूक्ष्म-1 विषयस्य निर्विकल्पकप्रतिभासरूपस्य निर्विचारस्य प्राधान्यं तत्र पूर्वेषां त्रयाणां निर्विचारार्थत्वानिर्विचारफलेनैव फलवत्त्वं निर्विचारस्य तु प्रकृष्टाभ्यासबलादेशारये रजस्तमोनभिभूतसत्त्वोद्रेके सत्यध्यात्मप्रसादः केशवासनारहितस्य चित्तस्य भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः प्रादुर्भवति तथा च भाष्यं 'प्रज्ञाप्रसादमारुह्य अशोच्यः | शोचतोजनान् भूमिष्ठानिव शैलस्थः सर्वान्याज्ञानुपश्यतीति' ऋतंभरा तत्र प्रज्ञा तत्र तस्मिन् प्रज्ञाप्रसादे सति समाहितचित्तस्य योगिनोया प्रज्ञा जायते सा ऋतंभरा ऋतं सत्यमेव बिभर्ति न तत्र विपर्यासगन्धोप्यस्तीति यौगिक्येवेयं समाख्या सा चोत्तमोयोगः तथा च भाष्य | आगमेनानुमानेन ध्यानाभ्यासरसेन च विधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तममिति' सातु श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थ 是很好的保税於 For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म // 76 // त्वात् श्रुतमागमविज्ञानं तस्सामान्यविषयमेव न हि विशेषेण सहकस्यचिच्छब्दस्य सङ्गतिग्रहीतुं शक्यले तथानुमान सामान्यविषयमेव न हि विशेषेण सह कस्यविद्यानिर्यहीतुं शक्यते तस्माच्छृतानुमानविषयोन विशेषः कश्चिदस्ति न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनोलोकप्रत्यक्षेण ग्रहणमस्ति किन्तु समाधिप्रज्ञानिधिएव च सविशेषोभवति भूतसूक्ष्मगतोवा पुरुषगतोवा तस्मान्नर्विचारवैशारद्यसमुद्भवायां श्रुतानुमानविलक्षणायां सूक्ष्मव्यवहितविप्रकृष्टसर्वविशेषविषयायामृतंभरायामेव प्रज्ञायां योगिना महान् प्रयलआस्थेयइत्यर्थः ननु क्षिप्तमूढविक्षिप्ताख्यव्युत्थानसंस्काराणामेकाग्रतायामाप सवितर्कनिर्वितर्कसविचारजानां संस्काराणां सद्भावात्तैश्वाल्यमानस्य चित्तस्य कथं निर्विचारवैशारापूर्वकाध्यात्मप्रसादलभ्या ऋतंभरा प्रज्ञा प्रतिष्ठिता स्यादतआह तज्जः संस्कारोन्यसंस्कारप्रतिबन्धी तया ऋतंभरया प्रज्ञया जनितीयः संस्कारः सतत्त्वाविषयया प्रज्ञया जनितत्वेन बलबच्चादन्यान व्युत्त्यानजान समाधिजश्व संस्कारान् तचविषयप्रज्ञाजनितत्वेन दुर्बलान् प्रतिबभाति स्वकार्याक्षमान् करोति नाशयतीति वा तेषां संस्काराणामभिभवात्तत्प्रभवाः प्रत्ययानभवन्ति ततः समाधिरुपतिष्ठते ततः समाधिजा प्रज्ञा ततः प्रज्ञाकृताः संस्काराइति नवोनवः संस्काराशयोवर्धते ततध प्रज्ञा ततश्च संस्काराइति ननु भवतु व्युत्थानसंस्काराणामतत्त्वविषयप्रज्ञाजानतानां तत्त्वमात्रविषयसंप्रज्ञातसमाधिप्रज्ञाप्रभवैः संस्कारैः प्रतिबन्धस्तेषां तु संस्काराणां प्रतिबन्धकाभावादेकाप्रभूमावेव सबीजः समाधिः स्यान्न तु निर्बीजोनिरोधभूमाविति तत्राह तस्यापि निरोधे सर्वनिरोधानिर्बीजः समाधिः तस्य संप्रज्ञातस्य समाधेरेकायभूमिजस्य अपिशब्दात् क्षिप्त मडविक्षिप्तानामाप निरोधे योगिप्रयलविशेषेण विलयेसति सर्वनिरोधात्समाधेः समाधिजस्य संस्कारस्यापि निरोधानिर्वाजनिरालम्बनोऽसंप्रज्ञातसमाधिर्भवति सच सोपायः प्राक् सूत्रितोविरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोन्यइति विरम्यतेनेनेति विरामावितर्कविचारानन्दास्मितादिरूपचिन्तात्यागः तस्य | प्रत्ययः कारणं परं वैराग्यमिति यावत् विरामथासौप्रत्ययश्चित्तवृत्तिविशेषहति वा तस्याभ्यास: पौनःपुन्येन चेतास निवेशन तदेव पूर्व कारणं यस्य सतथा संस्कारमात्रशेषः सर्वथा निर्वृत्तिकोन्यः पूर्वोक्तात्सवीजादिलक्षणोनि/जोऽसं प्रज्ञातसमाधिरित्यर्थः संप्रज्ञातस्य हि द समाधीवुपायावुक्तावभ्यासोवैराग्यं च तत्र सालम्बनत्वादभ्यासस्य न निरालम्बनसमाधिहेतुत्वं घटतइति निरालम्बनं परं वैराग्यमेव हेतुत्वेनोच्यते अभ्यासस्तु संप्रज्ञातसमाधिद्वारा प्रणाड्योपयुज्यते तदुक्तं 'वयमन्तरङ्ग पूर्वेभ्यः' धारणाध्यानसमाधिरूपं साधनत्रयं यम14नियमासनप्राणायामप्रत्याहाररूपसाधनपञ्चकापेक्षया सबीजस्य समाधेरन्तरशंसाधनं साधनको च समाधिशब्देनाभ्यासएवोच्यते मु-11 长银的很尽兴88888885 8888888888888886 // 76 // For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir | ख्यस्थ समाधेः साध्यत्वात् तदपि बहिरङ्ग निर्वाजस्यानि/जस्य तु समाधेस्तदपि त्रयं बहिरङ्ग परंपरयोपकारित|स्य तु परं वैराग्यमेवान्नरङ्गमित्यर्थः अयमपि विविधोभवप्रत्यय उपायप्रत्ययश्च भापत्ययोविदेहप्रकृतिलयानां विदेहानां | सानन्दानां प्रकृतिलयानां च सास्त्रितानां देवानां प्राग्व्याख्यातानां जन्मविशेगदौषधिविशेगान्मन्त्राविशेषात्तपोविशेषाहा यः समाधिः सभवप्रत्ययः भवः संसारः आत्मानात्मविवेकामावरूनः प्रत्ययः कारण यस्य सतथा जन्ममात्रहतुकोबा पक्षिणामाका|शगमनवत् पुनः संसारहेतुत्वान्मुमुक्षुभिर्हेयइत्यर्थः अदावीर्यस्मृतिसमाधिप्रज्ञापूर्वकइतरेषां जन्मौषधिमन्त्रतपःसिद्धव्यतिरिक्तानामात्मानात्मविवेकर्शिनां तु यः समाधिः सश्रद्धादिपूर्वकः श्रद्धादयः पूर्व उपायायस्य सतथा उपायप्रत्ययइत्यर्थः तेषु श्रदायोगविषये चेतसः प्रसादः सा हि जननीय योगिनं पानि ततः प्रधानस्य विवेकाथिनोपीर्यमुत्साहउपजायते समुपजातवीर्यस्य पाधात्यासु भूमिपु स्मृतिरुत्पद्यते तत्स्मरणाय वित्तमना कुल सत्समाधीयते समाधिरत्रैकायता समाहितचित्तस्य प्रज्ञा भाव्यगोचरा विवेकेन जायते तदभ्यासात्पराच वैराग्याद्भवत्यसंपज्ञातः समाधि मुलणामित्यर्थः प्रतिक्षणपरिणामिनोहि भावारते चितिशतेरिति न्यायेन तस्यामपि सर्ववृत्तिनिरोधावस्थायां वित्तपरिणामप्रवाहः सज्जन्यसंकारप्रवाहश्च भवत्येत्यभिप्रेत्य संस्कारशेपइत्युक्तं तस्य च संस्कारस्य प्रयोजनमुक्तं ततः प्रशान्तवाहिता संस्कारादिति प्रशान्तवाहितानामावत्तिकस्य चित्तस्य निरिन्धनाग्निवत्यतिलोमपरिणामेनोपशमः यथा समिदाज्याचाहुति| प्रक्षेपे बहिरुत्तरोत्तरसुद्ध्या प्रज्वलति समिदादिक्षयेनु प्रथमक्षगे किञ्चिच्छाम्यति उत्तरोत्तरक्षशेषु त्वधिकमधिकं शाम्यतीति क्र| मेण शान्तिर्वधते तथा निरुद्धचित्तस्योत्तरोत्तराधिका प्रशमः प्रवहति तत्र पूर्वप्रशमजनितः संस्कारएवोत्तरोत्तरप्रशमस्य कारणं तदा च निरिन्धनामित्रचित्तं कमणोपशाम्यागुस्थानसमाधिनिरोध संस्कारैः सह स्वस्यां प्रकृतौ लीयते तदा च समाधिपरिपाकप्रभवेन वेदान्तवाक्यजेन सम्यग्दर्शनेनाविद्यायां निवृत्तायां तद्धेनुकदृग्दृश्यसंयोगाभारादत्तौ पञ्चविधायामपि निवृत्तायां स्वरूपप्रतिष्ठः पुरुषः | शुद्धः केवलोमुक्तइत्युच्यते तदुक्तं तदा ददुः स्वरूपेणावस्थानमिति तदा सर्वत्तिनिरोधे वृत्तिदशायां तु नित्यापरिणामिचैतन्यरूपत्वेन तस्य सर्वदा शुद्धत्वेप्यनादिना दृश्यसंयोगनाविद्यकेनान्तःकरणतादात्म्याध्यासारन्तःकरणवृत्तिसारूप्यं प्राप्नुवनभोक्तापि भोक्तेव दुखानां भवति तदुक्तं 'वृत्तिसारूप्यमितरत्र' इतरत्र वृत्तिप्रादुर्भाव एतदेव विवृतं द्रष्ट्रदृश्योपरक्तं चित्तं सर्वार्थ चित्तमेव ब्रष्ट्रवृश्योपरक्तं विषयिविषयनिर्भासं चेतनाचतनस्वरूपापन्न विषयात्मकमप्यविषयात्मकमिवाचेतनमपि चेतनामेव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते तदनेन चित्तसा For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. रूप्येग भ्रानाः केचित्तदेव चेतनमित्याहुः तदसङ्कयेयवासनाभिश्चित्तमपि परार्थ संहत्यकारित्वान् यत्य भोगापवर्गार्य तत्तएव परधेितनाऽसंहतः पुरुषोन तु घटादिवत् संहत्यकारि चित्तं चेतनमित्यर्थः एवं च विशेषदर्शिनआत्मभावभावनानिवृत्तिः एवं योन्तःकरणपु| रुषयोर्विशेषदर्शी तस्य याऽन्तःकरणे प्रागविवेकवशादात्मभावनासीत्सा निवर्तते भेददर्शने सत्यभेदभ्रमानुपपत्तेः सत्वपुरुषयोविशेषदर्शन च भगवर्पितनिष्कामकर्मसाध्यं तल्लिङ्गं च योगभाष्ये दर्शितं यथा प्रावृषि तृणाङ्करस्यो देन तद्वीजसत्तानुमीयते तथा मोक्षमार्गश्रवणेन सिद्धान्तरुचिरशान् यस्य लोमहर्षाश्रुपातौ दृश्येते तत्राप्यास्ति विशेषदर्शनबीजमपवर्गभागी यं कर्माभिनिवर्तितमित्यनुमीयते यस्य तु तादृशं कर्मबीजं नास्ति तस्य मोक्षमार्गश्रवणे पूर्वपक्षयुक्तिषु रुचिर्भवत्यरुचिश्च सिद्धान्तयुक्तिषु तस्य कोहमासं कथमहमासमित्यादिरात्मभावभावना स्वाभाविकी प्रवर्नते सा तु विशेषदर्शिनोनिवर्ततइति एवं सति किं स्यादिति तदाह तदा विवेकनिम्न कैवल्यपारभारं| चित्तं निनं जलप्रवहणयोग्योनीचदेशः प्राग्भारस्तदयोग्यउच्चप्रदेशः वित्तं च सर्वदा प्रवर्तमान वृत्तिप्रवाहेण प्रवहज्जलतुल्यं तत्यागात्मानात्माविवेकल्पविमार्गवाहिविषयभोगपर्यन्तमस्यासीत् अधुना त्वात्मानात्मविवेकमार्गवाहि कैवल्यपर्यन्तं संपद्यत इति अस्मिंश्च विवेकवाढनि चिते येन्तरायास्ते सहेतुकानिवर्तनीयाइत्याह सूत्राभ्यां तच्छिद्रे प्रत्ययान्तराणि संस्कारेभ्यः हानमेषां क्लेशवरक्तं' तस्मिन्विवेक वाहिनि चित्ते छिद्रेष्वन्तराले प्रत्ययान्तराणि व्युत्क्यानरूपाण्यहं ममेत्येवंरूपाणि व्युत्थानानुभवजेभ्यः संस्कारेभ्यः क्षीयमाणेभ्योपि प्रादुर्भवन्ति एषां च संस्कारागां के शानामिव हान मुक्तं यथा लेशाअविद्याइयोज्ञानामिना दग्धवीजभावान पुन चित्तभूमौ प्ररोहं पानुवन्ति तथा जानामिना दग्धवीजभाषाः संस्काराः प्रत्ययान्तराणि न प्ररोहुमर्हन्ति ज्ञानाप्रिसंस्कारास्तु याववित्तमनुशेरतहति एवं च प्रत्ययान्तरानुदयिन विवेकवाहिनि चित्ते स्थिरीभूते सति प्रसङ्कायानेप्यकुसीदस्य सर्वथा विवेकख्यानेधर्ममेघः समाधिः प्रसङ्गल्यानं सत्वपुरुषान्यताख्यातिः शुद्धात्मज्ञानमिति यावत् तत्र बुद्धेः सात्विके परिणामे कृतसंयमस्य सर्वेषां गुणपरिणामानां स्वामिवदाक्रमणं सर्वाधिष्ठानत्वं तेषामेव च शान्तोदिताव्यपदेश्यधार्मिखेन स्थितानां यथावद्विवेकज्ञानं सर्वज्ञातत्वं च विशोका नाम सिद्धिः फलं तद्वैराग्याच कैवल्यमुक्त सत्वपुरुपान्यताख्यातिमात्रस्य सर्वभावाधिष्टातृत्वं सर्वज्ञातृत्वं च तद्वैराग्यादपि दोषबीजक्षये कैवल्यमिति सूत्राभ्यां तदेतदुच्यते तस्मिन् | प्रसइयाने सत्यप्य कुसीदस्य फलमलिप्सोः प्रत्ययान्तराणामनुदये सर्वप्रकारं विवेकख्यातेः परिपोषाद्धर्ममेघः समाधिर्भवति 'इज्याचारदमासिादानस्वाध्यायकर्मणां अयं तु परमोधर्मायद्योगेनात्मदर्शनभिति' स्मृतेधर्म प्रत्यग्ब्रीश्यसाक्षात्कार मेहति सिञ्चतीति धर्ममे 於8888888 // 77 // For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir घस्तत्वसाक्षात्कारहेतुरित्यर्थः ततः केशकर्मनि वृत्तिः ततोधर्मभेघात्समाधेर्धर्मादा केशानां पञ्चविधानामविद्यास्मितारागद्वेषाभिनिवेशानां 'कर्मणां च रक्तकृष्णशुक्लभेदेन त्रिविधानामाविद्यामूलानामविद्याक्षये बीजक्षयादात्यन्तिकी निवृत्तिः कैवल्यं भवति कारणनिवृत्या कार्यनिवत्रात्यन्तिक्याउचितवाहित्यर्थः एवं स्थिते युजन्नेवं सदात्मानमित्यनेन संप्रज्ञातः समाधिरेकायभूमायुक्तः नियतमानसहत्यनेन तकलभूतोऽसंप्रज्ञातसमाधिनिरोधभूमायुक्तः शान्तिमिति निरोधसमाधिजसंस्कारफलभता प्रशान्तवाहिता निर्वाणपरमामिनि धर्ममेघस्य समाघेस्तत्वज्ञान द्वारा कैवल्यहेतुत्वं मत्संस्थामित्यनेनौपनिषदाभिमतं कैवल्यं दार्शतं यस्मादेवं महाफलोयोगस्तस्मात्तं महता प्रयत्नेन संपादोदित्यभिप्रायः // 15 // एवं योगाभ्यासनिष्टस्याहारादिनियममाह द्वाभ्यां यद्धतं सजीयति शरीरस्य च कार्यक्षमतां संपादयति तदात्मसम्मितमन्नं तदतिक्रम्य लोभेनाधिकमतान योगोऽस्ति अजीर्णदोषेण व्याधिपीडितत्वान् न चैकान्तमनश्रतोयोगोऽस्ति अनाहारादत्यनात्वनतस्तु योगोस्ति न चैकान्तमनश्नतः॥ न चातिस्वप्नशीलस्य जायतोने // 16 // युक्ताहारविहारस्य युक्त वेष्टस्य कर्मसु // युक्तस्वप्नाववोधस्य योगोभवति दुःखहा // 17 // ल्पाहाराहा रसपोषणाभावेण शरीरस्य कार्याक्षमत्रान् 'यदुवा आत्मसम्मितमन्न || तदयति तन्न हिनस्ति यद्योहिनस्ति तयत्कनीयोन भवतीति शतपथश्रुनेः तस्माद्योगी नात्मसम्मितादनादाधिक न्यून वाऽश्रीयादित्यर्थः अथवा 'पूरयेदशनेनाध नतीयमुदकेन तु वायोःसञ्चरणार्थं तु चतुर्थमवशेषयेदित्यादि योगशास्त्रोक्तपरिमाणादधिकं न्यूनं वाऽश्रतोयोगोन |संपचतइत्यर्थः नथातिनिद्राशीलस्यानिजाग्रतश्च योगोनैवास्ति हेअर्जुन सावधानीभवेत्यभिप्रायः एकवकारउक्ताहारातिक्रमसमुच्चयार्थः अपरोत्रानुक्कदोषसमुच्चयार्थः यथा मार्कण्डेयपुराणे 'नाध्मानः क्षुधितः आन्तोन च व्याकुल चेतनः युजीत योगं राजेन्द्र योगी सिद्ध्य मात्मनः नातिशीते न चैवोष्णे न इन्। नानिलान्विते कालेवेतेषु युजीत न योग ध्यानतत्परइत्यादि' // 16 // एवमाहारादिनियम विरहिणोयोगव्यतिरेकमुक्त्वा तन्नियमवतोयोगान्वयमाह आन्हियनइत्याहारोनं विहरणं विहारः पादश्रमः तौ युक्तौ नियतपरिमाणौ यस्य तथा अन्येष्वपि प्रणवजपोपनिषदावर्तनादिषु कर्मसु युक्ता नियतकाला चेष्टा यस्य तथा स्वमोनिद्रा अवबोधोजागरणं तौ युक्तौ नियतकालौ यस्य तस्य योगोभवति साधनपाटवात्समाधिः सिध्यति नान्यस्य एवं प्रयत्नविशेषेण संपादितोयोगः किंफलइति For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 11 78 // तबार दुःखदेति सर्वसंसारदुःखकारणापियोन्मूलनहेतुब्रह्मविद्योत्पादकत्वात्समूलसर्वदुः खनिवृत्तिहेसुरित्यर्थः अत्राहारस्य नियतत्वं अर्धमशनस्य सव्यञ्जनस्य तनीय मुदकस्य तु वायोः सञ्चारणार्य तु चतुर्थमवशेषयदित्यादि प्रागुक्तं विहारस्य नियतत्वं योजनान्न परं गच्छेदित्यादि कर्मसु चेटायानियतवं वागादिचापलपरित्यागः राषिभानत्रयं कृत्वा प्रथमान्त्ययोर्जागरणं मध्ये स्वपनमिति स्वमावबोधयोर्नयतकालत्वं एवमन्येऽपि योगशास्त्रोक्तानियमाद्रष्टव्याः||१७॥ एवमेकामभूमौ संप्रज्ञातं समाधिमभिधाय निरोधभूमावसंप्रज्ञानं समाधि वक्तुमुपक्रमते यदा यास्मिन् काले परवैराग्यवशाहिनियतं विशेषेण नियनं सर्वशून्यता मापादितं चित्तं विगतरजस्तमस्कमन्तः करणसत्त्वं सच्छत्वात्सविषया कारग्रहणसमर्थनपि सर्वतोनिद्धवात्तिकत्वादात्मन्ये प्रत्यक्चिति अनात्मानुपरक्त वृत्तिराहित्यपि स्वतःसिद्धस्यात्माकारस्य वारयितुमशक्यत्वाचितेरेव प्राधान्यात् न्यग्भूतं सदवतिष्ठते निश्चलं भवति तदा तस्मिन्सर्ववृत्तिनिरोधकाले युक्तः यदा विनियतं चित्तमात्मन्येवावतिष्ठते // निःस्पृहः सर्वकामेभ्योयुक्तइत्युच्यते तदा // 18 // यथा दीपोनिवातस्थोनेगते सोपमा स्मृता // योगिनोयतचित्तस्य युञ्जतोयोगमात्मनः // 19 // समाहितइत्युच्यते कः यः सर्वकामेभ्योनिःस्पृहः निर्गता दोषदर्शनेन सर्वेभ्योदृष्टादृष्टाविषयभ्यः कामेभ्यः स्पृहा तृष्णा यस्येति परं वैराग्यम | संप्रज्ञातसमाधेरन्तर साधन मक्तं तथा च व्याख्यानं प्राक् // 18 // समाधौ निर्वसिकस्य चित्तस्योपमानमाह दीपचलनहे-| तुना बातेन रहिते देशे स्थिनोदीपोयथा चलनदेवभावानते न चलति सोपमा स्मृता सदृष्टान्ताधन्तितोयोगज्ञैः कस्य योगिनएकाग्रभूमौ संप्रज्ञातसमाधिमतोभ्यासपाट वान् यतचितस्य निरुद्धसर्वचित्तवृत्तेरसंप्रज्ञातसमाधिरूपं योग निरोधभूमौ युञ्जतोनुनिष्टतोयआत्मान्तःकरणं तस्य निचलतया सत्वोकण प्रकाशकतया च निश्चलोदीपादृष्टान्तइत्यर्थः आत्मनोयोगं युजनइति व्याख्याने। दान्तिकालाभः सविस्थस्यापि पि तस्य सर्वदाऽत्माकारतयाऽत्मपदवैययं च न हि योगेनात्माकारता विसस्य संपाद्यते किन्तु स्वतएवात्माकारस्य सतीनात्माकारता निवत्याइति तस्माशर्टान्तिकप्रतिपादनार्थमेवात्मपदं यतवित्तस्येति वाभावपरोनिर्देशः कर्मधारयो वा यनस्य चित्तस्येत्यर्थः // 19 // एवं सामान्य समाधि मुस्या निरोधसमाधि विस्तरेण विवरीनुमारभते यत्र यस्मिन् परिणामविशेषे योग 152515251523555525251525152515254 |||78 // For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RRRRRRRRRRRRRRREEterities सेवया योगाभ्यासपाटवेन जातेसति वित्तं निरुद्धं एकविषयकवृत्तिप्रवाहरूपामेकाग्रतां त्यक्त्वा निरिन्धनानिवदुपशाम्यन्नित्तिकतया सर्ववत्तिनिरोधरूपेण परिणतं भवति यत्र च यस्मिंश्च परिणामें सति आत्मना रजस्तमोऽनभिभूतशुद्धसत्त्वमात्रेणान्तःकरणेनात्मानं प्रत्यक्वैतन्यं परमात्माभिन्नं सच्चिदानन्दघनमनन्तमद्वितीयं पश्यन् वेदान्तप्रमाणजया वृत्त्या साक्षात्कुर्वन्नात्मन्येव परमानन्दघने तुष्यति न देहन्द्रियसड्डाते न वा कदाग्येऽन्यत्र परमात्मदर्शने सत्यनुष्टिहेत्वभावात्तुष्यत्येवेति वा तमन्तःकरणपरि|णाम सर्वचित्तवृत्तिनिरोधरूपं योगं विद्यादिति परेणान्वयः यत्र काले इति तु व्याख्यानमसाधु तच्छन्दाऽनन्वयात् // 20 // आत्मन्येव तोषे हेतुमाह यत्र यस्मिन्नवस्थाविशेपे आत्यन्तिकमनन्तं निरतिशयं ब्रह्मस्वरूपं अतीन्द्रियं विषयेन्द्रियसंप्रयोगानभिव्यङ्गन्यं बुद्धियायं बुद्ध्यैव रजस्तमोमलरहितया सत्त्वमात्रवाहिन्या पाचं सुखं योगीवेत्ति अनुभवति यत्र च स्थितोयं विद्वांस्तत्त्वतआत्मयत्रोपरमते चित्तं निरुद्धं योगसेवया // यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति // 20 // सुखमात्यन्तिकं यत्तबुद्धिग्राह्यमतीन्द्रियं // वेत्ति यत्र न चैवायं स्थितश्चलति तत्वतः॥२१॥ स्वरूपान्नैव चलान तं योगसंजित विद्यादिति परेणान्वयः समानः अत्रात्यन्तिकमिति ब्रह्म तुखस्वरूपकथनं अतीन्द्रियमिति विषयमुखव्या मृत्तिः तस्य विषयेन्द्रियसंयोगसापेक्षत्वात् बुद्धिग्राह्यमिति सौनसुखव्यावृत्तिः सुप्री बुद्धीनत्वात् समाधौ निर्वत्तिकायास्तस्याः सत्त्वान् तदुक्तं गौडपादैः 'लीयते तु सुषुप्तौ तन्निगृहीतं न लीयतहाते! तथा च भूयते ' समांधिनिधूतमलस्य चेतसोनिवेशितस्यात्मनि यत्सुखं भवेन् न शक्यते वर्णयितुं गिरा तदा यदेतदन्तः करणेन गृह्यत इतिः अन्तःकरणेन निरुद्ध सर्ववृत्तिकेनेत्यर्थः वृत्त्या तु सुखास्त्रादनं गौडाचार्येस्तत्र प्रतिषिद्धं नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेदिति महदिदं समाधौ सुखमनुभवामीति सविकल्प उत्तिरूपा प्रज्ञा सुखास्वादः तं व्युत्थानरूपत्वेन समाधिविरोधित्वाद्योगी न कुर्यात् अतएव तादृश्या प्रज्ञया सह सङ्गं परित्यजेत्तां निरुन्थ्यादित्यर्थः निवृत्तिकेन तु चित्तेन स्वरूपसुखानुभवस्तः प्रतिपादितः स्वस्थं शान्तं सनिर्वाणभकथ्यं सुखमत्तममिति स्पष्ट चैतदुपरिष्टात्कारप्यते // 21 // यत्र न चैवायं स्थितश्वलति तत्त्वतइत्युक्तमुपपादयति यं च निरति 2152515251525152515262525 For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म // 79 // शयात्मकसुखव्यजकं नित्तिकचित्तात्रस्थाविशेष लब्ध्वा सन्तताभ्यासपरिपाकेन संपाद्यापरं लाभं ततोधिकं न मन्यते कृत कृत्यं प्रातं प्रापणीयमित्यात्मलाभान्न परं विद्यतइति स्मृतेः एवं विषयभोगवासनया समाधेर्विचलनं नास्तीत्युक्त्वा शीतवातमशकागुपद्रवनिवारणार्थमपि तन्नास्तीत्याह यस्मिन् परमात्मसुखमये निवृत्तिकचित्तावस्थाविशेषे स्थितोयोगी गुरुणा महता शाखनिपातादिनिमित्तेन महतापि दःखेन न विचाल्यते किमत क्षद्रणेत्यर्थः॥ 22 // यत्रोपरमतहत्यारभ्य बहुभिर्विशेषणोनित्तिकः परमानन्दाभिव्यजकचित्तावस्थाविशेष उक्तस्तं चित्तवृत्तिनिरोधं वित्त वृत्तिमयसर्वदुःखविरोधित्वेन दुःखवियोगमेवसन्त योगसंज्ञितं वियोगशम्दाहमपि विरोधिलक्षणया योगशब्दवाच्य विद्याज्जानीयान तु योगशम्दानुरोधात्काञ्चत्संबन्ध प्रतिपद्यतेत्यर्थः तथा च भगवान् पतञ्जलि यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः // यस्मिस्थितोन दुःखेन गुरुणापि विचाल्यते // 22 // तं विद्यादुःखसंयोगवियोगं योगसंज्ञितम् // सनिश्चयेन योक्तव्योयोगोनिविण्णचेतसा // 23 // 255164505251525tt5505055/51545 रसूत्रय योगश्चित्त त्तिनिरोधहनि योगोभवनि दुःखडेनि यस्ता गुक्तं तदेतदुपसंत्तृत एवंभुते योगेनिश्चयानिāदयोः साधनत्वविधानायाह सयथोतफलोयागोनिश्वयन शाखाचार्यवचनतात्पर्यविषयोऽर्थः सत्यएवेत्यभ्यवसायेन योक्तव्योऽभ्यसनीयः अनिविण्णचेतसा एतावतापि कालेन | योगोन सिद्धः किमतः परं कष्टमित्यनुतापोनिर्वेदस्तद्राहिनेन चेतसा इह जन्मनि जन्मान्तरे वा सेत्स्यति किंवरयेत्येवं धैर्ययुक्तेन मनसेत्यर्थः तदेनौडपादाउदाजन्हुः 'उत्सेकउदधेर्यइत्कुशाग्रेणैकविन्दुना मनसोनि ग्रहस्तद्ववेदपरिखेदतइति उत्सेकउत्सेचनं शोषणाध्यवसायेन जलोद्धरणमिति यावत् अत्र संप्रदायविदआख्यायिकामाचक्षते कस्यचित् किल पक्षिणोण्डानि नरिस्थान तरगवेगेन समुद्रोपजहार सच समुद्रं शोपाययाम्येवेति प्रवृत्तः स्वमुखायणकै जलबिन्दुमुपरि प्रचिक्षेप तदा च बहुभिः पक्षिभिर्बन्धुवगैर्यमाणोपि नैवोपरराम For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir यदृच्छया च तत्रागतेन नारदेन निवारितोयस्मिन् जन्मान जन्मान्तरे वा येन केनाप्युपायेन समुद्रं शोषयिष्याम्येवेति प्रतिजज्ञे ततश्च दैवानुकूल्यान् कृपालुारदोगरुडं तत्साहाय्याय प्रेषयामास समुद्रस्त्वज्ञातिद्रोहेण त्वामवमन्यतइति वचनेन ततोगरुडपक्षवातेन शुष्यन्समुद्रोभीतस्तान्यण्डानि तस्मै पक्षिणे प्रददाविति एवमखेदेन मनोनिरोधे परमधर्म प्रवर्तमानं योगिनमीश्वरोनुगृहानि ततश्च पक्षिणइव | तस्याभिमतं सिध्यतीति भावः // 23 // किंच कृत्वा योगाभ्यसनीयः सङ्कल्पोदुष्टेयपि विषयेष्वशोभनस्वादिदर्शनेन शोभनाध्यासः तस्माच्च सङ्कल्पादिदं मे स्यादिदं मे स्यादित्येवंरूपाः कामाः प्रभवन्ति तान् शोभनाध्यासप्रभवान् विषयाभिलाषान् विचारजन्याशोभनत्वानिश्चयेन शोभनाध्यासबाधाइष्टेषु स्रक्चन्दनवनितादिष्वदृष्टेषु चेन्द्रलोकपारिजाताप्सरःप्रभृतिषु श्ववान्तपायसवत्स्वतएव सर्वान् ब्रह्मलोकपर्यन्तान शेषतः निरवशेषान् सवासनांस्त्यक्त्वा अतएव कामपूर्वकत्वादिन्द्रियवृत्तेस्तदपायतति विवेकयुक्तेन सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेपतः॥मनसैवेन्द्रियग्रामं विनियम्य समन्ततः॥२४॥ 515251525152616615515251 मनसैवेन्द्रियग्राम चक्षुरादिकरणसमूह विनियम्य समंततः सर्वेभ्योविषयेभ्यः प्रत्यात्दृत्य शनैः शनैरुपरमदित्यन्वयः // 24 // भूमिकाजयक्रमेण शनैः शनैरुपरमेत् धृतिधैर्यमखिन्नता तया गृहीता या बुद्धिरवश्यकर्तव्यतानिश्यरूपा तया यदा कदाचिदवश्यभविष्यत्येव योगः किं त्वरयेत्येवं रूपया शनैः शनैर्गुरूपदिष्टमार्गेण मनोनिरन्ध्यान् एतेनानिर्वेदनिश्चयो प्रागुक्तौ दर्शितौ तथा च अतिः ‘यच्छेदाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञानआत्मनि ज्ञान नियच्छेन्महति तद्यच्छेच्छान्तआ हात्मनीति' वागिति वाच लौकिकी वैदिकी च मनसि व्यापारवति नियच्छत नानध्यायावहञ्छदान वाचोविग्लापन हि तदिति' श्रुते-हा ग्वृित्तिनिरोधेन मनोवृत्तिमात्रशेषोभवेदित्यर्थः चक्षुरादिनिरोघोप्येतस्यां भूमौ द्रष्टव्यः मनसीति छान्दसं दैव्यं तन्मनः कर्मेन्द्रियज्ञानेन्द्रियसहकारि नानाविधविकल्पसाधनं करणं ज्ञाने जानातीति ज्ञानमिति व्युत्पत्त्या ज्ञातर्यात्मनि ज्ञातृत्वोपाधावहङ्कारे नियच्छेत् मनोव्यापारान् परित्यज्याहङ्कारमात्रं परिशेषयेत् तच ज्ञानं ज्ञातृत्वोपाधिमहङ्कारमात्मनि महति महत्तत्त्वे सर्वव्यापके नियच्छन् विविधोयह कारोविशेषरूपः सामान्यल्पधेति अयमहनेतस्य पुत्रइत्येत्र व्य कमभिमन्यमानोविशेषरूपोव्य ट्यहङ्कारः अस्मीत्येतावन्मा For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 8 // त्रमाभेमन्यमानः सामान्यरूपः समष्टयहङ्कारः सच हिरण्यगर्भोमहानात्मेति च सर्वानुस्यूतत्वादुच्यते ताभ्यामहड्वाराभ्यां विविक्तोनिरुपाधिकः शान्तात्मा सर्वान्तरश्चिदेकरसस्तस्मिन्महान्तमात्मानं समटिबुद्धिं नियच्छेदेवं तत्कारणमव्यक्तमपि नियच्छे त्ततोनिरुपाधिकस्त्वं पदलक्ष्यः शुद्धआत्मा साक्षात्कृतोभवति शुद्धे हि निदेकरसे प्रत्यगात्मान जडशक्तिरूपमनिर्वाच्यमव्यक्तं प्रक्रातरुपाधिः साच प्रथम |सामान्याहाररूपं महत्तत्त्वं नाम धृत्वा व्यक्तीभवति ततोबहिर्विशेषाहकाररूपेण ततोबहिर्मनारूपेण ततोवहिर्वागादीन्द्रियरूपेण तदे-1 तच्छृत्याभिहित 'इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः मनसस्नु परां बुद्धिर्बुद्धरात्मा महान्परः महतः परमव्यक्तमव्यक्तात्पुरुषः परः पुरुषान्न परं किञ्चित्सा काष्टा सा परा गतिरिति तत्र गवादिष्विव वाझिरोधःप्रथमा भामिः बालमुग्धादिष्विव निर्मनस्त्वं द्वितीया तन्न्द्यादिष्वि वाहङ्ककारराहित्यं नृतीया सुषुम्नाविव महत्तचराहित्यं चतुर्थी तदेतद्भभिचतुष्टयमपत्य शनैः शनैरुपरमदित्युक्तं यद्यपि महत्तत्त्वशान्तात्मनोर्मध्ये महत्तत्त्वोपादानमव्याकृताख्यं तत्त्वं श्रुत्योदाहारि तथापि तत्र महत्तत्त्वस्य नियमनं नाभ्यधायि सुषुमाविव जीवस्वरूपस्य शनैःशनैरुपरमेद्बुद्धया धृतिगृहीतया|आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्॥२५॥ | 'सता सोम्य तदा संपन्नोभवतीतिश्रुतेः स्वरूपलयप्रसङ्गात् तस्य च कर्मक्षये सति पुरुषप्रयत्नमन्तरेण स्वतएव सिद्धत्वात्तत्त्वदर्शनानुपयोगित्वात् / दृश्यते त्वग्या बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिरिति' पूर्वमभिधाय सूक्ष्मत्वसिद्धये निरोधसमाधरभिधानात् सच तत्त्वदिदृक्षोदर्शनसाधमत्वेन दृष्टतत्त्वस्य च जीवन्मुक्तिरूपक्कशक्षयायापेक्षिनः ननु शान्तात्मन्यवरुद्धस्य चित्तस्य वृत्तिरहितत्वेन सुषुप्रिवददर्शन हेतत्त्वमिति चेत् न स्वतःसिद्धस्य दर्शनस्य निवारयितमशस्यत्वा तदक्तं 'आत्मानात्माकार स्वभावतोवस्थितं सदा चित्तं आ मैकाकारतया तिरस्कृतानात्मदृष्टि विदधीत ' यथा घटउत्पद्यमानः स्वतोवियत्पूर्णएवोत्पद्यते जलतण्डुलादिपूरणं तत्पन्ने घटे पश्चात्पुरुषप्रयलेन भाति तत्र जलाझै निःसारितेपि वियनिःसारपितुं न शक्यते मुखपिधानप्यन्तर्षियदवतिष्ठतरप तथा चित्तमुत्पद्यमानं चैतन्यपूर्णमेवोत्पयते उत्पने तु तस्मिन् मूषानिषिक्तद्रुतताम्रवत्सुखदुःखादिरूपत्वं भोगहेतुधर्मसहकृतसामग्रीवशाद्भवति तत्र घट दःखायनात्माकारे विरामप्रत्याभ्यासेन निवारितेपि निनिमित्तश्चिदाकारोवारयितुं न शम्यते ततोनिरोधसमाधिना निवृत्तिकेन चित्तेन संस्कारमात्रशेषतयाऽनिसूक्ष्मत्वेन निरुपाधिकनिदात्ममात्राभिमुखत्वावृत्ति पिनैव निर्विनमात्माऽनुभूयते तदेतदाह 1525/51550519525251525051525152 // 8 // KI For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |'आत्मसंस्थं मनः कृत्वा म किंचिदपि चिन्तयेदिति आत्मानि निरुपाधिके प्रतीचि संस्था समापिर्यस्य तदात्मसंस्थं सर्वप्रकारवृत्तिशून्य स्वभावसिद्धात्माकारमात्रविशिष्टं मनः कृत्वा धृतिगृहीतया विवेकबुद्ध्या संपद्यासंप्रज्ञातसमाधिस्थःचन् किंचिदपि अनात्मानमात्मानं वा न चिन्तयेत् न वृत्त्या विषयीकुर्यात् अनात्माकारवृत्ती हि व्युत्थानमेव स्यात् आत्माकारपत्तौ च संप्रज्ञातः समाधिरित्यसंप्रज्ञातसमाधिस्थैर्याय कामपि चित्तवृत्ति नोत्पादयेदित्यर्थः ॥२दा एवं निरोधसमाधं कुर्वन् योगी शब्दादीनां विचविक्षेपहेतूनी मध्ये यतोयतोयस्माद्य|स्मानिमित्ताच्छन्दादेविषयावागदेषादेव चञ्चल विक्षेपाभिमुख सत मनोनिश्वरति विक्षि सत् विषयाभिमुखी प्रमाणविपर्ययविकल्पस्मृतीनामन्यतमामपि समाधिविरोधिनी वृत्तिमुत्पादयति सथा लयहेतूनां निद्राशेषबहुशनश्रमादीनां मध्ये बतायतोनिमित्तादस्थिरं तयाभिमुख सन्मनोनिश्चरति लीनं सत्समाधिविरोधिनी निद्राख्यां वृत्तिमुत्पादयतिततस्ततोषिक्षेपनिमित्ताल्लयनिमित्ताच नियम्यैतन्मनोनित्तिकं कृत्वात्मन्येव स्वप्रकाशपरमानन्दघने वशं नयेत् निरन्ध्यात् यया न विक्षिप्येत न वा लीयेतेति एवकारोऽनात्मगोचरत्वं समारियति एतच यतोयतोनिश्चरति मनश्चञ्चलमस्थिरम् // ततस्ततोनियम्यैतदारमन्येव वशं नयेत्॥२६॥ 15152515251525516565152515 विवृतं गौडाचार्यपादैः ‘उपायेन निगृहीयाविक्षिप्तं कामभोगयोः सुप्रन्न लये चैव यथा कामोलयस्तथा दुःख सर्वमनुस्मृत्य कामभोगाविवर्तयेत् अजंसर्वमनुस्मृत्य जातं नैव तुपश्यति लये संबोधयेचित्तं विक्षितं शमयेत्पुनः सकषाय विजानीयात्समप्राप्तं न चालयेत् नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् निश्चलं निश्वरचित्तमेकीकुर्यात्प्रयत्ननः यदा न लीयते चित्तं न च विक्षिप्यते पुनः अनिगनमनाभासं निष्पन्न ब्रह्मतत्तदेति। पञ्चभिः श्लोकैः उपायेन वक्ष्यमाणेन वैराग्याभ्यासेन कामभोगयोविक्षिप्तं प्रमाणविपर्य| यविकल्पस्मृतीनामन्यतमयापि वच्या परिणतं मनोनिगण्हीयात् निरुन्ध्यादात्मन्येवेत्यर्थः कामभोगयोरिति चिन्त्यमानावस्थाभुज्यमानावस्थाभेदेन द्विवचनं तथा लीयतेऽस्मिन्निति लयः सुषुमं तस्मिन् सुप्रसन्नमायासवर्जितमपि मनोनिगृहीयादेव सुप्रसन्ने चे| कुनोनिगृह्यने तबाह यथा कामोविषयगोचरप्रमाणादिवत्त्युत्पादनेन समाधिविरोधी तथा लयोपि निद्राख्यवत्त्युत्पादनेन समाधिविरोधी सर्ववृत्तिनिरोधोहि समाधिः अतः कामादिकृताविक्षेपादिव प्रमादिकृतलयादपि मनोनिरोद्धव्यमित्यर्थः उपायेन निगृहीयात्कनेत्युच्यते For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.६. 81 // सर्व द्रुतमविद्याविजृम्भितमल्पं दुःखमेवेत्यनुसृत्य -- योवै भूमा तत्सुखं, नाल्पे सुखमस्ति अथ यदल्पं तन्मत्यै नत् दुःखमिति' श्रुत्यर्थं गुरूपदेशादनुपश्चात्पर्यालोच्य कामान् चिन्त्यमानावस्थान् विषयान्भोगान् भुज्यमानावस्थांश्च विषयानिवर्तयेत् मनसः सकाशादिति शेषः कामच भोगच कामभोग तस्मान्मनोनिवर्तयेदिति वा एवं दैतस्मरणकाले वैराग्यभावनोपायइत्यर्थः दैतविस्मरणं तु परमोपायइत्याह अजं ब्रह्म सर्व न ततीतिरिक्तं किञ्चिदस्तीति शास्त्राचार्योपदेशादनन्तरमनुस्मृत्य तविपरीतं द्वैतजातं न पश्यत्येव अधिष्ठाने ज्ञाते कल्पितस्याभावात् पूर्वोपायापेक्षया वैलक्षण्यसूचनार्थस्तु शब्दः एवं वैराग्यभावनातत्त्वदर्शनाभ्यां विषयेभ्योनिवर्षमानं चित्तं यदि दैनंदिनलयाभ्यासवशाल्लयाभिमुखं भवेत् तदा निद्राशेषाजीर्णबव्हशनप्रमाणां लयकारणानां निरीधेन चित्तं सम्यक् प्रबोधयेदुस्थानप्रयत्नेन यदि पुनरेवं प्रबोध्यमानं दैनंदिनप्रबोधाभ्यासवशात् कामभोगयोविक्षिनं स्यात् तदा वैराग्यभावनया तत्त्वसाक्षात्कारेण च पुनः शमयेत् एवं पुनः पुनरभ्यस्यतोलयात्संबोधित विषयेभ्यश्च व्यावर्तितं नापि समप्राप्तमम्तरालावस्थं चित्तं स्तब्धीभूतं सकषायं रागद्वेषादिप्रबलवासनावशेन स्तब्धीभावाख्येन कषायेण दोषेण युक्तं विजानीयात् समाहिताञ्चित्ताद्विवेकेन जानीयात् ततश्च नेदं समाहितमित्यवगम्य लयविक्षेपाभ्यामिव कषायादपि चित्तं निरन्ध्यात् ततश्च लयविक्षेपकषायेषु परित्वृत्तेषु परिशेषाचितेन समं ब्रह्म प्राप्यते तच समप्राप्नं चित्तं कषायलयभ्रान्त्या न चालयेत् विषयाभिमुखं न कुर्यात् किंतु धृतिगृहीतया बुद्ध्या लयकषायप्राप्तर्विविच्य तस्यामेव समप्राप्तावतियत्नेन स्थापयेत् तत्र समाधौ परमसुखव्यञ्जकपि सुखं नास्वादयेत् एतावन्तं कालमहं मुखीति सुखास्वादरूपां वृत्तिं न कुर्यात समाधिभङ्गप्रसङ्गादिति प्रागेव कृतव्याख्यानं प्रज्ञया यदुपलभ्यते सुखं तदप्यविद्यापरिकल्पितं मषवेत्येवंभावनया निःसनो। निस्पृहः सर्वसुखे भवेत् अथवा प्रशया सविकल्पसुखाकारवृत्तिरूपया सह सई परित्यजेत् नतु स्वरूपसुखमपि निवृत्तिकेन चित्तेन नानुभवेत् स्वभावप्राप्तस्य तस्य वारयितुमशक्यत्वात् एवं सर्वतोनिवर्त्य निश्चल प्रयत्न वशन कृतं नित्तं स्वभावचाञ्चल्या | विषयाभिमुखतया निश्वरदाहिर्निर्गच्छत् एकीकुर्यात् प्रयत्नतः निरोधप्रयत्नेन समे ब्रह्मण्येकतां नयेत् समप्रामं चित्तं कीदृशमुच्यते | यदा न लीयते नापि स्तब्धीभवति तामसत्वसाम्येन लयशब्देनैव स्तब्धीमावस्योप लक्षणात् न च विक्षिप्यते पुनः नशद्वाद्याकारवृत्तिमनुभवनि नापि सुखनास्वादयति राजसत्वसाम्येन सुखास्वादस्यापि विक्षेपशद्धनोपलक्षणात् पूर्व भेदनिर्देशस्तु पृथक्प्रयत्न करणाय एवं लयकषायाभ्यां विक्षेपसुखास्वादाभ्यां च रहितं अर्निङ्गनमिङ्गनं चलनं सवातप्रदीपवत लयाभिमुखरूपं तद्रहितं नि // 8 // For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org वानप्रदीपकल्म अनाभासं न केनचिहिषयाकारणाभासइत्येतन् कषायसुखास्वादयोरुभयान्तर्भावः उक्तएव यदैवं दोषचतुष्टय रहितं चित्तं भवति तदा तश्चितं ब्रह्मनिष्पन्न समं ब्रह्मप्राप्नं भवतीत्यर्थः एतादृशश्च योगःश्रुत्या प्रतिपादितः 'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह बुद्धिश्च न विचेष्टति तामाहुः परमां गतिं तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणां अप्रमत्तस्तदा भवति योगोहि प्रभवाप्ययाविति एतन्मूलकमेव च योगश्चित्तवृत्तिनिरोधइति सूत्रं तस्मायुक्तं ततस्ततोनियम्यैतदात्मन्येव वशं नयेदिति // 26 / / एवं योगाभ्यासबलादात्मन्येव योगिनः प्रशाम्यति मनः ततश्च प्रकर्षण शान्तं निर्वत्तिकतया निरुद्धं संस्कारमात्रशेष मनोयस्य तं प्रशान्तमनसं वृत्तिशून्यतया निर्मनस्कं निर्मनस्कत्वे हेतुगर्भविशेषणद्वयं शान्तरजसमकल्मषमिति शान्तं विक्षेपक रजोयस्य तं विक्षेपशून्यं तथा न विद्यते कल्मषं लयहेतुस्तमोयस्य नमकल्मषं लयशून्यं शान्तरजसामत्यनेनैव तमोगुणोपलक्षणे अकल्मषं संसारहेतुधर्माधर्मादिवर्जितमिति वाब्रह्मभूतं ब्रह्मैव सर्वमिति निश्चयेन समं ब्रह्ममाप्नं जीवन्मुक्तं एनं योगिनं एवमुक्तेन प्रकारेणेति श्रीधरः उत्तम निरतिशयं सुखमुपैत्युपगच्छति मनस्तवृत्त्योरभावे सघुमौ स्वरूप प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् // उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् // 27 // सुखाविर्भावप्रसिद्धिं द्योतयति हि शब्दः तथा च प्राग्व्याख्यातं सुखमात्यन्तिकं यत्तदित्यत्र ||27|| उक्तं सुखं योगिनः स्फुटीकरोति एवं मनसैवेन्द्रिययाममित्यायुक्तक्रमेणात्मानं मनः सदा युजन्समादधत् योगी योगेन नित्यसंबन्धी विगतकल्मषः विगतमलः संसारहेतुधर्माधर्मरहितः सुखेनानायासेन ईश्वरप्रणिधानात् सर्वान्तरावनिवृत्त्या ब्रह्मसंस्पर्श सम्यक्त्वेन विषयास्पर्शन सह ब्रह्मगः स्पर्शस्तादात्म्यं यस्मिन् तद्विषयासंस्पर्श ब्रह्मस्वरूपमित्येतत् अत्यन्तं सर्वानन्तान्परिच्छेदानतिक्रान्तं निरातिशयं सुखमानन्दमभुते व्यानोति सर्वतोनिवृत्तिकेन वित्तेन लयविक्षेपविलक्षणमनुभवति विक्षेपे वृत्तिसत्त्वात् लये च मनसोपि स्वरूपेणाऽसत्त्वात् सर्ववृत्तिशून्येन सूक्ष्मेण मनसा सुखानुभवः समाधावत्यर्थः अत्र चानायासेनेत्यन्तरायनिवनिरुक्ता ते चान्तरायादर्शितायोगसूत्रेण 'व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालन्धभामकत्वान वस्थितत्वानि चित्तविक्षेपास्तन्तरायाः चित्तं विक्षिपन्ति योगाइपनयन्तीति वित्तविक्षेपायोगप्रतिपक्षाः संशयभ्रान्तिदर्शने तावत्तिरूपतया वृत्तिनिरोधसाक्षात्पतिपक्षी व्याध्यादयस्तु सप्रवृत्तिसहचरिततया तत्प्रतिपक्षाइत्यर्थः व्याधिर्षानुवैषम्य For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org गी. म. 1182 // निमित्तोविकारोज्वगदिः स्त्यानमकर्मण्यता गुरुणा शिक्ष्यमाणस्याप्यासनादिकर्मानहतेति यावन् योगः साधनीयानवेत्युभयकोटिस्पावि-12 ज्ञानं संशयस्तद्रूपप्रतिष्ठत्वेन विपर्ययान्तर्गतोपि सन्नुभयकोटिस्पर्शिवैककोटिस्पर्शित्वरूपावान्तरविशेषविवक्षवात्र विपर्ययोद्भदेनोक्तः प्रमादः समाधिसाधनानामनुष्टानसामयेप्यननुष्ठानशीलता विषयान्तरव्याप्ततया योगसाधनेष्वौदासीन्यमिति यावत् आलस्यं सत्यामप्यौदासी-1 न्यप्रच्युतौ कफादिना तमसा च कायचित्तयोर्गुरुत्वं व्याधिवेनाप्रसिद्धमपि योगविषये प्रवृत्तिविरोधि अविरातिश्चित्तस्य विषयविशेषऐकान्तिकोभिलाषः भ्रान्तिदर्शनं योगासाधनेपि तत्साधनस्व बुद्धिस्तथा तत्साधनेष्यसाधनवबुद्धिः अलब्धभुमिकत्वं समाधिभूमेरेकाग्रताया अलाभः क्षिनमूदविक्षिप्तरूपत्वमिति यावत् अनवास्थितत्वं लम्धायामपि समाधिभूमौ प्रयत्नशैशिल्याचित्तस्य तत्राप्रतिष्टितत्वं तएते चित्तविक्षेपानवयोगमलायोगप्रतिपक्षायोगान्तरायाइति चाभिधीयन्ते दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाविक्षेपसहभुवः दुःखं चित्तस्य राजसः परिणामोबाधनालक्षणः तच्चाध्यात्मिक शारीरं मानसं च व्याधिवशात्कामादिवशाच्च भवति आधिभौतिक युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः // सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमभुते // 28 // ARRRRRRRRRRRRRRR व्याघ्रादिननितं आधिदैविक ग्रहपीडादिजनितं द्वेषाख्याविपर्ययहेतुत्वात्समाधिविरोधि दौर्मनस्यमिच्छाविघातादिवलबदुःखानुभवजनिधित्तस्य तामसः परिणामविशेषः क्षोभापरपर्यायस्तब्धीभावः सतु कषायत्वाल्लयवत्समाधिविरोधी अङ्गमेजयत्वमङ्गकम्पनमासनस्थैर्यविरोधि प्राणेन बाद्यस्य वायोरन्तःप्रवेशनं वासः समाध्यगरेचकविरोधी प्राणेन कोष्टयस्य वायोर्वहिनिःसारण प्रश्वासः समाध्यङ्गपूरकविरोधी समाहितचित्तस्यैते न भवन्ति विक्षिप्रचित्तस्यैव भवन्तीति विक्षेपसहभुवोन्तरायाए व एतेऽभ्यासवरा| ग्याभ्यां निरोद्धव्याः ईश्वरप्रणिधानेन च तीव्रसंवेगानामासन्ने समाधिलामे प्रस्तुते ईश्वरपाणिधानादेनि पक्षान्तरमुक्त्वा प्रणिधेयमीश्वर केशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेषईश्वरः तत्र निरतिशय सर्वज्ञवीज सपूर्वेषामपि गुरुः कालेनानवच्छेशादिति त्रिभिः सूत्रैः प्रतिपाद्य तत्पणिधानं द्वाभ्यामसूत्रयन् तस्य वाचकः प्रणवः तज्जपस्तदर्थभावनमिति ततः प्रत्यक्वेनाधिगमोप्यन्तरायाभावश्च ततःप्रणवजपरूपातदर्थध्यानरूपाच्चेश्वरप्रणिधानात् प्रत्यक्चेतनस्य पुरुषस्य प्रकृतिविवेकेनाधिगमः साक्षात्कारोभवति उक्तानामन्तरायाणामभावोपि भव For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir || तीत्यर्थः अभ्यासवैराग्याभ्यामन्तरायनिवृत्तौ कर्तव्यतायामभ्यासदाढार्थमाह 'तलतिषेधार्थमेकतत्त्वाभ्यासः तेषामन्तरायाणां पतिषेधार्थमेकस्मिन्कस्मिश्विदभिमते तत्त्वेऽभ्यासचेतसः पुनःपुनर्निवेशन कार्य तथा 'मैत्री करणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातचित्तप्रसादनं' मैत्री सौहार्द करणा कृपा मुदिता हर्षः उपेक्षा औदासीन्यं सुखादिशब्दैस्तद्वन्तः प्रतिपाद्यन्ते सर्वप्राणिषु सुखसंभोगापन्नेषु साध्वेतन्मम मित्राणां सुखित्वमिति मैत्री भावयेत न त्वीया॑ दुखितेषु कथनु नामैषां दुःखानिवृत्तिः स्यादिति कृपा|मेव भावयेत् नोपेक्षा नवा हर्ष पुण्यवत्सु पुण्यानुमोदनेन हर्ष कुर्यान्तु इषं न चौपेक्षा अपुण्यवत्सु चौदासिन्यमेव भावयेनानुमोदन नवा द्वेष एवमस्य भावयतः शुक्लोधर्मउपजायते ततश्च विगतरागद्वेषादिमलं चित्तं प्रसन्नं सदेकाग्रतायोग्यं भवति मैत्र्यादिचतुष्टयं चोपलक्षणं अभयं सत्त्वसंशुद्धिरित्यादीनाममानित्वमदम्भित्वमित्यादीनां च धर्माणां सर्वेषामेतेषां शुभवासनारूपत्वेन मलिनवासनानिवर्तकस्वात् रागद्वेषौ महाशत्रू सर्वपुरुषार्थप्रतिबन्धको महता प्रयत्नेन परिहर्तव्यावित्येतत्सूत्रार्थः एवमन्यपि प्राणायामादयउपायाचित्तप्रसादनाय |दर्शिताः तदेताश्चत्तप्रसादनं भगवदनुग्रहेण यस्य जातं तं प्रत्येवैतद्वचनं सुखेनेति अन्यथा मन:प्रशमानुपपत्तेः // 28 // तदेवं निरोधसमा|धिना त्वंपदलल्ये तत्पदलक्ष्ये च शुद्धे साक्षात्कृते तदैक्यगोचरा तत्त्वममीति वेदान्तवाक्यजन्या निर्विकल्पकसाक्षात्काररूपा वृत्तिर्ब्रह्मविद्याभिधाना जायते ततश्च कृत्स्ना विद्या तत्कार्यनिवृत्त्या ब्रह्मसुखमत्यन्तमश्रुतइत्युपपादयति त्रिभिः श्लोकैः तत्र प्रथमं त्वंपदलक्ष्योपस्थितिमाह सर्वेषु भूतेषु स्थावरजङ्गमेषु शरीरेषु भोक्ततया स्थितमेकमेव नित्यं विभुमात्मानं प्रत्यक्चेतनं साक्षिणं परमार्थसत्यमानन्दघन साक्ष्येभ्योऽनृतजडपारच्छिन्नदुःखरूपेभ्योविवेकनेक्षते साक्षात्करोति तस्मिंश्चात्मनि साक्षिणि सर्वाणि भूतानि साक्ष्याण्याध्यासिकेन संबन्धेन भोग्यतया कल्पितानि साक्षिसाक्ष्ययोः संबन्धान्तरानुपपत्तेमिथ्याभूतानि परिच्छिन्नानि जडानि दुःखात्मकानि साक्षिणोविवेकनेक्षते कः योगयुक्तात्मा योगेन निर्विचारवैशारद्यरूपेण युक्तः प्रसाद प्रामआत्मान्तःकरणं यस्य सतथा तथाच प्रागेवोक्तं निर्विचारवशारोऽध्यात्मप्रसादः ऋतंभरा तत्र प्रज्ञा श्रुतानुमानप्रज्ञाभ्यामन्यविषयाविशेषार्थत्वादिति तथा च शब्दानुमानागोचरयथार्थविशेषवस्तुगोचरयोगजप्रत्यक्षेण ऋतंभरसंज्ञेन युगपत्सूक्ष्म व्यवहितं विप्रकृष्टं च सर्व तुल्यमेव पश्यतीति सर्वत्र समं दर्शनं तस्येति सर्वत्र समदर्शनः सन्नात्मानमनात्मानं च योगयुक्तात्मा यथावस्थितमीक्षतइति युक्तं अथवा योयोगयुक्तात्मा योवा सर्वत्र समदर्शनः सआत्मानमीक्षतइति योगिसमदर्शिनावात्मेक्षणा|धिकारिणावुक्तौ यथा हि चित्तवृत्तिनिरोधः साक्षिसाक्षात्कारहेतुः तथा जडविवेकेन सर्वानुस्यूतचैतन्यपृथक्करणमपि नावइयं योगएवापे Ne55252515250505506052502th For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी.म. // 83 // क्षितः अतएवाहवसिष्टः 'हौ क्रमी चित्तनाशस्य योगोज्ञानं च राघव योगोवृत्तिनिरोधोहि ज्ञानं सम्यगवेक्षणं असाध्यः कस्यचिद्योगः कस्य चित्तत्त्वनिश्चयः प्रकारौ हौ ततोदेवोजगाद परमः शिवइति' चित्तनाशस्य साक्षिणः सकाशात्तदुपाधिभूतचित्तस्य पृथक्करणात्तददर्शनस्य तस्योपाययं एकोऽसंप्रज्ञातसमाधिः संप्रज्ञातसमाधौ हि आत्मैकाकारवृत्तिप्रवाहयुक्तमन्तःकरणसत्त्वं साक्षिणाऽनुभयते निरुद्धसर्ववृत्तिकं | तूपशान्तत्वान्नानुभूयतइति विशेषः द्वितीयस्तु साक्षिणि कल्पितं साक्ष्यमनतत्वानास्त्येव साक्ष्येव तु परमार्थसत्यः केवलोविद्यतइति वि| चारः तत्र प्रथममुपायं प्रपञ्चपरमार्थतावादिनोहरण्यगर्भादयः प्रपेदिरे तेषां परमार्थस्य चित्तस्यादर्शनेन साक्षिदर्शने च निरोधातिरिक्तोपायासंभवात् श्रीमच्छङ्करभगवत्पूज्यपादमतोपजीविनस्त्वौपनिषदाः प्रपञ्चानृतत्ववादिनोद्वितीयमेवोपायमुपेयुः तेषां ह्यधिष्ठानज्ञानदाढये सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि // ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः // 29 // योमा पश्यति सर्वत्र सर्व च मयि पश्यति // तस्याहं न प्रणश्यामि स च मे न प्रणश्यति // 30 // | सति तत्र कल्पितस्य बाधितस्य चित्तस्य तहदयस्य चादर्शनमनायासेनैवोपपद्यते अतएव भगवत्पूज्यपादाः कुत्रापि ब्रह्मविदां योगापेक्षा न व्युत्पादयांवभूवुः अतएव चौपनिषदाः परमहंसाः औते वेदान्तवाक्यविचारएव गुरुमुपमृत्य प्रवर्तन्ते ब्रह्मसाक्षात्काराय ननु योगे विचारणैव वित्तदोषनिराकरणेन तस्यान्यथासिद्धत्वादिति कृतमधिकेन // 29 // एवं शुद्धं त्वंपदार्थ निरूप्य शुद्ध तत्पदार्थ निरूपयति योयोगी मामीश्वरं तत्पदार्थमशेषप्रपञ्चकारणमायोपाधिकमुपाधिविवेकेन सर्वत्र प्रपञ्चे सदूपेण स्फुरणरूपेण चानुस्यूतं सर्वोपाधिविनिर्मुक्तं परमार्थसत्यमानन्दघनमनन्तं पश्यति योगजेन प्रत्यक्षेणापरोक्षीकरोति तथा सर्व च प्रपञ्चजातं मायया मय्यारोपितं मद्भिन्नतया मृषात्वेनैव पश्यति तस्यैवं विवेकदार्शनोहं तत्पदार्थोभगवान प्रणश्यामि ईश्वरः कश्चिन्मद्भिन्नो-15 // 83 // For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तीति परोक्षज्ञानविषयोन भवामि किंतु योगजापरोक्षज्ञानविषयोभवामि यद्यपि वाक्यजापरोक्षज्ञानविषयत्वं त्वंपदार्थाभेदेनैव तथापि केवलस्यापि तत्पदार्थस्य योगजापरोक्षज्ञानविषयत्वमुपपद्यतएव एवं योगजेन प्रत्यक्षेण मामपरोक्षीकुर्वन् सच मे न प्रणश्यति परोक्षोन भवति स्वात्माहि मम सविद्वानतिप्रियत्वात्सर्वदा मदपरोक्षजानगोचरोभवति 'ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्य हमित्युक्तः / तथैव शरशय्यास्थभीष्मध्यानस्य युधिष्ठिर प्रति भगववचनोक्तो अविद्वांस्तु स्वात्मानमपि सन्तं भगवन्तं न पश्यति अतोभगवान् पश्यन्नपि तं न पश्यति 'सएनमविदितान भुनक्तीति' श्रुतेः विद्वांस्तु सदैव सनिहितोभगवतोनुग्रहभाजनमित्यर्थः // 30 // एवं त्वंपदार्थ तत्पदार्थं च शुद्ध निरूप्य तत्त्वमसीति वाक्यार्थ निरूपयति सर्वेषु भूतेष्वधिष्ठानतया स्थित सर्वानुस्यूतसन्मात्रं मामीश्वरं तत्पदलक्ष्यं स्वेन त्वंपदतक्ष्येण सहैकत्वमत्यन्ताभेदमास्थितःसन् घटाकाशोमहाकाशइत्यत्रैवो सर्वभूतस्थितं योमां भजत्येकत्वमास्थितः // सर्वथा वर्तमानोपि सयोगी मयि वतेते // 31 // पाधिभेदनिराकरणेन निश्चिन्वन् योभजति अहं ब्रह्मास्मिति वेदान्तवाक्यजेन तत्त्वसाक्षात्कारणापरोक्षीकरोति सोविद्यातत्कार्यनिवृत्या जीवन्मुक्तः कृतकृत्यएव भवति यावत्तु तस्य बाधितानुवत्त्या शरीरादिदर्शनमनुवर्तते तावत्प्रारब्धकर्मप्राबल्यात् सर्वकर्मत्यागेन वा| याज्ञवल्क्यादिवत् विहितेन कर्मणा वा जनकादिवत् प्रतिषिद्धेन कर्मणा वा दत्तात्रेयादिवत् सर्वथा येनकेनापि रूपेण वर्तमानोपि व्यवहरन्नपि सयोगी ब्रह्माहमस्मीति विडाम्मयि परमात्मन्येवाभेदेन वर्तते सर्वथा तस्य मोक्ष प्रति नास्ति प्रतिबन्धशङ्का 'तस्यह न देवाच नाभूत्या ईशत आत्मा ह्येषां संभवतीति। श्रुतेः देवामहाप्रभावाअपि तस्य मोक्षाभवनाय नेशते किमुतान्ये क्षुद्राइत्यर्थः ब्रह्मविदोनि|षिद्धकर्माण प्रवर्तकयोरागद्वेषयोरसंभवेन निषिद्धकर्मासंभवेपि तदंगीकृत्य ज्ञानस्तुत्यर्थमिदमुक्तं सर्वथा वर्तमानोपीति हत्वापि सइमांलोकान हन्ति न निबध्यतइतिवत् // 31 // एवमुत्पन्नपि तत्त्वबोधे कश्चिन्मनोनाशवासनाक्षययोरभावाज्जीवन्मुक्तिसुखं नानुभवति चित्तविक्षेपेण च नष्टदुःखमनुभवति सोऽपरमोयोगी देहपाते कैवल्यभागित्वान् देहसद्भावपर्यन्तं च दृष्टदुःखानुभवात् तत्त्वज्ञानमनो For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. +4 // 84 // नाशवासनाक्षयाणां तु युगपदभ्यासासृष्टदुःखनिवृत्तिपूर्वक जीवन्मुक्तिसुखमनभवन् पारब्धकर्मवशात् समाधियुत्थानकाले आत्मैवीपम्यमुपमा तेनात्मदृष्टान्तेन सर्वत्र प्राणिजाते सुख वा यदि वा दुःखं समं तुल्यं यः पश्यति स्वस्यानिष्टं यथा न संपादयति एवं परस्याप्यनिष्टं योन संपादयति प्रवेषशून्यत्वात् एवं स्वस्येटं यथा संपादयति तथा परस्यापीष्टं यः संपादयति रागशून्यत्वात् सनिर्वासनत योपशान्तमनाः योगी ब्रह्मवित् परमः श्रेष्ठोमतः पूर्वस्मात् हे अर्जुन अतस्तत्त्वज्ञानमनोनाशवासनाक्षयाणां यथाक्रममभ्यासाय महान् प्रयत्नआस्थेवइत्यर्थः तत्र इदं सर्व द्वैतजातमावतीये चिदानन्दात्मनि मायया कल्पितत्वान्मृषेत्र आत्मैकः परमार्थसत्यः सच्चिदानन्दाइयोहमस्मीति ज्ञानं तत्त्वज्ञान प्रदीपज्वालासन्तानववृत्तिसन्तानरूपेण परिणममानमन्तःकर गद्रव्यं मननात्मकत्वान्मनइत्युच्यते तस्य नाशोनाम वृत्तिरूपपरिणाम परित्यज्य सर्ववृत्तिविरोधिना निरोधाकारेण परिणामः पूर्वापरपरामर्शमन्तरेण सहसोत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य हेतुश्चित्तगतः संस्कारविशेषावासना पूर्वपूर्वाभ्यासेन चित्ते वास्यमानत्वात् तस्याः श्योनाम 於終於終於RX88888888 आत्मौपम्येन सर्वत्र समं पश्यति योर्जुन // सुखं वा यदि बा दुःखं सयोगी परमोमतः॥३२॥ 总经尽民怨只怨只怨只怨的 विवेकजन्यायां चित्तप्रशमवासनाथां दृढायां सत्यपि बावे निमिसे क्रोधाद्यनुत्पत्तिः तत्र तत्त्वज्ञाने सति मिथ्याभते जगति नरविषाणादाविव धीवृत्त्यनुदयादात्मनश्च दृष्टत्त्वेन पुनर्वस्वनुपयोगानिरिन्धनामिवन्मनोनश्यति नष्टे च मनसि संस्कारोबोधकस्य बाह्यस्य निमित्तस्यापताती वासना क्षीयते क्षीणायां वासनायां हेत्वभावेन क्रोधादिवत्यनुदयान्मनोनश्यति नटे च मनसि शमदमादिसंपत्त्या तत्त्वज्ञान| मुदति एवमुत्पन्ने तत्त्वज्ञाने रागद्देषादिरूपा वासना क्षीयते क्षीणायां च वासनायां प्रतिबन्धाभावात्तत्त्वज्ञानोदयइति परस्परकारणत्वं | दर्शनीय अतएव भगवान् वसिष्ठआह 'तत्त्वज्ञानं मनोनाशोवासनाक्षयएव च मिथः करणतां गत्वा दुःसाध्यानि स्थितानि हि तस्माद्राघव यल्लेन पौरुषेण विवेकिना भोगेच्छां दुरतस्त्यम्त्वा त्रयमेतत्समाश्रयेदिति' पौरुषोयत्नः केनाप्युपायेनावश्य संपादयिष्यामीत्येवंविधोत्साहरूपोनिर्बन्धः विवेकोनाम विविच्य निश्चयः तत्त्वज्ञानस्य श्रवणादिकं साधनं मनोनाशस्य योगः वासनाक्षयस्य प्रतिकूलवासनोत्पादनमिति एतादृशविवेकयुक्तेन पौरषेण प्रयत्नेन भोगेच्छायाः स्वल्पायाभपि हविषा कृष्णवर्मेवेति न्यायेन वासनावृद्धिहेतुत्वा || // 84 // For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 25152515155166654545552 दुरतइत्युक्त शिविधोहि विद्याधिकारी रोपास्तिरकृतोपास्तिश्च तत्र यउपास्यसाक्षात्कारपर्यन्तामुपातिं कृत्वा तत्त्वज्ञानाय प्रवत्त स्तस्य वासनाक्षयमनोमाशयोईडतरत्वेन ज्ञानादृर्व जीवन्मुक्तिः स्वतएव सिध्यति इदानीन्तनस्तु प्रायेणाकृतोपास्तिरेव ममुक्षुरौ त्सुक्यमात्रात् सहसा विद्यायां प्रवर्तते योग विना विज्जविवेकमात्रेणैव च मनीनाश वासनाक्षयौ तात्कालिको संपाद्य हशमदमादिसंपत्त्या अत्रणमनननिदिध्यासनानि संपादयति तैश्च दृढाभ्यस्तैः सर्वबन्धविच्छेदि तत्त्वज्ञानमुदेति अविद्यायहन्थिरब्रह्मनं दृद्रययन्थिः संशयाः कर्माणि सर्वकामवं मृत्युः पुनर्जन्म चेत्यनेकविधोबन्धोज्ञानानेवर्तते तथा च श्रूयते 'योवेद निहित गुहायां सो विद्यापन्धि विकिरतीह सोस्य ब्रह्म वेद ब्रह्मैव भवति, भिद्यते तृदयमान्यश्यिन्ते सर्वसंशयाः क्षीयन्ते चास्य कणि तस्मिन्दष्टे परावरे सत्यं ज्ञानमनन्तं ब्रह्म योवेद निहितं गुहायां परमेव्योमन् सोभुने सर्वान् कामान्सह तमेव विदित्वातिमृत्युमेति यस्तु विज्ञानवान् भवत्यमनस्कः सदाशुविः सतु तत्पदमानोति यस्माद्भूयोन जायते यावं वेदाहं ब्रह्मास्मीति सइद सर्व भवति' इत्यसर्वज्ञत्वनितिफलमुदाहायै सेयं विदेहमुक्तिः सत्यपि देहे ज्ञानोत्पत्ति समकालीना ज्ञेया ब्रह्मण्यविद्याध्यारोपितानामेतेषां बन्धानामविद्यानाशे सति निवृत्तौ पुनरुत्पत्त्यसंभवात् अतः शैथिल्यहेत्वभावात्तत्त्वज्ञानं तस्वानुवर्तते मनोनाशवासनाक्षयौ तु दृढा-यासाभावाद्भोगप्रदेन प्रारम्धन कर्मणा बाध्यमानत्वाच सवातप्रदेशप्रदीपवत्सहसा निवर्तते अनइदानीन्लनस्थ तत्त्वज्ञानिनः प्राक्सिद्धे तत्त्वज्ञाने न प्रयत्नापेक्षा किंतु मनोनाशवासनाक्षयौ प्रयत्नसाच्याविति तत्र | मनोनाशोऽसंप्रज्ञातसमाधिनिरूपणेन निरूपितः प्रारु वासनाक्षयस्त्विदानीं निरूप्यते तत्र वासनास्वरूपं वसिष्टआह 'दृढभावनया त्यतपूर्वापरविचारगं यहादानं पार्थस्य वासना सा प्रकीर्तिता' अत्र च स्वस्वरेशाचारकुलधर्मस्वभावभेदतद्गतापशब्दस्तु शब्दादिषु प्राणिनामभिनिवेशः सामान्येनोहाहरणं सात्र वासना विविधा मलिना शुद्धा च शुद्धा दैवी सम्पत् शास्त्रसंस्कारप्राबल्यात् तत्त्वज्ञानसा | धनत्वेनैकरूपैत्र मलिना तु त्रिविधा लोकवासना शास्त्रवासना देहवासना चेति स मनायथा न निन्दन्ति तथैवाचरिष्यामीत्यशक्यार्था / भिनिवेशोलोकवासना तस्याश्र कोलोकमाराधयितुं समर्थइति न्यायेन सम्पादयितु नशस्यत्वात् पुरुषार्थानुपयोगीत्वाच मलिनत्वं शास्त्र वासना | तु त्रिविधा पाडव्यसनं बहुशाखव्यसनं अनुष्ठानव्यसनंचेति क्रमेण भरजस्य दुर्वाससोनिदावस्य च प्रसिद्धा मलिनत्वं 1525152525152545056515552610 For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 85 // चास्याःलेशावहत्यात पुरुषार्थानुपयोगित्वाइपहेनुस्वान्जन्महेतुत्वाच देहवालनापि त्रिविश आत्मत्वभ्रान्तिर्गुणाधानभ्रान्तिदोषा पनयनभ्रान्तिश्चेति तत्रात्मत्वभ्रान्तिविरोचनादिषु प्रसिद्धा सार्वलौकिकी गुणाधानं विविध लौकिक शास्त्रीयंत्र समीचीनशम्दादिविषयसंपादन तौकिकं गङ्गास्नानशालग्रामतीर्यादिसंपादनं शाखीयं दोषापनयनमपि विविध लौकिकं शास्त्रीयंत्र चिकित्सकोक्तैरोषधै-- प्याद्यपनयन लौकिक वैदिकसानाचमनादिभिरशौचाद्यपनयनं वैदिकं एतस्याश्च सर्वप्रकारायामलिनत्वमप्रामाणिकत्वादशस्यत्वात्पुरषार्थानुपयोगितात्पुनर्जन्महेतुत्वाच शाले प्रसिद्धं तदेतल्लोकशास्त्रदेहवासना त्रयमविवेकिनामुपादेयत्वेन प्रतिभासमानमपि विविदिपोवेदनोत्पत्तिविरोधित्वाद्विदुषोज्ञाननिष्ठाविधित्वाच विवेकिभियं तदेवं बाह्यविषयवासना विविधा निरूपिता आभ्यन्तरवासनातु कामक्रोधदम्भदर्पाद्यासुरसम्पपा सर्वानर्थमूलं मानसी वासनेत्युच्यते तदेवं बाह्याभ्यन्तरवासनाचतुष्टयस्य शुद्धवासनया क्षयः संपाद नीयः तदुक्तं वसिष्ठेन 'मानसीर्वासनाः पूर्व त्यक्त्वा विषयवासनाः मैम्यादिवासनाराम गृहाणामतवासनाइति। तत्र विषयवासना Reशम्देन पूर्वोक्तास्तिखोलोकशाखदेहवासनाविविक्षिताः मानसवासनाशब्देन कामक्रोधदम्भवाद्यासुरसम्पद्विवक्षिता यहा शब्दस्पर्शस् परसगन्धाविषयाः तेषां भुज्यमानस्वदशाजन्यः संस्कारोविषयवासना काम्यमानत्वदशाजन्यः संस्कारोमानसवासना भस्मिन्पक्षे पूर्वोकानां चतसृणामनयोरेवान्तर्भावः बाधाभ्यन्तरव्यतिरेकेण वासनान्तरासंभवात् तासां वासनानां परित्यागीनाम तद्विरमैयादिवासनोत्पादनं नाव मैत्र्यादिवासनाः भगवता पतञ्भलिनाविताः प्राक् सङ्ग्रेण व्याख्याताभपि पुनर्व्याख्यायन्ते चित्तं हि रागदेषपुण्यपापैः कलुषीक्रियते तत्र सुखानुशयी रागः मोहादनुभूयमानं सुखमनुशेते कश्चिद्धीवृत्तिविशेषोराजसः सर्व सुखजातीयं मे भूवारिति नम स्टादृष्टसामध्यभावात्सम्पादयितुमशक्यं भ्रातः सरागश्चित्तं कलुपीकरोति यदातु खखिषु प्राणिवयं मैत्री भावयेत् सर्वेप्यते सुखिनोमदीयाइति तदा तस्सुखं स्वकीयमेव सम्पन्नमिति भावयतस्तत्र रागोनिवर्तते यया स्वस्थ राज्यानिवृत्तावपि पुत्रादिराज्यमेव स्वकीयं राज्वं तद्वत् निवृत्तेच रागे वर्षायपावे जलमिव चित्तं प्रसीदति तथा च दुःखानुशयी देषः दुःखमनुशेते कश्चिद्धीवृत्तिविशेषस्तमीनुगतरजःपरिणामईदर्श सर्व दुःखं सर्वदा मे माभूदिति तत्र शत्रुव्यावादिषु सत्सु न निवारयितुं शक्यं न च सर्वे ते दुःखहेतोहन्तुं शक्यन्ते अतः सद्देषः सदा सदयं इति यदा 很长很长的RRRRRR // 5 // For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir तु स्वस्येव परेषां सर्वेषामपि दुःख माभूदिति करुणां दुःखिषु भावयेत् तदा वैर्यादिहेषनिवृत्ती चित्तं प्रसीदति तथा च स्मर्यते 'माणावयात्मनोभीष्टाभूतानामपि ते तथा आत्मौपम्वेन भूतेषु दयां कुर्वन्ति साधवइति। एतदेवेहाप्युक्तं आत्मौपम्येन सर्वत्रेत्यादि तथा प्राणिनः स्वभावतएव पुण्यं नानुतिष्ठन्ति पापं स्वनुतिष्ठन्ति तदाहः 'पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः पापफलमिच्छन्ति पापं कुर्वन्तियत्नतहति' ते च पुण्यपापे क्रियमाणे पश्चात्तापं जनयतः सच श्रुत्यानूदितः ‘किमह साधुना करवं किमहं पापमकरवमितिः वद्यसौ पुण्यपुरुषेषु मुदितां भावयेत्तदा तहासनावान् स्वयमेवाप्रमत्तः शुक्लकृष्णे पुण्ये प्रवर्तते तदुक्तं कर्म शुक्लकृष्णं योगिनविविधमितरेगा अयोगिनां विविधं शुक्लं शुभं कृष्णमशुभं शुक्लकृष्णं शुभाशुभमिति तथा पापपुरुषेषुपेक्षां भावयन्स्वयमपि तहासनावान् पापानिवर्तते ततश्च पुण्याकरणपापकरणनिमित्तस्य पश्चात्तापस्याभावे चित्तं प्रसीदति एवं सुखिषु मैत्री भावयतोन केवलं रागोनिवर्तते कित्वस्येदियोपि निवर्तन्ते परगुणेषु दोषाविष्करणमसूया परगुणानामसहनमा यदा मैत्रीवशात्परमुखं स्वीयमेव सम्पन्न तदा परगुणेषु कथमसूयादिकं संभवेत् तथा दुःखिए करुणां भावयतः शत्रुवधादिकरोइषोया निवर्तते सदा दुःखिप्रतियोगिकस्वसखित्वप्रयुत्तदोपि निवर्तते एवं दोशन्तरानिवृत्तिरप्यूहनीया वासिष्ठरामायणादिषु तदेवं तत्त्वज्ञानं मनोनागोवासनाक्षयति यमभ्यसनीयं तत्र केनापि हारेण पुनःपुनस्तत्वानुस्मरणं तत्त्वज्ञानाभ्यासः तदुक्तं 'तचिन्तनं तत्कयनमन्योन्य तत्सबोधनं एतदेकपरत्वं च ब्रह्माभ्यास विदुर्बुधाः सर्गादावर नोपन दृश्यं नास्त्येव सर्वदा इदं नगदहं चेति बोधाभ्यास विदुःपरामिति' दृश्यावभासविरोधियोगाभ्यासोमनोनिरोधाभ्यासः तदुक्तं 'अत्यन्ताभावसम्पत्ती ज्ञानुज्ञेयस्य वस्तुनः युस्त्या शावैर्यतन्ते ये तेप्यत्राभ्यासिनः स्थिताइति' शाज्ञेययोमिथ्यात्वधीरभावसम्पत्तिः स्वरूपेणाप्रतीतिरत्यन्ताभाव सम्पत्तिस्तदर्थ युक्त्या योगेन दृश्यासंभवबोधेन रागद्देषादितानवे रतिनोदिता याऽसौ ब्रह्माभ्यासः सउथ्यतइति रागझेगादिना रूपवासनाक्षयाभ्यासउक्तः तस्मादुपपन्नमेतत्तत्वज्ञानाभ्यासेन मनोनाशाभ्यासेन वासनाक्षवाभ्यासेन च रागद्वेषशून्यतया यः स्वपरसुखदुःखादिषु समदृष्टिः सपरमोयोगी मनोयस्तु विषमदृष्टिः सतत्त्वज्ञानवानप्यपरमोयोगीति // 32 // उक्तमयमाक्षिपन् ANANAMANANANAMANNNNNNNNNNNANA For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. ||86 // योयं सर्वत्र समदृष्टिलक्षणः परमो योगः साम्येन समत्वेन चित्तगतानां रागद्वेषादीनां विषमवृष्टिहे तूनां निराकरणेन त्वया सर्वज्ञेनेवरे-] राणोक्तः हेमधुसूदन सर्ववैदिकसंप्रदायप्रवर्तक एतस्त्र बहुक्तस्य सर्वमनोवृत्तिनिरोधलक्षणस्य योगस्य स्थिति विद्यमानतां स्थिरां दीर्घकालानुवानी न पश्यामि न संभात्रयामि अहमस्मदिधोऽन्योवा योगाभ्यासनिपणः कस्मानसंभावयसि तत्राह चञ्चलत्वान्मनसइति शेष: // 33 // सर्वलोकप्रसिद्धत्वेन तदेव चञ्चलत्वमुपपादयति नञ्चलं अत्यर्थं चल सदा चलनस्वभावं मनः हि प्रसिद्धमेवैतत भक्तानां पापादिदोषान् सर्वथा निवारयितुमशक्यानपि कृषति निवारयति तेषामेव सर्वथा प्रामुमशक्यानपि पुरुषार्थानाकर्षति प्रापयतीति वा कस्लेन रूपेण संबोधयन् दुर्निवारमपि चित्तचाञ्चल्यं निवार्य दुष्पापमपि समाधिसुखं त्वमेव प्रापयितुं शक्नोषीति सूचयति न // अर्जुन उवाच // योयं योगरत्वया प्रोतः साम्येन मधुसूदन // एतस्याहं न पश्यामि चञ्चलत्वात् स्थिति स्थिराम् // 33 // चञ्चलं हि मनः कृष्ण प्रमाथि बलवदृढम् // तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् // 34 // 1525525testic 义民众对长长长长长长长长长 केवलनत्यर्थ चञ्चलं किंतु प्रमाथि शरीरमिन्द्रियाणि च प्रमथिनं क्षोभविन शीलं यस्य तन् क्षोभकतया शरीरेन्द्रियसङ्घातस्य विवशताहेदुरित्यर्थः किंच बलवन् अभिप्रेताद्विषयाकेनाप्युपचिन निधारयतुमशक्यं किंच दृढ विषयवासनासहसानुस्यूतनया भेत्तुमशक्यं नन्गुनागवदच्छेद्यमितिभाथे तन्नुनागोनागपाशः ताननीति गुर्जरादौ प्रसिद्धोमहान्हदनिवासी जनविशेषोत्रा तस्यानिवृष्टया बलबनोबलबत्तया प्रमाथिनः प्रमाथितयाऽतिचञ्चलस्य महामत्तवनगजस्थेव मनोनिग्रहं निरोधं निर्वृत्तिकतयाऽवस्थान सुष्कर सर्वथा कर्नुमशक्यमह मन्ये वायोरिव यथाकाशे दोधवमानस्य वायोर्निभलस्वं सम्पाय निरोधनमशमय तह-| दित्यर्थः अयं भाषः जानेपि नत्रज्ञाने प्रारम्धकर्मभोगाय जीवतः पुरुषस्य कर्तृत्वभोक्तृत्वमुखदुःखरागद्देषादिलक्षणश्चित्तधर्मः क्लेशहेतु For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वाद्बाधितानुवृत्त्यापि बन्धोभवति चित्तवृत्तिनिरोधरूपेण तु योगेन तस्य निवारणं जीवन्मुक्तिरित्युच्यते यस्याः सम्पादनेन सयोगी परमोमतइत्युक्तं तत्रेदमुच्यते बन्धः कि साक्षिणोनिवार्यते किं वा चित्तात् नाद्यस्तत्त्वज्ञानेनैव साक्षिणोबन्धस्य निवारितत्वात् न द्वितीयः स्वभावविपर्ययायोगात विरोधिसद्भावाच न हि जलादाईत्वमग्नेऊष्णत्वं निवारयितुं शक्यते 'प्रतिक्षणपरिणामिनोहि भावारते चित्तिशक्ते| रितिन्यायेन' प्रतिक्षणपरिणामस्वभावत्वाचित्तस्य पारब्धभोगेन च कर्मणा कृत्स्नाऽविद्यातत्कार्यनाशने प्रवृत्तस्य तत्त्वज्ञानस्यापि प्रतिबन्धं कृत्वा स्वफलदानाय देहेन्द्रियादिकमवस्थापितं न च कर्मणा स्वफलसुखदुःखादिभोगश्चित्तवृत्तिभिावना सम्पादयितुं शक्यते तस्माद्यद्यपि स्वाभाविकानामपि चित्तपरिणामानां कथंचिद्योगेनाभिभवः शक्येत कर्नु तथापि तत्त्वज्ञानादिव योगादपि प्रारम्धफलस्य कर्मणः प्राबल्यादवश्यंभाविनि चित्तस्य चाञ्चल्ये योगेन तनिवारणमशक्यमहं स्वबोधादेव मन्ये तस्मादनुपपन्नमेतदात्मौपम्येन सर्वत्र समदर्शी परमोयोगी मतइत्यर्जुनस्याक्षेपः // 34 // तमिममाक्षेपं परिहरन् सम्यग्विदितं ते चित्तचेष्टितमतोनिग्रहीतुं शक्ष्यसीति // श्रीभगवानुवाच // असंशयं महावाहो मनोदुनिग्रहं चलम् // अभ्यासेनतु कौन्तेय वै- || राग्येण च गृह्यते // 35 // संतोषेण संबोधयति हे महावाहो महान्तौ साक्षान्महादेवेनापि सह कृतप्रहरणौ बाहू यस्येति निरतिशयमुत्कर्ष सूचयति पारब्धकर्मप्राबल्यादसंयतात्मना दुर्निग्रहं दुःखेनापि नियहीनुमशक्यं प्रमाथि बलवदृढमिति विशेषणत्रयं पिण्डीकृत्यैतदुक्तं चल स्वभाव चञ्चल मनइत्यसंशयं नास्त्येव संशयोत्र सत्यमेवैतद्ववीपीत्यर्थः एवं सत्यपि संयतात्मना समाधिमात्रीपायेन योगिनाऽभ्यासेन वैराग्येण च गृह्यते निगद्यते सर्ववत्तिशून्यं क्रियते तन्मनइत्यर्थः अनियहीतुरसंयतात्मनः सकाशात्संयतात्मनोनिग्रहीनुर्विशेषद्योतनाय तुशब्दः मनो. नियहे ऽभ्यासवैराग्ययोः समुच्चयबोधनाय चशब्दः हेकौन्तेयेतिपितृष्वसुपुत्रस्त्वमवश्यं मया सुखीकर्तव्यइति स्नेहसंबन्धसूचनेनाश्वासयति अत्रप्रथमार्धन वित्तस्य हटनिग्रहोन संभवतीति द्वितीयान तु क्रमानियहः संभवतीत्युक्तं द्विविधोहि मनसोनिग्रहः हठेन क्रमेण च तत्र चक्षुःश्रोत्रादीनि ज्ञानेन्द्रियाणि बापाण्यादीनि कर्मेन्द्रियाणित्र दोलकमात्रोपरोधन हान्निगृह्यन्ते तदृष्टान्तेन मनेपि हडेन निग्रहीष्यामीति मृदस्य भ्रान्तिर्भवति न च तथा नित्रहीतुं शम्यते तदोलकस्य त्वृदयकमलस्य निरोद्धमशक्यत्वात् | For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 87 // 15theet अतएव च क्रमनियहराव युक्तस्तदेतद्भगवान् वसिष्ठआह उपविश्योपविश्यैव चित्तज्ञेन मुहर्मुहुः न शक्यते मनोजेतुं विना युक्तिम-द निन्दितां अङ्कशेन विना मत्तीयथा दुष्टमतगजः अध्यात्मविद्याधिगमः साधुसङ्गमएव च वासनासंपरित्यागः पाणस्पन्नानरोधन एतास्तायुक्तयः पुष्टाः सन्ति चित्तजये किल सतीषु युक्तिवेतासु हटानियमयान्तये चेनस्ते दीपमुत्सृज्य विनिम्नन्ति तमोम्जनैरिति' क्रमनियहे चा-1 ध्यात्मविद्याधिगमएकउपायः साहि दृश्यस्य मिथ्यात्वं दृग्वस्तुनश्च परमार्थसत्यपरमानन्दस्वप्रकाशत्वं बोधयति तथा च सत्येनन्मनः स्वगोचरेषु दृश्येषु मिथ्यात्वेन प्रयोजनामात्र प्रयोजनवति च परमार्थसत्यपरमानन्दरूपे दुग्वस्तुनि स्वप्रकाशत्वेन स्वागोचरत्वं |बुध्दा निरिन्धनानिवत्स्वयमेवोपक्ष्याम्यति यस्तु बोधिनमपि तत्त्वं न सम्यग्बुध्यते योवा विस्मरति तयोः साधुसङ्गमएवोपायः सा-| धोहि पुनः पुनर्बोधयनि स्मारयन्ति च यस्तु विद्यामदादिदुर्वासनया पीड्यमानोन साधूननुवर्तितुमुत्सहते तस्य पूर्वोक्तविवेकेन | वासनापरित्यागएवोपायः यस्तु वासनानामतिप्राबल्यानास्त्यक्तं न शक्नोति तस्य प्राणस्पन्दनिरोधण्वोपायः प्राणस्पन्दवासनयोश्वि|त्तप्रेरकत्वात्तयोर्निरोधे चित्तशान्तिरुपपद्यते तदेतदाह सएव वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने एकस्मिश्च तयोः क्षीणे क्षिप्रं | अपि नश्यतः प्राणायामदृढाभ्यासैर्युक्त्या च गुरुदत्तया आसनाशनयोगेन प्राणस्पन्दोनिरुध्यते असङ्गव्यवहारित्वाद्भवभावनवर्ज| नात् शरीरनाशदर्शित्वाद्वासनान प्रवर्तते वासनासंपरित्यागाञ्चित्तं गच्छत्यनित्ततां प्राणस्पन्दनिरोधाच यथेच्छसि तथा कुर एतावन्मात्रकं मन्ये रूपं वित्तस्य राघव यद्भावने वस्तुनोन्तर्वस्तुत्वेन रसेन च यदा न भाव्यते किञ्चिद्धेयोपादेयरूपि यत् | स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते अवासनत्वात्सततं यदा न मनुते मनः अमनस्ता तदोदेति परमात्मपदप्रदेतिः अत्र दावेवोपायौ पर्यवसिती प्राणस्पन्दनिरोधार्थमभ्यासः वासनापरित्यागायं च वैराग्यमिति साधुसङ्गमाध्यात्मविद्याधिगमौ स्वभ्यासवैराग्योपपादकतयान्यथासिद्धौ तयोरेवान्तर्भवतः अतएव भगवताऽभ्यासेन वैराग्येण चेति इयमेवोक्तं अतएव भगवान् पतजलिरसूत्रयत् 'अभ्यासवैराग्याभ्यां तन्निरोधहति' तासां प्रागुक्तानां प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपेण पञ्चविधानामनन्तानामा सुरत्वेन किष्टानां दैवत्वेनाकिष्टानामपि वृत्तीनां सर्वासामपि निरोधोनिरिन्धनाग्निवदुपशमाख्यः परिणामोऽभ्यासेन वैराग्येण च समुचितेन भवति तदुक्तं योग्यभाष्ये चित्तनदीनामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च तत्र या कैवल्यप्रारभारा विवेकनिम्म्रा सा कल्याणवहा या त्वविवेकनिम्म्रा संसारप्राग्भारा सा पापवहा तत्र वैराग्येण विषयस्रोतः खिलीक्रियते विवेकदर्शना-1 For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15251525152515251525251525251525 भ्यासेन च कल्याणस्रोतउद्घाट्यते इत्युभयाधीनश्चित्तवृत्तिनिरोधइति प्राग्भारनिम्नपदे तदा विवेकनिम्न कैवल्यपारभारं चित्तमित्यत्र व्याख्यायते यथा तीव्रवेगोपेतं नदीप्रवाहं सेतुबन्धनेन निवार्य कुल्याप्रणयनेन क्षेत्राभिमुखं तिर्यप्रवाहान्तरमुत्पाद्यते तथा वैराग्येण चित्तनद्या विषयप्रवाहं निवार्य समाध्यभ्यासेन प्रशान्तवाहिता सम्पाद्यतइति द्वारभेदात्समुच्चयएव एकडारवे हि त्रीहियवव विकल्पः स्यादिति मन्त्रजपदेवताध्यानादीनां क्रियारूपाणामावृत्तिलक्षणोऽभ्यासः संभवति सर्वव्यापारोपरमस्य तु समाधैः। कोनामाभ्यासहति शहां निवारयितुमभ्यास सूत्रयनिस्म तत्र स्थितौ यत्नोभ्यासइति तत्र स्वरूपावस्थिते द्रष्टरि शुद्धे चिदात्मनि चित्तस्यावृत्तिकस्य प्रशान्तवाहितारूपा निचलतास्थितिस्तदर्थ यत्नोमानसउत्साहः स्वभावचाञ्चल्यावहिः प्रवाहशील चित्तं सर्वथा निरोत्स्यामीत्येवंविधः सआवर्त्यमानोभ्यास उच्यते सत् दीर्घकालनैरन्तर्यसत्कारसेवितोदृढभूमिः अनिदेन दीर्घकाल | सेवितोविच्छेदाभावेन निरन्तरासेवितः सत्कारेण श्रद्धानिशयेन वा सेवितः सोभ्यासोवृहभामिविषयसुखवासनया चालयितुमशक्योभवति अदीर्घकालत्वे दीर्घकालत्वेपि विच्छिद्य विच्छिद्य सेवने श्रद्धातिशयाभावे च लयविक्षेपकषायसुखास्वादानामपरिहारे व्युत्थानसंस्कारप्राबल्या | दवमिरभ्यासः फलाय न स्यादिति त्रयमुपातं वैराग्यं तु दिविधं पर अपरं च यतमानसंज्ञाव्यतिरेकसं केन्द्रियसंज्ञावशीकारसंज्ञाभेदैरपरं चतुर्धा तत्र पूर्वभूमिजयनोत्सरभूमिसंपादनविवक्षया चतुर्थमेवासूत्रयन् दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञावैराग्यमिति स्त्रियोन्नपानमैश्वर्यामस्यादयोदृष्टाविषयाः स्वौविदेहता प्रकृतिलयइत्यादयोवैदिकत्वनानुभविकाविषयास्तेषूभयविधेष्वपि सत्यामेव तृष्णायां विवेकतारतम्येन यतमानादित्रयं भवति अत्र जगति किं सारं किमसारमिति गुरुशास्त्राभ्यां ज्ञास्यामीत्युद्योगोयतमानं स्वचित्ते पूर्वविद्यमानढोषाणां मध्येऽभ्यस्यमानविवेकनेतेपक्काः एतेऽवशिष्टाइति चिकित्सकवद्विवेचनं व्यतिरेकः दृष्टानुभविकविषयप्रवृत्तेर्दुःखात्मत्वबोधेन बहिरीन्द्रियप्रवृत्तिमजनयन्त्या अपि तृष्णायाः औत्सुक्यमात्रेण मनस्यवस्थान मेकेन्द्रियं मनस्यपि | तृष्णाशून्यत्वेन सर्वथा वैतृष्ण्यं तृष्णाविरोधिनी चित्तवृत्तिर्ज्ञानप्रसादरूपा वशीकारसंज्ञा वैराग्यं संप्रज्ञातस्य समाधेरन्तरङ्गं साधनमसंप्रज्ञातस्य तु बहिरङ्गं तस्य त्वन्तरङ्गसाधनं परमेव वैराग्यं तचासूत्रयत् 'तत्परं पुरुषख्यातेर्गुणवैतृण्यमिति ' संप्रज्ञातसमाधिपाटवेन गुणत्रयात्मकान्यधानादिविक्तस्य पुरुषस्य ख्यातिः साक्षात्कारउत्पद्यते ततवाशेषगुणत्रयव्यवहारेषु वैतृष्ण्यं यद्भवति दत्परं श्रेष्ठं फलभूत वैराग्यं तत्परिपाकनिमित्ताच चित्तोपशमपरिपाकादविलम्बेन कैवल्यमिति // 35 // यत्तु RRRRRRRRRRRESS For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. // 88 // त्वमवोचः प्रारब्धभोगेन कर्मणा तत्त्वज्ञानादपि प्रबलेन वफलदानाय मनसोत्तिषूत्पाद्यमानासु कथं तासां निरोधः कर्तुं शक्यइति तत्रोच्यते उत्पन्नपि तत्त्वसाक्षात्कारे वेदान्तव्याख्यानादिव्यासङ्गादालस्यादिदोषाद्वाऽभ्यासवैराग्याभ्यां न संयतोनिरुद्धआत्मान्तःकरणं येन तेनासयतात्मना तत्त्वसाक्षात्कारवतापि योगोमनोवृत्तिनिरोधः दुष्पापः दुःखेनापि प्राप्तुं न शक्यते प्रारम्धकर्मकृताञ्चित्तचाञ्चल्यादिति चेत्त्वं वदसि तत्र मे मतिः मम संमतिस्तत्तथैवेत्यर्थः केन ताई प्राप्यते उच्यते वश्यात्मना तु वैराग्यपरिपाकेन वासनाक्षये सति वश्यः स्वाधीनोविषयपारतन्त्र्यशून्यआत्मान्तःकरणं यस्य तेन तु शब्दोऽसंयतात्मनोवैलक्ष्यण्यद्योतनार्थोऽवधारणार्थोवा एतादृशेनापि यतता यत मानेन वैराग्येण विषयस्रोतःखिलीकरणेप्यात्मस्रोतउद्घाटनार्थमभ्यास प्रागुक्तं कुर्वता योगः सर्वचित्तवत्तिनिरोधः शक्योवा चित्तचाञ्चल्यनिमित्तानि प्रारब्धकर्माण्यप्याभिभूय प्राप्तुं शक्यः कथमतिबलवतामारब्धभीगानां कर्मणामभिभवः उच्यते उपायतः उपायात् उपायः पुरुषकारस्तस्य लौकिकस्य वैदिकस्य वा प्रारब्धकर्मापेक्षया असंयतात्मना योगोदुष्प्रापइति मे मतिः // वश्यात्मना तु यतता शक्योवाऽसुमुपायतः // 36 // प्राबल्यात् अन्यथा लौकिकानां कृष्यादिप्रयलस्य वैदिकानां ज्योतिष्टोमादिप्रयत्नस्य च वैयर्थ्यांपत्तेः सर्वत्र प्रारब्धकर्म सदसत्त्वविकल्पग्रासापारब्धकर्मसत्त्वे ततएव फलप्राप्तः किं पौरुषेण प्रयत्नेन तदसत्वे तु सर्वथा फलाऽसंभवास्किं तेनेति अथ कमणः स्वयमष्टरूपस्य दृष्टसाधनसम्पत्तिव्यतिरेकेण फलजननासमर्थत्वादपेक्षितः कृष्यादौ पुरुषप्रयत्नइति चेन योगा-1 भ्यासेपि समं समाधान तत्साध्यायाः जीवन्मुक्तेरपि सुखातिशयरूपत्वेन प्रारब्धकर्मफलान्तर्भावात् अथवा यथा प्रारब्धकर्मफलं तत्त्वज्ञानात्मवलमिति कल्प्यते ( कथ्यते ) दृष्टत्वात् तथा तस्मादपि कर्मणोयोगाभ्यासः प्रबलोस्तु शास्त्रीयस्य प्रयत्नस्य सर्वत्र ततः प्राबल्यदर्शनात् तथा चाह भगवान् वसिष्टः 'सर्वमेवेह हिसदा संसारे रघुनन्दन सम्यक्प्रयुक्तात्सर्वेण पौरुषात्समवाप्यते उच्छास्त्र शास्त्रितं चेति पौरुषं विविध स्मृतं तत्रोच्छास्त्रमनर्थाय परमार्थाय शास्वितं। शास्त्रप्रतिषिद्धं अनर्थाय नरकाय शास्त्रितं शास्वविहितं अन्तःकरणशुद्धिद्वारा परमार्थाय चतुर्वर्थेषु परमाय मोक्षाय शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासना सरित पौ // 88 // For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir |रुषेण प्रयत्नेन योजनीया शुभे पथि अशुभेषु समाविष्टं शुभेच्वेत्रावतारय स्वमनः पुरुषार्थेन बलेन बलिनां वर द्रागभ्यासवशाद्याति यदा ते बासनोदयं तदाऽभ्यासस्य साफल्यं विद्धि त्वमरिमर्दन, वासना शुभेतिशेषः 'सन्दिग्धायामपि भशं शुभामेव समाहर शुभायां वासनावृद्धो तान दोषोन कश्चन अव्युत्पन्नमनायावद्भवानज्ञानसत्पदः गुरुशास्त्रप्रमाणैस्त्वं नितिं तावदाचर ततः पक्क कषायेण नूनं विज्ञानवस्तुना शुभोप्यसौ बया त्याज्योवासनौधानिराधिनेति / तस्मात्साक्षिगतस्य संसारस्याविवेकनिबन्धनस्य विवेकसाक्षात्कारादपनयोपि पारञ्चकर्मपर्यवस्थापितस्य चित्तस्य स्वाभाविकीनामपि चित्तवृत्तीनां योगाभ्यासपयलेनापनये सति जीवन्मुक्तः परमोयोगी चित्तवृत्तिनिरोधाभावे तु तत्त्वज्ञानवानप्यपरमोयोगीति सिद्धं अवशिष्टं जीवन्मुक्तिविवेके सविस्तरमनुसन्धेयम् || 36 // एवं प्राक्तनेनयन्थेनोत्पन्नतत्त्वज्ञानोऽनुत्पन्नजीवन्मुक्तिरपरमोयोगी मतः उत्पन्नतत्त्वज्ञाने उत्पन्नजीवन्मुक्तिस्तु परमोयोगी मतइत्युक्तं तयोरुभयोरपि ज्ञानादज्ञाननाशेपि यावत्यारब्धभोगं कर्म देहेन्द्रियसवातावस्थानापारब्धभोगकर्मापाये च वर्तमानदेहेन्द्रियसंघातापाया वाच // अयतिः श्रद्धयोपेतोयोगाच्चलितमानसः // अप्राप्य योगसंसिद्धि कां गति कृष्ण गच्छति // 37 // पुनरुत्पादकाभावादिदेह कैवल्यं प्रति कापि नास्त्याशङ्का यस्तु प्राकृतकर्मभिर्लग्धविविदिषापर्यन्तचित्तशुद्धिः कृतकरत्वात्सर्वाणि कर्माणि परित्यज्य प्राप्तपरमहंसपरिव्राजकभावः परमहंसपरिव्राजकमात्मसाक्षात्कारेण जीवन्मुक्तं परप्रबोधनदक्षं गुरुमुपसृत्य ननोवेदान्तमहावाक्योपदेशं प्राप्य तत्रासंभावनाविपरीतभावनाख्यप्रतिबन्धनिरासाय 'अथातोब्रह्मजिज्ञासेत्याद्यनावृत्तिः शब्दादित्यन्तया' चतुर्लक्षणमीमांसया श्रवणमनननिदिध्यासनानि गुरुप्रसादात्कर्तुमारभते सप्रधानोपि सन्नायुषोल्पत्वेनाल्पप्रयत्नत्वादलब्धज्ञानपरिपाकः श्रवणमनननिदिध्यासनेषु क्रियमाणेष्वेव मध्ये व्यापद्यते सज्ञानपरिपाकशून्यत्वेनानष्टाज्ञानोन मुच्यते नाण्युपासनासहितकर्मफलं देवलोकमनुभवयार्चरादिमार्गेण नापि केवलकर्मफलं पितृलोकमनुभवति धमादिमार्गेण कर्मणामुपासनानां च त्यक्तत्वान् अतएतादृशोयोगभ्रष्टः कीटादिभावेन कष्टां गतिमियादशस्त्रे सति देवयानपितृयानमार्गासंबन्धित्वात् वर्णाश्रमाचारभ्रष्टवदथवा कष्टां गतिं नेयात् शाखनिन्दितकर्मशून्यत्वाद्वामदेववदिति संशयप_कुलमनाः यतियत्नशीलः अल्पार्थे नञ् अलवणाय वागरित्यादिवदयतिरल्पयत्नः अड्या गुरु For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 189 // वेदान्तवाक्येषु विश्वास बुद्धिरूपयोपतोयुक्तः श्रद्धाच स्वसहचरितानां शमादीनामुपलक्षणं 'शान्तोदान्तउपरतस्तितिक्षुः श्रद्धान्वितोभत्वा त्मन्येवात्मानं पश्यतीति' श्रुतेः तेन नित्यानित्यवस्तुविवेकइहामुत्रभोगविरागशमदमोपरतितिक्षाश्रद्धादिसम्पत् मुमुक्षुताचेति साधनचतुष्टयसम्पन्नः गुरुमुपमृत्य वेदान्तवाक्यश्रवणादिकुर्वन्नपि परमायुषोल्पत्वेन मरणकाले चेन्द्रियाणां व्याकुलत्वेन साधनानुष्ठानासंभवात् योगाचलितमानसः योगाच्छ्राणादिपरिपाकलब्धजन्मनस्तत्त्वसाक्षात्काराचलितं तत्कलमप्राप्तं मानसं यस्य सः योगानिष्पत्त्यैवापाप्य योगसंसिद्धिं तत्त्वज्ञाननिमित्तामज्ञानतकार्यनिवृत्तिमपुनरावात्तसहितामप्राप्यातत्त्वजएव मृतः सन् कां गतिं हे कृष्ण गच्छति सु गति दुर्गतिं वा कर्मणां परित्यागाज्ज्ञानस्य चानुत्पत्तेः शाखोक्तमोक्षसाधनानुष्ठायित्वाच्छास्त्र गहितकर्मशून्यत्वाच्च // 37 // एतदेव संशगायबीज विवृणोति कधिदिति साभिलाषप्रने हेमहाबाहो महान्तः सर्वेषां भक्तानां सर्वोपद्रवनिवारणसमर्थाः पुरुषार्थचतुष्टयदानसमीवा चत्वारोबाहवायस्येति प्रश्ननिमित्त क्रोधाभावस्तदुत्तरदानसहिष्णुत्वं च सूचितं ब्रह्मणः पथि ब्रह्मप्राप्तिमार्ग ज्ञाने विमूढः विकञ्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति // अप्रतिष्ठोमहावाहो विमूढोब्रह्मणः पथि // 38 // क्षिप्तः अनुत्पन्नब्रह्माल्यैक्यसाक्षात्कारइति यावत् अप्रतिष्टः देवयानपित्यानमार्गगमनहेतुभ्यामुपासनाकर्मभ्यां प्रतिष्ठाभ्यां साधनाभ्यां रहितः सोपासनानां सर्वेषां कर्मणां परित्यागात् एतादृशउभयविभ्रष्टः कर्ममार्गाज्ज्ञानमार्गाच विभ्रष्टश्छिन्नाभ्रमिव वायुना छिन्नं विशकलितं पूर्वस्मान्मेपाष्टमुत्तरं मेघमप्राप्तमभ्रं यथा वृष्टययोग्यं सदन्तरालएव नश्यति तथा योगभ्रष्टोपि पूर्वस्मारकर्ममार्गादिच्छिन्नउत्तरं च ज्ञानमार्गमप्राप्तोन्तरालएव नश्यति कर्मफलं ज्ञानफलं च लम्धुमयोग्योन किमितिप्रभार्थः एतेन ज्ञानकर्मसमुच्चयोनिराकृतः एतस्मिम्हि पक्षे ज्ञानफलालाभेपि फर्मफललाभसंभवनोभयविभ्रष्टत्वाऽसंभवात न च तस्य कर्मसंभवपि फलकामनाल्यागात्तकलभ्रंशवचनमवकल्पतइति वाच्यं निष्कामानामपि कर्मणां फलसद्भावस्यापस्तम्बवचनाद्युदाहरणेन बहुशः प्रतिपादितत्वात् तस्मात्सर्वकर्मत्यागिनं प्रत्येवायं प्रभः अनर्थप्रातिशहायास्तत्रैव संभवात् // 38 // यथोपदार्शतसंशयापाकरणाय भगवन्तमन्तर्यामि-1 णमर्थयते पार्थः एतत् एतं पूर्वोपर्शितं मे मम संशयं हेकृष्ण छेत्तुमपनेतुमर्हस्यशेषतः संशयमूलाधर्मायुच्छेदेन मदन्यः कश्चि // 89 // For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir / दृषिर्वा देवोवा त्वदीयाममं संशयमुच्चेत्स्यतीत्याशङ्कयाह त्वदन्यः त्वत् परमेश्वरात्सर्वज्ञाच्छास्त्रकृतः परमगुरोः कारुणिकादन्यः अनीश्वरत्वेनासर्वज्ञः कश्चिदृषिर्वा देवोवाऽस्ययोगभ्रष्टपरलोकगतिविषयस्य संशयस्य छेत्ता सम्यगत्तरदानेन नाशयिता हि यस्मान्नोपपद्यते न संभवति तस्मात्त्वमेव प्रत्यक्षदर्शी सर्वस्य परमगुरुः संशयमेतं मम छेत्तुमर्हसीत्यर्थः // 39 // एवमर्जुनस्य योमिनं प्रति नाशाशकां परिहरनुत्तरं उभयविभ्रष्टोयोगी नश्यतीति कोर्थः किमिह लोके शिष्टगर्हणीयोभवति वेदविहितकर्मत्यागात् यथा कश्चिदुच्छ्रङ्सलः किं वा परत्र निकृष्टां गति प्रामोति ययोकं श्रुत्या 'अथैतयोः पथोनकतरेण च न ते कीटाः पतङ्गायदि दन्दशूकमिति' तथा चोक्तं मनुना 'वान्ताश्युल्कामुखः प्रेताविप्रोधीत्स्वकाच्युतइत्यादि' तदुभयमपि नेत्याह हेपार्थ नैवेह नामुत्र विनाशस्तस्य वथाशास्त्रं कृत 总经经的经的兴的经的各尽所 एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः // त्वदन्यः संशयस्यास्य छेना न युपपद्यते // 39 // // श्रीभगवानुवाच॥ पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते॥न हि कल्याणकत्कश्चिदुर्गति तात गच्छति // 10 // 於民祭的祭品祭品祭的民保母保 सर्वकर्मसंन्यासस्य सर्वतोविरक्तस्य गुरुमुपसृत्य वेदान्तश्रवणार्दिकुर्वतोन्तराले मृतस्य योगभ्रष्टस्य विद्यते उभयत्रापि तस्य विनाशोनास्तीत्यत्र हेतुमाह हि यस्मात् कल्याणकृत शास्त्रविहितकारी कश्चिदरि दुर्गतिमिहाकीनिं परत्र च कीटादिरूपतां न गच्छति अयं तु सर्वोत्कृष्टएव सन् दुर्गतिं न गच्छतीति किमुवक्तव्यमित्यर्थः तनोत्यात्मानं पुत्ररुपेणेति पिता ततउच्यते स्वार्थि केणि ततएव तातः राक्षसवायसादिवत् पितैव च पुत्ररुपेण भवतीति पुत्रस्थानीयस्य शिष्यस्य तातेति संबोधनं कृपातिशयसूचनार्थ यदुक्तं योगभ्रष्टः कष्टां गतिं गच्छति अज्ञवे सति देवयानपिढ्यानमार्गान्यतरासंबन्धित्वात् स्वधर्मभ्रष्टवदिति तदयुक्तं एतस्य देवयानमार्गासंबन्धित्वेन हेतोरसिद्धत्वात् पञ्चामिविद्यायां यइत्यं विदुर्येचामी अरण्ये श्रद्धां सत्यमुपासते || For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.६. तिरिभिसंभवन्तीत्यविशेषेण पञ्चानिविदामिवातकनूनां श्रद्धासत्यवतां मुमुक्षणामपि देवयानमार्गेण ब्रह्मलोकप्राप्तिकथनात् अवणादिपरायणस्य च योगभ्रष्टस्य श्रद्धान्वित्तोभवेत्यनेन श्रद्धायाः प्राप्नत्वात् शान्तोदान्तइत्यनेन चानृतभाषणरूपवाग्व्यापारनिरोधरूपस्य सत्यत्वलब्धत्वात् बहिरिन्द्रियाणा मुच्चालव्यापारनिरोधोहि दमः योगशास्त्रे चाहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहायमाइतियोगाङ्गत्वेनोक्तत्वात् यदितु सत्यशद्धेन ब्रह्मयोच्यते तदापि न क्षतिः वेदान्तश्रवणादेरपि सत्यब्रह्मचिन्तनरूपत्वात् अतत्क्रतुत्वेपि च पञ्चामिविदामिव ब्रह्मलोकप्राप्तिसंभवात् तथाच स्मतिः 'संन्यासाद्ब्रह्मणः स्थानमिति' तथा प्राप्नैहिकवेदान्तवाक्यविचारस्यापि कृच्छाशीतितुल्यफलत्वं स्मर्यते एवं च संन्यासश्रद्धासत्यब्रह्मविचाराणामन्यतमस्यापि ब्रह्मलोकप्राप्पिसाधनत्वात्समुदितानां तेषां तत्साधनवं किंचित्रं अतएव सर्वसुकृतरूपत्वं योगेचारतस्य तैत्तिरीयाः आमनन्ति 'तस्य ह वाएवं विदुषोयज्ञस्ये प्राप्य पुण्यकृताल्लोकानुषित्वा शाश्वतीः समाः॥ शुचीनां श्रीमतां गेहे योगभ्रष्टोभिजायते // 11 // त्यादिना' स्मयते च 'स्नातं तेन समस्ततीर्थ सलिले सर्वापि दत्तावनिर्यज्ञानां च कृतं सहस्रमखिलादेवाश्च संपूजिताः संसाराच समुद्धताः स्वपितरत्रैलोक्यपूज्यो यसौ यस्य ब्रह्मविचारणे क्षणमपि स्थैर्य मनः प्रामुयादिति // 40 // तदेवं योगभ्रष्टस्य शुभकृत्वेन लोकयपि नाशाभावे किं भवतीत्युच्यते योगमार्गप्रवृत्तः सर्वकर्मसंन्यासी वेदान्तश्रवणादि कुर्वन्नन्तराले म्रियमाणः! कश्चित्पूर्वोपचितभोगवासनाप्रादुर्भावाद्विषयेभ्यः स्पृहयति कश्चिनु वैराग्यभावनादाढर्यान स्पृहयति तयोः प्रथमः प्राप्य पुण्यकृता | मश्वमेधयाजिनां लोकानचिरादिमार्गेण ब्रह्मलोकान् एकस्मिन्नपि भोगभूमिभेदापेक्षया बहुवचनं तत्र चोषित्वा वासमनुभूय शाश्वतीब्रह्मपरिमाणेनाक्षयाः समाः संवत्सरान् तदन्ते शुचीनां शुद्धानां श्रीमतां विभूतिमतां महाराजचक्रवर्तिनां गेहे कुले भोगवासनाशेषसद्भा वादजातशत्रुजनकादिवद्योगभ्रष्टोभिजायते भोगवासनापावल्यान् ब्रह्मलोकान्ते सर्वकर्मसंन्यासायोग्योमहाराजाभवतीत्यर्थः // 41 // // 9 // For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय प्रतिपक्षान्तरमाह श्रद्धावैराग्यादिकल्याणगुणाधिक्ये तु भोगवासनाविरहात्पुण्यकृतां लोकानप्राप्यैव योगिनामेव दरिद्राणां ब्राह्मणानां न तु श्रीमतां राज्ञां कुले भवति धीमतां ब्रह्मविद्यावतां एतेन योगिनामिति न कर्मिग्रहणं यच्छुचीनां श्रीमतां राज्ञां गृहे योगभ्रष्टजन्म तदपि दुर्लभं अनेकसुकृतसाध्यत्वान्मोक्षपर्यवसायित्वाञ्च यत्तु शुचीनां दरिद्राणां ब्राह्मणानां ब्रह्मविद्यावतां कुले जन्म एतद्धि प्रसिद्धं शुकादिवत् दुर्लभतरं दुर्लभं लोके यदीदृशं सर्वप्रमादकारणशून्यं जन्मेति द्वितीयः स्तयते भोगवासनाशुन्यत्वेन सर्वकर्म संन्यासार्हत्वात् // 42 // एतादृशजन्मइयस्य दुर्लभत्वं कस्मात् यस्मात् तत्र द्विप्रकारेपि जन्मनि पूर्वदेहे भवं पौर्वदोह के सर्वकर्मसंन्यासगुरूपसदनश्रवणमनननिदिध्यासनानां मध्ये यावत्पर्यन्तमनुष्ठितं तावत्पर्यन्तमेव तं ब्रह्मात्मैक्यविषयया बुद्ध्या संयोग तत्साधनक 15251525152515251525055 अथवा योगीनामेव कुले भवति धीमतां // एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् // 42 // तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् // यतते च ततोभूयः संसिद्धौ कुरुनन्दन // 43 // / लापमिति यावत् लभते प्राप्नोति न केवलं लभतएव किंतु ततस्तल्लाभानन्तरं भूयोधिकं लब्धायाभमेरग्रिमां भूमि सम्पादयितुं संसिद्धौ संसिद्धिर्मोक्षस्तन्निमित्तं यतते च प्रयत्नं करोति च यावन्मोक्ष भूमिकाः संपादयतीत्यर्थः हेकुरुनन्दन तवापि शुचीनां श्रीमतां कुले योगभ्रष्टजन्म जातमिति पूर्ववासनावशादनायासेनैव ज्ञानलाभोभविष्यतीति सूचयितुं महाप्रभावस्य कुरोः कीर्तनं अयमोंभगवदसिष्ठ-1 बचने व्यक्तः यथा श्रीरामः 'एकामथ द्वितीयां वा तृतीयां भूमिकामुत आरूढस्य मृतस्याथ कीदृशी भगवन् गतिः पूर्वं हि सप्तभूमयोव्याख्याताः तत्र नित्यानित्यवस्तुविवेकपूर्वकादिहामुत्रार्थभोगवैराग्याच्छमदमश्रद्धातितिक्षा सर्वकर्मसंन्यासादिपुरःसरा मुमुक्षा शुभेच्छाख्या प्रथमा भूमिका साधनचतुष्टयसम्पदिति यावत् ततोगुरुमुपसृत्य वेदान्तवाक्यविचारणात्मिका द्वितीया भूमिका श्रवणमनन For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.६. गी.म. सम्पदिति यावत् ततः श्रवणमननपरिनिष्पन्नस्य तत्वज्ञानस्य निर्विचिकित्सतारूपा तनुमानसा नाम तृतीया भूमिका निदिध्यासन | सम्पदिति यावत् चतुर्थी भूमिका तत्त्वसाक्षात्कारएव पञ्चमषष्टमसप्तमभूमयस्तु जीवन्मुक्तेरवान्तरभेदाइति तृतीये प्राग्व्याख्यातं तत्र चतुर्थी भर्मि प्राप्तस्य मृतस्य जीवन्मुक्त्यभावेऽपि विदेहकैवल्यं प्रति नास्त्येव संशयः तदुत्तरभामित्रयं प्राप्तस्तु जीवन्नपि मुक्तः किमु | विदेहइति नास्त्येव भूमिकाचतुष्टये शङ्का साधनभूतभूमिकात्रयेतु कर्मत्यागाज्ज्ञानालाभाच भवति शति तत्रैव प्रभः श्रीवसिष्ठः 'योगभूमिकयोत्क्रान्तजीवितस्य शरीरिणः भूमिकांशानुसारेण क्षीयते पूर्वदुष्कृतं ततः सुरविमानेषु लोकपाल पुरेषु च मेरूपवनकु जेषु रमते रमणीसखः ततः सुकृतसंभारे दुष्कृते च पुराकृते भोगक्षयात्परिक्षीणे जायन्ते योगिनोभुवि शुचीनां श्रीमतां गेहे गुप्ने | गुणवतां सतां जनित्वा योगमेवैते सेवन्ते योगवासिताः तत्र प्राग्भावनाऽभ्यस्तं योगभूमिक्रमं बुधाः दृष्ट्वा परिपतन्त्युभैरुत्तरं भूमिकाक्रमामति / अत्र प्रागुपचितभोगवासनाप्राबल्यादल्पकालाभ्यस्तवैराग्यवासनादौर्बल्येन प्राणोत्क्रान्तिसमये प्रादुर्भूतभोगस्पहः सर्वक्रर्मसन्यासी यः सएवोक्तः यस्तु वैराग्यवासनाप्राबल्यात्मकृष्टपुण्यप्रकटितपरमेश्वरप्रसादवशेन प्राणोत्क्रान्तिसमयेऽनुद्भूतभोगस्पृहः संन्यासी भोगव्यवधानं विनैव ब्राह्मणानामेव ब्रह्मविदां सर्वप्रमादकारणशून्ये कुले समुत्पन्नस्तस्य प्राक्तनसंस्काराभिव्यक्तरनायासेनैव | 1|संभवानास्ति पर्वस्येव मोक्ष प्रत्याशवेति सवासिष्ठेनोक्तोभगवतात परमकारुणिकैनाथवेति पक्षान्तरं कृत्वोक्तएव स्पष्टमन्यत // 43 // ननु योब्रह्मविदां ब्राह्मणानां सर्वप्रमादकारणशून्ये कुले समुत्पन्नस्तस्य मध्ये विषयभोगव्यवधानाभावादव्यवहितप्राग्भवीयसंस्कारोबो|धात्पुनरपि सर्वकर्मसंन्यासपूर्वकः ज्ञानसाधनलाभोभवतु नाम यस्तु श्रीमतां महाराजचक्रवर्तिनां कुले बहुविधविषयभोगव्यवधानेनोत्पन्नस्तस्य विषयभोगवासनाप्राबल्यात्प्रमादकारणसंभवाच कथमतिव्यवहितज्ञानसंस्कारोबोधः क्षत्रियत्वेन सर्वकर्मसंन्यासानहस्य कथं वा ज्ञानसाधनलाभइति तत्रोच्यते अतिचिरव्यवहित जन्मोपचितेनापि तेनैव पूर्वाभ्यासेन प्रागणितज्ञानसंस्कारेणावशोपि मोक्षसाधनायाप्रयतमानोपि हियते स्ववशीक्रियते अकस्मादेव भोगवासनाभ्योव्युत्थाप्य मोक्षसाधनोन्मुखः |क्रियते ज्ञान वासनायाएवाल्पकालाभ्यस्तायाअपि वस्तुविषयत्वेनावस्तुविषयाभ्योभोगवासनाभ्यः प्राबाल्यात्पश्य यथा त्वमेव युद्धे प्रवृत्तीज्ञानायाप्रयतमानोपि पूर्वसंस्कारप्राबल्यादकस्मादेव रणभूमौ ज्ञानोन्मुखोभूरिति अतएव प्रागुक्तं नेहाभिकमनाशोस्तीति अनेकजन्मसहस्रव्यवहितोपि ज्ञानसंस्कारः स्वकार्य करोत्येव सर्वविरोध्युपमेनेत्यभिप्रायः सर्वकर्मसंन्यासा|| भावपि हि क्षत्रियस्य ज्ञानाधिकारः स्थितएव यथा पाटचरेण बहूनां रक्षिणां मध्ये विद्यमानमपि अश्वादिद्रव्यं स्वयमनिच्छदपि || MERE5251525525152515260555055र. // 91 // For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir v तान्सर्वानभिभूय स्वसामर्थ्य विशेषादेवापन्हियते पश्चात्तु कदापत्दृतमिति विमर्शोभवति एवं बहूनां ज्ञानप्रतिबन्धकानां मध्ये विद्यमानोपि योगभ्रष्टः स्वयमनिच्छन्नपि ज्ञानसंस्कारेण बलवता स्वसामर्थ्यविशेषादेव सर्वान् प्रतिबन्धकानभिभूयात्मवशीक्रियतइति त्वृत्रः प्रयोगेण सूचितं अतएव संस्कारप्राबल्यात् जिज्ञासुर्ज्ञातामच्छरपि योगस्य मोक्षसाधनज्ञानस्य विषयं ब्रह्मज्ञानं प्रथमभूमिकायां स्थितः संन्यासीति यावत् सोपि तस्यामेव भूमिकायां मतोन्तराले बहुन विषयान् भुक्त्वा महाराजचक्रवर्तिनां कुले समुत्पन्नोपि योगभ्रष्टः प्रागुपचितज्ञानसंस्कारप्राबल्यान् तस्मिजन्मनि शब्दब्रह्म वेदकर्मप्रतिपादक अतिवर्तते अतिक्रम्य तिष्ठति कर्माधिकारातिक्रमेण ज्ञानाधिकारी भवतीत्यर्थः एतेनापि ज्ञानकर्मसमुच्चयोनिराकृतइति द्रष्टव्यं समुच्चये हि ज्ञानिनापि पूर्वाभ्यासेन तेनैव व्हियते यवशोपि सः॥जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते // 4 // प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः // अनेकजन्मसंसिद्धस्ततोयाति परां गतिम् // 15 // 506052515285251525505051/ कर्मकाण्डातिकमाभावात् // 44 // यदा चैवं प्रथमभूमिकायां मृतोपि अनेकभोगवासनाव्यवहितमपि विविधप्रमादकारणवति महाराजकुंलेपि जन्म लब्ध्वापि योगभ्रष्टः पूर्वोपचितज्ञानसंस्कारप्राबल्येन कर्माधिकारमतिक्रम्य ज्ञानाधिकारी भवति तदा किमुवक्तव्यं द्वितीयायां तृतीयायां वा भूमिकायां मृतीविषयभोगान्ते लब्धमहाराजकुलजन्मा यदि वा भोगमकृत्यैव लब्धब्रह्माविबाह्मणकुलजन्मा योगभ्रष्टः कर्माधिकारातिक्रमेण ज्ञानाधिकारीभूत्वा तत्साधनानि सम्पाद्य तत्फललाभेन संसारबन्धनान्मुच्यतइति तदेतदाह प्रयत्नात्पूवकृतादप्यधिकमधिकं यतमानः प्रयत्नातिरेक कुर्वन् योगी पूर्वोपचितसंस्कारवान् तेनैव योगप्रयलपुण्येन संशुद्धकिल्बिषः धौतज्ञान प्रतिबंधकपापमलः अतएव संस्कारोपचयात्पुण्योपचयाच अनेकैर्जन्मभिः संसिद्धः संस्कारातिरेकेण पुण्यातिरेकेण च प्राप्तचरमजन्मा ततः साधनपरिपाकाद्याति परां प्रकृष्टां गतिं मुक्तिं नास्त्येवात्र कश्चित्संशयइत्यर्थः // 45 // इदानीं योगी स्तूयतेऽर्जुनं प्रति श्रद्धाति-४ For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी. म. // 9 // शयोत्पादनपूर्वक योग विधातुं तपस्विभ्यः कृचान्द्रायणादितपःपरायणेभ्योपि अधिकउत्कृष्टोयोगी तत्त्वज्ञानोत्पत्त्यनन्तरं मनोनाशवासनाक्षयकारी 'विद्यया तदारोहन्ति यत्र कामाः परागताः न तत्र दक्षिणायान्ति नाविद्वांसस्तपस्विनइति श्रुतेः अतएव कर्मिभ्योदक्षिणासहितज्योतिष्टोमादिकर्मानुष्ठायिभ्यश्वाधिकोयोगी कर्मिणां तपस्विनां चाज्ञत्वेन मोक्षानहत्वात् ज्ञानिभ्योऽपि परोक्षज्ञानवद्भयोऽपि अपरोक्षज्ञानवानधिकोमतोयोगी एवमपरोक्षज्ञानवद्ध्योऽपि मनोनाशवासनाक्षयाभावादजीवन्मुक्तेभ्योमनोनाशवासनाक्षयवत्वेन जीवन्मुक्तीयोग्यधिकोमतः मम संमतोयस्मादेवं तस्मादधिकाधिकप्रयत्लबलात्त्वं योगभ्रष्टइदानीं तत्त्वज्ञानमनोनाशवासनाक्षययुगपत्सम्पादितैोगी जीवन्मुक्तोयः सयोगी परमोमतइति प्रागुक्तः सता तपस्विभ्योऽधिकोयोगी ज्ञानिभ्योऽपि मतोऽधिकः // कमिभ्यश्चाधिकोयोगी तस्माद्योगी भवार्जुन // 46 // योगिनामपि सर्वेषां मद्गतेनान्तरात्मना // श्रद्धावान् भजते योमा समेयुक्ततमोमतः // 17 // इति श्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्ययां योगशास्त्रे श्रीकष्णार्जुनसंवादे आत्मसंयमयोगोनाम षष्ठोऽध्यायः 6 // theREATREARRERAKAR दृशोभव साधनपरिपाकात् हे अर्जुनेति शुद्धेति संबोधनार्थः // 46 // इदानीं सर्वयोगिश्रेष्ठ योगिनं बदबध्यायमुपसंहरति योगिनां वसुरुद्रादित्यादिक्षुद्रदेवताभक्तानां सर्वेषामपि मध्ये मयि भगवति वासुदेवे पुण्यपरिपाकविशेषागतेन प्रीतिवशानिविष्टेन मद्गतेनान्तरात्मनान्तःकरणेन प्राम्भवीयसंस्कारपाटवात्साधुसङ्गाच मद्भजनएव श्रद्धावानतिशयेन अहधानःसन् भजते सेवते सततं चिन्तयति योमा नारायणमीश्वरश्वरं सगुणं निर्गुणं वा मनुष्योयमीश्वरान्तरसाधारणोयमित्यादिभ्रम हित्वा सएव मद्भक्तोयोगी | युक्ततमः सर्वेभ्यः समाहितचित्तेभ्योयुक्तेभ्यः श्रेष्ठोमे मम परमेश्वरस्य सर्वज्ञस्य मतोनिश्चितः समानेऽपि योगाभ्यासक्लेशे समानेऽपि भजनायासे मनक्तिशून्येभ्योमगतस्यैव श्रेष्ठत्वात्त्वं मद्भक्तः परमोयुक्ततमोनायासेन भवितुं शक्ष्यसीति भावः तदनेनाध्या // 92 // For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रकर येन कर्मयोगस्य बुद्धिशुद्धिहेनोमर्यादा दर्शयता ततश्च कृतसर्वकर्मसंन्यासस्य साङ्गं योग विवृण्वता मनोनिग्रहोपायं चाऽक्षेपनिरासपूर्वकमुपदिशता योगभ्रष्टस्य पुरुषार्थशून्यताशङ्कां च शिथिलयता कर्मकाण्डं त्वंपदार्थनिरूपणं व समापितम् अतःपरं श्रद्धावान् भजते योमामिति सत्रितं भक्तियोगं भजनीयं च भगवन्तं वासुदेवं तत्पदार्थ निरूपयितुमग्रिममध्यायपटकमारभ्यतइति शिवम् / / 47 // // इति श्रीमत्पर सपरिवाजकाचार्यश्रीविश्वेश्वरसरस्वतीयपादाशप्यमधुसूदनसरस्वतीविरचितायां श्रीभगवद्गीतागूढार्थदीपिकायां अध्यात्मयोगो नाम षष्ठोऽध्यायः // 6 // 2 888888888885 PRECAPPTEMBEARTITISATISSTERBASSISTAIRTAMASSAESSADEMIS263333SESAST CVULLAKHI1112MMEL120CRIL21221222224724770427212.29 150-505052502525thet For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीतामृतदुहे नमः // यद्भक्तिं न विना मुक्तिर्यः सेव्यः सर्वयोगिनां तं वन्दे परमानन्दघनं श्रीनन्दनन्दनं एवं कर्मसंन्यासात्मकसाधनप्रधानेन प्रथमषटकेन ज्ञेयं त्वंपदलक्ष्यं सयोगं व्याख्यायाऽधुना ध्येयब्रह्मप्रतिपादनप्रधानेन मध्यमेन षटकेन तत्पदार्थोव्याख्यातव्यः तत्रापि योगिनामपि सर्वेषां महतेनान्तरात्मना श्रद्धावान भजते योमा समे युक्ततमोमतइति प्रागुक्तस्य भगवनजनस्य व्याख्यानाय सप्तमोऽध्यायः आरभ्यते तत्र कीदर्श भगवतोरूपं भजनीयं कथं वा तद्गतोन्तरात्मा स्यादित्येतडूयं प्रष्टव्यमर्जुननापृष्टमापि परमकारणिकतया स्वयमेव विवक्षुः श्रीभगवानुवाच माये परमेश्वरे सकलजगदायतनत्वादिविविधविभूतिभागिनि आसक्तं विषयान्तरपरिहारेण सर्वदा निविष्टं मनोयस्य तव सत्त्वं अतएव मदायोमदेकशरणः राजाश्रयोभायांद्यासक्तमनाथ राजभत्यः प्रसिद्धोमुमुक्षुस्तु मदायोमदासक्तमनाव त्वं त्ववियोवा योगं युजन्मनःसमाधानं पष्टोक्तप्रकारेण कुर्वन् असंशयं यथा भवत्येवं समयं सर्वविभूतिबलशक्त्यैश्वर्यादि // श्रीभगवानुवाच // मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः // असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु // 1 // ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः // यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते // 2 // सम्पन्नं मां यथा येन प्रकारेण ज्ञास्यास तच्छणच्यमानं मया // 2 // ज्ञास्यसत्युिक्ते परोक्षमेव तज्ज्ञानं स्यादिति शङ्कां व्यावर्तयन्स्नौति श्रोनुराभिमुख्याय इदं मद्विषयं स्वतोऽपरोक्षज्ञानं असंभावनादिप्रतिबन्धेन फलमजनयत्परोक्षमित्युपचर्यते असंभावानादिनिरासे तु विचारपरिपाकान्ने तेनैव प्रमाणेन जानतं ज्ञान प्रतिवन्धाभावात्फलं जनयदपरोक्षमित्युच्यते विचारपरिपाकनिष्पन्नत्वाञ्च तदेव विज्ञानं तेन विज्ञानेन सहितमिदमपरोक्षमेव ज्ञानं शास्त्रजन्यं ते तुभ्यमहं परमातः वक्ष्याम्यशेषतः साधनफलादिसहितत्वेन निरवशेषं कथयिष्यामि श्रीतीमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञामनुसरनाह यत् ज्ञानं नित्यचैतन्यरूपं ज्ञात्वा वेदान्तजन्यमनोवृत्तिविषयीकृत्य इह व्यवहारभूमी भूयः पुनरपिअन्यत्किञ्चिदपि ज्ञातव्यं नावशिष्यते सर्वाधिष्ठानसन्मात्रज्ञानेन कल्पितानां सर्वेषां बाधे सन्मात्रपरिशेषात् तन्मात्रज्ञानेनैव वं कृतार्थो भविष्यसीत्यभिप्रायः ॥२॥अनिदुर्लभं चैनन्मदनुग्रहमन्नरेण महाफलं ज्ञानं यतः मनुष्याणां शास्त्रीयज्ञानकर्मयोग्यानां सहस्त्रेषु मध्ये कश्चिदे For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.७ // 9 // 51515251525152515251523929 कोऽनेकजन्मकृतसुकृतसमासादितनित्यानित्यवस्तुविवेकः सन् यनति यतते सिद्धये सत्वशुद्धिद्वारा ज्ञानोत्पत्तये यततां यतमानानां ज्ञानाय सिद्धानां पार्जितसुकृतानां साधकानामपि मध्ये कधिदेकः श्रवणमनननिदिध्यासनपरिपाकान्ते मामीश्वरं वेत्ति साक्षात्करोति तत्त्वतः प्रत्यगभेदेन तत्त्वमसीत्यादिगुरूपदिष्टमहावाक्येभ्यः अनेकेषु मनुष्येधात्मज्ञानसाधनानुष्ठायी परमदुर्लभः साधनानुष्टायिप्वपि मध्ये फलभागी परमदुर्लभइति किं वक्तव्यमस्य ज्ञानस्य माहात्म्यामित्यभिप्रायः॥३॥ एवं प्ररोचनेन श्रोतारमभिमुखीकृत्यास्मनः सर्वात्मकत्वेन परिपूर्णत्वमवतारयन्नादावपरां प्रकृतिमुपन्यस्यति साइहि पञ्चतन्मात्राण्यहारोमहानव्यक्तमित्यष्टौ प्रकृतयः पञ्चमहाभूतानि पञ्चकर्मेन्द्रियाणि पञ्चज्ञानेन्द्रियाणि उभयसाधारण मनश्चेति षोडशविकाराउच्यन्ते एतान्येव चतुर्विंशतितत्त्वानि तत्र भूमिरापोऽनलोवायुः खमिति पृथिव्योजोवारयाकाशाख्यपञ्चमहाभूतसूक्ष्मावस्थारूपाणि गन्धरसरूपस्पर्शशब्दात्मकानि पञ्चमनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये॥ यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥३॥ || भूमिरापोऽनलोवायुः ख मनोवुद्धिरेव च // अहङ्कारइतीयं मे भिन्ना प्रकतिरष्टधा // 4 // | अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ॥जीवभूतां महावाहो ययेदं धार्यते जगत् // 5 // तन्मात्राणि लक्ष्यन्ते बुद्ध्यहङ्कारशब्दौ तु स्वार्थावेव मनःशब्देन च परिशिष्टमव्यक्तं लक्ष्यते प्रकृति शब्दसामानाधिकरण्येन स्वार्थहानेरावश्यकत्वात् मनःशब्देन वा स्वकारणमहङ्कारोलक्ष्यते पञ्चतन्मात्रसन्निकर्षात् बुद्धिशब्दस्त्वहङ्कारकारणे महत्तत्वे मुख्यवृत्तिरेव अहङ्कारशब्देन च सर्ववासनावासितमविद्यात्मकमव्यक्तं लक्ष्यते प्रवर्तकत्वाद्यसाधारणधर्मयोगाच इति उक्तप्रकारेण इ| यमपरोक्षा साक्षिभास्यत्वात् प्रकृतिर्मायाख्या पारमेश्वरी शक्तिरनिर्वचनीयस्वभावात्विगुणात्मिका अष्टधा भित्रा अष्टभिः प्रकारभैदमागता सर्वोपि जडवर्गोत्रैवान्तर्भवतीत्यर्थः स्वसिद्धान्ते च ईक्षणस हाल्पात्मकी मायापरिणामावेव बयहयरौ पञ्चतन्मत्राणि चापञ्चीकृतपञ्चमहाभूतानीत्यसकृदबोचाम // 4 // एवं क्षेत्रलक्षणायाः प्रकृतेरपरत्वं वदन् क्षेत्रज्ञलक्षणां परां प्रकृतिमाह या प्रागष्टधोक्ता प्रकृतिः सर्वा चेतनवर्गरूपा सेयमपरा निकृष्टा जइत्वात्परार्थत्वात्संसारबन्धरूपत्वाच // 9 // 6 For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir इतस्त्वचेतनवर्गरूपायाः क्षेत्रलक्षणायाः प्रकृतेरन्यां विलक्षणां तु शम्नायथाकथंचिदप्यभेडायोग्यां जीवभूतां चेतनात्मिकां क्षेत्रज्ञलक्षणां मे ममात्मभूतां विशुद्धां परां प्रकृष्टां प्रकृति विद्धि हे महाबाहो यया क्षेत्रज्ञलक्षणया जीवभूतयाऽन्तरनुपविष्टया प्रकृत्या इदं जगदचेतनजानं धावते स्वतोविशीर्य उत्तभ्यते 'अनेन जीवनात्मनाऽनुपविश्य नामरूले व्याकरवाणीति ' श्रुतेः न हि जीवरहितं धारयितुं शक्यमित्यभिप्रायः // 5 // उक्तप्रकृतिहये कार्यलिङ्गकमनुमान प्रमाणयन् स्वस्य तद्वारा जगत्स्ट्यादि कारणत्वं दर्शयति एते अपरत्वेन परत्वेन च प्रागुक्त क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिर्ये तान्येतद्योनीनि भूतानि भवनधर्मकानि सर्वाणि चेतनाऽचेतनात्मकानि जनिमन्ति निखिलानीत्येवमुपधारय जानीहि कार्याणां निइचियन्थिरूपत्वात्तत्कारणमपि चिदचियन्यिरूपमनुमन्नुमित्यर्थः एवं क्षेत्रक्षेत्रज्ञलक्षणे ममोपाधिभुते यतः प्रकृती जगतस्तत्तद्वाराऽहं सर्वज्ञः सर्वेश्वरोऽननशक्तिमायोपाधिः कृत्स्नस्य चराचरात्मकस्य जगतः सर्वस्य एतद्योनीनि भूतानि सर्वाणीत्युपधारय // अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा // 6 // मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय // मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव // 7 // कार्यवर्गस्य प्रभवउत्पत्तिकारणं प्रलयस्तथा विनाशकारणं स्वामिकस्येव प्रपञ्चस्य मायिकस्य मायाश्रयत्वविषयत्वाभ्यां मायाव्यहमेवोपादानं द्रष्टाचत्यर्थः // 6 // यस्मादहमेव मायया सर्वस्य जगतोजन्मस्थितिभङ्गहेतुस्तस्मात्परमार्थतः निखिलदृश्याकारपरिणतमायाधिष्ठानात्सर्वभासकान्मत्तः सद्रूपेण स्फुरणरूपेण च सर्वानुस्यूतात्स्वत्प्रकाशपरमानन्दचैतन्यधनात्परमार्थ सन्मात्रात्स्वमवृशाइव स्वामिक मायाविनइव मायिक शुक्तिशकलावच्छिन्नचैतन्यादिवदज्ञानकल्पितं रजत परतरं परमार्थ सत्यमन्यत्किञ्चिदपि नास्ति हे धनजय मयि कल्पितं परमार्थतीन मत्तोभिद्यतइत्यर्थः 'तदनन्यत्वमारम्भणशब्दादिभ्यहति' न्यायात, व्यवहारदृष्टया तु मयि सद्भुपे स्कुरणरूपे च सर्वमिदं जडजातं प्रोतं यथितं मत्सत्जया मदिव मत्स्कुरगेन च स्फुरदिव व्यवहाराय मायामयाय कल्पते सर्वस्य चैतन्यपथितत्वमात्रे दृष्टान्तः सूत्रे मणिगणाइवेति अथवा सूत्रे तैजसात्मनि हिरण्यगर्भे स्वमदृशि | For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गो.म. अ. 7. // 9 // 银於民品经经的经民的 स्वप्नप्रोतामाणगणाइयति सर्वांशे दृष्टान्नोव्याख्येयः अन्ये तु परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यइति सूत्रोक्तस्य पूर्वपक्षस्योत्तरखेन श्लोकमिमं व्याचक्षते मत्तः सर्वज्ञात्सर्वशक्तेः सर्वकार णात्परतरं प्रशस्यतरं सर्वस्य जगतः सृष्टिसंहारयोः स्वतन्त्रं कारणमन्य नास्ति हे धनञ्जय यस्मादेवं तस्मान्मयि सर्वकारणे सर्वमिदं कार्यजातं प्रोतं प्रथितं नान्यत्र सूत्रे मणिगगाइयोति दृष्टान्तस्तु | ग्रथितत्वमात्रे नतु कारणत्वे कनके कुण्डलादिवदिति तु योग्योदृष्टान्तः // 7 // अबादीनां रसादिषु प्रोतत्वप्रतीतेः कथं त्वयि सर्वमिदं प्रोतमिति च न शङ्कयं रसादिरूपेण ममैव स्थितत्वादित्याह पञ्चभिः रसः पुण्योमधुरस्तन्मात्ररूपः सर्वासामपां सारः कारणभूतोयोप्सु सर्वास्वनुगतः सोऽहं हेकौन्तेय तद्रूपे मयि सर्वाआपः प्रोताइत्यर्थः एवं सर्वेषु पर्यायेषु व्याख्यातव्यं इयं विभूनिराध्यानायोपदिश्यतइति नातीवाभिनिवेष्टव्यं तथा प्रभा प्रकाशः शशिसूर्ययोरहमस्मि प्रकाशसामान्यरूपे माये शशिसूर्यो प्रोरसोहमप्नु कौन्तेय प्रभास्मि शशिसूर्ययोः // प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु // 8 // पुण्योगन्धः पृथिव्यांच तेजश्चास्मि विभावसौ // जीवनं सर्वभूतेषु तपश्चास्मि तप-3 स्विषु // 9 // तावित्यर्थः तथा प्रणवओङ्कारः सर्ववेदेष्वनुस्यूतोऽहं तद्यथा शङ्कना 'सर्वाणि पर्णानि संतृष्णान्येवमोकारेण सर्वावागितिश्रुतेः | संतृष्णानि अथितानि सर्वावाक् सर्वोवेदइत्यर्थः शब्दः पुण्यस्तन्मात्ररूपः खे आकाशेऽनुस्यूतोऽहं पौरुषं पुरुषत्वसामान्यं नृषु पुरुषेषु यदनुस्यूतं तदहं सामान्यरूपे मथि सर्वे विशेषाः प्रोताः औतैर्दुन्दुभ्यादिदृष्टान्तैरिति सर्वत्र द्रष्टव्यम् // 8 // पुण्यः सुरभिरविकृतोगन्धः सर्वपृथिवीसामान्यरूपस्तन्मात्राख्यः पृथिव्यामनुस्यूऽतोहं चकारोरसादीनामपि पुण्यत्वसमुच्चयार्थः शब्दस्पर्शरूपरसगन्धानां हि स्वभावतएव पुण्यत्वमविकृतत्वं प्राणिनामधर्मविशेषातु तेषामपुण्यत्वं ननु स्वभावतइति द्रष्टव्यं तथा विभावसावनौ यत्तेजः सर्वदहनप्रकाशनसामर्थ्यरूपमुष्णस्पर्शसहितं सितभास्वरं पुण्यं तदहमस्मि चकाराद्योवायौ पुण्यः उष्णस्पर्शातुराणामाप्यायकः शीतस्पर्शः सोप्यहामिति द्रष्टव्यं सर्वभूतेषु सर्वेषु प्राणिषु जीवनं प्राणधारणमायुरहमास्मि तद्रूपे माय सर्वे प्राणिनः प्रोताइत्यर्थः तपस्वियु नित्यं वपो For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मुक्तेन वानप्रस्थादिबु यत्तपः शीतोष्णक्षुत्पिपासादिद्वन्दसहनसामर्थ्य तदहमस्मि तो मयि तपस्विनः प्रोताः विशेषणाभावे विशिष्टाभावात् तपश्चेति चकारेण चित्तैकाग्यमान्तरं जिहोपस्थादिनिग्रहलक्षणं बाधं च सर्व तपः समुच्चीयते // 9 // सर्वाणि भूतानि स्वस्वबीजे प्रोतानि नतु स्वयीति चेनेत्याइ यत्सर्वभूतानां स्थावरजङ्गमानामेकं बीजं कारणं सनातनं नित्यं बीजान्तरानपेक्षं ननु प्रतिव्यक्तिभिन्नमनित्यं वा तदव्याकृताख्यं सर्वबीजं मामेव विद्धि नतु माद्भवं हेपार्थ अतोयुक्तमेकस्मिन्नेव मयि सर्वबीजे प्रोतत्वं सर्वेषामित्यर्थः किञ्च बुद्धिस्तत्त्वातत्त्वविवेकसामर्थ्य तादृशबुद्धिमतामहमस्मि बुद्धिरूपे मयि बुद्धिमन्तः प्रोताः विशेषणाभावे विशिष्टा|भावस्योक्तत्वात् तथा तेजःप्रागल्भ्यं पराभिभवसामर्थ्य परैश्वानभिभाव्यत्वं तेजस्विनां तथाविधप्रागल्भ्यमुक्तानां यत्तदहमस्मि तेजोरूपे माय तेजस्विनः प्रोताइत्यर्थः / / 10 // अप्राप्नोविषयः प्राप्तिकारणाभावपि प्राप्यतामित्याकारश्चित्तवृत्तिविशेषः कामः बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् // बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनाम | हम् // 10 // वलं बलवतामस्मि कामरागविवर्जितम् // धर्माविरुद्धोभूतेषु कामोस्मि || भरतर्षभ // 11 // प्राप्नोविषयः क्षयकारणे सत्याप नक्षीयतामित्येवमाकारश्चित्तवृत्तिविशेषोरञ्जनात्मा रागस्ताभ्यां विशेषेण वर्जितं स|र्वथा तदकारण रजस्तमोविरहितं यत्स्वधर्मानुष्ठानाय देहेन्द्रियादिधारणसामर्थ्य सात्त्विकं बलं बलवतां तादृशसात्विकबलयुक्तानां संसारपराङ्मुखानां तदहमस्मि तद्रूपे मयि बलवन्तः प्रोताहत्यर्थः चशब्दस्तु शम्दाथै भिन्नक्रमः कामरागविवर्जितमेव बल मद्रूपत्वेन ध्येयं नतु संसारिणां कामरागकारणं . बलमित्यर्थः क्रोधार्थोवा रागशब्दोव्याख्येयः धर्मोधर्मशास्त्रं तेनाविरुद्धोऽप्रतिषिद्धोधर्मानुकूलोवा योभूतेषु प्राणिषु कामः शास्त्रानुमतजायापुत्रवित्तादिविषयोभिलाषः सोहमस्मि हेभरतर्षभ शास्त्राविरुद्धकामभूते माय तथाविधकामयुक्तानां भूतानां प्रोतत्वमित्यर्थः // 11 // किमेवं परिगणनेन ये चान्येपि | भावाश्चित्तपरिणामाः सात्त्विकाः शमदमादयः येच राजसाहर्षदादयः ये च तामसाः शोकमोहादयः प्राणिनामविद्याकर्मादिवशाज्जा ※於保总队长长长长长的政治 For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.७. // 96 // 已经总经外科杂税的免於恐 यन्ते तान्मत्तएव जायमानान् इति अहं कृत्स्नस्य जगतः प्रभवइत्याद्युक्तप्रकारेण विद्धि समस्तानेव अथवा सावकाराजसास्तामसाश्च |भावाः सर्वेपि जडवर्गाव्याख्येयाः विशेषहेत्वभावान् एवकारश्च समस्ताऽवधारणार्थः एवमपि न त्वहं तेषु मत्तोजातत्वेपि तद्वशस्तद्विकाररूषितोरज्जुखण्डइव कल्पितसर्पविकाररूषितोऽहं न भवामि संसारीव ते तु भावामायि रज्ज्वामिव सपादयः कल्पितामधीनसत्तास्फूर्तिकाः मदधीनाइत्यर्थः // 12 // तव परमेश्वरस्य स्वातन्ये नित्यशुद्धबुद्धमुक्तस्त्रभावते च सति कुतोजगतस्त्वदात्मकस्य संसारित्वं एवंविधमत्स्वरूपापरिज्ञानादितिचेत् तदेव कुतइत्यतआह एभिः प्रागुक्तैत्रिभिस्विविधैर्गुणमयैः सत्त्वरजस्तमोगुणविकारैर्भावैसर्वैरपि भवनधर्मभिः सर्वमिदं जगत्प्राणिजातं मोहितं विवेकायोग्यत्वमापादितं सत् एभ्योगुणमयेभ्योभावेभ्यः परं पषां कल्पनाधिष्ठानमत्यन्तविलक्षणमव्ययं सर्वविक्रियाशून्यमप्रपञ्चमानन्दघनमात्मप्रकाशमव्यवहितमाप मां नाभिजानाति ततश्च स्वये चैव सात्त्विकाभावाराजसास्तामसाश्च ये॥ मत्तएवेति तान्विद्धि न त्वहं तेषु ते मयि // 12 // त्रिभिर्गुणमयैर्भावरोभिः सर्वमिदं जगत् // मोहितं नाभिजानाति मामे-% भ्यः परमव्ययम् // 13 // रूपापरिचयात्संसरतीवेत्यहोदौर्भाग्यमविवेकिजनस्येत्यनुक्रोश दर्शयति भगवान् // 13 // यथोकानादिसिद्धमायागुणत्रयबद्धस्य जगतः स्वातन्त्र्याभावेन तत्परिवर्जनासामर्थ्यान्न कदाचिदपि मायाऽतिक्रमः स्याइस्तुविवेकासामर्थ्यहेतोः सदातनत्वादित्याशङ्कय भगवदेकशरणतया तत्त्वज्ञानद्वारेण मायाऽतिक्रमः संभवतीत्याह दैवी एकादेवः सर्वभूतेषु गृहइत्यादिश्रुतिप्रतिपादिते स्वतोद्योतनवति देवे स्वप्रकाशचैतन्यानन्दे निर्विभागे तदाश्रयतया तविषयतया च कल्पिताश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवलेत्युक्तेः एषा साक्षिप्रत्यक्षत्वेनापलापानां हिशब्दामोपादानत्वादापत्तिसिद्धाच गुणमयी सत्त्वरजस्तमोगुणत्रयात्मिका त्रिगुणरज्जुरिवातिदृढत्वेन बन्धनहेतुः मम मायाविनः परमेश्वरस्य सर्वजगत्कारणस्य सर्वज्ञस्य सर्वशक्तेः स्वभूता स्वाधीनत्वेन जगत्सृष्ट्यादिनिवाहिका माया तत्त्वप्रनिभासप्रतिबन्धेनातत्त्वप्रतिभास For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir - हेतुरावरणविक्षेपशक्तियवत्यविद्या सर्वप्रपञ्चप्रकृतिः 'माया त प्रकृति विद्यान्मायिन तु महेश्वरमिनि अनेः अत्रै प्रक्रिया जीवेश्वरजगदिमागशून्ये शुद्धे चैतन्येऽध्यस्तानादिरविद्या सत्त्वप्राधान्येन स्वच्छदर्पणइव मुखाभासं चिदाभातमा गण्हानि ततश्च बिम्बस्थानीयः परमेश्वरउपाधिदोषानास्कन्दितः प्रतिबिम्बस्थानीयच जीवउपाधिदोषास्कन्दिनः ईश्वराच जीवभोगायाकाशादिक्रमेण शरीरे|न्द्रियसंघातस्तद्भोग्यश्च कृत्स्नः प्रपञ्चोजायनहाति कल्पना भवति बिम्बप्रतिबिम्बमखानगतमुख वच्च ईशजीत्रानुगतं मा| योपाधि चैतन्यं साक्षीति कल्प्यते तेनैव स्वाध्यस्ता माया तत्कार्य च कृत्स्नं प्रकाश्यते अतः साक्ष्यभिप्रायेण दैवीति बिम्बेश्वराभिप्रायेण तु ममति भगवतोक्तं यद्यप्यविद्यापतिविम्बएकएव जीवस्तथाप्यविद्यागताचामन्त:करणसंस्काराणां भिन्नत्वात्तद्भदेनान्तःकरणोपाधेस्तस्यात्र भेदव्यपदेशः मामेव ये प्रपद्यन्ते दुष्कृतिनो मूढान प्रपद्यन्ते 5515251525152515251525251525744 दैवी ह्येषा गुणमयी मम माया दुरत्त्यया // मामेव ये प्रपद्यन्ते मायामेतां तरन्ति | ते॥१४॥ 12545852515251550551515251525252525 चतुर्विधाभजन्ते मामित्यादिः श्रुतौ च तद्योयोदेवानां प्रत्यबुध्यत सएव तदभवत्तथर्षीणों तथा मनुष्याणामित्यादिः' अन्तःकरणोपाधि भेदापर्यालोचने तु जीवस्वप्रयोजकोपाधेरेकत्वादेकवेनैवात्र व्यपदेशः क्षेत्र चापि मां विद्धि सर्वक्षेत्रेषु प्रकृति पुरुष चैव विद्धयनादी | उभावपि ममैवांशोजीवतोके जीवभूतः सनातनइत्यादिः श्रुतौच 'ब्रह्म वा इदमग्रआसीत्तदाऽऽत्मानमेव वेदाऽहं ब्रह्मास्मीति तस्मा तत्सर्वमभवत् एकोदेवः सर्वभूतेषु गृहः अनेन जीवनात्मनानुप्रविश्य बालाप्रशतभागस्य शतधा कल्पितस्य च भागो| जीवः सविज्ञेयः सचानन्त्याय कल्प्यतइत्यादिः' यद्यपि दर्पणगतश्चैत्रप्रतिबिम्बः स्वं परंच न जानात्यचेतनांशस्यैव तत्र प्रतिबिम्बितत्वात् तथापि वित्प्रतिबिम्बाधित्वादेव स्वं परं च जानाति प्रतिबिम्बपक्षे बिम्बचैतन्यएवोपाधिस्थत्वमात्रस्य कल्पितत्वात् |भासपक्षे तस्यानिर्वचनीयत्वेपि जडावलक्षणत्वात् सच यावत्स्वबिम्बैक्यमात्मनोन जानाति तावज्जलसूर्यइव जलगतकम्पादिकमुपाधिगतं विकारसहस्रमनुभवति तदेतदाह दुरत्ययेति बिम्बभूतेश्वरैक्यसाक्षात्कारमन्तरेण अत्यतुं तरितुमशक्येति दुरत्यया अत For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org गी. म. अ. 7. // 97 // एव जीवोन्तःकरणावच्छिन्नत्वात्तत्संबन्धमेवाक्ष्यादिद्वारा भासयन् किञ्चिज्ज्ञोभवति ततश्च जानापि करोमि भुजे चेत्यनर्थशतभाजन | भवति सचेद्विम्बभूतं भगवन्तमननशक्ति मायानियन्तारं सर्वविदं सर्वकलदातारमनिशमानन्दघन मूर्तिमने कान तारा भ कानुयहाय विदधन्तमाराधयाते परमगुरमशेषकर्मसमर्पणेन तदा बिम्बसमातस्य प्रतिबिम्बे प्रतिफलनात्सर्वानपि पुरुषार्थानासाहयति एतदेवाभिप्रेत्य पन्द्रादेनोक नैवात्मनः प्रभुरयं निजलाभपूर्णोमानं जनादविदुषः करुणोत्रणीते यद्यज्जनोभगवते विदधीन मान तथामने प्रतिमुखस्य यथा मुखश्रीरिति / दर्पणपतिबिम्बितस्य मुखत्य तिल कादिश्रीरपेक्षितावद्रिम्बभूने मुखे समर्पणीया सा स्वयमेव नत्र प्रतिफलति नान्यः कश्रित्तत्प्राप्ता त्रुपायोऽस्ति यया तथा विम्बभूनेश्वरे समर्पितमेव तयतिबिम्बभूतोजीवोलभते नान्यः कश्चित्तस्य पुरुषार्थलाभेस्त्युपायइनि दृष्टान्तार्थः तस्य यदा भगवन्तमनन्तमनवरतमाराधयन्तःकरण ज्ञानप्रतिवन्धकपापेन रहितं ज्ञानानुकूल पुण्येन चोपचितं भवति तदाऽतिनिर्मले मुकुरमण्डलइव मुखमतिस्वच्छन्तःकरणे सर्वकर्मत्यागशमदमादिपूर्वकगुरूपसदन वेदान्त वाक्यश्रवणमनननिदिध्यासनैः संस्कृते तत्त्वमसीति गुरूपदिष्ट वेदान्तवाक्यकरणिकाऽहं ब्रह्मास्मीत्यनात्माकारशून्या निरुपाधिचैतन्याकारा साक्षात्कारामिका वृत्तिरुदेति तस्यां च प्रतिफलितं चैतन्यं सद्यएव स्वविषयाश्रयामविद्यामुन्मूलयति दीपइव तमः ततस्त| स्यानाशात्तया वृत्त्या सहाखिलस्य कार्यप्रपञ्चस्य नाशः उपादाननाशादुपादेयनाशस्थ सर्वतन्त्रसिदान्तसिद्धत्वात् तदेतदाह भगवान् मामेव ये प्रपद्यन्ते मायामेतां तरन्तितइति 'आत्मेत्येवोपासीत तदात्मानमेवावेत् तमेव धीविज्ञाय तमेव विदित्वाऽतिमृत्यु मेतीत्यादिश्रुतिधिवेहापि मामेवेत्येवकारोप्यनुपरक्तप्रतिपत्त्यर्थः मामेव सर्वोपाधिविरहितं चिदानन्दसदात्मानमखण्डं ये प्रपद्यन्ते वेदान्तवाक्यजन्यया निर्विकल्पकल्पकसाक्षात्काररूपया निर्वचनानहशुद्धचिदाकारत्वधर्मविशिष्टया सर्वसुकृतफलभूतया निदिध्यासनपरिपाकजप्रसूतया चेतोवृत्त्या सर्वाज्ञानतत्कार्यविरोधिन्या विषयी कुर्वन्ति ते ये केचित् एतां दुरतिक्रमणीयामपि मायामखिलानर्थजन्मभवमनायासेनैव तरन्ति अतिक्रामन्ति 'तस्य हनदेवाय नाभूत्या ईशतआत्माह्येषां सभवतीति' अनेः सर्वोपाधिनि वृत्त्या सच्चिदानन्दघ| नरूपेणैव तिष्ठन्तीत्यर्थः बहुवचनप्रयोगोदेहेन्द्रियादिसंघातभेदानबन्धनात्मभेदभ्रान्त्यनुवादार्थः प्रपश्यन्तीति वक्तव्ये प्रपद्यन्तइत्युक्तेः ये मदेकशरणाः सन्तोमामेव भगवन्तं वासुदेवमीदृशमनन्तसौन्दर्यसारसर्वस्वमखिलकलाकलापनिलयमभिनवपजशोभाधिकचरणकमलयुगलाभनन परतवणुपादननिरतवृन्दावन क्रीडासतमानसहेलो दृतगोवर्धनाख्यमहीधरं गोपालं निपूदितशिशुपालकंसादिदुष्टसंवमाभनवजलद // 97 // For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir शोभासर्वस्वहरणचरणपरमानंदघननय मूर्तिमतिवैरिञ्चपञ्चमतरतमनुचिन्तयनोदिवसाततिवाहयन्ति ते मत्प्रेमनहानन्दसमुद्रमनमनस्तया समस्तमायागुणविकाराभिभूयन्ते किन्नु माइलासविनोदकुशलाएते मदुन्मूलनसमहति शमानेव माया तेभ्योपसरति वारविलासिनीव क्रोधनेभ्यस्तपोधनेभ्यस्तस्मान्मायातरणार्थी मामीदृशमेव सनतमनुचिनयोदित्यप्याभि भगवतः श्रुनयः स्मृतयश्चात्रार्थ प्रमाणीकर्तव्याः // 14 // यो तर्हि किमिति निखिलानर्थ मूलमायोन्मूलनाय भगवन्तं भगनमेव सर्वे न प्रतिपद्यन्ने चिरसञ्चितदुरितातिबन्धादित्याह भगवान दृष्कृतिनः दुष्कृतेन पापेन सह नित्ययोगिनः अतएव नरेषु मध्येऽधमाइह साधुभिर्गहणीयाः परत्र चानर्थसहस्रभाजः कुनोरष्कृतमनर्थहेतुमेव सदा कुर्वन्ति यतोमूढाः इदमर्थसाधनमिदमर्थसाधनमिति विकशुन्याः सति प्रमागे करोन चिन्ति यतोमाययाऽपत्तज्ञानाः शरीरोन्द्रियतंबाततादात्म्य SENAMES555265 न मां दुष्कृतिनोमूढाः प्रपद्यन्ते नराधमाः // माययाऽपढतज्ञानाआसुरं भावमाश्रिताः॥ 15 // भ्रान्तिरूपेण परिणतया मायया पूर्वो कयाऽपत्दृतं प्रतिबद्धं ज्ञानं विवेकसामर्थ्य येषां ते तथा अनएष ते दम्भोदोभि मानश्र क्रोधः पारुधोपवेषादिनाये वक्ष्यमाणमानुरं भावं हिंसानतादिस्वभावमाश्रितामत्प्रतिपत्त्य योग्याः सन्तोन मां सःश्वर प्रपद्यन्ते न भजन्ते | अहोदौर्भाग्यं तेषाभित्यभिप्रायः // 18 // ये त्वासुरभावरहिताः पुण्यकर्मागोवोफिनस्ते पुण्यकर्मतारतम्येन वधाः सन्तोमा भजन्ते क्रमेण च कामनाराहिल्येन मप्रसादान्मायां नरन्तीत्याह ये सुकृतिनः पूर्वजन्मकृतपुण्यसञ्चयाः जनाः सफलजन्मानस्तएव नान्ये ते मां भजन्ने सेवन्ते हे अर्जुन ते च त्रयः सकामाएकोऽकामइत्येवं चतुर्विधाः आर्त्तः आर्त्या शत्रुच्याध्याद्यापटा यस्तस्तनिवृत्तिमिच्छन् यथा मखभनेन कुपितइन्द्रे वर्षति व्रजवासी जनः यथा वा जरासन्धकारागारवर्ती राजनिचयः द्यूतसभायां वखापकर्षणे द्रौपदीच याइयस्तोगजेन्द्रश्च जिज्ञातुरात्मज्ञानार्थों मुमुक्षुः यथा मुचुकुन्दः यथा वा मैथिलोजनकः शुनदेवश्च निवते मौसले यया चोद्धवः अ For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. // 98 // 25152515251525155555515RMER ार्थी इह वा परत्र वा यगोगोपकरणं तल्लिप्सुः तत्रेह यथा सुग्रीयोविभीषणश्च यथा चोपमन्युः परत्र यथा धुवः एते त्रयोपि भगवद्भ|जनन मायां तरन्ति तत्र जिज्ञासुर्ज्ञानोत्पत्त्या साक्षादेव मायां तरनि आतॊर्थार्थीच जिज्ञासुत्वं प्राप्यति विशेषः आर्त्तस्यार्थिनश्च जिज्ञासुखसंभवाज्जिज्ञासोथार्तत्वज्ञानोपकरणार्थित्वसंभवादुभयोर्मध्ये जिज्ञासुरुरिष्टः तदेते त्रयः सकामाव्याख्याताः निष्कामश्चतुर्थहदानीमुच्यते ज्ञानी च ज्ञानं भगवत्तत्त्वसाक्षात्कारस्तेन नित्ययुकोज्ञानी तीर्णमायोनि वनसर्वकामः चकारायस्य कस्यापि निष्कामप्रेमभक्तस्य | ज्ञानिन्यन्तर्भावार्थः हेभरतर्षभ वमपि जिज्ञासुर्वा ज्ञानीवेति कतमोऽहं भक्तइति माशकिष्टाइत्यर्थः तत्र निष्कामभक्तोज्ञानी यथा सनकादिर्यथा नारदोयथा प्रल्हादोयथा पृथुर्यथा वा शुकः निष्कामः शुद्धप्रेमभक्तोयथा गोपिकादिर्यथा वाऽक्रूरयुधिष्ठिरादिः कंसशिशुपालादयस्तु भयाद्देषाच्च सन्ततभगवचिन्तापराअपि न भक्ताः भगवदनुरक्तेरभावात् भगवद नुरक्तिरूपायास्तु भक्तेः स्वरूपं साधनं भेदास्तथाऽचतुर्विधाभजन्ते मां जनाः सुकृतिनोऽर्जुन // आत्तौजिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ // 16 // तेषां ज्ञानी नित्ययुक्तएकाक्तिविशिष्यते // प्रियहि ज्ञानिनोत्यर्थमहं सच मम प्रियः॥१७॥ भक्तानामपि भगवद्भक्तिरसायनेऽस्माभिः साविशेष प्रपञ्चिताः इतीहोपरम्यते // 16 // ननु न मां दुष्कृतिनोमुटाः प्रपद्यन्ते नराधमाइत्यनेन तहि लक्षणाः सुकृतिनोमां भजन्तइत्यर्थात्माप्नेपि तेषां चातुर्विध्यं चार्वघाभजन्ते मामित्यनेन दर्शिताः ततस्ते सर्वे सुकृतिनएव निर्विशेषादिति चेत्तत्राह चतुर्विधानामपि सुकृतिवे नियतेऽपि सुकृताधिक्येन निष्कामतया प्रेमाधिक्यात् चतुर्विधानां तेषां मध्ये ज्ञानी तत्त्वज्ञानवान्नवृत्तसर्वकामः विशिष्यते सर्वतोतिरिच्यते सर्वोत्कृष्टइत्यर्थः यतोनित्ययुक्तः भगवति प्रत्यगभिन्ने सदा समाहितचेताः विक्षेपकाभावान् अतएवैकभाक्तिः एकस्मिन्भगवत्येव भक्तिरनुरक्तिर्यस्य सतथा तस्यानुरक्तिविष| यान्तराभावात् हि यस्मात् प्रियोनिरूपाधिप्रेमास्पदमत्यर्थमत्यन्तातिशयन जानिनोऽहं प्रत्यगाभिन्नः परमात्मा च तस्मादत्यर्थं समम | परमेश्वरस्य पियः आत्मा प्रियोतिशयेन भवतीति श्रुतिलोकयोः प्रसिद्धमेवेत्यर्थः // 17 // तकिमार्त्तादयस्तव न प्रियाः न अत्यर्थमिति विशेषणादित्याह एते आर्चायः सकामाअपि मद्भक्ताः सर्वे त्रयोप्युदाराएव उत्कृटाएर पूर्वजन्मार्जिताने कसुकृतराशित्वात् अ-1 // 98 For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 15162615251525ttitute न्यया हि मां न भजेयुरेव आर्त्तस्य जिज्ञासोरार्थिनश्च माविमुखस्य क्षुद्रदेवताभक्तस्यापि बहुलमुपलम्भान् अतोमम प्रियाएव ते न माहि ज्ञानवानज्ञोवा कभिदाप भक्तोममापियोभवति किंतु यस्य यादृशी मयि प्रीतिर्ममापि तत्र तावशी प्रीतिरिति स्वभावसिडमेतत। तत्र सकामानां त्रयाणां काम्यमानमपि प्रियमहमपि प्रियः ज्ञानिनस्तु प्रियान्तर शून्यस्याहमेव निरतिशयप्रीतिविषयः अतः सोपि मम निरतिशयप्रीतिविषयइति विशेषः अन्यथा हि मम कृतज्ञता न स्यात् कृतघ्नता च स्यातू अतएवात्यर्थमिति विशेषणमुपात प्राक् यया हि यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीत्यत्र तरवर्थस्य विवक्षितत्वाविद्यादिव्यतिरेकेण कृतमपि कर्म वीर्यवद्भवत्येव तथात्यर्थ ज्ञानी भक्तोमम प्रियइत्युक्तेः योज्ञानव्यातरेकेण भक्तः सोपि प्रियइति पर्यवस्यत्येव अत्यमिति विशेषणस्य विवक्षितत्वात् उक्तं हि ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहमिति अतोमामात्मलेन ज्ञानवान् उदाराः सर्वएवैते ज्ञानीत्वात्मैव मे मतम् // आस्थितः सहि युक्तात्मा मामेवानुत्तमां गतिम् // 18 ॥वहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते॥ वासुदेवः सर्वमिति समहात्मा सुदुर्लभः // 19 // ज्ञानी आत्मैव न मत्लोभिन्नः किं वहमेव सइति मम मतं निश्चयः तुशब्दः सकामभेदशित्रितयापेक्षया निष्कामत्वभेदादर्शित्व विशेष द्योतनार्थः हि यस्मात्सज्ञानी युक्तात्मा सदा मयि समाहितचित्तः सन् मां भगवन्तमनन्तमानन्दघनमात्मानमेवानुत्तमा सर्वोत्कष्टां गतिं गन्तव्यं परमं फलमास्थितः अङ्गीकृतवान न त मजिन्नं किमपि फलं समन्यतात्यर्थः // 18 // यस्मादेव तस्मात | |बहूनां जन्मनां किञ्चित्किञ्चित्पुण्योपचयहेतूनामन्ने चरमे जन्मनि सर्वसुकृतविपाकरूपे वासुदेवः सर्वमिति ज्ञानवान् सन् मां निरुपाधिप्रेमास्पदं प्रपद्यते सर्वदा समस्तप्रेमविषयत्वेन भजते सकलमिदमहं च वासुदेवइति वृध्या सर्वप्रेम्णां मय्ये पर्यवसायित्वान् अतः सएवं ज्ञानपूर्वकमद्भक्तिमान् महात्मात्यन्तशुद्धान्तःकरणत्वाज्जीवन्मुक्तः सर्वोत्कृष्टोन तत्सनोन्योति अधिकतु नास्त्ये। अतः सदुर्लभः मनुष्याणां सहस्रेणु दुःखेनानि लब्धुनशम्यः अतः सनिरति For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गी. म. अ.७. etitive25251525 शयमत्पीनिविषयइति युक्तमेवेत्यर्थः // 19 // तदेवमादिभ कत्रयापेक्षया ज्ञानिनोभ कस्योत्कर्षस्तेषां ज्ञानी नित्ययुक्त४ाएकभाकावशिव्यतइत्यत्र पातेजातोव्याख्यातः अधुनातु सकामवे भेददर्शिले च समेपि देवतान्तरभक्कापेक्षयाऽऽर्तादीनां त्रयागां सभकाना मुत्कर्षः उदाराः सर्वएवैतइत्यत्र प्रतिज्ञातोभावता व्याख्यायो याबदध्यायसमाप्ति समानेप्यायासे सकामत्वे भेदर्शिवे च मग काभामिका क्रमेण सर्वोत्कृष्टं मोक्षाख्यं फलं लभन्ने क्षुद्र देवताभ कास्तु क्षुद्रमेव पुनः पुनः संसरणरूपं फतं अतः सर्वेप्यागजिज्ञासबोधिनश्व मामेव प्रपत्राः सन्तोऽनायासेन सर्वोत्कट मोक्षाख्यं फलं लभन्तामित्यभिप्रायः परमकारुणिकस्य भगवतः तब परमपुरुषार्थ फलमपि भगवद्भजन मुपेत्य क्षुद्रफले क्षुद्रोवताभजने पूर्ववासनाविशेषण्वासाधारणोहरियाह मोहनस्तम्भनाकर्षणवशीकरणमारणोचाटनादिविषयभगवत्तेवया लम्धुमशक्यत्वेनाभिमतैस्तैस्तैः क्षुद्रः कामैरभिकामैस्तैस्तैईतज्ञानाः प्रपद्यन्तेऽन्यदेवताः // तं तं नियममास्थाय प्रकृत्या नियताः स्वया // 20 // योयोयां यां तनुं भक्तः श्रद्धयाचितुमिच्छति // तस्यतस्याचलां श्रद्धां || तामेव विदधाम्यहम् // 21 // लायै नमपत्त भगवतो वासुदेवाद्विमुखीकृत्य तत्तत्फलदातृत्वाभिमतक्षुद्रदेवताभिमुख्यं नीतं ज्ञानमन्तःकरणं येषां तेऽन्यदेवताः भग-1 बतोवासुदेवादन्याः क्षुद्रदेवनाः तं तं नियम जपोपवासप्रदक्षिणानमस्कारादिरूपं तत्तद्देवताराधने प्रसिद्ध नियममास्थायाभित्य प्रपद्यन्ते भजन्ते तत्तक्षुद्रलपातीच्या क्षुद्रदेवतामध्येऽपि कचिकाचिदेव भजने स्त्रया प्रकृल्या नियताः अमाधारणया पूर्वाभ्यासवासनया वशीकृताः सन्तः // 20 // तत्तदेवनाप्रसादात्तेषामपि सर्वेश्वरे भगवति वासुदेवे भक्तिर्भविष्यतीति न शनीयं यतः येषां मध्ये योयः कामी यां यां तनुं देवतामूति श्रद्धया जन्मान्तरवासनाबलप्रादुर्भूतया भक्त्या संयुक्तः सन्नर्चितु अर्चयितुमिच्छति प्रवर्तते चौरादिकस्यार्चय तेर्णिजभावपक्षे रूपमिदं तस्य तस्य कामिनस्तामेव देवतातनं प्रति श्रद्धां पूर्ववासनावशान प्राप्तां भक्तिमचलां स्थिरां विदधामि करोम्यहमन्तर्यामी नतु मद्विषयां श्रद्धां तस्य तस्य करोमीत्यर्थः तामेव श्रद्धामिति व्याख्याने यच्छम्दानन्वयः सटस्तस्मात्प्रतिशब्दमध्या-1 11595252525152515251555555 R // 99 // For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सृत्य व्याख्यातम् // 21 // सकामी तया मद्विहितया स्थिरया श्रद्धया यु कस्तस्याः देवतातन्वराधन पूजनमीहते निर्वतयति उपसर्गरातोपि राधयतिः पूजार्थः सोपसर्गखे याकारः श्रयेन लभते च ततस्तस्याः देवतातन्याः सकाशाकामानीप्सितान तान | पूर्वसङ्कल्पितान हि प्रसिद्ध मयैर सर्वज्ञेन सर्पकर्मफलदायिना तत्तहेवतान्तर्यामिगा विहितान तत्तत्कलविपाकसमये निर्मितान हितान्मनःपियानित्यैकपद्यं वा अहितत्वेपि हिततया प्रतीयमानानित्यर्थः // 22 // यद्यपि सर्वाअपि देवताः सर्वात्मनोममैव | तनवस्तदाराधनमपि वस्तुतोमदाराधनमेव सर्वत्रापि च फलदातान्तर्याम्यहमेव तथापि साक्षान्मद्भक्तानां च तेषां च वस्तुविवेकाविवेककृतं फलवैषम्यं भवतीत्याह अल्पमेधतां मन्दप्रज्ञत्वेन वस्तुविवेकासमर्थानां तेषां ततद्देव सतया श्रद्धया युक्तस्तस्याराधनमीहते // लभते च ततः कामान्मयैव विहितान् हिता. न् // 22 // अन्तवतु फलं तेषां तद्भवत्यल्पमेधसाम् // देवान्देवयजोयान्ति मद्भक्तायान्ति मामपि // 23 // ระวังระวังระวังระวะระสรีระรัตรัง | ताभक्तानां तन्मया विहितमपि तत्तदेवताराधनजं फलं अन्तवदेव विनाश्येव न तु मद्भक्तानां विवकिनामिवानन्तं फलं | तेषामित्यर्थः कुतरवं यतोदेवानिन्द्रादीनन्तवन्तएव देवयजोमदन्यदेवताराधनपरायान्ति प्रानुवन्ति मद्भक्तास्तु त्रयः सकामाः प्रथमं मत्पसादादभीष्टान् कामान्यानुवन्ति अपिशब्दप्रयोगात् ततोमदुपासनापरिपाकान्मामनन्तमानन्दघन मश्विरमपि यान्ति प्रामुवन्ति अतः समानेऽपि सकामले मद्भक्तानामन्यदेवताभ कानां च महदन्तरं तस्मात्साधूकमुदाराः सर्वएवैतइति // 23 // एवं भगवगजनस्य सर्वोत्तमफलत्वेऽपि कथं प्रायेण प्राणिनोभगवतिमुखाइत्यत्र हेतुमाह भगवान् अव्यक्तं देहग्रहणात् प्राक् कार्याक्षमत्वेन स्थितमिदानीं वसुदेवगृहे व्यकि भौकिकदेहावच्छेदेन कार्यक्षमतां प्रान कावेज्जीवमेव मन्यन्ते मामीश्वरमयबुद्धयोविवेकशून्याः अव्यक्तं सर्वकारणमपि मां व्यक्ति कार्यरूपतां मत्स्य कूर्माद्यनेकावताररूपेण प्रातमिति वा कथं ते जीवास्त्वां न विचिन्वन्ति तत्राबुद्धयइत्युक्त For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.७ // 10 // हे विवृणोति परं सर्वकारणरूपमध्ययं नित्यं मम भावं स्वरूपं सोपाधिकमजानन्तस्तथा निरुपाधिकमप्यनुत्तमं सर्वोत्कृष्टमनतिशयाहितीयपरमानन्दघनमनन्तं मम स्वरूपमजानन्तोजीवानुकारिकार्यदर्शनाज्जीवमेव कंचिन्मां मन्यन्ते ततोमामीश्वरत्वेनाभिमत विहाय प्रसिद्ध देवतान्तरमेव भजन्ते ततश्चान्तवदेव फलं प्रामुवन्तीत्यर्थः अग्रे च वक्ष्यते अवजानन्ति मां मूढामानुषीं तनुमाश्रितमिति // 24 // ननु जन्मकलिपि सर्वयोगिध्येयं श्रीवैकुण्ठस्थमैश्वरमेव रूपमावि विनवति संप्रति च श्रीवत्सकौस्तुभवनमालाकिरीटकुण्डलादिदिव्योपकरणशालिनि कम्बुकमलकौमोदकीचक्रवरधारिचतुर्भुजे श्रीमइनतेयवाहने निखिलमुरलोकसम्पादितराजराजेश्वराभिषेकादिमहावैभवे सर्वसुरासुरजेतरि विविधादिव्यलीलाविलासशीले सर्वावतारशिरोमणी साक्षावकुण्ठनायक निखिललोकदुःखविस्ताराय भुवमव अव्यक्त व्यक्तिमापन्नं मन्यन्ते मामवुद्धयः // परं भावमजानन्तोममाव्ययमनुत्तमम् // 24 // नाहं प्रकाशः सर्वस्य योगमायासमावृतः // मूढोयं नाभिजानाति लोकोमामजम. व्ययम् // 25 // तीर्ण विरिञ्चिप्रपञ्चासंभवि निरतिशयसौन्दर्यसारसर्वस्वमूर्ती बाललीलाविमोहितविधातरि तरणिकिरणोज्ज्वलदिष्यपीताम्बरे निरुपमश्यामसुन्दरे करदीकृतपारिजातार्थपराजितपुरन्दरे बाणयुद्धविजितशशाङ्कशखरे समस्तमुरासुरविजयीनरकप्रभृतिमहादतैयप्रकरपाणपर्यन्त सर्वस्वहारिणि श्रीदामादिपरमरमहावैभवकारिणि घोडशसहस्रदिव्यरूपधारिण्यपरिमेयगुणगरिमणि महामहिमान नारदमार्कण्डेयादिमहामुनिगणस्तुते त्वयि कथमविवेकिनोपि मनुष्यबुद्धिर्जीवबुद्धिवेत्यर्जुनाशङ्कामपनिनीषुराह भगवान् अहं सर्वस्व लोकस्य न प्रकाशः स्वेन रूपेण प्रकटोन भवामि किंतु केषांचिन्मङ्गक्तानामेव प्रकटोभवामीत्यभिप्रायः कथं सर्वस्य लोकस्य न प्रकटइत्यत्र हेतुमाह योगमायास|मावतः योगोमम सङ्कल्पस्तद्वशवर्तिनी माया योगमाया तयाऽयमभक्तोजनोमा स्वरूपेण न जानाति सङ्कल्पानुविधायिन्या मायया सम्यगावृतः सत्यपि ज्ञान कारणे ज्ञानविषयत्वायोग्यः कृतः अतोयदुक्तं परं भावमजानन्तइति तत्र मम सङ्कल्पएव कारणमित्युक्तं भवति अतोमम // 10 // For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org | मायया मृहआवतज्ञानः सन्नयं चनर्विधमकविलक्षणोलोकः सत्पपि ज्ञान कारणे मानजमव्ययमनायनन्तं परमेश्वर नाभिमानाति किंतु विपरीतवृष्ट्या मनुष्यमेव कंचिन्मन्यतइत्यर्थः विद्यमान वस्तुस्वरूपमाणोत्यविद्यमानं च किञ्चिायतीति लौकिकमायायामाप प्रसिद्ध | मेतत् // 28 // अतोमायया स्वाधीनया सर्वव्यामोहकत्वात्स्वयं प्रतिबद्धज्ञानत्वात् अहं अप्रतिबद्धसर्वविज्ञानः मायया सर्वाल्लोकान्मोहयन्नपि समतीतानि चिरविनष्टानि वर्तमानानि च भविष्याणि च एवं कालत्रयवर्तीनि भूतानि स्थावरजङ्गमानि सर्वाणि वेद जानामि हेअर्जुन अनोऽह सर्वज्ञः परमेश्वरहत्यत्र नास्ति संशयइत्यर्थः मां तु तुशब्दोज्ञानप्रतिबन्धद्योननार्थः मां सर्वदार्शनमपि मायाविनमिव मन्मायामोहितः कश्चन कोपि मदनुग्रहभागनं मद्भक्तं विना न बेद मन्मायामोहितत्वात् अतोमत्तत्त्ववेदनाभावा वेदाहं समतीतानि वर्तमानानि चार्जुन // अविष्याणि च भूतानि मां तु वेद न कश्चन | // 26 // इच्छादेपसमुत्त्थेन द्वन्द्वमोहेन भारत // सर्वभूतानि संमोहं सगै यान्ति परं / तप // 27 // |देव पायेण प्राणिनोमां न भजन्तइत्यभिप्रायः // 26 // योगमायां भगवत्तस्यविज्ञान प्रतिवन्धे हेतुमुक्त्वा देहेन्द्रिय| संघाताभिमानातिशयपूर्वक भोगाभिनिवेशं हेत्वन्तरमाह इच्छाषाभ्यामनुकूलपतिकूलविषयाभ्यां समुत्स्थितेन शीतोष्णसुखदुःखादिइन्दनिमित्तेन मोहेन अहं सुखी अहं दुःखीत्यादिविपर्ययेण सर्वाण्यापि भूतानि संमोहं विवेकायोग्यत्वं सर्गे स्थूलदेहोत्पत्तौ सत्यां यान्ति हेभारत हेपरंतपेति संबोधनवस्य कुलमहिमा स्वरूपशक्त्या च त्वां इन्दमोहाख्यः शत्रुर्नाभिभावतुमलमिति भावः नहीच्छाइषरहितं किञ्चिदपि भूतमस्ति न च ताभ्यामाविष्टस्य बहिर्विषयमाप ज्ञानं संभवति किं पुनरात्मविषयं अतोरागद्वेषव्याकुलान्तःकरणवात्सर्वाण्यपि भूतानि मां परमेश्वरमात्मभूतं न जानन्ति अतोन भजन्ते भजनीयमापि // 27 // यदि सर्वभूतानि संमोहं यान्ति कथं तार्ह चतुर्विधाः भजन्ते मामित्युक्त सत्यं सुकृतातिशयेन नेपां क्षीणपापत्वादित्याह येषां तु इतरलोकविलक्षणानां जनानां सफलज For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. न्मनां पुण्यकर्मणामनेकजन्मसु पुण्याचरणशीलानां तैस्तैः पुण्यः कर्मभिज्ञानप्रतिवन्ध पापमन्तगतं अन्तमवसानं प्राप्त ते पापाभावेन तनिमित्तेन इन्द्रमोहेन रागद्वेषादिनिवन्धनविपर्यासेन स्वतएव निर्मुक्ताः पुनरावृत्त्ययोग्यत्वेन त्यक्ताः वृढव्रताः अचाल्यसङ्कल्पाः सर्वथा भगवानेव भजनीयः सचैवंरूपएवेति प्रमाणजनिताप्रामाण्यशङ्काशून्यविज्ञानाः सन्तोमा परमात्मानं भजन्ते अनन्यशरणाः सन्तः सेवन्ते एतादृशाएव चतुर्विधाभजन्ते मामित्यत्र सुकृतिशब्देनोक्ताः अतः सर्वभूतानि संमोई यान्तीत्युत्सर्गः तेषां मध्ये ये सुकृतिनस्ते संमोहशून्याः मां भजन्तइत्यपवादहति न विरोधः . अयमेवोत्सर्गः प्रागपि प्रतिपादिताखभिर्गुणमयैर्भावैरित्यत्र तस्मात्सत्वशोधकपुण्यकर्मसञ्चयाय सर्वदा यतनीयमिति भावः // 28 // अथेदानीमर्जुनस्य प्रभमुत्थाप येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् // ते द्वन्दमोहनिर्मुक्ताभजन्ते मां दृढव्रताः | // 28 // जरामरणमोक्षाय मामाश्रित्य यतन्ति ये // ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलम् // 29 // यितुं सूत्रभूनी सोकावुच्येते अनयोरेव वृत्तिस्थानीयः उत्तरोध्यायोभविष्यति ये संसारदुःखानिधिण्णाः जरामरणमोक्षाय जरामरणादिविविधदुःसहसंसारदुःखनिरासाय तदेकहेतुं मां सगुणं भगवन्तमाश्रित्य इतरसर्वमुख्येन शरणं गत्वा यतन्ति यतन्ते मर्पितानि फलाभिसन्धिशून्यानि विहितानि कर्माणि कुर्वन्ति ते क्रमेण शुद्धान्तःकरणाः सन्तस्तज्जगत्कारणं मायाधिष्ठानं शुद्धं परं ब्रह्म निर्गुणं तत्पदलक्ष्यं मां विदुः तथा आत्मानं शरीरमधिकृत्य प्रकाशमानं कृत्स्नं उपाध्यपरिच्छिन्नं स्वंपदलक्ष्यं विदुः कर्म च तदु-| भयवेदनसाधनं गुरूपसदनश्रवणमननाद्यखिलं निरवशेष फलाव्यभिचारी विदुर्जानन्तीत्यर्थः // 22 // न चैवंभूतानां मद्भक्तानां मृत्युकालेऽपि विवशकरणतया महिस्मरणं शङ्कनीयं यतः साधिभूताधिदै अधिभूताधिदैवाभ्यां सहितं तया साधियज्ञं च अधियज्ञेन च सहितं मां ये विदुचिन्तयन्ति ते युक्तचेतसः सर्वदा मयि समाहितचेतसः सन्तस्तसंस्कारपारवान प्रयाणकाले प्राणोत्क्रमणकाले करण // 101 // For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मामस्यात्यन्तव्यग्रतायामपि चकारादयलेनैव मत्कृपया मां सर्वात्मानं विदर्जानन्ति तेषां मृतिकालेऽपि महाकारी वित्त वृत्तिः पूर्वोपचितसंस्कारपाटवाद्भवति तथा च ते मद्भक्तियोगात् कृतार्थास्वति भावः अधिभूताधिदेवाधिषज्ञ शद्वानुत्तरेऽध्यायेऽर्जुनप्रभपूर्वकं व्याख्यास्यति साधिभूताधिदैवं मां साधियज्ञं च ये विदुः // प्रयाणकालेऽपिच मां ते विदुर्युक्तचेतसः // 30 // इतिश्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानयोगोनाम सप्तमोऽध्यायः // 7 // // 7 // // 7 // // 7 // भगवानिति सर्वमनापितं तदत्रोत्तमाधिकारिणं प्रति ज्ञेयं मध्यमाधिकारिणं प्रति च ध्येयं लक्षणया मुख्यया च वृत्त्या तत्पदप्रतिपाद्य ब्रह्म निरूपितं // 30 // // इपिश्रीभगवद्गीतागुढार्यदीपिकायां मधुसूदनसरस्वतीविरचितायामधिकारिभेदेन ज्ञेयध्येयमतिपाद्यतत्त्वब्रह्मनिरुपणं नाम सप्तमोध्यायः // 7 // Aalhalोगमा 4. SHREFEREST For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 2558 श्रीकृष्णाय गीतामृतदुहे नमः पूर्वाध्यायान्ते ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलमित्यादिना सार्धश्लोकेन सापदार्याः ज्ञेयत्वेन भगवता सूत्रितास्तेषां वृत्तिस्थानीयोऽयमष्टमोऽध्यायआरभ्यते तत्र सूत्रितानि सप्तवस्तूनि विशेषतोबुभुत्समानः श्लोकाभ्यां तत्र ज्ञेयवे नोकं ब्रह्म कि सोपाधिक निरुपाधि वा एकमात्मानं देहमधिकृत्य तस्मिनधिटाने तिठतीत्यध्यात्म किं श्रोत्रादिकरणग्रामोवा प्रत्यक्चैतन्यं वा तथा कर्म चाखिलमित्यत्र किं कर्म यज्ञरूपमन्यदा "विज्ञानं यज्ञं तनुने कर्माणि तनुतेपिचेति ' श्रुतौ दैविध्यप्रवणान् तव मम च समत्वान् कथं वं मां पृच्छ सीति शङ्कामपनुदन् सर्वपुरषेभ्यः उत्तमस्य सर्वज्ञस्य तव न किंचिदज्ञेयमिति संबोधनेन सूचयति हे पुरुषोत्तमेति अधिभूतं च किं प्रोक्तं पृथिव्यादिभूतमधिकृत्य यत्किञ्चित्कार्य अधिभूतपदेन विवक्षितं किंवा समस्तमेव ॥अर्जुनउवाच // किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम // अधिभूतं च किं प्रो. | क्तमधिदैवं किमुच्यते // 1 // अधियज्ञः कथं कोत्र देहेस्मिन्मधुसूदन // प्रयाणकाले च कथं ज्ञेयोसि नियतात्मभिः॥२॥ 52525152525 总经总经的 Ni/5/52515255-565654505656:5055 कार्यजातं चकारः सर्वेषां प्रधानां सम्बयार्थः अधिदेवं किमुच्यते देवताविषयमनुध्यान वा सर्वदेवतेष्वादित्यमण्लादिष्वनुस्यूत चैतन्यं वा // 1 // अधि यज्ञोयज्ञमधिगतोदेवतात्मावा परब्रह्म वा सच कथं केन प्रकारेण चिन्तनीयः किं तादात्म्येन किं वात्यन्ताभेदेन सर्वथापि स किमस्मिन्देहे वर्तते ततोबहिर्वा देहे चेत् सकोर बुद्धयादिस्तव्यतिरिक्तोत्रा अधियज्ञः कथं कोत्रेति न प्रश्रयं किंतु सप्रकारएकएव प्रभइति द्रष्टव्यं परमकाराणकत्वादनायासेनैव सर्वोपद्रवनिवारकस्य भगवतोनायासेन मत्सन्देहोरद्रयानि धारणनीपस्कर मुक्तिमेति सूचयन्तबोधयति हेमधुसूदनेति प्रयाण काले च सर्वकरणग्रामवैयग्न्याचित्तसमाधानानुपपत्तेः कथं के प्रकारेण नियतात्मभिः समाहितवित्तै योतीति उकशासू बनार्थश्वकारः एतत्स सर्वज्ञत्वात्परमकायाणकबाब शरणागतं मां प्रति कययेत्यभिप्रायः // 2 // For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मी.म. अ.८. शाएवं सप्तानां प्रधानां क्रमेणोत्तरं विभिः श्लोकः प्रक्रमेण हि निर्णय प्रदुरभीष्टसिद्धिरनायासेन स्यादित्यभिप्रायवान् भगवानत्र लोके प्रभवयं क्रमेण निर्धारितवान् एवं द्वितीयश्लोकेऽपि प्रत्रयं तृतीयश्लोके खेकमिति विभागः निरुपाधिकमेव ब्रह्मात्र विवक्षित | ब्रह्मशब्देन ननु सोगाधिकनिप्रियमसनस्पोसरमाह अक्षरं न क्षरतीत्यविनाशि अभूते वा सर्वमिति सर्वव्यापकं अक्षरत्वात 'एतौ तदक्षरं गार्गि ब्राह्मणाअभिवदन्त्यस्थूलमनावत्याापक्रम्य एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधतौ तिष्ठतः नान्यदतोऽस्ति द्रहित्यादिमध्य परामश्य एतस्मिन्नु खल्वक्षर गार्याकाशओतश्च प्रोतवेत्युपसंहृतं श्रुत्या सर्वोपाधिशून्यं सर्वत्र प्रशासित अव्याकृताकाशान्तस्य कृत्स्नस्य प्रपञ्चस्य धारयित अस्मिश्च शरीरेन्द्रिय संबाते विज्ञातृ निष्पाधिकं चैतन्यं तदिह ब्रह्मेति विवक्षिनं एतदेव // श्रीभगवानुवाच // अक्षरं ब्रह्म परमं स्वभावोध्यात्म मुच्यते // भूतभावोद्भवकरोविसर्गः कर्मसंज्ञितः // 3 // 2555ะรังสรรรรระะะะ विवृणोति परमनिति परमं स्वप्रकाशपरमानन्दरू प्रशासनस्य कृत्स्त जड वर्गधारणस्य च लिङ्गस्य तत्रैवोपपत्तेः 'अक्षरमम्बरान्तरधृतेरिति न्यायान्' न विहाक्षरशमस्य वर्णमात्रे गूढत्वाच्छ्रतिलिङ्गाधिकरणन्यायमूल फेन 'सहयोगमपहरतीति' न्यायेन रथकारशब्देन जातिविशेषवलणवाख्यमक्षरमेव ग्रानं तत्रोक्तलिङ्गासंभवात् ओमित्येकाक्षरं ब्रह्मेति चपरेण विशेषणात् 'आनर्थक्यप्रतिहतानां विपरीतं बलाबलमिति' न्यायात वर्षासु रथकारआदधीतेत्यत्र त जातिविशेषे नास्त्यसंभवाति विशेषः अनन्यथासिद्धेन त लिहुन्न - तेर्वाधः 'आकाशस्तल्लिङ्गादित्यादौ विवतः एतावास्त्विह विशेषः अनन्यथासिद्धेन लिगन्न श्रुतेर्बाधे यत्र योगः संभवति तत्र सएव गृह्यते | मुख्यत्वात् यया आज्यैः सुबते पृष्टैः स्तुवतइत्यादौ यथा चात्रैवाक्षरशम्शेयत्र तु योगोऽपि न संभवति तत्र गौणी वृत्तिर्ययाऽकाशप्राणादिशब्देषु आकाश शन्दस्यापि ब्रह्मणि आसमन्तान काश तहतियोगः संभवतीति चेत् सरव गृह्यतामिति पञ्चपादी कृतः तथा च पारमर्ष / // 103 | For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्र 'प्रसिद्धेचति' कृतमत्र विस्तरेण तदेवं किं तद्ब्रह्मेति निर्णीतं अधुना किमध्यात्ममिति निर्णीयते यदक्षर ब्रह्मेत्युक्तं तस्यैव स्वभावः स्वोभावः स्वरूपं प्रत्यक्चैतन्यं न तु स्वस्व भावइति षष्ठीसमासः लक्षणाप्रसनन् पठीतत्पुरुषबाधेन कर्मधारयपरियहस्य श्रुतपदार्थान्वयेन निषादस्थपत्यधिकरणसिद्धत्वात् तस्मान ब्रह्मणः संवन्धि किंतु ब्रह्मस्वरूपमेव आत्मानं देहमधिकृत्य भोक्तृतया वर्तमानमध्यात्ममुच्यते अध्यात्मशब्देनाभिधीयते न करणग्रामइत्यर्थः यागदानहोमात्मकं वैदिक कमवात्र कर्मशब्देन विविक्षितमिति तृतीयपभोत्तरमाह भूतानां भवधर्मकाणां स्थावरजङ्गमानां भावमुत्पत्तिं उद्भवं वार्द्धं च करोति योविसर्गस्त्यागस्तत्तच्छास्त्रविहितोयागदानहोमात्मकः सइह कर्मसंज्ञितः कर्मशम्देनोक्तइति यावत तत्र देवतोडेशेन व्यत्यागोयागउत्तिष्ठद्धोमोवषटकारप्रयोगान्तः सव|| उपविष्टहोमः स्वाहाकारमयोगान्तः आसेचनपर्यन्तोहोमः परस्वत्वापत्तिपर्यन्तः स्वत्वत्यागोदान सर्वत्र च त्यागांशोनुगतः तस्य च भूत अधिभूतं क्षरोभावः पुरुषश्चाधिदैवतं // अधियज्ञोहमेवात्र देहे देहभृतांवर // 4 // | भावोद्भवकरले 'अनौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते आदित्याज्जायते वृष्टि वृष्टरनं ततः प्रजाइति ' स्मृतेः 'ते वाएते आहुती हुतेउत्क्रामतइत्यादि' श्रुतेश्च // 3 // संप्रत्यग्रिमप्रत्रयस्योत्तरमाह क्षरतीति क्षरोविनाशीभावोयत्किञ्चिज्जनिमबस्तुभूतं प्राणिजात| मधिकृत्य भवतीत्यधिभूतमुच्यते पुरुषोहिरण्यगर्भः समष्टिलिङ्गात्मा व्यष्टिसर्वकरणानुग्राहकः 'आत्मैवेदमग्रआसीत्पुरुषविधइत्युपक्रम्य सयन् पूस्मात्सर्वस्मात्सर्वात् पाप्मनऔषत्तस्मात्पुरुषइत्यादि। श्रुत्या प्रदिपादितः चकारात् 'सबै शरीरी प्रथमः सबै पुरुष उच्यते आदिकर्ता सभूतानां ब्रह्माये समवर्ततेत्यादि / स्मृत्या च प्रतिपादितः अधिदैवतं देवता|ग्न्यादित्यादीन्यधिकृत्य चक्षुरादिकरणान्यनुगण्हातीति तथोच्यते अधियज्ञः सर्वयज्ञाधियज्ञः सर्वयज्ञाधिष्ठाता सर्वयज्ञफलदा|यकच सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवता 'यज्ञोवै विष्णुरिति' श्रुतेः सत्र विष्णुरधियज्ञोहं वासुदेवएव न मद्भिन्नः कश्चित् अतएव परब्रह्मणः सकाशादत्यन्ताभेदेनैव प्रतिपत्तव्यइति कथमिति व्याख्यातं सचात्रास्मिन्मनुष्यदेहे यज्ञरूपेण वर्नने बुद्ध्यादिष्यतिरि कोविष्णुरूपत्वान् एतेन सकिमस्मिन्देहे ततोबहिर्वा देते चेत् कोत्र बुद्धयादिस्तव्यतिरिक्तोवेति सन्देहोनि 51525 For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 104 // रस्तः मनुष्यदेहे च यज्ञस्यावस्थान यज्ञस्य मनुष्यदेहनिर्वय॑त्वात् 'पुरुषो यज्ञः पुरुषस्तेन यज्ञोयइन पुरुस्तेन तनुतइत्यादि श्रुतेः' हे देह भनांवर सर्वप्राणिनां श्रेति संबोध पत् प्रतिक्षगं मसंभाषणान् कृतकृत्यस्त्वमेतद्वोधयोग्योसीति प्रोत्साहयत्यर्जुनं भगवान अर्जुनस्य सर्वप्राणिश्रेठलं भगवदनुपहातिशयभाननवालासिद्धमेव // 4 // इदानी प्रयाण काले च कथं ज्ञेपोसीति सप्तमस्यपत्रस्यात्तरमाह मामेव भगवन्तं वासुदेवं अघिय सगुणं निर्गगं वा परममक्षरं ब्रह्म नवाध्यात्मादिकं स्मरन् सदा चिन्तयन् तत्संस्कारपाटवात्समस्तकरणयामयम्यवत्यन्तकालेऽपि स्मरन् कलेवर मुक्त्वा शरीरेऽहं ममाभिमानं त्यक्त्वा प्राणवियोगकाले यः प्रयाति सगुणध्यानपक्षऽनियोतिरहः शुरुइत्यादिवक्ष्यमाणेन देवयानमार्गेण पितृयानमार्गाप्रकर्षण याति सउपासकोमडावं मद्रुपतां निर्गुणब्रह्मभावं हिर अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् // यः प्रयाति समद्भावं याति नास्त्यत्र | संशयः // 5 // यं यं वाऽपि स्मरन् भावं त्यजन्त्यन्ते कलेवरम् // तं तमेवैति कौन्तेय | सदा तद्भावभावितः // 6 // 1551525152519545055-565/11525t. ण्यगर्भलोकभोगान्ते याति प्रामोति निर्गुण ब्रह्मस्मरणपक्षे तु कलेवरं त्यक्त्वा प्रयातीति लोकदृष्ट्यभिप्राय 'न तस्थ प्राणाउत्क्रामन्त्यत्रैव समवलीयन्तइति श्रुतेस्तस्य प्राणोत्क्रमणाभावेन गत्यभावात् समद्भावं साक्षादेव याति 'ब्रह्मैव सन्ब्रह्माप्ये तीति। श्रुतेः नास्त्यत्र देहव्यतिरिक्तआत्मनि मद्भावप्राप्तौवा संशयः आत्मा देहाद्यतिरिक्तोन वा देहध्यतिरेकेपि ईश्वराद्भिन्नोन वेति सन्देहोन विद्यते 'छिद्यन्ते सर्वसंशयाइतिश्रुतेः, अत्र च कलेवर मुक्त्वा प्रयातीति देहाद्भिन्नत्वं मद्भावं यातीति चेश्वरादाभन्नत्वं जीवस्योक्तमिति द्रष्टव्यम् // 5 // अन्तकाले भगवन्तमनुध्यायनोभगवत्प्रापिनियतेति वदितमन्यदपि ये कंचित्काले ध्यायतोदेहं त्यजतस्तत्प्राप्तिरवश्यं भाविनीति दर्शयति न केवलं मा स्मरन मद्भा यातीति नियमः किं ताई यं यं भावं देवताविशेष चकारादन्य इपि यत्किञ्चिता स्मरश्चिन्तयन्नन्ते प्राणवियोगकाले कलेवरं // 14 // For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यजति स तं तमेव स्मर्यमाण भावमेव नान्यभेति प्रामोति हे कौन्तेयेति पितृष्वसपुत्रत्वेन स्नेहातिशय सूचयति तेन चावइयानुयाह्यत्वं तेन च प्रतारणाशकाशून्यत्वमिति अन्तकाले स्मरणोद्यमासंभवेऽपि पूर्वाभ्यासजनिता वासनैव स्मृतिहेतुरित्याह सदा सर्वदा तस्मिन् देवताविशेषादी भावोभावना वासना तद्भावः संभाषितः सम्पारितोयेन सतथा भाविततद्भावइत्यर्थः आहितान्यादेराकृतिगणवादाक्तिपदस्थ परनिपातः तद्भावेन तचिन्तनेन भावितोवासितवित्तइति वा // 6 // यस्मादेवं पूर्वस्मरणा भ्यासजनितान्त्याभावनैव तदानीं परवशस्य देहान्तरसातौ कारणं तस्मान्मद्विषयकान्स्वभावनोत्पत्त्यर्थं सर्वेषु कालेषु पूर्वमेवादरेण मां सगुणमीश्वरमनुस्मर चिन्तय यद्यन्तःकरणाशुद्धिवशान शक्नोषि सततमनुस्मर्तुं ततोन्तःकरणशुद्धये युध्यच अन्तःकरणशु 52515122452519525152515251952 | तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च // मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् | // 7 // अभ्यासयोगयुक्तेन चेतसा नान्यगामिना // परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् // 8 // चर्थ युद्धादिकं स्वधर्म कुरु युध्येति युद्धस्वेत्यर्थः एवं च नित्यनैमित्तिककमानुष्ठानेनाशुद्धिक्षयात् मयि भगवति वासुदेवे अर्पिते सङ्कल्पाध्यवसायलक्षणे मनोबुद्धी येन त्वया सत्वमीवृशः सर्वदा माचिन्तनपरः सन्मामेवैष्यसि प्राप्स्यासि असंशयोनात्र संशयोविद्यते इदं च सगुणब्रह्मचिन्तनमुपासकानामुक्तं तेषामन्त्यभावनासापेक्षत्वान् निर्गुणब्रह्मज्ञानिनां तु ज्ञानसमकालमेवाज्ञाननिवृत्तिलक्षणाया मुक्तः सिद्धत्वानास्त्यन्त्यभावनापेक्षेति द्रष्टव्यम् // 7 // तदेवं सतानामपि प्रभानामुत्तरमुक्त्या प्रयाणकाले भगवदनुस्मरणस्य भगवत्पानिलक्षणं फलं विवरीतुमारभते अभ्यासः सजातीयप्रत्ययप्रवाहोमाय विजातीयप्रत्ययानन्तरितः षष्ठे प्राग्व्याख्यातः सएव योगः समाधिस्तेन युक्तं तत्रैव व्यापृतं आत्माकारवत्तीनरवृत्तिशून्यं यचे नस्लेन चेतसा अभ्यासपाटवेन नान्यगामिना न अन्यत्र विषयान्तरे निरोधप्रयत्नं विनाऽपि गन्न शीलमस्येति तेन परत निरनिश / पुरुष पूर्ण व्यं दिवि द्योतनात्मन्यादित्ये भवं 'यथासावादि For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. त्यइतिश्रुतेः' याति गच्छति हे पार्थ अनुचिन्तयन् शास्त्राचार्योपदेशमनुध्यावन् // 8 // पुनरपि तमेवानुचिन्तयितव्यं गन्तव्यं च पुरषं विशिनाष्टि कविं क्रान्तदर्शिनं तेनातीतानागताद्यशेषवस्तुदर्शित्वेन सर्वशं पुराणं चिरन्तनं सर्वकारणत्वादनादिमिति यावत् अनुशासितारं सर्वस्य जगतोनियन्तारं अणोरणीयांसं सूक्ष्मादप्याकाशादेः सूक्ष्मतरं तदुपादानत्वात् सर्वस्य कर्मफलजातस्य धातारं विचित्रतया प्राणिभ्योविभतारं 'फलमतउपपत्तरित न्यायात् / न चिन्तयितुं शक्यमपरिमितमहित्वेन रूपं यस्य तं आदित्यस्येव सकलजगदवभासकोवर्णः प्रकाशीयस्य तं सर्वस्य जगतोऽवभासकमिाते यावन् अतएव तमसः परस्तात् तमसोमोहान्धकारादज्ञानलक्षणात्परस्तान् प्रकाशरूपत्वेन नमोविरोधिनमिति यावत् अनुस्मरेचिन्तयेद्यः कश्चिदपि सतं यातीति पूर्वेणैव संबन्धः सतं परं पुरुषमुपैति दिध्यमिति परेण वा सं कवि पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः // सर्वस्य धातारमचिन्त्यरूपमादित्यवर्ण तमसः परस्तात् // 9 // प्रयाणकाले मनसा चलेन भक्त्या युक्तोयोगवलेन चैव // भ्रुवोर्मध्ये प्राणमाघेश्य सम्यक् सतं परं पुरुषमुपैति विष्यम् // 10 // "99ววังวาระรวัวร์55555 बन्धः // 9 // कदा नदाऽनुस्मरणे प्रयत्नातिरेकोभ्यस्यते तदाह प्रवाणकाले अन्तकाले अचलेन एकाग्रेण मनसा तं पुरषं योऽनुस्मरोदित्यनुवर्तते कीदृशः भक्त्या परमेश्वराविषयेण परमेण प्रेम्णा युक्तीयोगस्य समाधेवलेन तज्जनिनसंस्कारसमहेन व्युत्त्थानसंस्कारविरोधिना च युक्तएव प्रथम त्वृदयपुण्डरीके वशीकृत्य ततऊर्ध्वगामिन्या सुषुम्नया नाडया गुरूपदिष्टमार्गेण भूमिजयक्रमेण भ्रुवोमध्ये आज्ञाचक्रे प्राणमावेश्य स्थापयित्वा सभ्यगप्रमत्तोब्रह्मरन्ध्रादुत्क्रम्य सएवमुपासकस्तं कविं पुराणमनुशासितारमित्यादिलक्षणं परं पुरुष दिव्यं द्योतनात्मकमुपैति प्रतिपद्यते // 10 // इदानी येनकेनचिदभिधानेन ध्यानकाले भगवदनुस्मरणे प्राप्ते सर्वैवेदायत्पदमामनन्ति तपांसि सर्वाणि च यदन्ति यदिच्छन्तोब्रह्मचर्य चरन्ति तत्ते पदं संग्रहेण धीमीत्येतदिल्यादिश्रुतिप्रतिपादितत्वेन प्रणवनवाभिधानेन तदनुस्मरणं कर्तव्यं नान्येन मन्त्रादिनेति नियन्तुमुपक्रमते यदक्षरमविनाशि ओद्वाराख्यं ब्रह्म वेदविदोवदन्ति 'एतदै तदक्षरं गार्गि ब्राह्मणाआभिवद // 105 For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir न्स्यस्थूलमनगवहस्वमदीर्घमित्यादि। वचनैः सर्वविशेषनिवर्तनेन प्रतिपादयन्ति न केवलं प्रमाणकुशलैरेव प्रतिपन्न किन्तु मक्तोपसृप्यतया नैरप्यनुभूतमित्याह विशन्ति स्वरूपतया सम्यग्दर्शनेन यदक्षरं यतयोयलशीलाः संन्यासिनोवीतरागानिस्पहाः न केवलं सिद्धैरनुभूतं साधकानामपि सर्वोपि प्रयासस्तदर्थइत्याह यदिच्छन्तोज्ञातुं नैष्ठिकाब्रह्मचारिणोब्रह्मचर्य गुरुकुलवासादि तपश्चरन्ति यावज्जीवं तदक्षराख्यं पदं पदनीयं तेनुभ्य सङ्ग्रहेण सङ्केपेणाहं प्रवक्ष्ये प्रकर्षेण कथयिष्यामि यथा तव बोधाभवति तथा अतस्तदक्षर कर्थ मया ज्ञेयामित्याकुलोमाभूरित्यभिप्रायः अत्र च परस्य ब्रह्मणोबाचकरूपेण च यः पुनरेतत्त्रिमात्रेणोमित्यननैवाक्षरेण पर पुरुषमभिध्यायीत सतमधिगच्छतीत्यादिवचनैर्मन्दमध्यमबुद्धीनां क्रममुक्तिफलकमुपासनमुक्तं तदेवेहापि विवक्षितं भगवताऽनोयोगधारणासहितमाङ्कारोपासनं | 25152525251551525152 यदक्षरं वेदविदोवदन्ति विशन्ति यद्यतयोवीतरागाः॥ यदिच्छन्तोब्रह्मचर्य चरन्ति तत्ते पदं सङ्ग्रहण प्रवक्ष्ये // 11 // सर्वहाराणि संयम्य मनोहदि निरुध्य च // मूांधायात्मनः प्राणमास्थितोयोगधारणाम् // 12 // 299NEM तत्फलं स्वस्वरूपं ततोपुनरावृत्तिस्तन्मार्गश्चेत्यर्थजातमुच्यते यावदध्यायसमाप्ति // 11 // तत्र प्रवक्ष्याति प्रतिज्ञातमर्थ सोपकरणमाह द्वाभ्यां सर्वाणीन्द्रियद्वाराणि संयम्य स्वस्वविषयेभ्यः प्रत्यात्दृत्य विषयदोषदर्शनाभ्यासात्तद्विमुखतामापादितैः श्रोत्रादिभिः शम्दादिविषयग्रहणमकुर्वन् बायेन्द्रियनिरोधेऽपि मनसः प्रचारः स्यादित्यतआह मनोत्दृदि निरुध्यच अभ्यासवैराग्याभ्यां षष्ठे व्याख्याताभ्यां वृदयदेशे मनोनिरुध्य निर्वत्तिकतामापाद्य च अन्तरपि विषयचिन्तामकुर्वनित्यर्थः एवं बहिरन्तरुपलब्धिद्वाराणि सर्वाणि संनिरुध्य क्रियाहारं प्राणमपि सर्वतोनिगृह्य भूमिजयक्रमेण मून्याधाय भुवोर्मध्ये तदुपरिच गुरूपदिष्टमार्गेणावेश्यात्मनोयोगधारणां आत्मविषयसमाधिरूपां धारणामास्थितः आत्मनइति देवतादिव्यावत्यर्थम् // 12 // ओमित्येक अक्षरं ब्रह्मवाचकत्वात्प्रतिमावद् ब्रह्मप्रतीकत्वाहा ब्रह्म व्याहरनुच्चरन् ओमिति व्याहरनित्येतावतैव निर्वाहे एकाक्षरमित्यनायासकथनेन स्तुत्ययं ओमिति व्याहरन् एकाक्षरं एकमाहितीय For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 106 // मक्षरमविनाशि सर्वव्यापकं ब्रह्म मां ओमित्यस्यायं स्मरानति वा तेन प्रण जास्तदभिधेयभूतञ्च मां चिन्तयन्मधन्यया नाडया देहं त्यजन् यः प्रयाति सयाति देवयानमार्गेग ब्रह्मलोकं गत्वा तद्भगाने परमां प्रकुटां गति मद्रपां अत्र पतञ्जलिना 'तीवसंवेगानामासनः समाधिलाभः' इत्युक्त्वा ईश्वरप्रणिधानाइत्युकं प्रणिधानं च व्याख्यातं तस्य वाचकः प्रणवः तज्जपस्तदर्थभावनामति समाधिसिद्धिरीश्वरप्रणिधानादिति च इहनु साक्षादेश ततः परमगानिलाभइत्युक्तं तस्मादविरोधाय ओमित्येकाक्षर ब्रह्म व्याहरन्मामनुस्मरत्रात्मनोयोगधारणामास्थितहति व्याख्येयं विचित्रफलत्वोपपत्तेान विरोधः / / 13 यएवं वायुनिरोधवैधुर्येण भ्रुवोर्मध्ये प्राणमावेश्य | मूर्धन्यया नाड्या देहं त्यक्तुं स्वेच्छया न शक्नोति किंतु कर्मक्षयेणैत्र परवशोदेहं त्यजति तस्य किं स्यादिति तदाह न विद्यते मद ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् // यः प्रयाति त्यजन्देहं सयाति परमां गतिम् // 13 // अनन्यचेताः सततं योमा स्मरति नित्यशः // तस्याहं सुलभः पार्थ नित्ययु. तस्य योगिनः॥१४॥ न्यविषये चेतोस्य सोऽनन्यचेताः सततं निरन्तरं नित्यशोयावज्जीव योमा स्मरति तस्य स्ववशत या वा देहं त्यजतोऽपि नित्ययुक्तस्य सततसमाहितचित्तस्य योगिनः सुलभः मुखेन लभ्योऽहं परमेश्वरः इतरेपामतिदुर्लभोपि हेपार्थ तवाहमतिसुलभोमा भैषीरित्याभप्रायः अत्र तस्यति 'पटीशेषे संबन्धसामान्ये कर्तरि न लोकेत्यादिना 'निषेधात् अत्र चानन्यचेतस्त्वेन सत्कारोऽत्यादरः सततमिति नैरन्तयं नित्यशइति दीर्घकालत्वं स्मरणस्योक्तं तेन सतु दीर्घकालनैरन्तर्यसत्कारासेवितोदृढभूमिरिति पातञ्जलं मतमनुसृतं H भवति तत्र सततमिल्यभ्यासउक्तोऽपि स्मरणपर्यवसायी तेन यावज्जीवं प्रतिक्षणं विक्षेपान्तरशून्यतया भगवदनुचिन्तनमेव परमगतिहेतु | मूर्धन्यया नाड्या तु स्वेच्छया प्राणोत्क्रमण भवतु नवेति नातीवायहः // 14 // भगवन्तं प्राप्ताः पुनरावर्तन्ते नवेति संदेहे नावर्तन्तइत्याह मा // 106 // For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मीश्वरं प्राप्य पुनर्जन्म मनुष्यादिदेहसंबन्धं कीदृशं दुःखालयं गर्भवासयोनिद्वारनिर्गमनाद्यनेकदुःखस्थानं अशाश्वतमास्थरं दृष्टनष्टप्राय नाम्वन्ति पुन वर्तन्तइत्यर्थः योमहात्मानः रजतमोमलरहितान्तःकरणाः शुद्धसत्वाः समुत्पनसम्यग्दर्शनामलोकभोगान्ते परमा सर्वोत्कृष्टां संसिद्धिं मुक्तिं गतास्ते अत्र मां प्राप्य सिद्धिंगताइतिवदतोपासकानां क्रममुक्तिदर्शिता // 18 // भगवन्तमुपागतानां सम्यग्दर्शिनामपुनरावृत्ती कथितायां ततोविमुखानामसम्यग्दार्शनां पुनरावृत्तिरर्थसिद्धेत्याह आब्रह्मभुवनात् भवन्त्यत्र भूतानीति भुवनं लोकः अभिविधावाकारः ब्रह्मलोकेन सह सर्वेऽपि लोकाः मदिमुखानामसम्यग्दर्शिनां भोगभूमयः पुनरावर्तिनः पुनरावर्तनशीलाः ब्रह्मभवनादिति पाडे भवनं वासस्थानामिति सरवार्थः हेअर्जुन स्वतःप्रसिद्धमहापौरुष किं तद्वदेव त्वां प्राप्तानामपि पुनरावृत्तिर्नत्याह मामीश्वरमेकमुपेत्य तु 12566555525505515251525ES 152552525512525tte मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् // नाप्नुवन्ति महात्मानः संसिद्धि परमां गताः // 15 // आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन // मामुपेत्य तु कौन्तेय पुनर्जन्म न | विद्यते // 16 // - शब्दोलोकान्तरवैलक्षण्यद्योतनार्थः अवधारणार्थोशा मामेव प्राप्य निर्वृताना हे कौन्तेय मानतोपि प्रसिद्धमहानुभाव पुनर्जन्म न विद्यते पुनरावत्तिर्नास्तीत्यर्थः अत्रार्जुन कौन्तेयेति संबोधन दयेन स्वरूपतः कारणतच शुद्धिर्ज्ञानसंपत्तये सूचिता अत्रेयं व्यवस्था ये क्रममुक्तिफलाभारुपासनाभिब्रह्मलों के प्राप्तास्तेषामेव तत्रोत्पन्नसम्यग्दर्शनानां ब्रह्मणासह मोक्षः येतु पञ्चाग्निविद्यादिभिरतत्क्रतवोऽपि तत्रगता| स्लेवान वश्यंभावि पुनर्जन्म अतएव क्रममुक्त्यभिप्रायेग 'ब्रह्मलोकमभिसंपद्यते नव पुनरावर्तने अनावृतिः शम्दादिति श्रुतिसूत्रयोरुपपत्तिः इतरत्र तेषामेह न पुनरावृत्तिः इमं मानवमावत नावर्तन्तइति हेममितिच विशेषणाद्गमनाधिकरणकल्पादन्यत्र पुनरावृत्तिः प्रतीयते||२६|ब्रह्मलोकलहिताः सर्वलो पुनरावर्तिनः कस्मात् काल परिच्छिन्नत्वादित्याह मनुस्यपारमाणेन सहस्र युगपर्यन्तः सहस्रं युगानि चतुर्युगानि पर्यन्तो For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. अ.८. // 107 // आसानं यस्य तन् 'चनुयुग सहस्रं तु ब्र गोदिन मुच्यतइति हि पौराणिक वचनं तादृशं ब्रमगः प्रनापतेरहर्दिनं यत् येविदुः तथा रात्रि युगसहसान्नां चतुर्यगतहस्रपर्यन्तां ये विदुरिति वर्तते तेऽहोरात्रविदः तएवाहोरात्रविदोयोगिनोजनाः येनु चन्द्रार्कगत्यैव विदुस्तेनाहोरात्रविदः स्वल्पर्शिवादेत्यभिप्रायः // 17 // यथोलैरहोरात्रैः पक्षमासादिगणनया पूर्ण वर्षशतं प्रजापतेः परमायुरिति कालपरिच्छिन्नखेनानित्योसौ तेन | तल्लोकात्पुनरावृत्तियुनत्र येत नतोऽर्वाचीनास्तेषां तदहर्मात्रपरिच्छ नत्वात्तत्तल्लोकेभ्यः पुनरावृचिरिति किमुवतव्यमित्याह अत्र दैनंदिनसृष्टिप्रलययोरे वक्त पक्रान्तत्वात्तत्र चाकाशादीनां सत्वादव्यक्तशब्देनाव्याकृतावस्था नोच्यते किंतु प्रजापतेः स्वापावस्थैव स्वापावस्थः प्रजापतिरिति यावत् अहरागमे प्रजापतेः प्रबोधसमये अव्यत्तात्तत्स्वापावस्थारूपाहार तयः दारीरविषयादिरूपाभोग 25555525155155525152525 सहर युगपर्यन्तमहर्यद्ब्रह्मणोविदुः // रात्रि युगसहस्रान्तां तेऽहोरात्रविदोजनाः // 17 // अव्यक्ताद्वयक्तयः सर्वाः प्रभवन्त्यहरागमे // राज्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके // 18 // भूतग्रामः सएवायं भूत्वा भूत्वा प्रलीयते // राज्यागमेऽवशः पार्थ प्रभवन्त्यहरागमे // 19 // 尽极尽於尔队的队长长出於 - भूमयः प्रभवन्ति व्यवहारक्षमतयाऽभिव्यज्यने राम्यागमे तस्य स्वापकाले पूर्वोक्ताः सर्वाअपि व्यक्तयः प्रलीयन्ते तिरोभवन्ति यतआविर्भूतास्तवैवाव्यक्तसंज्ञके कारणे पागुक्त स्वापावस्थे प्रजापतौ। 18 // एवमाशु विनाशित्वेऽपि संसारस्य न निवृत्तिः वेशकर्मादिभिरवशतया पुन:पुनः प्रादुर्भावात्प्रादुर्भुतस्य च पुनः क्लेशादिवशेनैव तिरोभावात्संसारे विपरिवर्तमानानां सर्वेषामपि प्राणिनामस्वातन्याइवशानामेव जन्ममरणादिदुःखप्रबन्धसंबन्धादलमनेन संसारेणेति वैराग्योत्पत्त्यर्थं समाननामरूपत्वेन च पुनःपुनः प्रादुर्भावात् कृतनाशाकृताभ्यागमपरिहारार्थवाऽह भूतग्रामोभूतसमुदायः स्थावरजङ्गमलक्षणोयः पूर्वस्मिन्कल्पे स्थितः सएवायं एतस्मिन् कल्पे जायमानोपि नतु प्रतिकल्पमन्योन्यच असत्कार्यवादानभ्युपगमान् ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् दिवं // 10 // For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org च पृथिवी चाग्तरिक्षमयोस्वरिति श्रुनेः 'समाननामरूपत्वावृत्तावविरोधीदर्शनात् स्मृतेश्चेति' न्यायाच अवशइत्यविद्याकामकर्मादिपरतन्त्रः हेपार्थ स्पष्टमितरत् // 19 // एवमवशानामुत्पतिविनाशप्रदर्शनेनाब्रह्मभुवनाल्लोकाः पुनरावर्तिनइत्येतायाख्यातं अधुना मामुपेत्य पुनर्जन्म न विद्यतइत्येताचाचष्टे द्वाभ्यां तस्माचराचरस्थूलप्रपनकारणभूताद्धिरण्यगर्भा| ख्यादव्य कापराव्यतिरिक्तः श्रेोवा तस्यापि कारणभूतः व्यतिरेकेपि सालक्षण्यं स्यादिति नेत्याह अन्योऽत्यन्तषिलक्षणः 'न तस्य प्रतिमा अस्तीति। श्रुतेः अव्य कोरूपादिहीनतया पाराद्यगोचरोभावः कल्पितेषु सर्वेषु कार्येषु सदूपेणानुगतः अतएव सनातनोनित्यः तुझदोहेवादनित्यादव्य कादुपादेयत्वं विस्वस्याव्य तस्य वैलक्षण्य सूचयति एतादशोयोभावः साहिरण्यगर्भश्व सर्वेषु भूनेषु परस्तस्मानु भावोऽन्योऽव्यक्तोऽन्यतात्सनातनः // यः ससर्वेयु भूतेपु नश्यत्सु न विनश्यति // 20 // अव्यक्ताक्षरइत्युक्तस्तमाहुः परमां गतिम् // यं प्राप्य न निवर्तन्ते तद्वाम परमं मम // 21 // नश्यत्स्वपि म विनश्यति उत्पद्यमानेष्वपि नोत्पद्यतइत्यर्थः हिरण्यगर्भस्था कार्यस्य भूताभिमानित्वात्तदुत्पत्तिविनाशाभ्यां युक्ताये वोत्पत्चिविनाशौ नतु तदनभिमानिनोकार्यस्य परमेश्वरस्येति भावः // 20 // योभावइहाव्यक्तइत्यक्षरइति चोक्तेऽन्यत्रापि श्रुतिः स्मतिषु च तं भावमाहुः श्रुतयः स्मतयश्व 'पुरुषानपरं किञ्चित्सा काष्ठा सापरागतिरित्याद्याः' परमामुत्पतिविनाशशून्यस्वप्रकाशपरमानन्दरूपां गतिं पुरुर्षार्थविश्रान्ति यं भावं प्राप्य न पुनः निवर्तन्ते संसाराय तद्धाम स्वरूप मम विष्णोः परम सर्वोत्कृष्ट मम धामेति राहोः शिरइतिवद्भेदकल्पनया षष्ठी अतोहमेव परमागतिरित्यर्थः // 21 // इदानीमनन्यचेताः सततं योमा स्मरति नित्यशः तस्याहं सुलभइति प्रागुक्तं भक्तिरसेगमेव तत्प्राप्युपायमाह सपरोनिरतिशयः पुरुषः परमात्माहमेव अनन्यथा न विद्य For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.4 // 108 // तेऽन्योविषयोयस्यां तया प्रेमलक्षणया भम्त्या उ-योनान्यथा सकइत्यपेक्षायामाह यस्य पुरुषस्यान्तःस्थान्यन्तर्वतीनि भूतानि सर्वाणि कार्याणि कारणान्तवर्तित्वात्कार्यस्य अतएव येन पुरुषेण सर्वमिदं कार्यजातं व्याप्न यस्मात्परं नापरमस्ति किञ्चिद्यस्मानाणीयोन ज्यायोस्ति कश्चित् वक्षइव स्तब्धादिवितिष्ठत्यकस्तेनेदं पूर्ण पुरुषेण सर्व यच किजिगत्सर्व दृश्यते श्रूयतेऽपिवा अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः सपर्यगाच्छुक्रामत्यादिश्रुतिभ्यः। // 22 // सगुणब्रह्मोपास कास्तत्पदं प्राप्य न निवर्तन्ने किंतु क्रमेण मुच्यन्ने तत्र तल्लोकभोगापागनुत्पन्नसम्यग्दर्शनानां तेषां मार्गापेक्षा विद्यते नतु सम्यग्दर्शिनामिव तदनपेक्षेत्युपासकानां तलोकपामये देवयानमार्गउपदिश्यते पितृयानमार्गोपन्यासस्तु तस्य स्तूयते प्राणोत्क्रमणानन्तरं यत्र यस्मिन्काले कालाभिमानिदेवतोपलक्षिते मार्गे पुरुषः सपरः पार्थ भक्त्या लभ्यस्त्वनन्यया // यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् // 22 // यत्र काले त्वनावृनिमावृत्तिं चैव योगिनः // प्रयातायान्ति तं कालं वक्ष्यामि भरतर्षभ // 23 // प्रयातायोगिनोध्यायिनः कर्मिणश्च अनावृत्तिमात्तिं च यान्ति देवयाने पथि प्रयाताध्यायिनोनावृत्तिं यान्ति पिल्याने पथि प्रयाताश्च कर्मिणआवृत्ति यान्ति यद्यपि देवयानेऽपि पथि प्रयाताः पुनरावर्तन्ते इत्यु कमान मभुपनालोकाः पुनरावर्तिन इत्यत्र तथापि पित याने पथि गताआवर्तन्तएव न केपि तत्र क्रममुक्तिभाजः देवयाने पथि गतास्तु यद्यपि कोचिदावर्तन्ते प्रतीकोपासकास्तडिल्लोकपर्यन्त गनाहिरण्यगर्भपर्यन्तममानवपुरुषनीताअपि पञ्चामिविद्यागपासकाः अतत्क्रतयोभोगान्ते निवर्तन्तएप तथाऽपि दहरापाकाः क्रमेण मुच्यन्ते भोगान्तइति न सर्वएवावर्तते अतएव पितयानः पन्थानियमेनावत्तिफलत्वानिकृष्टः अयं तु देवयानः पन्थाअना बत्ति कलत्वादतिप्रशस्तइति स्तुतिरुपपद्यते केषांचिदावृत्तावस्यनावृत्तिफलत्वस्यानपायात् तं देवयानं पितृयानं च कालं कालाभिमानीदेवतोपलक्षितं // 108 // For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मार्ग वक्ष्यामि हे भरतर्षभ अत्र कालशब्दस्य मुख्यार्थत्वे अग्निज्योतिधूमशद्वानामनुपपत्तिः गतिमृतिशब्दयोधेति तदनुरोधे नैकस्मिकालपदव लक्षणाश्रिता कालाभिमानिदेवतानां मार्गइयेऽपि बाहुल्यात् अग्निधूमयोस्तदितरयोः सतोरपि अग्निहोत्रशब्दवदेकदेशेनाप्युपलक्षणं कालशब्देन अन्यथा प्रातरग्निदेवतायाअभावात्तत्प्रख्यं चान्यशास्त्रमित्यनेन तस्य तस्य नामधेयता न स्यात् आम्रवणमिति च लौकिकोदृष्टान्तः॥ 23 // तत्रोपासकानां देवयानं पन्थानमाह अनियोतिरित्यर्चिरभिमानिन देवता लक्ष्यते अहरित्यहरभिमानिनी शुक्लपक्षइति शुक्लपक्षाभिमानिनी षण्मासाउत्तरायणामिति उत्तरायणरूपषण्मासाभिमानिनी देवतैव लक्ष्यते 'आतिवाहिकास्तल्लिङ्गादिति' न्यायान् एतवान्यासामपि श्रुत्युक्तानां देवतानामुपलक्षणार्थ तथा च अतिः 'चिरभिसंभवन्त्य अग्निज्योतिरहः शुक्लः षण्मासाउत्तरायणम् // तत्र प्रयातागच्छन्ति ब्रह्म ब्रह्मविदोजनाः // 21 // 长的职务总队总队总队长长长长 | विषोहरन्हआपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् पडुदङ्गेतिमासांस्तान्मातेभ्यः संवत्सरं संवत्सरादादित्यमादित्याचन्द्रमसं चन्द्रमसोविद्युतं तत्पुरुषोऽमानवः सएनान् ब्रह्मगमयत्येषदेवपथोब्रह्मपथएतेन प्रतिपद्यमानाइमं मानवमावतं नावर्तन्तइति' अत्र श्रुत्यन्तरानुसारा त्संवत्सरानन्तरं देवलोकदेवता ततोवायुदेवता ततआदित्यइत्यारे निर्णीतं एवं विद्युतोनन्तरं वरुणेन्द्रप्रजापतयस्तावता मार्गपरिपूर्तिः तत्रार्चिरहःशुक्लपक्षोत्तरायगदेवताइहोक्ताः संवत्सरोदेवलोकोवायुरादित्यश्चन्द्रभाविद्युदरुगइन्द्रः प्रजापतिश्चेत्यनुक्ताअपि द्रष्टव्याः तत्र देवयानमार्गे प्रयातागच्छन्ति ब्रह्मकार्योपाधिकं कार्य दरिरस्य 'गत्युपपत्तेरिति' न्यायान् निरुपाधिकं तु ब्रह्म तहारैव क्रममुक्तिफलस्वान् ब्रह्मविदः सगुणब्रह्मोपासकाजनाः अत्रैतेन प्रतिपद्यमानाइमं मानवमावतं नावनइति श्रुताविममिति विशेषणात् कल्पान्तरे केविदा वर्तन्तइति प्रतीयते अतएवात्र भगवतोदासितं श्रौतमार्गकथनेनैव व्याख्यानात् // 24 // देवयानमार्गस्तुत्यर्थ पितृयानमार्गमाह अ For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गी. म. // 19 // त्रापि धूमइति धूमाभिमानिनी देवता रात्रिरिति राज्यभिमानिनी कृष्णइति कृष्णपक्षाभिमानिनी षण्मासादक्षिणायनमिति दक्षिणायनाभिमानिनी लक्ष्यते एतदप्यन्यासां श्रुत्युक्तानामुपलक्षणं तथाहि श्रुतिः 'तेधूममभिसंभवन्ति धूमाद्रात्रि रात्रेरपर|पक्षमपरपक्षाद्यान् षड्दाक्षिणेति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोक पितृलोकादाकाशमाकाशाच्चन्द्रमसमेषसोमोराजा तहेवानामन्नं तहेवाभक्षयन्ति तस्मिन् यावत्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्त इति' सत्र धृमरात्रिकृष्णपक्षदक्षिणायन देवताइहोताः पितृलोकआकाशश्चन्द्र माइत्युक्ताअपिद्रष्टव्याः तत्र तस्मिन् पथि प्रयाताश्चान्द्रमसं ज्योतिः फलं योगी कर्मयोगीष्टापूर्त धूमोरात्रिस्तथा कृष्णः षण्मासादक्षिणायनम् // तत्र चान्द्रमसं ज्योतियोगी प्राप्यनिवर्तते // 25 // शुक्लकृष्णे गती लेते जगतः शाश्वते मते // एकया यात्यनावृत्तिमन्ययाऽ. वर्तते पुनः // 26 // नैते सृती पार्थ जानन् योगी मुह्यति कश्चन // तस्मात्सर्वेषु कालेपु योगयुक्तोभवार्जुन // 27 // दत्तकारी प्राप्य यावर्सपातमुषित्वा निवर्तते संपतत्यनेनेति संपातः कर्म तस्मादेतस्मादावृत्तिमार्गादनावृत्तिमार्गः श्रेयानित्यर्थः // 25 // उक्ती मार्गावुपसंहरति शुक्ला अर्चिरादिगतिः ज्ञानप्रकाशमयत्वात् कृष्णा धमादिगतिः ज्ञानहीनत्वेन तमोमयत्वात् ते एते शुक्ककृष्णे गती मार्गी हि प्रसिद्धे सगुणविद्याकर्माधिकारिणोः जगतः सर्वस्यापि शास्त्रज्ञस्य शाश्वते अनादी मते संसारस्थानादित्वात् तयोरेकया शुक्लया यात्यनावृत्ति कश्चित् अन्यया कृष्णया पुनरावर्तते सर्वोपि // 26 // गतरुपास्यत्वाय तविज्ञानं स्तौति एते सती मार्गों *हेपार्थ मानन् क्रममोक्षायैका पुनः संसारायापरेति निश्चिन्वन् योगी ध्याननिष्ठोन मुद्धति केवलं कर्म धमादिमार्गप्रापर्क कर्तव्यत्वेन न प्रत्येति कथन कचिदपि तस्माद्योगस्यापुनरावृत्तिफलत्वात्सर्वेषु कालेषु योगयुक्तः समाहितचिनोभवापुनरावृत्तये हेअर्जुन | // 27 // 1 // 109 // For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir विदेषु दर्भपवित्रपाणित्वप्राङ्मुखत्वगुर्वधीनत्वादिभिः सम्यगधीतेषु यज्ञेष्वङ्गोपाङ्गसाहित्येन श्रद्धया सम्यगनुष्टिनेषु तपस्व शाखोक्तेषु | मनोबुद्ध्यायैकाग्येण श्रद्धया सुननेषु दानेषु तुलापुरुषादिषु देशे काले पात्रे च श्रद्धया सम्यग्दत्तेषु यत्पुण्यफलं पुण्यस्य धर्मस्य फलं | स्वर्गस्वाराज्यादि, प्रदिष्टं शास्त्रेण अत्येत्यतिक्रामति तत्सर्व इदं पूर्वोक्तसप्तप्रश्ननिरूपणद्वारेणोक्तं विदित्वा सम्यगनुष्टानपर्यन्तमवधार्या वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् // अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् // 28 // // इतिश्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽक्षरपरब्रह्मयोगोनाम अष्टमोऽध्यायः // 8 // नष्ठाय च योगी ध्याननिष्ठः न केवलं तदतिक्रामति परं सर्वोत्कृष्टमैश्वरं स्थानमाद्यं सर्वकारणं उपैति च प्रतिपद्यते च सर्वकारणं ब्रह्मैव प्रामोतीत्यर्थः तदनेनाध्यायेन ध्येयत्वेन तत्पदार्थोव्याख्यातः॥२८॥ // इतिश्रीमद्भगवदीतागूढार्थीपिकायां मधुसूदनसरस्वतीविरचितायामधिकारिभेदेन अक्षरपरब्रह्मविवरणंनाम अष्टमोऽध्यायः // 8 // For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir श्रीकृष्णाय गीतामृत हे नमः पूर्वाध्याये मूर्धन्यनाडीद्वारकेण दृदयकण्उभ्रमध्यादिधारणासहितेन सर्वेन्द्रियहारसंयमगुणकेन योगेन स्वेच्छयोकान्तप्राणस्याचिरादिमार्गेण ब्रह्मलोकं प्रयातस्य तत्र सम्यग्ज्ञानोदयेन कल्पान्ते परब्रह्मपानिलक्षणा क्रममुक्तिर्व्याख्याता तत्र चानेनैव प्रकारेण मुक्तिलभ्यते नान्यथेत्याशय अनन्यचेताः सततं योमा स्मरति नित्यशः तस्याहं सुलभइत्यादिना भगवत्त त्वविज्ञानात्साक्षान्मोक्षप्राप्तिरभिहिता तत्र चानन्या भक्तिरसाधारणोतरित्यक्तं परुषः सपरः पार्थ भक्त्या तभ्यस्त्वनन्ययेति तत्र पूर्वोक्तयोगधार-८ णापूर्वकप्राणोत्क्रमणाचिरादिमार्गगमनकालविलम्बादिक्लेशमन्तरेणैव साक्षान्मोक्षप्राप्तये भगवत्तत्वस्य तद्भक्तेश्व विस्तरेण ज्ञापनाय नवमोऽध्यायआरभ्यते अष्टमे ध्येयब्रह्मनिरूपणेन तयाननिष्ठस्य गतिरुक्ता नवमेतु ज्ञेयब्रह्मनिरूपणेन ज्ञाननिष्ठस्य गतिरुच्यतइति सङ्केपः वित्र वक्ष्यमाणज्ञानस्तुत्यर्थात्रयः श्लोकाः इदं प्रारबहुधोक्तमयेच वक्ष्यमाणमधुनोच्यमानं ज्ञानं शब्दप्रमाणकं ब्रह्मतत्वविषयकं ते तुभ्यं // श्रीभगवानुवाच // इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे // ज्ञानं विज्ञानसहितं यः | ज्ञात्वा मोक्ष्यसे शुभात् // 1 // प्रवक्ष्यामि तुशब्दः पूर्वाध्यायोक्तादयानातानस्य वैलक्षण्यमाह इदमेव सम्यग्ज्ञानं साक्षान्मोक्षप्रापिसाधनं न तु ध्यानं तस्याज्ञानानिवर्तकत्वात् तत्त्वन्तःकरणशुद्धिद्वारेणेदमेव ज्ञानं संपाद्य क्रमेण मोक्षं जनयतीत्युक्तम् कीदृशं ज्ञानं गुह्यतमं गोपनीयतममतिरहस्यत्वात् | यतोविज्ञानसहितं ब्रह्मानुभवपर्यन्तं ईदशमतिरहस्यमप्य शिष्यगुणाधिक्याइक्ष्यामि ते तुभ्यं अनसूयवे असूया गुणेषु दोषदृष्टिस्तदाविष्करणादिफला सर्वदायमात्मैश्वर्यख्यापनेनात्मानं प्रशंसति मत्पुरस्तादित्य रूपा नद्राहिताय अनेनार्जवसंयमावपि शिष्यगुणी व्याख्याती पुनः|| कीदृशं ज्ञानं यज्ज्ञात्वा प्राप्य मोक्षसे सथएव संसारबन्धनादशुभात्सर्वदुःखहेतोः॥१॥ पुनस्तदाभिमुख्याय तज्ज्ञानं स्तौति राजविद्या सर्वासांविद्यानां राजा सर्वाविद्यानाशकत्वात् विद्यान्तरस्याविद्यैकदेशविरोधित्वात् तथा राजगुह्यं सां गुतानां राजा अनेकजन्मकृततुकृतसाध्यखेन बहुभिरज्ञानत्वात् राज इन्तादिस्वादुपसर्जस्य परनिपातः पवित्रनिदात्त प्रायश्चित्तई चिकमेव पापं निवर्त्यो निवृत्तं For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. च तत्स्वकारणे सूक्ष्मरूपेण तिष्ठत्येव यतः पुनस्तत्पापम्पचिनोति पुरुषः इदं तु अनेकजन्मसहस्रसंचिताना सर्वेषामपि पापानां स्थूलसूक्ष्मावस्थानां तत्कारणस्य चाज्ञानस्य सद्यएवोच्छेदक अनः सर्वोत्तमं पावनमिदमेव नचातीन्द्रिये धर्महवात्र कस्यचित्संदेहः स्वरूपतः फलतश्च प्रत्यक्षवादित्याह प्रत्यक्षावगमं अवगम्यतेऽनेनेत्यवगमामानं अगम्यो प्राप्यतहत्य गमः फलं प्रत्यक्षमवगमोमानमास्मिन्निति स्वरूपतः साक्षिप्रत्यक्षत्वं प्रत्यक्षोऽवगमोऽस्यति फलतः साक्षिप्रत्यक्षवं मयेदं विदितमतानष्टमिदानीमत्रममाज्ञानमिति हि सार्वलौकिकः साक्ष्यनुभवः एवं लोकानुभवसिद्धत्वेऽपि तज्ज्ञानं धर्म्य धर्मादनसेनं अनेकजन्मसांचेतनिष्कामधर्मफलं तर्हि दुःसम्पादं स्यान्नेस्याह सुसुखं कर्नु गुरूपदर्शितविचारसहकृतेन वेदान्तवाक्येन सुखेन कर्नु शक्यं न देशकालादिव्यवधानमपेक्षते प्र| माणवस्तुपरनम्त्रत्वाज्ज्ञानस्य एवमनायाससाध्यस्खे स्वल्पफलत्वं स्यादत्यायाससाध्यानामेव कर्मणां महाफलत्वदर्शनादिति नेत्याह। राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् // प्रत्यक्षावगमं धर्म्य सुसुखं कर्तुमव्ययम् // 2 // अश्रद्दधानाः पुरुषाधर्मस्यास्य परंतप // अप्राप्य मां निवर्तन्ते मृत्युसंसारवमनि // 3 // |अव्ययं एवमनायाससाध्यस्याप्यस्य फलतोव्ययोनास्तीत्यव्ययमक्षयफलमित्यर्थः कर्मणां वतिमहतामपि क्षयिफलस्वमेव योवा| एतदक्षरं गार्यविदित्वास्मिन्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवतीतिः श्रुतेः तस्मात्सर्वोत्कृष्टत्वाच्छदेयमेवात्मज्ञानम् // 2 // एवमप्यस्य सुकरखे सर्वोत्कृष्टस्त्रे च सर्वेऽपि कृतोत्र न प्रवर्तन्ते तथा च न कोणपे संसारी स्यादितआह|| अस्यात्मज्ञानाख्यस्य धर्मस्य स्वरूपे साधने फले च शास्त्रप्रतिपादितेऽपि अश्रधानाः वेदविरोधि कुहेतुदर्शन दूषितान्तःकरणतया प्रामाण्यममन्यमानाः पापकारिणोऽसुरसम्पदमारूहाः स्वमतिकल्पितेनोपायेन कथञ्चिद्यतमानाअपि शास्त्रविहितोपायाभावादप्राप्य मां मत्प्राप्तिसाधनमप्यलब्ध्वा निवर्तन्ते निश्रयेन वर्तन्ते क मृत्युयुक्ते संसारवमनि सर्वदा जननमरणप्रबन्धेन नारकितिर्यगादि| योनिष्वेव भ्रमन्तीत्यर्थः // 3 // तदेवं वक्तव्यतया प्रतिज्ञातस्य ज्ञानस्य विधिमुखेनेतरनिषेधमुखेन च स्तुत्याभिमुखीकृतमर्जुनप्रति तदेवाह For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir हाभ्यां इदं जगत्सर्व भूतभौतिकतत्कारणरूपं दृश्यजातं मदज्ञानकल्पितं मयाधिष्ठानन परमार्थसत्तासदुपेण स्फुरणरूपेण च ततं व्यानं रज्जुखण्डेनेव तदज्ञानकल्पितं सर्पधारादि त्वया वासुदेवेन परिच्छिन्नेन सर्व जगत् कथं ब्याप्न प्रत्यक्षविरोधादिति नेत्याह अव्यक्ता सर्वकरणागोचरीभूना स्वप्रकाशाइयचैतन्यसदानन्दरूपा मर्तिर्यस्य तेन मया व्यानमिदं सर्वं न वनेन देहेनेत्यर्थः अतएव सन्तीव स्फुरन्तीव मपेण स्थितानि मत्स्थानि सर्वभूतानि स्थावराणि जङ्गमानि च परमार्थतस्तु न चैवाहं तेषु कल्पितेषु भूतेष्ववस्थितः कल्पिताकल्पितयोः संचन्धायोगात् अतएवोक्तं यत्र यदध्यस्तं तत्कृतेन गुणेन दोषेण वाऽणुमावेणापि न संवध्यतइति // 4 // अतएव मया ततमिदं सर्व जगदव्यक्तमूर्तिना // मत्स्थानि सर्वभूतानि न चाहं तेष्वव स्थितः // 4 // न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् // भूतभृन्न च भूतस्थोममात्मा भूतभावनः // 5 // | दिविष्ठइबादित्ये कल्पितानि जलचलनादीनि मयि कल्पित्तानि भूतानि परमार्थतोमाय म सन्ति त्वमर्जुनः प्राकृतीं|| मनुष्यबुदि हित्वा पश्य पर्यालोचय मे योगं प्रभावमैश्वरं अघटनघटनाचातुर्य मायाविनहव ममावलोकयेत्यर्थः नाह | कस्यचिदाधेयोनापि कस्यचिदाधारस्तथाप्यहं सर्वेषु भूतेषु मयि च सर्वाणि भूतानीति महतीयं माया यतोभूतानि सर्वाणि कार्याण्युपादानतया बिभर्ति धारयति घोषयतीति च भूतभृत् भूतानि सर्वाणि कर्तृतयोत्पादयतीति भूतभावनः एवमभिन्नानिमित्तोपादानभूतोपि ममात्मा मम परमार्थस्वरूपभूतः सच्चिदानन्दघनोऽसङ्गाहितीयस्वरूपत्वान्न भूतस्थः परमार्थतोन भूतसंबन्धी स्वाबूगिव न परमार्थतः स्वकलितसंबन्धीत्यर्थः ममात्मेति राहोःशिरहतिवकल्पनया षष्टी // 5 // For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. // 112 // असंश्लिष्टयोरप्याधाराधेयभावं दृष्टान्तेनाह यथैवाऽसङ्गस्वभावे आकाशे स्थितोनित्यं सर्वदा उत्पत्तिस्थितिसंहारकालेषु वातीति वायुः सर्वदा चलनस्वभावः अतएव सर्वत्र गच्छतीति सर्वत्रगः महान् परिमाणतः एतादृशोपि न कदाप्याकाशेन सह संसृज्यते नथैवाऽसङ्गस्वभावे मयि संश्लेषमन्तरेणैव सर्वाणि भूतान्याकाशादीनि महान्ति सर्वत्रगानि च स्थितानीत्युपधारय विमृश्यावधारय // 6 // एवमुत्पत्तिकाले स्थितिकाले च कल्पितेन प्रपञ्चेनाऽसङ्गस्यात्मनोसंश्लेषमुक्त्वा प्रलयेऽपि तमाह सर्वाणि भूतानि कल्पक्षये प्रलयकाले मामिकां मच्छ[क्तित्वेन कल्पितां प्रकृति त्रिगुणात्मिकां मायां स्वकारणभतां यान्ति तत्रैव सूक्ष्मरूपेण लीयन्तहत्यर्थः हेकौन्तेयेत्युक्तार्थ पनस्तानि कल्पादौ सर्गकाले विसृजामि प्रकृतावविभागापन्नानि विभागेन व्यनज्मि अदं सर्वज्ञः सर्वशक्तिरीश्वरः // 7 // किंनिमित्ता परमेश्वरयथाऽऽकाशस्थितोनित्यं वायुः सर्वत्रगोमहान् // तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय // 6 // सर्वभूतानि कौन्तेय प्रकृति यान्ति मामिकाम् // कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् // 7 // प्रकृति स्वामवष्टभ्य विसृजामि पुनः पुनः // भूतग्राम मिमं कत्स्नमवशं प्रकृतेर्वशात् // 8 // स्येय सृष्टिर्न तावत्स्वभोगार्था तस्य सर्वसाक्षिभूतचैतन्यमात्रस्य भोक्तृत्वाभावात्तथात्वे वा संसारित्वेनेश्वरत्वब्याघातात् नाप्यन्योभोक्ता यथैर्य सृष्टिः चेतनान्तराभावात् ईश्वरस्यैव सर्वत्र जीवरूपेण स्थितत्वात् अचेतनस्य चाभोक्तृत्वात् | अतएव नापवर्गार्थापि सृष्टिः बन्धाभावादपवर्गाविरोधित्वाचेत्यायनपपत्तिः सृष्टेर्मायामयवं साधयन्ती नास्माकं पतिकुलेति न परिहर्तव्येत्यभिप्रेत्य मायामयत्वान्मिथ्यात्वं प्रपञ्चस्य वक्तुमारभते त्रिभिः प्रकृति मायाख्यामनिर्वचनीयां स्वां स्वस्मिन् कल्पितामवष्टभ्य स्वसत्तास्फूर्तिभ्यां दृढीकृत्य तस्याः प्रकृतेर्मायायावशादविद्याऽस्मितारागद्देषाभिनिवेशकारणावरणविक्षेपात्मकशक्तिप्रभावाज्जायमानमिमं सर्वप्रमाणसावधापितं भूतग्राममाकाशादिभूतसमुदायमहं मायावीव पुनःपुनर्विसृजामि विविधं सृजामि कल्पनामात्रेण स्वमगिव च स्वमप्रपञ्चम् ||8|| अतः नच नैव सृष्टिस्थितिप्रलयाख्यानि तानि मायाविनेव स्वमदृशेव च मया क्रियमाणा // 112 // For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नि मां निबनन्ति अनुपहनिग्रहाभ्यां न सुकृतदुष्कृतभागिनं कुर्वन्ति मिथ्याभूतत्वात् हेधनञ्जय युधिष्ठिरराजसूयार्थ सर्वान्राज्ञोजित्वा धनमात्दनवानिति महान्प्रभावः सूचितः प्रोत्साहनार्थं तानि कर्माणि कुतोन बभ्रन्ति तत्राह उदासीनवदासीनं यथा कधितुपेक्षकोहयोर्विवदमानयोर्जयपराजयासंसर्गी तस्कृतहर्षविषादाभ्यामसंसृष्टोनिर्विकारआस्ते तदनिर्विकारतयाऽसीनं इयोर्विवदमानयोरिहाभावादुपेक्षकस्वमात्रसाधर्म्यण वतिप्रत्ययः अतएव निर्विकारस्वात्तेषु सृष्ट्यादिकर्मस्त्रसक्तं अहं करोमीत्याभमानलक्षणेन सङ्गेन रहितं मां न निवभान्ति कर्माणीति युक्तमेव अन्वस्यापि हि कर्तत्वाभावे फलसद्धाभावे च कर्माणि न बन्धकारणानीयुक्तमनेन तदुभयसत्त्वे तु कोशकारहव कमभिर्बध्यते मृदइत्यभिप्रायः // 9 // भूतग्राममिमं विसृजाम्युदासीनवदासीनमिति च परस्परविरुद्धमिति शङ्कापरिहारार्थ पु 25852515251525152515251525152525 न च मां तानि कर्माणि निवन्धन्ति धनञ्जय // उदासीनवदासीनमसक्तं तेषु कर्मसु // 9 // मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् // हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते // 10 // 8888888888 नर्मायामयत्वमेव प्रकटयति मया सर्वतोदृशिमात्रस्वरूपेणाविक्रियेणाध्यक्षेण नियन्त्रा भासकेनावभासिता प्रकृति खिगुणात्मिका सत्वासत्त्वादिभिरनिर्वाच्या माया सूयते उत्पादयति सचराचर जगत् मायाविनाधिष्ठितेव मायाकल्पितगजतुरगादिकं न स्वहं सकार्यमायाभासनमन्तरेण करोमि व्यापारान्तरं हेतुना निमित्तेनानेनाध्यक्षत्वेन हेकौन्तेय जगत्सचराचरं विपरिवर्तते विविधं परिवर्तते जन्मादिविनाशान्तं विकारजातमनवरतमासादयतीत्यर्थः अतोभासकत्वमात्रेण व्यापारण विसृजामीत्युक्तं तावता चादित्यादेरिव कर्तृत्वाभावादुदासीनवदासीनमित्युक्तमिति न विरोधः तदुक्तं 'अस्य दैतेन्द्रजालस्य यदुपादानकारणं अज्ञानं तदुपाश्रित्य ब्रह्मकारणमुच्यतइति श्रुतिस्मृतिवादाश्रात्रार्थे सहस्रशउदाहार्याः // 10 // For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ... 17 एवं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वजन्नूनामात्मानमानन्दघनमनन्तमाप सन्तं अवजानन्ति मां साक्षादीश्वरोयमिनि नाद्रियन्ते निन्दन्ति || वा मूडामविवेकिनोजनास्तेषामवज्ञाहेतुं भ्रमं सूचयति मानुषीं तनुमाश्रितं मनुष्यतया प्रतीयमानां मतिमात्मेच्छया भक्तानुग्रहार्थ गहीतवन्तं मनुष्यतया प्रतीयमानेन देहेन व्यवहरन्तमिति यावत् ततश्च मनुष्योयामिति भ्रान्त्यागादितान्त्रःकरणाः मम परं भावं प्रकृष्टं पारमार्थिकं तवं सर्वभूतानां महान्तमीश्वरमजानन्नोयनाद्रियन्ते निदान्त वा तदनुरूपमेव मढत्वस्य || 11 // ते च भगवदवज्ञाननिन्दनजनितमहादुरितप्रतिबद्धबुद्धयोनिरन्तरं निरयनिवासार्हारव ईश्वरमन्तरेण कर्माण्येव नः फलं दास्यन्तीत्येवंरूपा मोघा निष्फलैवाशा फलप्रार्थना येषां ते अतएवेश्वरविमुखत्वान्मोघानि श्रममात्ररूपाण्यग्निहोत्रादीनि कर्माणि येषां ते तथा मोघमीश्वराप्रतिपादक अवजानन्ति मां मूढामानुषी तनुमाश्रितम् // परं भावमजानतोमम भूतमहेश्वरम् // 11 // मोघाशामोधकर्माणोमोघज्ञानाविचेतसः // राक्षसीमामुरी चैव प्रकृति मोहिनी भि. ताः॥१२॥ कुतर्कशास्त्रजनितं ज्ञानं येषां ते कुतएवं यतोविचेतसोभगवदवज्ञान जनितदारतप्रतिबद्धपिकविज्ञानाः किंच ते भगवदवज्ञानवगात् | राक्षसी तामसीं अपिहितहिंसाहेतुषिप्रधानां आसुरों च राजसी शाखानभ्यनुज्ञातविषयभोगहेतुरागप्रधानां च मोहिनी शास्त्रीयज्ञानभ्रंश हेतं प्रकृति स्वभावमाश्रिताप भवन्ति ततश्च त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः कामक्रोधस्तथा लोभइत्युक्तनरकद्वारभागितया नरकयातनामेव ते सततमनुभवन्तीत्यर्थः // 12 // भगवद्विमुखानां फलकामनायास्तत्रयुक्तस्य नित्यनैमित्तिककाम्यकर्मानुष्ठानस्य तत्पयुक्तस्य शाखीयज्ञानस्य च वैयर्थ्यापारलौकिकफलतत्साधनशुन्यास्तेनाप्यहिकलौकिक किञ्चित्कलमसि तेषां विवेकविज्ञानशून्यतया घिचेतसोहिते अतः सर्वपुरुषार्थवाद्याः शोच्याएव सर्वेषां ते एव चकारादित्युक्तं For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir अधुना के सर्वपुरुषार्थभाजोऽशोच्याः ये भगवदेशरणाइत्युच्यन्ते महानने जन्मकृतमुक्तः संस्कृतः क्षुद्रकामाद्यनभिभूतआत्मान्तःकरणं येषां तएव अभयं सत्वसंशुद्धिरित्यादिवक्ष्यमाणां देवीं सात्त्विकी प्रकृतिमाश्रिताः अतएवान्यस्मिन्मयतिरिक्ते नास्ति मनोयेषां ते भूतादि सर्वजगत्कारणमव्ययमविनाशिनं च मामीश्वरं ज्ञात्वा भजन्ति सेवन्ते // 13 // ते केन प्रकारेण भजन्तीत्युच्यते द्वाभ्यां सततं सर्वदा ब्रह्मनिष्ठं गुरुमुपसत्य वेदान्तवाक्यविचारेण गुरूपसदनेतरकालेच प्रणवजपोपनिषदावर्तनादिभिमा सर्वोपनिषत्पतिपायं ब्रह्मस्वरूप कीर्तयन्तः वेदान्तशास्वाध्ययनरूपश्रवणव्यापारविषयीकुर्वन्तइति यावत् तथा यतन्तश्च गुरुसन्निधावन्यत्र वा वेदान्ताविरोधितर्कानुसन्धानेनापामाण्यशद्वानास्कन्दितगुरूपदिष्टमत्स्वरूपावधारणाय यतमानाः 总部的各界的好容的; महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः // अजन्त्यनन्यमनसोज्ञात्वा भूतादिमव्ययम् // 13 // श्रवणनिर्धारितार्थवाधशङ्कापनोदकुतर्कानुसन्धानरूपमननपरायणाइति यावत् तथा वृढवताः दृढानि प्रतिपक्षवालयितुमशक्यानि अहिंसासत्यास्तेयब्रह्मचर्यापरिपहादीनि व्रतानि येषां ते शमदमादिसाधनसम्पन्नाइति यावत् तथा चोकं पतञ्जालना 'अहिंसा सत्यास्तेयब्रह्मचर्यापरिग्रहायमाः तेतु जानिदेशकालसमयानवच्छिमाः सार्वभौमामहाव्रतमिति'। मात्या ब्राह्मणत्वादिकया देशेन तीर्थादिना कालेन चलुर्दश्यादिना समयेन यज्ञायन्यत्वेनान वच्छिन्नाअहिंसादयः - सार्वभौमाः क्षिप्रमुढविक्षिप्तभूनिष्वपि भाव्यमानाः कस्यामपि जातौ कस्मिन्नपिदेशे कस्मिन्नपि काले यज्ञादिप्रयोजनेऽपि हिंसां न कारप्यामीत्येवंरूपेण किंचिदप्यपर्युदस्य सामान्येन प्रवृत्तारते महाव्रतमित्युच्यन्तइत्यर्थः तथा नमस्यन्तश्च मां| कायवाभनोभिर्नमस्कुर्वन्नथ मां भगवन्तं वासुदेवं सकलकल्यागगुणनिधानमिष्टदेवतारूपेण गुरुरूषेण च स्थितं चकारात् | For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 114 // 'श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवन अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदन मिति' वन्दनसहचरितं श्रवणाद्यपि बोद्धव्यं अर्चनं पादसेवनमित्यपि गुरुरूपे तास्मन् सुकरमेव अत्र मामिति पुनर्वचनं सगुणरूपपरामर्शाथ अन्यथा वैयर्थ्यप्रसङ्गात् नथा भक्त्या मद्विषयेण परेण प्रेरणा नित्ययुक्ताः सर्वदा संयुक्ताः एतेन सर्वसाधनपोकल्यं प्रतिबन्धकाभावश्च दार्शतः 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ तस्यैते कथितार्थाः प्रकाशन्ते महात्मन इति' श्रुतेः पनजलिना चोकं ततः प्रत्यक्चेननाधिगमोप्यन्तरायाभावश्चेति। ततईश्वरप्रणिधानात्प्रत्यक्चेतनस्य त्वंपदलल्यस्याधिगमः साक्षात्कारोभवति अन्तरायाणां विघ्नानां चाभावोभवतीति' सूत्रस्यार्थः तदेवं शमदमादिसाधनसम्पन्नावेदान्तश्रवणमननपरायणाः परमेश्वरे परमगुरौ प्रेम्णा नमस्कारादिना च विगतविघ्नाः परिपूर्णसर्वसाधनाः 52952525525450525852525252525 सततं कीर्तयन्तोमा यतन्तश्च दृढव्रताः // नमस्यन्तश्च मां भक्त्या नित्ययुक्ताउपासते // 11 // सन्तोमामुपासते विजातीयप्रत्ययानन्तरितेन सजातीयप्रत्ययप्रवाहेण श्रवणमननात्तरभाविना सन्ततं चिन्तयन्ति महात्मानः अनने निदिध्यासनं चरमसाधनं दर्शितं एतादृशसाधनपोकल्येसति यद्देदान्तवाक्यजमखण्डगोचरं साक्षात्काररूपमहं ब्रह्मास्मीति ज्ञानं सत्स शाकलकास्पष्ट सर्वसाधनफलमतं स्वोत्पत्तिमात्रेण दीपइव तमः सकलमज्ञान तत्कार्य च नाशयतीति निरपेक्षमेव | |साक्षान्मोक्षहेतुर्न तु भूमिजयक्रमेण भ्रमध्ये प्राणप्रवेशनं मूर्धन्यया नाड्या प्राणोत्क्रमणचिरादिमार्गेण ब्रह्मलोकगमनं तद्भोगान्तकालविलम्ब वा प्रतीक्ष्यते अतोयत्यापतिज्ञातं इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ज्ञानमिति तदेतदुक्तं फलंञ्चास्या शुभान्मोक्षणं प्रागुक्तमेवेतीह पुनर्नोक्तं एवमत्रायं गम्भीरोभगवतोऽभिप्रायः उत्तानार्थस्तु प्रकटएव // 14 // इदानीं यएवमुक्तश्रवणमनननिदिध्यासनासमर्थास्तेपि त्रिविधाउत्तमामध्यमामन्दावेति सर्वेऽपि स्वानुरूप्येण मामुपा For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir | सतइत्याह अन्ये पूर्वोक्तसाधनानुष्टानासमर्थाः ज्ञानयज्ञेन त्वं वा अहमस्मि भगवोदेवते अहं वै त्वमसीत्यादिश्रुत्युक्तमहंग्रहोपासनं ज्ञानं सएव परमेश्वरयजनरूपत्वाद्यज्ञस्तेन चकारएवार्थे अपिशब्दः साधनान्तरत्यागार्थः केचित्साधनान्तरनिस्पृहाः सन्त उपास्योपा-1 सकाभेदचिन्तारूपेण ज्ञान यज्ञेनैकत्वेन भेदव्यावत्या मामेवोपासते चिन्तयन्त्युत्तमाः अन्यत् केचिन्मध्यमाः पृथक्वेनोपास्योपासक योर्भेदेनादित्योब्रह्मेत्यादेशइत्यादिश्रुत्युक्तेन प्रतीकोपासनरूपेण ज्ञानयज्ञेन मामेवोपासते अन्येत्वहंग्रहोपासने प्रतीकोपासने चासमर्थाः कोचिन्मन्दाः कांचिदन्यां देवतां चोपासीनाः कानिचित्कर्माणि चाकुर्वाणाबहुधा तैस्तेर्बहुभिः प्रकारैविश्वरूपं सर्वात्मानं मामेवोपासते तेनतेन ज्ञानयज्ञेनेति उत्तरोत्तराणां क्रमेण पूर्वपूर्वभूमिलाभः // 18 // यदि बहुधोपासते नहि कथं त्वामेवेत्याशङ्ग्यात्मनोविश्वरूपत्वं 52515255252515251525250 ज्ञानयज्ञेन चाप्यन्ये यजन्तोमामुपासते // एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् // 15 // अहं कतुरहं यज्ञः स्वधाहमहमौषधम् // मन्त्रोहमहमेवाज्यमहमग्निरहं हुतम् // 16 // ร์รีธรรมราะระะะะะะะะะะะะ / प्रपञ्चयति चतुर्भिः सर्वस्वरूपोहमिति वक्तव्ये तत्तदेकदेशकथनमवयत्यानुवादेन वैश्वानरे द्वादशकपालेऽष्टाकपालत्वादिकथनवत् क्रतुः औतोमिष्टोमादिः यज्ञः स्माविश्वदेवादिः महायज्ञत्वेन श्रुतिस्मृतिप्रसिद्धः स्वधान्नं पितभ्योदीयमानं औषधं ओषधिप्रभवमन्नं सर्वेः प्राणिभिर्भज्यमानं भेषजं वा मन्त्रीयाज्यापरोनवाझ्यादिये नोद्दिश्यहावर्दीयते देवेभ्यः आज्यं घतं सर्वहविरुपलक्षणमिदं अग्निराहवनीयादिः | हविः प्रक्षेपाधिकरण हुतं हवनं हविः प्रक्षेपः एतत्सर्वमहं परमेश्वरएव एतदेकैकज्ञानमा भगवदुपासनमिति कथयितुं प्रत्येकमहंशब्दः क्रियाकारकफलजातं किमपि भगवदनिरिक्तं नास्तीति समुदायार्थः // 16 // किंच अस्य जगतः सर्वस्य प्राणिजातस्य पिता जनायिता माता जनयित्री धाता पोषयिता तत्तत्कर्मफलाविधाता वा पितामहः पितुः For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गो. म. अ.९. पिता घेद्यं वेदितव्यं वस्तु पूयतेऽनेनेति पवित्रं पावनं शुद्धिहेतुर्गङ्गास्नानगायत्रीजपादि वेदितव्ये ब्रह्माणि वेदनसाधनमोहारः नियताक्षरपादा क् गीतिविशिष्टा सैव साम सामपदंतु गीतिमात्रस्यैवाभिधायकमित्यन्यत् गीतिरहितमनियताक्षरं यजुः एतत्रिविधं मन्त्रजातं कर्मोपयोगि चकारादथर्वाङ्गिरसोऽपिगृह्यन्ते एवकारोऽहमेवेत्यवधारणार्थः // 17 // किंच गम्यतइतिगतिः कर्मफलं 'ब्रह्मा विश्वसृजोधर्मोमहानव्यक्तमेव च उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणइत्येवं' मन्वायुक्तं भी पोष्टा सुखसाधनस्यैव दाता प्रभुः स्वामी मदीयोयमिति स्वीकर्ता साक्षी सर्वप्राणिनां शुभाशुभद्रष्टा निवसन्त्यस्मिन्निति निवासोभोगस्थानं शीयतेदुःखमस्मिनिति शरणं प्रपन्नानामानिदृत् सुत्दृत् प्रत्युपकारानपेक्षःसन्नुपकारी प्रभवउत्पत्तिः प्रलयोविनाशः स्थानं स्थितिः यहा पिताहमस्य जगतोमाता धाता पितामहः // वेद्यं पवित्रमोङ्कारक्सामयजुरेव च // 17 // गतिर्भाप्रभुः साक्षी निवासः शरणं सुहत् // प्रभवः प्रलयः स्थानं निधानं वीजमव्ययम् // 18 // तपाम्यहमहं वर्ष निगृहाम्युत्तृजामि च // अमृतं चैव मृत्युश्च तदसच्चाहमर्जुन // 19 // 1251525thetR5505151503552 प्रकरण भवन्त्यनेनेति प्रभवः स्रटा प्रकर्षण लीयन्तेनेनेति प्रलयः संहर्ता तिष्ठन्त्यस्मिनिति स्थानमाधारः निधीयते निक्षिप्यते तत्कालभोगायोग्यतया कालान्तरोपभोग्य वस्त्वस्मिन्नति निधानं सूक्ष्मरूपसर्ववस्त्वधिकरणं प्रलयस्थानमिति यावत् बाइपद्मादि-I7. निधिर्वा बीजमुत्पनिकारणमव्ययमविनाशि नतु * ब्रीद्यादिवद्विनश्वरं तेनानाद्यनन्तं यत्कारणं तदप्यहमेवेति पूर्वेणैव संबन्धः // 18 // किंच तपाम्यहमादित्यः सन् ततश्च तापवशादहं वर्ष पूर्ववृष्टिरूपं रसं पृथिव्यानिगाहाम्याकर्षामि कैपिद्रश्मिभिरटस् मासे पुनस्तमेव निगृहीतं रस चतुषु मासेषु कैश्चिद्राश्मिभिरुत्सृजामि च वृष्टिरूपेण प्रक्षिपामि |च भूमौ अमृतं च देवानां सर्वप्राणिनां जीवन वा एवकारस्याहमित्यनेन संबन्धः मन्युश्च मानां सर्वप्राणिनां विनाशोवा सत् For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir यत्संबन्धितया याद्विद्यते तत्तत्र सत् असच यवन्धितया यन्त्र विद्यते तत्तत्रासत् एतत्सर्वमहमेव हेअर्जुन तस्मात्सर्वात्मानं मां विदित्वा स्वस्वाधिकारानुसारेण बहुभिः प्रकारैर्मामेवोपासतइत्युपपन्नम् / / 19 // एवमेकत्वेन पृथक्त्वेन बहुधाचेति त्रिविधाअपि निकामाः सन्तोभगवन्तमुपासीनाः सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण क्रमेण मुच्यन्ते येनु सकामाः सन्तोन केनापि प्रकारेण भगवन्तमुपासते किंतु स्वस्वकामसाधनानि काम्यान्येव कर्माण्यनुतिष्टान्त ते सत्त्व शोधकाभावेन ज्ञानसाधनमनधिरूढाः पुनःपुनर्जन्ममरणप्रबन्धेन सर्वदा संसारदुःखमेवानुभवन्तीत्याह द्वाभ्यां ऋग्वेदयजुर्वेदसामवेदलक्षणा हौत्राध्वर्यौहानप्रतिपत्तिहेतवस्तिस्रोविद्यायेषां ते विविद्याएव स्वार्थकताईतेन विद्यास्तिस्रोविद्यावदन्तीति वा वेदत्रयविदोयाज्ञिकायज्ञैरमिष्टोमादिभिः क्रमेण सवनत्रये वसुरुद्रादित्यरूपिणं मामीश्वर Retrit5450520525555 i vestite al विद्यामां सोमपाः पूतपापायज्ञैरिष्टा स्वर्गतिं प्रार्थयन्ते // ते पुण्यमासाद्य सुरेन्द्रलोक| मनन्ति दिव्यान्दिवि देवभोगान् // 20 // ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति // एवं त्रयीधर्ममनुप्रपन्नागतागतं कामकामालभन्ते // 21 // मिटा तद्रूपेण मामजाननोऽपि वस्तुवृत्तेन पूजयित्वा अभिष्टुत्य हुत्वा च सोमं पिबन्तीति सोमपाः सन्तस्तेनैव सोमपानेन पृतपापानिरस्त स्वभोगप्रतिवन्धकपापाः सकामतया स्वर्गाने प्रार्थयन्ते नतु सत्वशुद्धिज्ञानोत्पत्त्यादि ते दिवि स्वर्गे लोके पुण्यं पुण्यफलं सर्वोत्कृष्टं सुरेन्द्रलोकं शतक्रतोः स्थानमासाद्य दिव्यान मनुष्यैरलभ्यान् देवभोगान् देवदेहोपभोग्यान् कामानभान्ति भुञ्जते // 20 // ततः किमनिटमिति तदाह ने सकामास्तं काम्येन पण्येन प्राप्त विशालं विस्तीर्ण स्वर्गलोकं भक्त्वा तद्भोगजनके पण्ये क्षीणे सति तदेहनाशात्पनर्देहपडणाय मर्त्यलोकं विशन्ति पुनर्गर्भवासादियातनाअनुभवन्तीत्यर्थः पुनःपुनरेवं उक्तप्रकारेण हि प्रसिद्धयर्थः त्रैधयं हौवाध्वर्यवौदात्रधर्मत्रयाह ज्योतिटोमादिकं काम्यं कर्म त्रयोधर्ममिति पाठेऽपि त्रय्या वेदत्रयेण प्रतिपादितं धर्ममिाते सस्वार्थः अनुपपन्नाः अनादौ संसारे पूर्व vtivit For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.९ 11 // प्रात पत्त्यपेक्षयाऽनुशब्दः पूर्वप्रतिपत्त्यनन्तरं मनुष्यलोकमागत्य पुनः प्रतिपन्नाः कामकामादिव्यान् भोगान् कामयमानाएवं गतागतं लभन्ते कर्म कृत्वा स्वर्ग यान्ति ततआगत्य पुनः कर्म कुर्वन्तीत्येवं. गर्भवासादियातनाप्रवाहस्तेषामनिशमनुवर्ततइत्याभप्रायः // 21 // निष्कामाः सम्यग्दार्शनस्तु अन्योभेददृष्टिविषयोन विद्यते येषां तेऽनन्याः सर्वातदार्शनः सर्वभोगनिःस्पृहाः अहमेव भगवान्यासुदेवः सर्वात्मा नमङ्यतिरिक्तं किंचिदरतीति ज्ञात्वा तमेव प्रत्यञ्चं सदा चिन्तयन्तोमा नारायणमात्मत्वेन ये जनाः साधनचतुथ्यसम्पन्नाः सन्यासिन : परि सर्वतोनवच्छिन्नतया पश्यन्ति ते मदनन्यतया कृतकृत्याएवति शेषः अद्वैतदर्शननिष्ठानामत्यन्तनिष्कामानां तेषां स्वयमप्रयतमानानां कथं योगक्षेमौ स्यातामित्यतआह तेषां अनन्याश्चिन्तयन्तोमा ये जनाः पर्युपासते // तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् // 22 // येऽप्यन्यदेवताभक्तायजन्ते श्रद्धयान्विताः // तेऽपि मामेव कौन्तेय यजन्त्याविKI धिपूर्वकम् // 23 // :516151525152515251552515251525 दानित्याभियुक्तानां नित्यमनवरतमादरेण ध्याने व्यापतानां देहयात्रामात्रार्थमप्यप्रयतमानानां योगं च क्षेमं च अलब्धस्य लाभं लब्धस्य परिरक्षणं च शरीरस्थित्यर्थं योगक्षेममकामयमानानामपि वहामि प्रापयाम्यहं सर्वेश्वरः प्रियोहि ज्ञानिनोत्यर्थमहं स च मम प्रियः उदाराः सर्वएवैते ज्ञानी स्वात्मैव मे मतमिति युक्तं यद्यपि सर्वेषामपि योगक्षेमं वहति भगवान् तथाप्यन्ये प्रयत्न मुत्पाद्य तद्वारा वहति ज्ञानिनांतु तदर्य प्रयत्नमनुत्पाद्य बहतीति विशेषः // 22 // नन्वन्याअपि देवतास्त्वमेव स्वयतिरिक्तस्य वस्त्वन्तरस्याभावात् तथा च देवतान्तरभक्ताअपि त्वामेव भजन्तइति न कोपि विशेषः स्यान् तेन गतागतं कामकामावसुरुद्रादित्यादिभक्तालभन्ते अनन्याश्चिन्तयन्तोमांतु कृतकृत्याइति कथमुक्तं नत्राह यथा मद्भक्तामामेव यजन्ति तथा येऽन्यदेवतानां वस्त्रादीनां भक्तायजन्ते For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिष्टोमादिभिः श्रद्धया आस्तिक्यबुद्धया अन्विताः तेऽपि मद्भक्ताइव हेकौन्तेय तत्तहेवतारूपेण स्थितं मामेव यजन्ति पूजयन्ति अविधिपूर्वकं अविधिरज्ञानं तत्पूर्वकं सर्वात्मत्वेन मामज्ञात्वा मद्भिन्नत्वेन वस्वादीन् कल्पयित्वा यजन्तीत्यर्थः // 23 // अविधिपूर्वकत्वं विष्वन फलपच्यतिममीषामा अहं भगवान वासुदेवएव सर्वेषां यज्ञानां श्रीतानां स्मार्तानां च तत्सहेवनारूपेण भोक्ता च स्वेनान्तर्यामिरूपेण अधियज्ञत्वात् प्रभुश्च फलदाता चेति प्रसिद्धमेतत् देवतान्तरयाजिनस्तु मामविशं तत्त्वेन भोक्तृत्वेन प्रभुत्वेन च भगवान्बासुदेवस वस्वादिरूपेण यज्ञानां भोक्ता स्वेन रूपेण च फलदाता न तदन्योअस्ति कश्चिदाराध्यइत्येवंरूपेण न जानन्ति अनोमत्स्वरूपापरिज्ञानान्महतायासेनेष्वाऽपि मय्यनर्पितकर्माणस्तत्तदेवलोकं धूमादिमार्गेण गत्वा तद्भोगान्ते च्यवन्ति अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च // न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते // 24 // यान्ति देवव्रतादेवान् पितॄन् यान्ति पितृव्रताः // भूतानि यान्ति भूतेज्यायान्ति भद्याजिनोऽपि माम् // 25 // प्रच्यवन्ते तद्भोगजनककर्मक्षयात्तदेहादिवियुकाः पुनहग्रहणाय मनुष्यलोकं प्रत्यावर्तन्ते येतु तत्तद्देवतातु भगवन्तमेव सर्वान्तर्यामिणं पश्यन्तोयजन्ते ते भगवर्पितकर्माणस्तद्विद्यासहितकर्मवशादर्विरादिमार्गेण ब्रह्मलोकं गत्वा तत्रोत्पन्नसम्यग्दर्शनास्तद्भोगान्ते मुच्यन्तइति विवेकः // 24 // देवतान्तरयाजिनामनावृत्तिफलाभावेऽपि तत्तद्देवतायागानुरूपक्षुद्रफलावाप्निधूवेति वदन् भगवद्याजिनां तेभ्यो लक्षण्यमाह अविधिपूर्वकयाजिनोहि विविधाः अन्तःकरणोपाधि गुणत्रयभेदात् तत्र सात्त्विकादेवव्रताः देवावसुरुद्रादित्यादयस्तसंबन्धिवतं बल्युपहारप्रदक्षिणमहीभावादिरूपं पूजनं येषां ने तानेक देवान् यान्ति नं 'यथायथोपासते तदेव भवतीति ' श्रुतेः राजसास्तु पितृवताः श्राद्धादि क्रियाभिरमि मातादीनां पितृणामाराधकास्ताने पितन यान्ति तथा तामसाभुतेज्यायक्षरक्षोविनायक For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir .. गी. म. // 117 // .. मातृगणादीनां भूतानां पूजकास्तान्येव भूतानि यान्ति अत्र देवपिन भूत शब्दानां तत्संबन्धिलक्षणयोष्ट्रमुखन्यायेन समासः मध्यमपदलोपीसमासानगीकारात्प्रकृतिविकृतिभावाभावेन च तादर्थ्यचतुर्थीसमासायोगात् अन्ते च पूजाबाचीज्याशब्दप्रयोगा पूर्वपर्यायइयेऽपित्तशब्दः पूजापरएव एवं देवतान्तराराधनस्य तत्तदेवतारूपत्वमन्तवत्फलमुक्वा भगवदाराधनस्य भगविद्रूपत्वमनन्तं फलमाह मां भगवन्तं यटुं पूजयितुं शीलं येषां ते मद्याजिनः सर्वासु देवतासु भगवद्भावदर्शिनोभगवदाराधनपरायणामां भगवन्तमेव यान्ति समानऽप्याभ्यास भगवन्तमन्तर्यामिणमनन्तफलदमनाराध्यदेवतान्तरमाराध्यान्तव| त्फलं यान्तीत्यहोर्दुर्दैववैभवमज्ञानामित्यभिप्रायः // 25 // तदेवं देवतान्तराणि परित्यज्यानन्तफलत्वाद्भगवतएवाराधनं कर्तव्यमतिसुकरत्वाचेत्याह पत्र पुष्पं फलं तोयमन्यद्वाऽनायासलभ्यं यत्किञ्चिद्वस्तु यःकश्चिदापि नरोमे मद्यमनन्तमहाविभू पत्रं पुष्पं फलं तोयं योमे भक्त्या प्रयच्छति // तदहं भक्त्युपडतमन्नामि प्रयतात्मनः // 26 // तिपतये परमेश्वराय भक्त्या न वासुदेवात्परमस्ति किंचिदिति बुद्धिपूर्विकया प्रीत्या प्रयच्छति ईश्वराय भृत्यवदुपकल्पयति मत्स्वत्वानास्पदद्रव्याभावात् सर्वस्यापि जगतोमवैवाजितत्वात् अतोमदीयमेव सर्व मह्यमर्पयति जनः तस्य प्रीत्या प्रयच्छतः प्रयतात्मनः शुद्धबुद्धस्तत्पत्रपुष्पादि तुच्छमपि वस्तु अहं सर्वेश्वरोऽनामि अशनवत्पीत्या स्वीकृत्य तृप्यामि अत्र वाच्यस्यात्यन्ततिरस्कारादर्शनलक्षितेन स्वीकारविशेषेण प्रीत्यतिशयह तुवं व्यज्यते न ह वै देवाअनन्ति न पिबन्त्येतदेवामृतंदृष्ट्वा तृप्यन्तीति' श्रुतेः कस्मात्तुच्छमपि तदनासि यस्मात् भम्त्युपत्वृतं भक्त्या प्रीत्या समर्पितं तेन प्रीत्या समर्पणं मत्स्वीकारनिमित्तमित्यर्थः अत्र भक्त्या प्रयच्छतीत्यु क्त्वा पुनर्भक्त्युपत्दृतमिति वदनभक्तस्य ब्राह्मणत्वनपस्वित्वादि मत्स्वीकारनिमित्तं न भवतीति परिसंव्यां सूचयति श्रीदामब्राह्ममाणानीततण्डुलकणभक्षणवत् प्रीतिविशेषप्रतिबद्धभक्ष्यविज्ञानोबालइनमात्रातिं पत्रपुष्पादि भक्कार्पितं साक्षादेव भक्षयामीति वा तेन | For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir भक्तिरेव मत्परितोपनिमित्सं न तु देवतान्तरवह्वल्पहारादिबहुवित्तव्ययायाससाध्यं किंचिदिति देवतान्तरमपहाय मामेव भजेतेत्यभिप्रायः // 26 // कीदृशं ते भजनं तदाह यत्करोषि शाखाहतेऽपि रागात्यानं गमनादि यदभासि स्वयं तृप्त्यर्थ कर्मसिद्ध्यर्थंवा तथा यज्जहोषि शाखवलान्नित्यमग्निहोत्रादिहीम निर्वतयास श्रौतस्मानसर्वहोमोपलक्षणमेतत तथा यहदासि अतिथिब्राह्मणादिभ्योऽनहिरNण्यादि तथा यत्तपस्यति प्रतिसंवत्सरभज्ञानप्रामादिकपापनि वृत्तये चान्द्रायणादि चरति उच्छृङ्गलप्रवृत्तिनिरालाय शरीरान्द्रयसंघातं संयमयसीति वा एतच सर्वेषां नित्यनैमित्तिककर्मणाम्पलक्षणं तेन यत्तबमाणिस्वभावशाहिनापि शाखनपश्यंभावि गमनाशनादि यच शास्त्रवशादवश्यंभावि होमदानादि हेकौन्लेय तत्सर्व लौकिक वैदिकं च कर्मान्य नैव निमित्तेन क्रियमाण यत्करोपि यदनासि यज्जुहोपि ददासि यत् // यत्नपस्यसि कौन्तेय तत्कुरुप्व मदर्पणम् // 27 // शुभाशुभफलैरेवं मोक्ष्यसे कर्मवन्धनैः // संन्यासयोगयुक्तात्मा विमुक्तो मागुपैष्यति // 28 // 总是能给的路径的经济总录 गर्षणं मर्पितं यथा स्यात्तथा कुरुप्प आत्मने पदेन समर्पकनिउमेव सर्मगलं न तुच्छ मावि किंचिदिति दर्शयति अवश्यंभाविनां कर्मणां मयि परमारी समर्पणमेव मगजनं ननु तदर्थ पृथव्यापारः कश्विक व्यइत्यभिप्रायः // 27 // एतादृशस्य भजनस्य फलमा: एवमनायातसिद्धऽपि सर्वकर्मसमर्पणरूपे मदनने सति शुभाशुभे इष्टानिष्टे फले येषां तैः कर्मबन्धनन्धरूपैः कर्मभि त्यसे मयि समर्पितत्वात्तव तत्संबन्धानुपपत्तेः कर्मभिस्तत्फलैश्च न संस्रक्ष्यते ततश्च संन्यासयोगयुक्तात्मा संन्यासः सर्वकर्मणां भगवति समर्पणं सएप योगहन विसशोधकत्यायोगस्तेन युक्तः शोधितआत्मान्तःकरगं यस्य सत्वं त्यक्तसर्वकर्माबा कर्मवन्धन पन्नेव विमुकःसन् सम्यग्दर्शनेनाज्ञानावरण निवृत्त्या मामुपैयसि साक्षात्कारेयस्यई वास्मीति ततः प्रारब्धक For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गा. म. // 118 // क्षयात्पतितेस्मिन् शरीरे विदेहकैवल्यरूपं मागुपैयास इदानीमपि सदूपःसन्तोपाधिनिवृत्त्या मायिकभेदव्यवहारविषयोन भविप्यसीत्यर्थः // 28 // यदि भकानेवानगण्हासि नाभक्तान ततोरागद्वेषवत्वेन कयं परमेश्वरः स्यादिति नेल्याह सर्वेषु प्राणिषु समस्तुल्याई सद्रूपेण स्फुरणरूपेणानन्दरूपेण च स्वाभाविकेनौपाधिकेन चान्नामेवेत अतोष मौषविषयः प्रीतिविषयोवा कधिदाल सावित्रस्येव गगनमण्डलव्यापिनः प्रकाशस्य तार्ह कयं भकाभक्तयोः फलषम्यं नत्राह ये भजन्ति तु येतु भजन्ति | सेवन्ते मां सर्वकर्मसमर्पणरूपया भक्त्या अभक्तापेक्षया भक्तानां विशेषद्योतनार्थस्तुशब्दः कोसी मयि ने ये मर्पितनिष्कामैः कर्मभिः शोधितान्तःकरणाते निरस्तसमस्तरजस्तमोमलस्य सचोद्रेकेगानिस्वच्छस्पान्तःकरणस्य सदा मदाकारां वृत्तिमुपनिषन्माननोत्पादयन्तोमयि वर्तन्ते अहमप्यतिस्वच्छायां तदीयचित्तवृतौ प्रतिविम्बितस्तेषु वर्तते चकारोऽवधा समोहं सर्वभूतेषु न मे देष्योस्ति न प्रियः // ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् // 29 // |रणार्थस्तएव मयि तेष्वेवाहमिति स्वच्छस्य हि द्रव्यस्यायमेव स्वभावोयेन संबध्यते तदाकारं गृण्हावीति स्वच्छ द्रव्यसंबद्धस्य च वस्तुनएपएव स्वभावोयत्तत्र प्रतिफलतीति तथा अस्वच्छद्रव्यस्याप्येषएव स्वभावोयत्स्वसंबद्धस्याप्याकार न गण्हातीति अस्वच्छद्रव्यसंबद्धस्य च वस्तुन एषएव स्वभावोयत्तत्र न प्रतिफलतीति यथा हि सर्वत्र विद्यमानोऽपि सावित्रः प्रकाशः स्वच्छे दर्पणादावेवाभिव्यज्यते न वस्त्रच्छे घटादौ तावता न दर्पणे रज्यति न वा देटि घटे एवं सर्वत्र समाऽपि स्वच्छे भक्तचित्तेजमिव्यज्यमानोऽस्वच्छे चाभक्तचित्ते नाभिव्यज्यमानोऽहं न रज्यामि कुत्र चित् न वा द्वेष्मि कंचिन् सामयीमर्यादया जायमानस्य कार्य|स्यापर्यनुयोज्यत्वात् वन्हिवत्कल्पतरुवच्चावैषम्यं व्याख्येयम् // 29 // किं च मक्तेरेवायं महिमा यत्समेऽपि वैषम्यमापादयति श्रृणु त // 118 // For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir न्महिमानं यःकश्चित्तुदुराचारोऽपि चेदजामिलादिरित अनन्यभाक्सन मां भनो कुनश्चिाग्योदयात्सेले समागसाधुरपि साधुरेव मनव्यः हि यस्मात्सम्पग्व्य सितः साधुनिक्षयवान् सः ||30 // अस्मादेव सम्यग्व्यवसायासहित्या दुरावारतां चिरकालमधर्मात्मापि मजनमहिना क्षिप्रं शीघ्रमेव भवति धर्मात्मा धर्मान गतचित्तः दराचारलं झटित्येव त्यक्त्वा सदाचारोभवतीत्यर्थः किंच शश्वन्नित्यं शान्ति विषयभोगस्पृहानिवृत्ति निगच्छति नितरां प्राप्नोत्यनिनिदान कश्चित्वहकः प्रागभ्यस्त दुराचारत्वमत्यजनभवेदपि धर्मात्मा तथा च सनश्येदेवेति नेत्याह भकानुकम्मापरवशतवा कुपितहब भगवान् नैतदाश्चर्य मन्त्रीथाः हे अपि चेतसुदुराचारोभजते मामनन्यभाक् // साधुरेव समन्तव्यः सम्यग्व्यवसितोहि सः // 30 // क्षिप्रं भवति धर्मात्मा शश्वच्छान्ति निगच्छति // कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति // 31 // मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः स्त्रियोवैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् // 32 // 55555555557506452545054-626 कौन्तेय निश्चितमेवेदशं मनर्माहात्म्यं अतोविप्रतिपन्नानां पुरस्तादपि त्वं प्रतिजानीहि साज सगर्व च प्रतिज्ञां कुरु न मे वासुदेवस्य भकोतिदुराचारोऽपि प्राणसङ्कटमापनोऽपि सुदुर्लभमयोग्यः सन् प्रार्थयमानोऽपि अतिमूढोऽशरणोऽपि न प्रणश्यति किंतु कृतार्थएव भवति दृष्टान्नाथाजामिलप्रल्हादधुवगजेन्द्रादयः प्रसिद्धारव शास्त्रं च न वासुदेवभक्तानामशुभं वियते कचिदिति // 31 // एवमागनुकदोषेण दुष्टानां भगवद्भकिप्रभावानिस्तारमुक्त्वा स्वाभाविकदोषेण दुष्टानामपि तमाह ह निश्रितं हेपार्थ मां व्यपाश्रित्य शरणमागत्य येपि स्युः पापयोन योऽन्त्य नास्तिर्यश्वोत्रा जानिदोषेण दुष्टाः तथा वेदाध्ययनादिशून्यतया निकृष्टाः For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. स्त्रियौवैश्याः कृष्यादिमात्ररताः तथा श्रद्धाजातितोध्ययनाद्यभावेन च परमगत्ययोग्यास्तेऽपि यान्ति परां गतिं आप शब्दात् प्रागुक्तदुराचाराअपि // 32 // एवं चेत् पुण्याः सदाचाराउत्तमयोनयश्च राजर्षयः सूक्ष्मवस्तुविवेकिनः क्षत्रियामम भकाः परां गतिं यान्तीति किं पुनर्वाच्यमत्र कस्यचिदपि सन्देहामावादि यर्थः यतोमगरीदृशामहिमा अगोमहता प्रयत्नेन इमं लोकं सर्वपुरुषार्थसाधनयोग्यनतिदुर्लभञ्च मनुष्यदेह मनित्यमाशुविनाशिनमसुखं गर्भासायनेकदुःखबहुलं लम्वा यायदयं न नश्यति तावदतिशीवमेव भजत मां शरणमाश्रयस्य अनित्यत्वादसुखत्वाचास्य विलम्ब सुखार्थमुद्यम च माकास्त्विं च राजर्षिरतोमगजनेनात्मानं सफलं किं पुनर्ब्राह्मणाः पुण्याभक्ताराजर्षयस्तथा // अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् // 33 // मन्मनाभव मद्भक्तोमद्याजी मां नमस्कुरु // मामेवैष्यसि युक्त्वैवमात्मानं मत्प रायणः // 34 // इतिश्रीमद्भगवद्गीता सूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगोनाम नवमोऽध्यायः // 9 // कुरु अन्यथा ह्येतादृशं जन्म निष्कलमेव तेस्यादित्यर्थः // 33 // भजनप्रकारं दर्शयन्नुपसंहरति राजभ तस्यापि राजभत्यस्य पुत्रादौ मनस्तथा सतन्मनाअपि न तद्भक्तइत्यतउक्त मन्मनाभव मद्भक्तइति तथा मद्याजो मत्पूजनशीलः मां नमस्कुरु मनोवाकायैः एव| मभिः प्रकारैर्मत्परायणोमदेकशरणः सन्नात्मानमन्तःकरणं युक्त्वा मयि समाधाय मामेव परमानन्दघनं स्वप्रकाशं सर्वोपद्रवशून्यम |भयमेष्यति प्राप्स्यसि // 31 // श्रीगोविंदपदारविंदमकरन्दास्वादशुद्धाशयाः संसाराम्बुधिमुत्तरन्तिसहसा पश्यन्ति पूर्ण महः / वेदान्तरखधारयन्ति परमं श्रेयस्त्यजन्ति भ्रमं द्वैतं स्वनसमं विदन्ति विमलां विन्दन्ति चानन्दतां // इतिश्रीभगवद्गीतागूढार्थदीपिकायां। मधुसूदनसरस्वतीविरचितायामधिकारिभेदेन राजविद्या राजगुह्ययोगोन वमोऽध्यायः // 9 // // 112 // For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकृष्णाय गीतामृतदुहे नमः एवं सप्तनाष्टमनवमैस्तत्पदार्थस्य भगवतस्तत्वं सोपाधि निरुपाधिकं च दर्शितं तस्य च विभूतयः | सोपाधिकस्य ध्याने निरुपाधिकस्य ज्ञाने चोपायभूताः रसोऽहमप्सु कौन्तेयेत्यादिना सप्तमे अहं क्रतुरहं यज्ञइत्यादिना नवमे च | सङ्केपेणोक्ताःअथेदानी नासां विस्तरोवक्तव्योभगवतोध्यानाय तन्त्वमपि दुर्विज्ञेयत्वात् पुनस्तस्य वक्तव्यं ज्ञानायेति दशमोऽध्यायआरभ्यते सत्र प्रथममर्जुनं प्रोत्साहयितुं भूयएव पुनरपि हे महाबाहो शृणु में मम परमं प्रकृटं वचः यत्ते तुभ्यं प्रीयमाणाय महचनादमृतपानादिव प्रीतिमनुभवते वक्ष्याम्यहं परमाप्तस्तव हितकाम्यया इष्टप्राप्तीच्छया // 1 // पारबहुधोक्तमेव किमर्थं पुनर्वक्ष्यसीत्यनआह 21525152515251525152525251516 // श्रीभगवानुवाच // भूय एव महाबाहो श्रृणु मे परमं वचः // यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया // 1 // न मे विदुः सुरगाणाः प्रभवं न महर्षयः // अहमादिाहदेवानां महर्षीणां च सर्वशः // 2 // योमामजमनादिं च वेत्ति लोकमहेश्वरम् // असं मूढः समत्र्येषु सर्वपापैः प्रमुच्यते // 3 // प्रभ प्रभावं प्रभुशक्त्यतिशय प्रभवनमुत्पत्तिमनेकविभूतिभिराविर्भाव वा सुरगणाः इन्द्रादयोमहर्षयश्च भृग्वादयः सर्वज्ञाअपि न मे विदुः तेषां तदज्ञाने हेतुमाह अहं हि यस्मात् सर्वेषां देवानां महर्षीणां च सर्वशः सर्वैः प्रकाररत्पादकत्वेन बुद्धयादिप्रवर्तकत्वेन च निमित्तखेनोपादानस्वेन चादिः कारणं अतीमहिकारास्ते मत्प्रभावं न जानन्तीत्यर्थः // 2 // महाफलत्याच कश्चिदेव भगवतः| प्रभाव वेत्तीत्याह सर्वकारणत्वान्न विद्यते आदिः कारणं यस्य तमनादि अनादित्वादजं जन्मशून्यं लोकानां महान्तमीश्वरं च मां यो-! बेति समर्थेषु मनुष्येषु मध्ये असं मुद्रः संमोहवर्जितः सर्वैः पापैर्मतिपूर्वकृतैरपि प्रमुच्यते प्रकर्षण कारणाच्छदात्तत्संस्काराभावरूपेण मुच्यते मुसोमवति // 3 // आत्मनोलोकमहेश्वरत्वं प्रपञ्चयति बुद्धिरन्तःकरणस्य सूक्ष्मार्थविवेकसामर्श ज्ञानमात्मानात्मसर्वपदा For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.न. अ.१० जीवबोधः असमोरः प्रत्युत्पनेनु बोध्ये कर्नव्येषु चाव्याकुलमा दिन प्रतिः क्षमा भानुष्टस्य साडिवल्य वा स निर्विकारवित्तता सत्यं प्रमाणनायबुद्धस्वार्थस्य तथैव भाषणं दमोवायोन्द्रिवायां स्ववियेभ्योनियत्तिः शमोतःकरणस्य मुखं धर्मासाधारणकारणकननुकुलवेदनीयं सुखमधर्नासाधारणकारक प्रतीकल वेदनीवं भाः उत्पत्तिः मायः सत्ता अमानोऽसत्तेति वा भयं च 6 त्रातलहिपरोजममयं एवंच एकथकारउक्तसगथयार्थः अपरोपकवुड्यज्ञानविसमुच पार्थः एवेत्येते सर्वलोकासिद्धाएवेत्यर्थः भत्तएवमवन्तीत्युतरेणान्वयः अहिंसा प्राणिनां पीडानिवतिः सनना वितस्थ रामदेषादिरहितावस्था सुष्टि ग्ये घेतावताऽलमिति बद्धिः तपः द्वारलीयमाण काग्रेन्द्रियशोषणं दाने देशे काले श्रद्धया यथाशक्त्यांना ससारे समर्पणं यशोधर्मनिमित्ता लोक साधा बुद्धिानमा संलोहः क्षमा सत्यं दमः शमः // सुखं दुःखं भवोभावोभयं चाभयमेव च / // 4 // अहिंसा समता तुष्टिस्तपोदानं यशोयशः // भवन्ति भावाभूतानां मत्तएव पृथग्विधाः // 5 // रूपा प्रसिद्धिः अयशस्वधर्मनिमित्ता लोकनिन्दारूपा प्रसिद्धिः एते बुद्ध्यात्योभावाः सकारणकाः पृथग्विधाः धर्माधर्मादिसाधन चित्रोण नानाविधाः भतानां सर्वेषां प्राणिनां मत्तः परमेश्वरादेव भवति नान्यस्मात्तस्माकं वाच्यं मम || लोकमहेश्वरत्वमित्यर्थः // 8 // इतश्चैतदेवं महर्षयः वेदतदर्थदृष्टारः सर्वज्ञा विद्यासंप्रदायप्रवर्तकाभग्वाद्याः सप्त पूर्वे सर्गाद्यकालाविर्भताः तथा च पुराण 'भृगुं मरीचिमत्रिं च पुलस्त्यं पुलह क्रतुं वसिष्टं च महातेजाः सोसजन्मनसा सुतान् सन ब्रह्माणइत्येते पुरागे निययं गताइति / तथा चत्वारोमनवः सावर्णाहति प्रसिद्धाः अथवा महर्षयः सन भग्वाद्याः तेभ्योऽपि पूर्व प्रथमाचत्वारः सनकायामहर्षयः मनवस्तथा स्वायम्भुवाद्याचतुर्दश मयि परमेश्वरे भावोभावना वेर्षा ने मनावामचिन्तनपराः मद्भावनावशादा For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir विर्भतमदीयज्ञानेश्वर्यशक्तयइत्यर्थः मानसाः मनसः सङ्कल्पादेवोत्पन्नाः नत् योनिजाः अतोविशुद्धजन्मत्वेन सर्वप्राणिश्रेष्ठामत्तएव हिरण्यगर्भात्मनोजाताः सर्गायकाले प्रादुर्भुनाः येषां महर्षीणां समानां चतुर्णा च सन कादीनां मनूनां च चतुर्द|शानां अस्मिन्लोके जन्मना च विद्यया च सन्ततिभूताइमात्राह्मणाद्याः सर्वाः प्रजाः // 6 // एवं सोपाधिकस्य भरवतः प्रभावमुक्त्वा तज्ज्ञानफलमाह एतां पातुका बुद्धयादिमहादिरूनां विभूतिं विविधभावं तत्तद्रूपेगावस्थिति योगं च तत्तदर्थानेर्माणसामर्थ्य परमैश्वर्यमिति यावत् मम योवत्ति तयाः ययात् सोविकमेनाप्रचलिोन योगेन सम्बग्ज्ञानस्थैर्यलक्षणेन समाधिना el महर्षयः सप्त पूर्वे चत्वारोमनवस्तथा // मद्भावामानसाजातायेपां लोकइमाः प्रजाः॥६॥ एतां विभूति योगं च मम योवेत्ति तत्त्वतः // सोऽविकम्मेन योगेन युज्यते नात्र संशयः // 7 // अहं सर्वस्य प्रभवोमत्तः सर्व प्रवर्तते // इति मत्वा अजन्ते मां वुधाभावसमन्विताः // 8 // युज्यते नात्र संशयः प्रतिबन्धः कश्चित् // 7 // यादृशेन विभूतियोगयोर्ज्ञानेनाविकम्मयोगानिस्तदर्शयति चतुर्भिः अहं परब्रह्मवासुदेवाख्यं सर्वस्य जगतः प्रभवउत्पत्तिकारणमुपादानं निमित्तं च सर्व मत्तत्र प्रवर्तते भाति मयैवान्तयामिणा सर्वज्ञेन सर्वशकिना प्रेर्यमाणं स्वस्वमर्यादामनतिक्रम्य सर्व जगत्प्रवर्तते चेष्टतइति वा इत्येवं मत्वा बुधाविवेकनावगततत्त्वाः भावेन परमार्थतत्त्वयहरूपेण प्रेरणा समन्विताः सन्तोनां भजन्ते // 8 // प्रेमपूर्वकं भजनमेव विवृणोति मयि भगवति चित्तं येषां ते मञ्चित्ताः तथा मगतामा प्राप्ताः प्राणाचक्षुराइयोयेषां ते मद्गनमाणानजननिर्मित वक्षुरादिव्यापारामय्युपसंत्दृतसर्वकरणावा अथवा मद्गतप्राणाः म For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गी. म. जनार्थजीवनामद्भजनानिरिकायोजनशून्यजीवनाहाने यावत् विगोष्ठी परस्परमन्योन्य अतिभियुक्तिभिश्व मामेव बोधयन्तः तत्त्वभुत्तुकथयाज्ञापयतः तथा स्वाशियेभ्यश्च मानेर कथ वनउपदिशन्नश्च मषि चित्तार्पणं तथा बाह्य करणार्पणं तथा जीवनार्पणं | एवं समानामन्योन्यं मद्बोधनं सन्यूनेभ्यध मदुपदेशनमित्येवं यन्मद्भजनं तेनैव तुष्यन्ति च एतावतैव लम्धसर्वार्थावयमलमन्येन लब्धव्येनत्यप्रत्ययरूपं संतोपं प्राप्नुवन्ति च तेन संतोषेण रमन्ति च रमन्तेच प्रियसङ्गमेनेव उत्तमं सुखमनुभवान्तच तदुक्तं पतजालना 'संतोषादनुनमः सुखलाभइतिः उक्तं च पुराणे 'यच कामसुखं लोक यच दिव्यं महत्सुखं तृष्णाक्षयसुखस्यैते नाहवः षोडशी कलामितिः तृष्णाक्षयः संतोषः // 9 // ये यथोक्तेन प्रकारेण भजन्ते मां मञ्चित्तामद्गतप्राणावोधयन्तः परस्परम् // कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च // 9 // तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् // ददामि वुद्धियोगं तं येन मामुपयान्ति ते // 10 // सततं सर्वदा युक्तानां भगवत्येकायबुद्धीनां अतएव लाभपूजाख्यात्वाद्यनभिसंधाय प्रीतिपूर्वकमेव भजतां सेवमानानां तेषां अविकम्पन योगेनेति यः प्रागुक्तस्तं बुद्धियोग मत्तत्त्वविषयसम्यग्दर्शनं ददामि उत्पादयामि येन बुद्धियोगेन मामीश्वरमात्मत्वेनोपयान्ति ये मचित्तवादिप्रकारैमी भजन्ने ते // 10 // दीयमानस्य बुद्धियोगस्यात्मप्राप्तौ फले मध्यवर्तिनं व्यापारमाह तेषामेव कथं श्रेयः स्यादित्यनुयहाथ आत्मभावस्थात्माकारान्नःकरणवृत्तौ विषयत्वेन स्थितोऽहं स्वप्रकाशचैतन्यानन्दाइयलक्षणआत्मा तेनैव महिषयान्तःकरणपरिणामरूपेण ज्ञानदीपेन दीपसदृशेन ज्ञानेन भास्वता चिदाभासयुक्तेनापनिबद्धेनाज्ञानजं अज्ञानोपादानकं तमोमिथ्याप्रत्ययलक्षणं स्वविषयावरणमन्धकार तदुपादानाऽज्ञाननाशेन नाशयामि सर्वभ्रमोपादानस्याज्ञानस्य ज्ञाननिवर्त्यवादपादाननाशनिवय॑त्वाचोपादेयस्य For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा दीपेनान्ध कारोनवर्तनीये दीपोत्पत्तिमन्तरेग न कर्म गोभ्यासस्य चापेक्षाविद्यमानस्यैव च वस्तुनोभिव्यक्तित्ततोनानुसनस्य कस्यचिदुत्पत्तिस्तथा ज्ञानेनाज्ञाने निवर्ननीये न ज्ञानोत्पत्तिमन्तरेणान्यस्य कर्मणोभ्यासस्य चापेक्षाविद्यमानस्यैव च ब्रह्मभावस्य मोक्षस्याभिव्यक्तिस्ततोनानुत्पन्नस्योत्पत्तिर्यन क्षयित्वं कर्मादिसापेक्षत्वं वा भवेदिति रूपकाल कारेण सूचितार्थः भास्वतेत्यनेन नीवपवनादेरि संभावनादेः प्रतिबन्धकस्याभावः सूचितः ज्ञानस्य च दापसाधम्यं स्वविषयावरणनिवर्तकलं स्वव्यवहारे सजातीयपरानपेक्षत्वं स्वोत्पत्त्यतिरिक्तसहकार्यनपेक्षत्वमित्यादिरूपकवाज द्रष्टव्यम् // 11 // एवं भगवतीविभूति योगं च श्रुत्वा परमोत्कण्ठितः परं ग्रह्म परं धाम 5 15152505515515 तेपामेवानुकम्पार्थमहमज्ञानजं तमः।।नाशयाम्यात्मभावस्थोज्ञानदीपेन भास्वता // 11 // // अर्जुनउवाच // परं ब्रह्म परं धाम पवित्रं परमं भवान् // पुरुष शाश्वतं दिव्यमादिदेवमजं विभुम् // 12 // आहुस्त्वामृपयः सर्वे देवपिनारदस्तथा // असितोदेवलोव्यासः स्वयं चैव ब्रवीपि // 13 // 总部总经总部的各尽快长长长长长5 आश्रयः प्रकाशोवा परमं पवित्रं पावनं च भवानेव यतः पुरुष परमात्मानं शाश्रतं सर्वदैकरूपं दिवि परमे व्योनि स्वस्वरूपे भवं दिव्यं सर्वप्रपञ्चातीतं आदि च सर्वकारणं देवं च द्योतनात्मक स्वप्रकाशमादिदेवं अतएवाज विभुं सर्वगतं त्वामाहुरिति संबन्धः // 12 // आहुः कथयन्ति वामनन्तमहिमानं ऋषयस्तत्वज्ञाननिष्ठाः सर्वे भगुवसिष्ठादयः तथा देवर्षिनारदः असितोदेवलच धौम्यस्य ज्येष्टोभ्राता व्यासच भगवान् कृष्णद्वैपायनः एतेऽपि त्वां पूर्वोक्तविशेषणं मे मद्यमाहुः साक्षात् किमन्यैर्वनभिः स्वयमेव त्वं च मचं ब्रवीति अत्रऋषित्वेऽपि साक्षाइकतणां नारदादीनामनिविशिष्टत्वात्पथग्रहणम् // 13 // सर्वमेनटुक्तमृषिभिध त्वया च तवृतं 26 For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 122 // सत्यमेवाहं मन्ये यन्मां प्रति वदति केशव नहि त्वचासि मम कुत्रायप्रामाण्यशका तम सर्वज्ञत्वावं जानासीति केशौ ब्रह्मरुद्रौ सर्वेशावप्यनुकम्प्यतया वात्यवगच्छतीति व्युत्पत्तिमाश्रित्य निराशयैश्चर्यप्रतिपादकेन केशवपदेन सूचितं अतोयदुक्तं न मे विदः सुरगणाः प्रभवं न महर्षयइत्यादि तयैर हि यस्मात् हेभगवन् सप्रश्वयादिसम्पन्न ते तव व्यक्तिं प्रभावं ज्ञानातिशयशालिनोऽपि देवान विदर्नापि दानवाः न महर्षयइत्यपि द्रव्यम् // 14 // यतस्त्वं तेषां सर्वेषामादिरशस्यज्ञानश्चातः स्वयमेव अन्योपदेशादिकमन्तरेणैव त्वमेवात्मना स्वरूपेणात्मानं निल्पाधिकं सोपाधिकं च निरुपाधिकं प्रत्यक्त्वेनाविषयतया सोपाधिकंच निरतिशयज्ञानश्वर्यादिशक्तिमत्त्वेन वेत्थ जानाप्ति नान्यः काश्चत् अन्यैातुमशक्यनहं कथं जानीयामित्याशकामपनुदन् प्रेमौक सर्वमेतदृतं मन्ये यन्मां वदसि केशव // न हि ते भगवन्व्यक्तिं विदुर्देवान दानवाः // 14 // स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोनम // भूतभावन भूतेश देवदेव जगत्पते // 15 // 52525525251525152515251525 व्येन बहुधा संबोधयति हेपुरुषोत्तम वदपेक्षया सर्वेऽपि पुरुषाअपकष्टाएव अतस्तेषामशक्यं सर्वोत्तमस्य तव शक्यमेवेत्याभप्रायः पुरुषोत्तमत्वमेव विवणोति पुनश्चतुर्भिः संबोधनः भूतानि सर्वाणि भावयत्युत्पादयतीति हेभूतभावन सर्वभूतापित: पितापि कश्चिन्चेष्टस्तत्राह भूश सर्वभूतनियन्तः नियन्तापि कश्चिन्नाराध्यस्तत्राह हेदेवदेव देवानां सराध्यानामप्याराध्यः आरोध्योऽपि कश्चिन्न पालयितत्वेन पतिस्तत्राह हेजगत्पते हिताहितोपदेशक वेदप्रणतत्वेन सर्वस्य जगतः पालयितः एतादृशसविशेषगावशिष्टस्त्वं सर्वेषां पिता सर्वेषां गुरुः सर्वेषां राजाऽतः सर्वैः प्रकारैः सर्वेषामाराध्यइति किं वाच्यं पुरुषोत्तमत्वं तवेति भावः // 15 // यस्मादन्येषां सर्वेषां ज्ञातुमशक्याअवश्यं ज्ञातव्याच | // 12 देवानां सरािध्यानामपि काविनेटस्तचाणोति पुनश्चतुर्भिः For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir नव विभूतयः तस्मात् याभिषिभूतिभिारमान्सर्वान्लोकान् व्याप्य त्वं तिष्टास तास्तवाऽसाधारणाविभूतयोदिव्याअसर्वज्ञातुमशक्याअहि यस्मात्तस्मात्सर्वज्ञस्त्वमेव ता:अशेषण वकुमर्हसि // 16 // किं प्रयोजनं तत्कथनस्य तदाह द्वाभ्यां योगोनिरतिशयैश्चर्यादिशक्तिः सोस्यास्तीति हेयोगिन् निरतिशयैश्वर्यादिशक्तिशालिन् अहमतिस्थलमतिस्त्वां देवादिभिरपि ज्ञातुमशक्यं कथं विद्यां जानीयां सदा परिचिन्तयन् सर्वदा ध्यायन् ननु महिभृतिषु मां ध्यायन् ज्ञास्यसि तत्राह केतु केषु न भावेषु चेतनावतनात्मकेषु वस्तुषु वदिभूतिभूतेषु मया चिन्त्योऽसि हे भगवन् / / 17 // अतः आत्मनस्तवयोग सर्वज्ञत्वमशक्तित्वादिलक्षणमैश्वर्यातिशयं विभूति च ध्यानालम्बन 256255152515 वक्तुमर्हस्यशेषेण दिव्याह्यात्मविभूतयः // याभिविभूतिभिलाकानिमांस्त्वं व्याप्य तिष्ठRe सि // 16 // कथं विद्यामहं योगिस्त्वां सदा परिचिन्तयन् // केषु केषु च भावेषु चि न्त्योसि भगवन्मया // 17 // विस्तरेणात्मनोयोग विभूति च जनार्दन // भूयः कथय तृप्तिर्हि श्रृण्वतोनास्ति भेऽमृतम् // 18 // श्रीभगवानुवाच // हन्त ते कथयिष्यामि दि. व्यायात्मविभूतयः // प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तोविस्तरस्थ मे // 19 // विस्तरेण सङ्केोण सप्तमे नवमे चोकमपि भूयः पुनः कथय सवै नैरभ्युदयनिःश्रेयसप्रयोजनं याच्यस इति हे जनार्दन अतोममापि याञ्चा त्वरपुषितैव उक्तस्य पुनः कथनं कुतीयाचसे तत्राह ततिरलंप्रत्ययेनेच्छाविच्छित्तिर्नास्ति हि यस्माच्छावतः श्रवणेन पिबतहस्त्वदायमसतं अमृतवत्पदे पदे स्वादु स्वादु अत्र तद्वाक्यमित्यनुक्तेरपन्हुत्यतिशयोक्तिरूपकसरोयं माधुर्यातिशयानुभवेनोत्क ण्ठातिशयं व्यनकि // 18 // अत्रोत्तरं हन्त्यनुमतां यत्वया प्रार्थ तत्करियामि माव्याकुलोभूरित्यर्जुनं समाश्वास्य नदेव कर्तुमारभते कथार्थयामि प्राधान्यास्ताविभूतीहिव्याहि प्रसिद्धाआत्मनोपमासाधारणाविभूतयः हेकुरुश्रेष्ठ वि 5251525252 For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गो. म. स्तरेण तु कथनमशक्यं यतोनास्त्यन्तोविस्तरस्य मे विभतीनां अतः प्रधान भूताः काश्चिदेव विभूतीपक्ष्यामीत्यर्थः // 19 // तत्र प्रथमं तावन्मुख्यं चिन्तनीयं शृणु सर्वभूतानामाशये वृद्देशेन्तर्यामिरूपेण प्रत्यगात्मरूपेण च स्थितभात्मा चैनन्धानन्दघनस्त्वयाऽहं वासुदेवएवेति ध्येयः हेगुडाकेश जितनिद्रति ध्यानसामर्थ्य सूचयति एवं ध्यानसामर्थे तु वक्ष्यनागानि ध्यानाने कायणि तत्राप्यादौ ध्येयमाह अहमवादिन उत्पत्तिः भूतानां प्राणिनां चेतनत्वेन लोके व्यनियमाणानां मध्यं च स्थितिः अन्तश्च नाशः सर्वचेतनवर्गाणामुत्पतिस्थितिनाशरूपेण चाहमेव ध्येयइत्यर्थः // 20 // एतदशकेन वाह्यानि ध्यानानि कार्याणीत्याह यावदध्यायसमाप्ति आदित्यानां द्वादशानां मध्ये विष्णुर्विष्णुनामादित्योई वामनावतारोवा ज्योतिषां प्रकाशकानां मध्ये रविरंशुमान् 251525152152525 अहमात्मा गुडाकेश सर्वभूताशयस्थितः // अहमादिश्च मध्यं च भूतानामन्तएव च // 20 // आदित्यानामहं विष्णुज्योतिषां रविरंशुमान् // मरीचिर्मरुतामस्मि नक्षत्रा णामहं शशी // 21 // वेदानां सामवेदोऽस्मि देवानामस्मि वासवः // इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना // 22 // รังรอง ระวังจะระณะนี้ : विश्वव्यापी प्रकाशकः मरुतां सप्तसप्तकानां मध्ये मीचिनामाहं नक्षत्राणामधिपतिरह शशी चन्द्रमाः निर्धारणे पटी अत्र | पायण निधरणे षठी कविसंवन्धेऽपि यथा भुतानामस्मितनेत्यादौ वामनरामादयधावताराः सर्वैश्वर्यशालिनोप्यनेन रूपेण ध्यान-1 विवक्षया विभानेषु पट्यने वृष्णीनां वासुदेवोस्मीति तेन रूपेण ध्यानविवक्षया स्वस्यापि स्वविभूतिमध्ये पाठवत् अनःपरञ्च | 2 प्रायेगापम यायः स्पटाइति कविकिञ्चिद्व्याख्यास्यामः || 21 // चर्तुणां वेदानां मध्ये गानमाधुर्येणातिरमणीयः सामवेदोउमस्मि वासवइन्द्रः सर्वदेवाधिपतिः इन्द्रियाणामेकादशानां प्रवर्तकं मनः भूतानां सर्वप्राणिसंबन्धिनां परिणामानां| मध्ये विदभिव्याजका बुद्धेर्वत्तिधेतनाहमस्मि // 22 // रुद्राणामेकादशानां विदेशोधनाध्यक्षः कुबेरः यक्षरक्षसां यक्षानां रा For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षसानां च वसूनामष्टानां पापकोणनेः मेरुःसुमेरुः शिखरिणां शिखरवां अत्युच्छिनानां // 23 // इन्द्रस्य सर्वराजश्रेष्ठत्वात्तत्पुरोधसं बृहस्पति सर्वेषां पुरोधमा राजपुरोहितानां मध्ये मुख्यं श्रेट मामेव हेपार्थ विद्धि जानीहि सेनानीनां सेनापनीनां मध्ये देवसेनापतिः स्कन्दोगहः अहमस्मि सरसां देवखातजलाशयानां मध्ये सागर: सगरसुत्रः खातोजलाशयोऽहमस्मि // 24 // महर्षाणां सन ब्रह्मणां मध्ये भारतितेजस्वित्वादह गिरा वाचां पदलक्षणानां मध्ये एकमक्षरं पदमोङ्कारोहमास्म यज्ञानां मध्ये जपयज्ञोहिंसादिदोषशून्यखेनात्यन्तशोधकोऽहमास्म स्थावराणां स्थितिमतां मध्ये हिमालयोऽहं शिखरवतां मध्ये हि मेररहमित्युक्तं रुद्राणां शङ्करश्चास्मि वित्तेशोयक्षरक्षसाम् // वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् // 23 // पुरोधसां च मुख्यं मां विद्धि पार्थ वृहस्पतिम् // सेनानीनामहं स्कन्दः सरसामस्मि सागरः // 24 // महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् // यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥ 25 // अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः // गन्धर्वाणां चित्ररथः सिद्धानां कपिलोमुनिः // 26 // उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् // ऐरावतं गजेन्द्राणां नराणां च नराधिपम् // 27 // अतः स्थावरत्वेन शिखरवत्वेन चार्थभेदाददोषः // 25 // सर्वेषां वृक्षाणां वनस्पतीनामन्येषांच देवाएव सन्तोये मन्त्रदर्शित्वेन | कपित्वं प्राप्तास्ते देवर्षयस्तेषां मध्ये मारदोहमस्मि गन्धर्वाणां गानधर्मणां देवगायकानां मध्ये चित्ररथोऽहमस्मि सिद्धानां जन्मनैव बिना प्रयत्नं धर्मज्ञानवैराग्यैश्वर्यातिशयं प्राप्तानामधिगनपरमार्थानां मध्ये कपिलोमुनिरहे // 26 / / अश्वानां मध्ये उच्चैःश्रवसममृतमथनोद्भवमश्वं मां विद्धि ऐरावतं गजममृतमथनोजवं गजेन्द्राणां मध्ये मां विद्धि नराणां च मध्ये नराधिपं राजानं मां विद्धीत्यनुज्यते // 27 // आयुधानामस्त्राणां मध्ये वचं दधीचेरस्थिसंभवमनमहमस्मि धेनूनां दोग्ध्री गां मध्ये कामं दोग्धीति कामधुक स-1 151585512555555 For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गी. म. मुद्रमथनोड्या वसिष्ठस्य कामधेनुरहमास्मि कामानां मध्ये प्रजनः प्रजनयिता पुत्रोत्पत्त्ययायः कन्दर्पः कामः सोऽहमास्त्र चकारस्त्वर्थे भारतिमात्र हेतुकानध्यात्रत्त्यर्थः सधि नागाश्र जातिभेदाद्भिद्यन्ते तत्र सर्पाणांमध्ये तेषांराजा वाघुकिरहमस्मि||२८|नागानांजातिभेदानां मध्ये हानेषां राजाऽनन्तश्च शेवाख्योऽहमारी यादसा जल बराणां मध्ये नेपां राजा वरुणोऽहमस्मि पितृणां मध्ये अर्यमा नाम पिनराजवाहमस्मि संयमनां संयन धर्माधर्मफलदानेबानुग्रह निग्रहं च कुर्वतां मध्ये यमोऽहमाल // 22 // दैत्यानां दितिवंश्यानां मध्ये प्रकर्षण ल्हादयत्यानन्दयति परमसात्विकत्वेन सर्वानिति प्रल्हादचास्मि कलयतां सङ्कायानं गणनं कुर्वतां मध्ये कालोऽहं मृगेन्द्रः सिंहः // 12 // आयुधानामहं वजं धेनूनामस्मि कामधुक् // प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः // 28 // अनन्तश्चास्मि नागानां वरुणोयादसामहम् // पितृणामर्यमाचास्मि यमः संयमतामहम् // 29 // प्रल्हादश्चामि दैत्यानां कालः कलयतामहम् // मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् // 30 // पवनः पवतामस्मि रामः शस्त्रभृतामहम् // झषाणां मकरश्चास्मि स्रोतसामस्मि जान्हवी // 31 // मृगाणां पशूनां मध्येऽहं वैनतेयश्च पक्षिणां विनतापुत्रोगरुडः // 30 // पवतां पावयितृणां वेगवतां वा मध्ये पवनो वा सुरहमस्मि शखना शत्रधारिणां यदकशालानां मध्ये रामादाशरथिरखिलराक्षसकलक्षयकरः परमवीरोऽहमस्मि साक्षात्स्वरूपस्याप्यनेन / लेग विननाथ वृष्णीनां वासुदेवोस्मीतिवदत्रपाठइति प्रागक्तं झपाणां मत्स्यानां मध्ये मकरीनाम सज्जातिविशेषः स्रोतसा वेगेन चलज्जलानां नदीनां मध्ये सर्वनदीप्रेश जान्डवी गङ्गाऽहमस्मि // 31 // सर्गाणामचेतन सृष्टीनामादरन्त मध्य चोलत्तिास्थतिलयाअहमेव हे अर्जुन भूतानां जोवाविष्टानां चेतनवेन प्रासद्धानाभवादिरन्तश्च मध्यं चेत्युक्तपक्रमे इहत्वचेतन / / 124 For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गाणामिति न पौनरुक्त्वं विद्यानां मध्ये अध्यात्मविद्यामोक्षहेतरात्मतत्वविद्याहं प्रवदतां प्रबदसंबन्धिनां कथाभेदानां वा| दजल्पवितण्डात्मकानां मध्ये वादोऽहं भूनानामस्नि चेतनेत्यत्र यथाभतशम्देन तत्संबन्धिनः परिणामललितास्तथैह प्रवदच्छम्देन तत्संबन्धिनः कथाभेदालभ्यते अमोनिर्धारणोपपत्तिः यथा ओतुभत्रापि संबंन्धेषठी तत्र तत्त्वबुभुत्सोतिरागयोः | सब्रह्मचारिणोर्गशिययोर्वा प्रमाणेन तर्केण च साधनदषणात्मा पक्षप्रतिपक्षपरिवहस्तत्त्वनिर्णयपर्यन्तोवादः तदुक्तं प्रमाणतर्कसाधनोपालम्भः सिद्धान्तविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरियहोवादइति वादफलस्य तत्त्वनिर्णयस्य दुर्दुरूडवादिनिराकरणेन संरक्षणार्थ विजिगीषुकथे जल्पवितण्डे जयपराजयमात्रपर्यन्ले तदुक्तं तत्त्वाभ्यवसायसंरक्षणार्थ วางระะะระวีระวงวังระวิสระระร: ระวะระ 5 85051555551505 सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन || अध्यात्मविद्याविद्यानां वादः प्रवदतामहम् // 32 // अक्षरणामकारोऽस्मि द्वन्द्वःतामासिकस्य च // अहमेवाक्षयः कालोधाताहं विश्वतोमुखः // 33 // | जल्पवितण्डे बीजप्ररोहसंरक्षणार्थ कंटकशाखामावरणवदिति छलजातिनिग्रहस्थानः परपक्षोदृष्यतइति जल्पे वितण्डायाञ्च समानं तत्र वितण्डायामेकेन स्वपक्षः स्थाप्यतएव अन्येन च सदुष्यतएव जल्पेतूभाभ्यामपि स्वपक्षः स्थाप्यते उभाभ्यामपि परपक्षोदुष्यतइति विशेषः तदुक्तं यथोक्तोपपन्नछलजानिनियहस्थानसाधनोपालम्भोजल्पः सपतिपक्षस्थापनाहीनोवितण्डेति / अतोवितण्डाद्वयशरीरवाज्जल्पोनामनैकाकथा किंतु शक्त्यतिशयज्ञानार्थ समयबन्धमात्रेण प्रवर्ततइति खण्डणकाराः तत्त्वाध्यवसायपर्यवसायित्वेन तु वादस्य श्रेष्ठत्वमुक्तमेव // 32 // अक्षराणां सर्वेषां वर्णानां मध्ये अकारोऽहमास्मि 'अकारोवै सर्वावागितिः श्रुतेस्तस्य श्रेष्ठत्वं प्रसिद्धू छन्दः समास उभयपदार्थप्रधानः सामासिकस्य समाससमूहस्य मध्येऽहमस्मि पूर्वपदार्थ प्रधानोऽव्ययीभावः उत्तर पदार्थप्रधान 15251525152 For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. स्तपुरुषः अन्यपदार्थप्रधानोबहुव्रीहिरिति तेषामुभयपदार्थसास्थाभावेनापकृष्टत्वात् क्षयकालाभिमानी अक्षयः परमेश्वराख्यः कालज्ञः कालकालो गुणीसर्वविद्यइत्यादिश्रुतिपासिद्धोह मेव कालः कलयतामहमिण्यत्र नु क्षयीकालहति उत्तमेदः काफिलावधानणां मध्ये विश्वतोमुखः सर्वतोमुखोधाता सर्वकर्मफलदातेश्वरोहमित्यर्थः / / 33|| संहारकारिमांमध्ये सर्वरः सर्वसंहारकारी मृत्युरहं भविष्यतां भाविकल्याणानां यउद्भवउत्कर्षः सचाहमेव नारीणां मध्ये कीर्तिः श्रीर्वाक स्तुतिमधा धृतिः क्षति च साधर्मपत्न्योऽरमेव नब कीनिर्धार्मिकत्यानिमित्ता प्रशस्तत्वेननानादिग्देशीयलोकज्ञानविषयतारूपा ख्यातिः श्रीधर्मार्थकामसम्पन् शरीरशोभा वा कान्तिर्वा वाक् सरस्वती सर्वस्यार्थस्य प्रकाशिका संस्कृता वाणी चमत्कारान्मादयोअप धर्मपत्न्योगधन्ते स्मृतिश्विरानुभूतार्थस्मरणशक्तिः मृयुःसर्वहरवाह मुद्भवश्व भविष्यताम् // कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्ष. मा॥ 34 // बृहत्साम तथा सम्नां गायत्री छन्दसामहम् // मासानां मार्गशीर्पोऽहमतनां कुसुमाकरः // 35 // 12295252552515251525 अनेकग्रन्थार्थधारणाशक्तिमधा धृतिरवसादेऽपि शरीरेन्द्रियसङ्घातोत्तम्भन शक्तिः उच्छङ्कलप्रवृत्तिकारणेन चापलप्राप्तौ नत्रिवर्तन शक्तिर्वा क्षमा हर्षविषादयोरविकृतचित्तता यासामाभासमात्रसम्बन्धेनापि जनः सर्वलोकादरणीयोभवति तासां सर्वस्वीपूत्तमत्वमतिप्रतिद्धमेव // 3 // वेदानां सामवेदोस्मीत्युक्तं तत्रायमन्योविशेषः साम्रा मृगक्षरारूढानां गीतिविशेषाणां मध्ये स्वामिद्भिहवामहइत्यस्यामूचि गीतिविशेषो-| वहत्साम तच्चातिरात्रे पृटस्तोत्रं सर्वश्वरत्वेनेन्द्रस्तुतिरूपमन्यतः अठत्वादहं छन्दसां नियताक्षरपादत्वरूपचन्दोविशिष्टानामृचां मध्ये | दिजानाई नीयजन्महेनुत्वेन प्रातःसवनादि सपनत्र ययापित्वेन विदुरज गनीभ्यां सोमाहरणार्थ गताभ्यां सोमोन लब्धोऽक्षराणि च *हारितानि जगत्या त्रीणि त्रिभै कमिति चत्वारि नैरक्षरैः सहसोमस्याहरणेन च सर्वश्रेष्ठा गायत्री ऋगह चतुरक्षराणि हवाअये छन्दां For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir स्यासुस्ततोजगतीसोममच्छापतत्सा त्रीण्यक्षराणि हित्वा जगाम ततखिएप सोममच्छापतत्सैकमक्षरं हित्वा पतत्ततोगायत्रीसाममच्छापतत्सा तानि चाक्षराणि हरन्त्यागच्छत् सोमं च तस्मादटाक्षरागायत्रीत्युपक्रम्य तदाहुयत्राणि सर्वाणि सवनानि गायत्री बैतदुपसृजानैरिति शतपथश्रोः गायत्रीवाइदं सर्व भूतमित्यादिछान्दोग्यश्रुतेश्च यासानां द्वादशानां मध्येऽभिनवशालिवास्तूक शाकादिशाली शीतात पशून्यत्वेन च सुखहेतुर्मार्गशीर्षोऽहं ऋतूनां षण्णां मध्ये कुसुमाकरः सर्वसुगन्धिकुसुमानामाकरोति रमणीयोवसन्तः वसन्ते ब्राह्मणमुपनयीत वसन्ते ब्रामगोऽमीनादधीत वसन्नवसन्ते ज्योतिपायजेत नवसन्न द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् // जयोस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् // 36 // वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनन्जयः // मुनीनामप्यहं व्यासः कवीनामुशनाकविः // 37 // एवाभ्यारभेत बसन्तीय ब्राह्मणस्य रित्यादिशावप्रसिद्धीऽहमास्म // 35 // छलयां छलस्य परवञ्चनस्य क-1 दणां संबन्धिातमक्षदेवनादिलक्षणं सर्वस्त्रापहारकारणमहमान नेजस्विनामत्युषप्रभावानां संबन्धिी जोमातहताजत्वमहमास्म जिवणां पराजितापक्षयोत्कर्षलक्षणोजयोऽस्मि व्यवसायिनां व्यवसायः फलाव्यभि वायुध नोहमस्मि सत्यवतां सात्त्विकानां धर्मज्ञानवैराग्यैश्वर्यलक्षणं सत्त्वकार्यमेवात्र सत्त्वमहम् // 36 // साक्षादीश्वरस्यापे विभूतिमध्ये पाउस्तेन रूपेण चिन्तनार्थइति प्रागेवोक्तं वृष्णीनां मध्ये वासुदेवोवसुदेवपुत्रत्वेन प्रसिद्धस्त्वदुपदेष्टायमह तथा पाण्ड रानां मध्ये धनञ्जयस्त्वमेवाहं मुनीनां मननशीलानामपि मध्ये वेदव्या सेोऽहं कवीनां क्रान्तदर्शिनां सूमार्थविवेकिनां मध्ये उशना कविरिति ख्यातः शुक्रोऽहम् // 37 // For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नी. म. अ.१० दमयतामदान्तानुत्पथान पथि प्रवर्तयतामुत्पथप्रवृतौ निग्रहहेतुर्दण्डोहमाम जिगीषतां जेनुमिच्छतां नीतियायोजयोपायस्य प्रकाशकोऽहमस्मि गुह्यानां गोप्यानां गोपनहेतुर्मानं वाचं यमत्वमहमास्मि नहि तूष्णी स्थितस्याभिप्रायोज्ञायते गुह्यानां गोप्यानां मध्ये सम्यक् सन्यासश्रवणमननपूर्वकमात्मनोनिदिध्यासनलक्षणं मौनं चाइनस्ति ज्ञान यतां ज्ञानिनां यच्वणमनननिदिध्यासनपरिपाकप्रभवमद्वितीयात्मसाक्षात्काररूपं सर्वाज्ञानविरोधिज्ञानं तदहमस्मि / / 38 // यदपि च सर्वभूतानां प्राह कारणं बीजं तन्मायो दण्डोदमयतामस्मि नीतिरस्मि जिगीपताम् // मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् // 38 // यच्चापि सर्वभूतानां बीजं तदहमर्जुन // न तदस्ति विना यत्स्यान्मया भूतं चराचरम् // 39 // नान्तोस्ति मम दिव्यानां विभूतीनां परन्तप // एषतूदेशतः प्रोक्तोविभूतेर्विस्तरोमया // 40 // यद्यविभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा // तत्तदेवावगच्छ त्वं मम तजोशसंभवम् // 41 // 25:52519552515255251525152515. पाधिकं चैतन्यमहमेव हेअर्जुन मया विना यत्स्याद्भवेचरमचरं वा भतं वस्तु तन्नास्त्येव यतः सर्व मत्कार्यमेवेत्यर्थः // 39 // प्रकरणार्थमुपसंहरन् विभूति संक्षिपति हेपरंतप परेषां शत्रूणां कामक्रोधलोभादीनां तापजनक मम दिव्यानां विभुतीनामन्तइयत्ता नास्ति अतः सर्वज्ञेनापि सा न शक्यते ज्ञातुं वक्तुं वा सन्मात्रविषयत्वात्सर्वज्ञतायाः एषतु त्वां प्रत्युद्देशनएकदेशेन प्रो कोविभनेविस्तरोविस्तारोमया ॥४०॥अनुक्ताअपि भगवतीविभूतीः संग्रहीतुमुपलक्षणमिद मुच्यते यद्यत्सत्त्वं प्राणि विभूतिमदैश्वर्ययुक्तं तथा श्रीमत् श्रीलक्ष्मीः सम्पत् शोभा कान्तिर्वा तया युक्त तथा ऊर्जितं बलाद्यनिशयेन युक्तं तत्तदेव मम तेजसः शक्तरंदोन संभूतं त्वमवगच्छ जानीहि // 11 // For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir एवमवयवशाविभूतिमुक्त्वा साकल्येन तामाह अथवेति पक्षान्तरे बहुनैतेन सावशेषेण ज्ञातेन / तव स्यात् हेअर्जुन इदं कृत्स्नं सर्व / जगदेकांशेन एकदेशमात्रेण विष्टभ्य विधृत्य व्याप्य चाहमेव स्थितोन मव्यतिरिकं किञ्चिदस्ति 'पादोस्य विश्वाभूतानि त्रिपादस्यामृतं अथवा बहुनैतेन किं ज्ञातेन तवार्जुन॥विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितोजगत् // 42 // इति श्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः // 10 // दिवीति' श्रुतेः तस्मात् किमनेन परिछनदर्शनेन सर्वत्र महाष्टमेव कुर्वित्यभिप्रायः // 42 // कुर्वन्ति केऽपि कृतिनः कविदप्यनन्ते | स्वान्तं विधाय विषयान्तरशान्तिमेवात्वत्पादपद्मविगलन्मकरन्दविन्दुमास्वाद्यमाद्यति मुहुर्मधुभिन्मनोमे // इतिश्रीमद्भगवद्वीतागूढार्थदीपिकायां मधुसूदनसरस्वतीविरचितायामधिकारिभेदेन विभूतियोगोनाम दशमोऽध्यायः // 10 // AAMANASANTAASASSASSASSASATARAK For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || श्रीकृष्णाय गीतामृतदुहेनमः॥ पूर्वाध्याये नानाविभूतीरस्त्वा विष्टभ्याहामिदं कृत्स्नमेकांशेन स्थितोजगदिति विश्वात्मकं पारमेश्वरं भगवतान्तेऽभिहितं श्रुत्वा परमोत्कण्ठितस्तस्साक्षात्कर्तुमिच्छन् पूर्वोक्तमभिनन्दन् मदनुग्रहाय शोकनिवृत्त्युपकाराय परमं निरतिशयपु. रुषार्थपर्यवसायि गुर्थ गोप्यं यस्मै कस्मैचिद्वक्तुमनहमपि अध्यात्मसंज्ञितं अध्यात्ममिति शब्दितमात्मानात्मविवेकविषयमशोच्यानन्धीचस्त्वमित्यादिषटाध्यायपर्यन्त त्वंपदार्थप्रधानं यत्वया परमकारणिकेन सर्वज्ञेनोक्तं वचोवाम्यं तेन वाक्येनाहमेषां हन्ता मयते हन्यन्तइत्यादिविविधविपर्यासलक्षणोमोहोयमनुभवसालिकोविगतोवनोमम तत्रासकृदात्मनः सर्वविक्रियाशून्यत्वोक्तेः // 1 // तथा सपमादारभ्य दशमपर्यन्तं तत्पदार्थनिर्णयप्रधानमपि भगवतोवचनं मया भुवामित्याह भूतानां भवान्ययाधुत्पत्तिप्रलयी | // अर्जुनउवाच // मदनुग्रहाय परमं गुह्यमध्यात्मसज्ञितम् / / यत्त्वयोक्तं वचस्तेन मोहोयं विगतोमम // 1 // भवाप्ययोहि भूतानां श्रुतौ विस्तरशोमया त्वतः॥ कमलपत्राक्ष माहात्म्यमपि चाव्ययम् // 2 / 1515251525:5651525152515251525ttes स्वतण्य भवन्ती त्वत्तएबबिस्तरशोमया अती ननु सडेपणासकादित्यर्थः कमलस्य पत्रे हय दीर्घ रक्तान्ने परममनोरमे अक्षिणी यस्य तय सर्व हकमलपत्राक्ष अतिसौन्दयातिदायोलेषोय प्रेमातिशयान न केवलं भवाप्ययौ स्वतः अती महात्मनस्तच भावोमाहात्म्यमनतिशयैश्वर्य विश्वसृष्ट्यानिकतखेप्यविकारित्वं शुभाशुभकर्मकारयितत्वेप्यौपम्यं बन्धमोक्षादिविचित्रफलदातृस्वेप्यसपैदासीन्यमन्य दपि सर्वात्मत्वादिसोपाधिकं निरुपाधिकमपि चाव्ययमक्षयं मया श्रुतमिति परिणतमनुवर्तते चकारान् // 2 // हे परमेश्वर यथा येन प्रकारेण सोपाधिकेन निरुपाधिकेन निरतिशयैश्चयेणात्मानं त्वामात्थ कथयति वं एवमेतन्चान्यथा For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 11 // // 28 // त्वदचारी कुत्रापि ममाविश्वासशहा नास्त्येवेत्यर्थः यद्यप्येवं तथापि कृतार्थी बुभूषया टुमिच्छामि ते तव रूपमैश्वरं ज्ञानैश्चर्यशक्तिबलबीर्यतेजोभिः सम्पन्चमद्भुतं हेपुरुषोत्तमेति संबोधनेन त्वद्वस्यविश्वासोमम नास्ति दिवृक्षा च / महती वर्ततइति सर्वजस्वावं जानासि सर्वान्तर्यामित्वाचेति सूचयानि // 3 // द्रष्टुम योग्ये कुतस्ते दिलेल्याशयाह प्रभवति सृष्टिस्थितिसंहारप्रवेशप्रशासनेष्विति प्रभुः हेप्रभो सर्वस्वामिन् तं तवैश्वरं रूपं मयार्जुनेन द्रष्टुं शक्यामति यदि मन्यसे जानासीच्छसि वा हेयोगेश्वर सर्वेषामणिमादिसिद्धिशालिनां योगानां योगिनामीश्वर ततस्त्वदिच्छावशादेव में मह्यमत्यर्थमर्थिने त्वं परमकारुणिको सररर115251151625251525 5 1525152515251525 एवमेतद्यथात्थ त्वमात्मानं परमेश्वर // द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम // 3 // म. न्यसे यदि तच्छक्यं मयाद्रष्टुमिति प्रभो // योगेश्वर ततोमे त्वं दर्शयात्मानमव्ययम् // 4 // // श्रीभगवानुवाच // पश्य मे पार्थ रूपाणि शतशोथ सहस्रशः // नानाविधानि दिव्यानि नानावर्णकृतीनि च // 5 // 15252 | दर्शय चाक्षुषज्ञान विषयीकारय आत्मानमैश्वररूपविशिष्टमव्ययमक्षयं // 4 // एवमत्यन्तभक्तेनार्जुनने प्रार्थितः सन् अत्र क्रमेण | श्लोकचतुष्टयेऽपि पश्येत्यावृत्त्याऽत्य तरूपाणि दर्शयिष्मामि त्वं सावधानोभवेत्यर्जुनमभिमुखीकरोति भगवान् शतशोथसहस्रशइत्य| परिमितानि तानि च नानाविधान्यनेकप्रकाराणि दिव्यान्यत्यमुतानि नानाविलक्षणावर्णानीलपीतादिप्रकारास्तथा आकृतयश्चावयवसंस्थान| विशेषायेषां तानि नानावर्णाकृतीनि च मम रूपाणि पश्य अहें लोट् इधुमौंभव हेपार्थ // 5 // दिव्यानि रूपाणि पश्येत्युक्त्वा | नान्येव लेशनोनुक्रामति द्वाभ्यां पश्यादित्यान् द्वादश वसूनष्टौ रुद्रानेकादश अश्विनौदो मरुतः सप्तसप्तकानेकोनपञ्चाशत् तथाऽन्यानपि // 128 For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir | देवानित्यर्थः बहून्यन्यान्यवृष्टपूर्वाणि पूर्वमवृष्टानि मनुष्यलांके त्वया त्वत्तोन्येन वा केनचित् पश्याधण्यङ्गुतानि हेभारत अत्र शतशोथसहरूशः नानाविधानीत्यस्य विवरणं वहूनीति आदित्यानित्यादि च अदृष्टपूर्वाणीति दिव्यानीत्यस्य आश्चर्याणीति नानावर्णाकृतीनीत्यस्येति द्रव्यम् ||6|| न केवलमेतावदेव समतं जगदपि महेहस्यं द्रष्टुमर्हसीत्याह इहास्मिन्मम देहे एकस्थं एकस्मिन्नेवावयवरूपेण स्थितं जगत् | कृत्स्नं समस्तं सचराचरं जङ्गमस्थावरसहितं तत्र तत्र परिभ्रमता वर्षकोटिसहस्रेणापि द्रटुमशक्यं अद्याधुनैव पश्य हेगुडाकेश यच्चान्यज्जयपराजयादिकं द्रवुमिच्छसि तदपि सन्देहोच्छेदाय पश्य // 7 // यत्तुक्तं मन्यसे यदि तच्छम्यं मया टुमिति तत्र विशेषमाह 2 525525152515251525 पश्यादित्यान्वसून् रुद्रानश्विनौ मरुतस्तथा // वहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत॥६॥ इहै कस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् // मम देहे गुडाकेश यच्चान्य द्रष्टुमिच्छसि // 7 // न तु मां शक्यसे द्रष्टुमननैव स्वचक्षुषा // दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् // 8 // // संजय उवाच // एवमुक्त्वा ततोराजन्महायोगेश्वरोहरिः // दर्शयामास पार्थाय परमं रूपमैश्वरम् // 9 // अनेनैव प्राकृतेन स्वचक्षुषा स्वभावसिद्धेन चक्षुषा मां दिव्यरूपं द्रष्टुं नतु शक्यसे न शक्नोषि तु एवं शत्यसइति पाठे शक्तोन भवियसीत्यर्थः सौवादिकस्यापि शक्नोलदेवादिकः श्यन् छान्दसहतिवा दिवादी पाठोरेत्येव साम्प्रदायिक तर्हि त्वां द्र९ कथं शक्नुयामतआह दिव्यममाकृतं मम दिव्यरूपदर्शनक्षनं ददामि ते तुभ्यं चक्षुलेन दिव्येन चक्षुषा पश्य मे योगमघटनघटनासामर्थ्यातिशयमैश्वरमीश्वरस्य ममालाधारणम् // 8 // भगवानर्जुनाय दिव्यं रूपं दर्शितवान् सब तन्हा विस्मयाविष्टोभगवन्तं विज्ञापितवानितीनं वृत्तान्तमेवमुक्खेत्यादिभिः पनि सोकै तराष्ट्र प्रति एवं ननु मां शस्यसे कुटुमनेन चक्षुषानोदिव्यं ददामि ते चक्षुरित्युक्त्वा तलोदिव्यचक्षुःप्रदानादनन्तरं 25152515 For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी. म. राजन धतराष्ट्र स्थिरोभव श्रवणाय महान्सर्वोत्कृष्टवासी योगेश्वरश्चेति महायोगश्वरोहरिभक्तानां सर्वक्लेशापहारी भगवान् दर्शनायोग्यमाप दर्शयामास पार्थाय एकान्तभक्ताय परमं दिव्यं रूपमैश्वरम् // 9 // तदेष रूपं विशिनटि अनेकानि वक्त्राणि नयनानि च यस्मिन्रूपे अनेकानाम तानां विस्मयहेतूनां दर्शनं यस्मिन् अनेकानि दिव्यान्याभरणानि भूषणानि यस्मिन् दिव्यान्यनेकान्युद्यतान्यायुधानि अस्त्राणि यस्मिन् तत्तथा रूपम् // 10 // दिव्यानि माल्यानि पुष्पमयानि रत्नमयानि च तथा दिव्याम्बराणि वस्त्राणि च नियन्ते येन तदिव्यमाल्याम्बरधरं दिव्योगन्धोऽस्यति दिव्यगन्धस्तदनुलेपनं यस्य तत् सर्वाश्चर्यमयमनेकाडुतप्रचुरं देवं द्योतनात्मकं अनन्त // 129 // अनेकवक्त्रनयनमेनकाद्भुतदर्शनम् // अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् // 10 // दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् // सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् // 11 // दिवि सूर्यसहस्रस्य भवेयुगपस्थिता।यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः॥१२॥ तत्रेकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा // अपश्यदेवदेवस्य शरीरे पाण्डवस्तदा // 13 // मपरिच्छिन्नं विश्वतः सर्वतोमुखाने यस्मिन् तद्रूपं दर्शयामासेति पूर्वेण संबन्धः अर्जुनोददत्यिध्याहारोवा // 11 // देवमित्युक्तं विवृणोति दिवि अन्तरिक्षे सूर्याणां सहलस्य अपरिमितसूर्यसमूहस्य युगपटुदितस्य युगपस्थिताभाः प्रभा यदि भवेत् तदा सा तस्य महात्मनोविश्वरूपस्य भासादीमः सदृशी तुल्या यदि स्याद्यदि वा न स्यात् ततोपि ननं विश्वरूपस्यैव भाअतिरिच्यतेत्यहं मन्ये अन्या तपमा नास्त्येवेत्यर्थः अत्राविद्यमानाध्यवसाया त्तदभावनोपमाभावपरादभतोपमारूपेयमतिशयोक्तिरुत्प्रेक्षां व्यजती सर्वथा निरुपमत्वमेव व्यनक्ति उभौ यदि ब्योम्नि पृथक्प्रवाहावित्यादिवत् // 12 // इहैकस्थं जगत्कृत्तं पश्याद्य सचराचरामिति भगवदाज्ञप्तमप्यनुभूतवानर्जुन इत्याह एकस्थमेकत्र स्थितं जगन् कृत्स्नं प्रविभक्तमनेकधा देवपितृमनुष्यादिनानाप्रकारैः अपश्यदेवस्य भग For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बत: तत्र विश्वरूपे शरीरे पाण्डवोर्जुनस्तदा विश्वरूपाश्चर्यदर्शनदशायाम् / 13 // एवम तदर्शनेप्यर्जुनोन विभयाच कार नापि नेत्रे || संचचार नापि संभ्रमात्यातव्य विसरमार नापि तस्माद्दे शादपससार कित्यतिधीरत्वात्तत्कालीवितमेव व्यवजहार महति चित्तोमे-15 पीत्याह ततस्तदर्शनादनन्तर विस्मयनाद्भुतदर्शनप्रभवेनालौकिकचित्तचमत्कारविशेषेणाविष्टोव्याप्तः अतएव वृष्टरोमा पुलकितःसन् सप्रख्यातमहादेवसयामादिप्रभावः धनञ्जयः युधिष्ठिरराजन येउत्तरगोयहे च सर्वान् वीरान् जित्वा धनमात्दृतवानिति प्रथितमहापरा. कमोनिधीरः साक्षादमिरिनि वा महातेजस्वित्वात् देवं तमेव विश्वरूपधरं नारायणं शिरसा भूमिलनेन प्रणम्य प्रकर्षण भाक्तश्रद्धातिशवेन नवा नमस्कृत्य कृताञ्जलिः संपुढीकृतहस्तयुगः समभाषतोक्तवान् अत्र विस्मयाख्यस्थायिभावस्यार्जुन गतस्यालम्बनविभा | ततः सविस्मयाविटोष्टरोमा धनजयः // प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥१४॥ | अर्जुनउवाच // पश्यामि देवांस्तव देव देहे सर्वास्तथा भूतविशेषसंघान् // ब्रह्माणमीशं कमलासनस्थम्पींश्च सर्वानुरगांश्च दिव्यात् // 15 // वन भगवता विश्वरूपेणोलीपनविभावेनासकृतदर्शनेनानुभावन साचिकरोगहण नमस्कारेणाञ्जलिकरणेन चाव्यभिचारिणा चानुभा. वासिन वा तिमतिहर्षवितर्कादिना परिपोत्सवासनानां श्रोतृणां तादृशश्चित्त चमत्कारोऽपि तद्भदानध्यवसायास्परिपोपं गतः परमानन्दास्वादरूपेणाटुतरसोभवतीति सूचितम् / / 14 // यादगमा दर्शितं विचरू नद्भगवत्तेन दिव्येन चक्षुषा सर्वलोकादृश्यमपि पश्याम्यहोनम भाग्यप्रकर्षइति स्वानुभवमाविष्कुर्वन् पश्यामि चाक्षुषज्ञानविषयीकरोमि हेदेव तव देहे विश्वरूपे देवान्वस्वादीन्सर्वान् तथा भूतविशेषाणां स्थावराणां जनानां च नानासंस्थानानां संधान्तमहान् तथा ब्रह्माण चर्मुखमीशमीशितारं सर्वेषां कमलासनस्थं पथिवीपद्मनध्ये मेरकणिकासनस्थं भगवन्नाभिकमलासनस्थामति वा तथा अपच सन्मिासिवादीन् ब्रह्मपुत्रान् उरगांव दिव्यान For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.११ प्राकृतान् वासुकिप्रभूतीन् पश्यामीति सर्वबान्धयः॥१५॥ यत्र भावहे सर्वमिदं वृटवान् नमेय विशिनटि बाहवउदगाण वस्त्राणि नेत्राणि चानेकानि यस्य तमनेक वाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतः सर्वत्र अनन्तानि रूपाणि यस्वेति तं तव तु पुनर्नान्तमवसानं न मध्य नाप्यादि पश्यामि सर्वगतत्वात् हेविश्वेश्वर हेविश्वरूप संवोधन इयमतिसंभ्रमात् // 16 // तमेव विश्वरूपं भगवन्तं प्रकारान्तरेण मिशिनष्टि किरीटगदाचक्रधारिणं च सर्वतोदीतिमन्तं तेजोराार्टी च अतएव दुर्निरीक्षं दिव्येन चक्षुषा विना निरीक्षितुमशक्यं | सयकारपाठे दुःशब्दोपन्हववचनः अनिरीक्ष्यमिति यावत् दीप्तयोरसलार्कयो१रिव द्युतिर्यस्य तमप्रमेयमित्थमयमिति परिच्छेत्तमशक्यं त्वां | अनेकवाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोनन्तरूपम् // नान्तं न मध्यं न पुनस्तवादि पश्यामि विश्वेश्वर विश्वरूप // 16 // किरिटिनं गदिनं चक्रिणं च तेजोराशि सर्वतोदीप्ति | मन्तम् // पश्यानि त्वां दुनिरीक्ष्यं समन्तादीप्ताऽनलार्कद्युतिमप्रमेयम् // 17 // त्वमक्षरं | परमं वेदितव्यं त्वमस्म विश्यस्य परं निधानम् // त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषोमतोमे // 18 // अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसयनेत्रम् // पश्यामि त्वा दीलताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् // 19 // समन्तात्सर्वतः पश्यानि दिव्येन चक्षुषा अतोऽधिकारिभेदार्निरीक्षं पश्या नीति न विरोधः // 17 // एवं तवातनिरतिशयैश्वर्यदर्शनादनुनिनोमि त्वमेवाक्षरं परनं ब्रह्म वेदितव्यं मुमुक्षुभिर्वेदानश्रवणादिना त्वमेवास्य विश्वस्य परं प्रकृष्टं निधीयतस्मिनिति निधानमाश्रयः अतएव बमव्ययोनित्यः शाश्वतस्य नित्यवेदप्रतिपाद्यतयाऽस्य धर्मस्य गोता पालयिता शाश्रताने संबोधनं वा तस्मिन्पक्षेऽव्ययोविनाशरहितः अतएव सनातनचिरन्तनः पुरुषोयः परमात्मा सएव वं मे मतोविदिनोसि // 18 // किंच आदित्त्पत्तिमध्य स्थितिरन्तोविनागस्तद्रहितं अनादिमध्यान्तं अनन्तं वीर्य प्रभावोयस्य तं अनन्तावाहवीयस्य तं उपलक्षणमेतन्मुखादीनामपि शशियों नेत्रे यस्य तं | || 130 For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir दीमोहुताशोवस्त्रं यस्य वक्त्रेषु यस्येति वा तं स्वतेजसा विश्वमिदं नपन्तं संतापयन्तं त्या त्या पक्ष्यामि // 19 // प्रकृतस्य भगवद्रूपस्य व्यानिमाह द्यावापृथिव्योरिदमन्तारसं हि एवं त्वयैवैकेन व्याप्तं दिशश्च सर्वाव्याताः दृष्ट्वाइतमत्यन्तविस्मय कमिदमुग्रं दुरधिगमं महातेजास्वत्वात्तव रूपगुपलभ्य लोकत्रयं प्रव्यथितं अत्यन्तभीतं जातं हेमहात्मन् साधूनामभयदायकइतःपरमिदमुपसंहरेत्यभिप्रायः // 20 // अधुना भूभारसंहारकारित्वमात्मनः प्रकटयन्तं भगवन्तं पश्यन्नाह अमीहि सुरसंघावस्वादिदेवगणाभूभारावतारार्थ मनुष्यरूपेणावती: युध्यमानाः सन्तस्त्वा त्वां विशन्ति प्रविशन्तोदृश्यन्ते एवममुरसद्यावाप्टथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः // दृष्ट्वाद्भुतं रूपमिदं तवोयं लोकत्रयं प्रत्यार्थितं महात्मन् // 20 // अमीहि त्वां सुरसझाविशन्ति केचिद्भीताः प्रा जलयोगणन्ति // स्वस्तीत्युक्त्वा महर्षिसिद्धरावास्तुवन्ति स्त्वां स्तुतिभिः पुष्कलाभिः // 21 // रुद्रादित्यावसवोयेच साध्याविश्वश्विनौ मरुतश्चौष्मपाश्च // गन्धर्वयक्षामुरसिद्धसड़ा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे // 22 // डाइति पदच्छेदेन भूभारभूताः दुर्योधनादयस्वां विशन्तीत्यपि वक्तव्यं एवमुभयोरपि सेनयोः केचिद्भीताः पलायनेप्यशक्ताः सन्तः प्राञ्जलयोगणन्ति स्तुवन्ति त्वां एवं प्रत्युपस्थिते युद्धे उत्पातादिनिमित्तान्युपलक्ष्य स्वस्त्यस्तु सर्वस्य जगतइत्युक्त्वा महर्षिसिद्धसानारदप्रभृतयोयुद्धदर्शनार्थमागताविश्वविनाशपरिहाराय स्तुवन्ति त्वां स्तुतिभिर्गुणोत्कर्षप्रतिपादिकाभिर्वाग्भिः पुष्कलाभिः परिपूर्णार्थाभिः // 21 // किंचान्यत् रुद्राधादित्याच वसवोयेच साध्यानाम देवगणाविश्वेतुल्यविभक्तिकविश्वेदेवशब्दाभ्यामुच्यमानादेवगणाः अश्विनी नासत्यदलो महतएकोनपञ्चाशद्देवगणाः ऊष्मपाच पितरः गन्धर्वाणां यक्षाणामसुरागां सिद्धानां च जातिभेदानां सङ्काः समहावीक्षन्ते परयान्ति त्वा त्वां तादृशाबुतदर्शनाते सर्वएव विस्मिता विस्मयलौकिकचमत्कारविशेषमापद्यन्तेच // 22 // For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी.म अ.११. 1 लोकत्रयं प्रव्ययितमित्युक्तमुपसंहरति हेमहाबाहो ते तव रूपं दृष्ट्वा लोकाः सर्वेऽपि प्राणिनः प्रव्याथितास्तथा प्रख्याधिोमयेन की महत् अतिप्रमाणं बहनि वस्त्राणि नेत्राणि च यस्मिन् नत् बहवोबाहवऊरयः पादाच यस्मिन् तत् बन्युदराणि यस्मिन ना बाहुभिभिःकारालमतिभयानकं दृष्ट्व मत्सहिताः सर्वे लोकाभयेन पीडिताइत्यर्थः // 23 // भयानकत्वमेव प्रपञ्चयति न केवलं प्रव्याचलरबाहला) हवा किंतु प्रव्यथितान्तरात्मा मनोयस्य सोहं धृति धैर्य देहेन्द्रियादिधारणसामर्थ शमं च मनःप्रसादं न विन्दामि न लभे हे विष्णो त्वां कीदृशं नमारपृशमन्तरिक्षव्यापिनं दानं प्रज्वलिनं अनेकवर्ण भयङ्करनानासंस्थानयुक्तम् व्यात्ताननं विवृतमुखं दीमविशालनेत्रं प्रज्वरूपं महले बहुवकानेनं महावाहो वहुवाहरुपादम् // वहूदरं वहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रध्यथितास्तथाऽहम् // 23 // नमः स्पृशं दीप्सननेकवर्ण व्यात्ताननं दीप्तविशालनेत्रं // दवा हिरवां प्रव्यथितान्तरात्मा धृति न विन्दाभि शमं च विष्णो // 24 // दंष्ट्राकलानि च ले मुखानि दृष्ट्व कालानलसनिमानि // दिशोन जाने न लभेच शर्म प्रसीद देवेश जगन्निवास // 25 // अमीच त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालस?ः॥ भीप्मोद्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः // 26 // लितविस्तीर्णचक्षुष बां दृष्टा हि एक व्यथितान्तरात्माहं धर्ति शमं च न विन्दामीत्यन्वयः // 24 // दंष्ट्राभिः करालानि विकतत्वेन भयाण प्रलयकालानलसदृशानि च ते मुखानि वृदेव नतुं नानि प्राप्य भयवशेन दिशः पूर्वापरादिविवेकेन न जाने अतोन लभेच शर्म सुखं खपदर्शनेऽपि अतोहदेवेश हे जगनिवास प्रसीद प्रसन्नोभव मां प्रति यथा भयाभावेन वर्शन मुखं प्रामुयामिति शेषः 28 // अस्माकं जयं परेषां पराजयंच सर्वदा द्रवमिष्ट पदय मम देहे गुडाकेश यचान्यधुनिच्छसीति भगवदादिष्टमधुना यत्पश्यामीसत्याह पञ्चभिः अमीच धृतराष्ट्रस्य पुत्रादुर्योधन प्रसुरायः शतं सोदरायुयुत्लु विना सर्वे त्या त्वरमाणाविशन्तीत्यग्रेसनेनान्वयः अतिभय 131 // For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सूचकत्वेन क्रियापदन्यूनत्वमत्रगुणएव सहैवावनिपालानां शल्यादीनां राज्ञां सस्त्वां विशन्ति न केवलं दुर्योधनादयएव विशन्ति किंतु हा अजयत्वेन सः संभावितोऽपि भीष्मोद्रोणः सूतपुत्रः कर्णस्तथासौ सर्वदा मम विवटा सहास्मदीयैरपि परकीयरिव धृष्टयुमप्रभतिभिर्यो धमुख्यैस्त्वां विशन्तीत्यन्वयः // 26 // अमी धृतराष्ट्रपुत्रप्रभतयः सर्वेपि ते तव दंवाकरालानि भयानकानि वक्त्राणि त्वरमाणाविशन्ति तत्र च केचिभूणिरत्तभाङ्गैः शिरोभिर्विशिष्टादशनान्तरेषु विलग्नाः विशेषेण संलमाः दृश्यन्ते मया सम्यगसन्देहेन || 27 // राज्ञां भगवन्मुखप्रवेशने निदर्शनमाह यथा नदीनामनेकमार्गप्रवृत्तानां बहवोम्बूनां जलानां वेगावेगवन्तः प्रवाहाः समुद्राभिमुखाः सन्तः वक्त्राणि ते त्वरमणाविशन्ति दंष्ट्राकरालनि भयानकानि // केचिदिलनादशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गै // 27 // यथा नदीनां वहवोम्वुवेगाः समुद्रमेवाभिमुखाद्रवन्ति // तथा तवामी नरलोकवीराविशन्ति वक्त्राण्यशिविज्वलन्ति // 28 // यथा प्रदीप्तं ज्वलनं | पतङ्गाविशन्ति नाशाय समृद्धवेगाः / तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः // 29 // लेलिह्यसे ग्रसमानः समन्ताल्लोकान्त्समयान्वदनैवलाद्भिः // तेजोभि रापूर्य जगत्स मयं भासस्तवोग्राः प्रतपन्ति विष्णो // 30 // | समुद्रमेव द्रवन्ति विशन्ति तथा तवामी नरलोकवीराविशन्ति वक्त्राण्याभितः सर्वतोज्वलन्ति अभिविज्वलन्तीति वा पाठः // 28 // |अबुद्धिपूर्वकप्रवेशे नदीवेगं वृष्टान्तमुक्त्वा बुद्धिपूर्वकप्रवेशे दृष्टान्तमाह यथा पतङ्गाः शलभाः समृद्धवेगाः सन्लोबुद्धिपूर्व प्रदीनं ज्वलनं विशन्ति नाशाय मरणायैव तथैव नाशाय विशन्ति लोकाएते दुर्योधनप्रभृतयः सर्वेऽपि तव वक्त्राणि समृद्धवेगाः बुद्धिपूर्वमनायत्या // 29 // योद्धकामानां राज्ञां भगवन्मुखप्रवेशप्रकारमुक्त्वा तदा भगवतस्तद्भासांच प्रवृत्तिप्रकारमाह एवं वेगेन | प्रविशतोलोकान्दुर्योधनादीन्समग्रान्सर्वान्यसमानोन्तःप्रवेशयन् ज्वलगिर्वदनैः समन्तात्सर्वतस्त्वं लेलिबसे आस्वादयसि तेजोभि For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. भांभिरापूर्य जगत्समयं यस्मारवं भाभिर्जगदापूरयसि तस्मात्तोपास्तीत्रामासोदीयः प्रज्वलतोज्वलनस्येव प्रतपन्ति सताप | जनयन्ति विष्णो व्यापनशील ||30|| यस्मादेवं तरमात एबम्गरूपः कराकारः कोभवानित्याख्याहि कथय मे महामत्यन्तानुयाह्याय अतएव नमोस्तु ने तुभ्यं सर्वगुरवे हे देववर प्रसीद प्रसाद कोयत्यानं कुर विज्ञातुं विशेषेण ज्ञातुमिच्छामि भवन्तमायं सर्वकारणं न हि यस्मात्तव सखाप सन् प्रजानामि तव प्रवृत्ति चेष्टां // 31 // एवमर्जुनेन प्रार्थतोयः स्वयं यदर्थाच स्वप्र। वत्तिस्तत्सर्वं त्रिभिःश्लोकः कालः क्रियाशक्त्युपहितः सर्वस्य संहर्ता परमेश्वरोजस्म भवामीदानी प्रबद्धोवृद्धिंगतः यदर्थ प्रयुचस्तवळण आख्याहि मे कोभवानुग्ररूपोनमोस्तु ते देववरप्रसीद // विज्ञातुमिच्छामि भवन्तमायं न हि प्रजानामि तव प्रवृत्तिम् // 31 // श्रीभगवानुवाच // कालोऽस्मि लोकक्षयरुत्प्रवृ. डोलोकान्त्समाहर्तुमिह प्रवृत्तः // ऋतेऽपि त्वां न भविष्यन्ति सबै येऽवस्थिताः प्रत्यनीकेषु योधाः // 32 // तस्मात्त्व मुत्तिष्ठ यशोलभस्व जित्वा शत्रून मुंश्व राज्यं समृद्धम् // मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् // 33 // लोकान् दुर्योधनादीन् समाहर्तुं सम्यगाहर्तुं भक्षयितुं प्रवृत्तोहामहास्मिन्काले मत्प्रवृत्ति विना कथमेवं स्यादिति चेनेल्याह ऋतेऽपि त्या त्वामर्जुनं योद्धारं विनापि त्वव्यापार विनापि मव्यापारणैव न भविष्यन्ति विनश्यन्ति सर्वे भीष्मद्रोणकर्णप्रभृतयोयोद्धमनहत्वेन संभाविताअन्येपि येऽवस्थिताः प्रत्यनीकेषु प्रतिपक्षसैन्येषु योद्धायोद्धारः सर्वेऽपि मया हतत्वादेव न भविष्यन्ति तत्र तव व्यापारोकिञ्चित्करइत्यर्थः // 32 // यस्मादेवं तस्मात्त्वव्यापारमन्तरेणापि यस्मादेते विनयन्त्येव तस्मात्त्वमुत्तिष्ठ उद्याक्तोभव युद्धाय देवैरपि दुर्जयाभिष्मद्रोगादयोतिरथाझटित्येवार्जुनेन निर्जिताइत्येवंभूतं यशोलभस्व महग्निः पुण्यैरेव हि यशोलभ्यते अयत्नतश्च जित्वा / For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |शत्रून् दुर्योधनादीन मुह स्वोपसर्जनत्वेन भोग्यता प्रापय समद्धं राज्यमकण्टक एते च तव शत्रवोमयैव कालात्मना निहताः संहतायुषः स्वदीययुद्धात्पूर्वमेव केवलं तव यशोलाभाय स्थान पातिताः अतस्त्वं निमित्तमात्र अर्जुनेनेते निर्जिताइति सार्वलौकिकव्यपदेशास्पदं भव हेसव्यसाचिन् सव्येन वामेन हस्तेनापि शरान् सचितुं संधान शीलं यस्य तादृशस्य तव भीष्मद्रोणादिजयोनासंभावितस्तस्मात्त्वब्यापारानन्तरं मया रथात्पात्यमानेष्वतेषु नवैव कर्तृत्वं लोकाः कल्पयिष्यन्तीत्यभिप्रायः // 33 // ननु द्रोणोब्राह्मणोत्तमोधनुर्वेदाचार्योमम | गुरुर्विशेषेण च दिव्याखसम्पन्नस्तथा भीष्मः स्वच्छन्दमयुर्दिव्यावसम्पन्नश्च परशुरामेण इन्हयुद्धमुपगम्यापि न पराजितस्तथा यस्य पिता वृद्धक्षत्रस्तपश्चरति मम पुत्रस्य शिरोयोभूमौ पातयिष्यति तस्यापि शिरस्तकालं भूमौ पतिष्यतीति सजयद्रथोपि जेतुमशक्यः स्व 88888888888 द्रोणं च भीष्मं च जयद्रथं च कर्ण तथाऽन्यानपि योधमुख्यान् // मया हतांस्त्वं जहि माव्यथिष्टायुध्यस्व जेतासि रणे सपत्नान् // 34 // 部队总队总队总队总队总队民 | यमपि महादेवाराधनपरोदिव्यास्वसम्पन्नश्च तथा कर्णोऽपि स्वयं सूर्यसमस्तदाराधनेन दिव्याखसम्पन्नश्च वासवदत्तया चैक पुरुषघातिन्याऽमोधीकर्तुमशक्यया शक्त्या विशिष्टस्तथा कृपाश्वत्थामभारिश्रवःप्रभृतयोमहानुभावाः सर्वथा दुर्जया एवैतेषु सत्सु कथं जित्वा शत्रून् राज्यं भोक्ष्ये कथं वा यशोलप्स्यइत्याशङ्कामर्जुनस्यापनेनुमाह तदाशङ्काविषयानामभिः |कथयन् द्रोणादींस्त्वदाशङ्काविषयीभूतान् सर्वानव योधरािन कालात्मना मया हतानेव वं जहि हतानां हनने कोवा परिश्रमः अतोमाव्यथिष्टाः कथमेवं शक्ष्यामीति व्यथा भयनिमित्तां पीडां मागाः भयं त्यक्त्वा युध्यस्व जेतासि जेष्यस्यचिरेगैव रणे संग्रामे सपन्नान् सर्वानपि शत्रून् अत्र द्रोणं च भीष्मं च जयद्रथं चेति चकारत्रयेण पूर्वोक्ताजेयत्वशङ्कानूयते तथा शब्देन | तस्मात् कुनोपि स्वस्य पराजय वधानमित्तं पापं च माशतिष्टाइत्यभिप्रायः कथं भीष्ममहं सच्चे द्रोणं च मधुसूदन इषुभिः प्रतियोत्स्या | For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.न. अ.११. मि पूजावित्यत्रैवात्रापि समुदायान्वयानन्तरं प्रत्येकान्वयोद्रष्टव्यः॥ 34 // द्रोणभीष्मजयद्रथकर्णेषु जयाशाविषयेषु हतेषु निराश्रयो दुर्योधनोहतएवेत्यनुसंधाय जयाशां परित्यज्य यदि धृतराष्ट्रः साधं कुर्यात्तदा शान्तिरूभयेषां भवेदित्यभिप्रायवान् ततः किं वृत्तमित्यपेक्षायां एतत्पूर्वोकं केशवस्य वचनं श्रुत्वा कृताञ्जलिः किरीटी इन्द्रदत्तकिरीटः परमपरित्वेन प्रसिद्धः वेपमानः परमाश्चर्यदर्शनजनितेन संभ्रमेण कम्पमानोऽर्जुनः कृष्णं भक्ताघकर्षणं भगवन्तं नमस्कृत्य भूयः पुनरप्याह उक्तवान् सगद्गद भयेन हर्षेण चाश्रुपूर्णनेत्रत्वेसति कफरकण्डनया वाचोमन्दत्वसकम्पत्वादिर्विकारः सगद्गदस्तयुक्तं यथास्यात् भीतभीतः अतिशयेन भीतः सन् पूर्व नम // सञ्जयउवाच // एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी॥ नमस्कृत्वा भूयएवाह कृष्णं सगद्दं भीतभीतः प्रणम्य // 35 // अर्जुनउवाच // स्थाने हृषीकेश तव प्रकीर्त्यां जगत्प्रदृष्यत्यनुरज्यतेच // रक्षांसि भीतानि दिशोद्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्गमः // 36 // स्कृत्य पुनरपि प्रणम्यात्यन्तनम्रोभूत्वाहेति सम्बन्धः // 38 // अर्जुन उवाच एकादशभिः स्थानेइत्यव्ययं युक्तमित्यर्थे हेत्वषीकेश सर्वेन्द्रियप्रवर्तक यतस्त्वमेवमत्यन्ताद्भुतप्रभावोभक्तवत्सलश्च ततस्तव प्रकीर्त्या प्रकृष्टया कीर्त्या निरतिशयप्राशस्त्यस्य कीर्तनेन अवणेन च न केवलमहमेव प्रत्दृष्यामि किंतु सर्वमेव जगचेतनमात्रं रक्षोविरोधि प्रत्दृष्यति प्रकृष्टं हर्षमामोति इति यत्तत् स्थाने युक्तमेवेत्यर्थः तथा सर्व जगदनुरज्यते च तद्विषयमनुरागमपैतीति च यत्तदपि युक्तमेव तथा रक्षांसि भीतानि सन्ति दिशोद्रवान्ति सर्वासु दिक्ष पलायन्तइति यत्तदपि युक्रमेव तथा सर्वे सिद्धानां कपिलादीनां सड्यनमस्यन्ति चेति यत्तदपि युक्तमेव सर्वत्र तव प्रकीयॆत्यस्यान्वयः स्थाने इत्यस्य च अयं // 133 For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकोरक्षोन्नमन्त्रत्वेन मन्त्रशास्त्रे प्रसिद्धः // 36 // भगवतोहर्षादिविषयत्वे हेतुमाह कस्माच हेतोस्ते तुभ्यं न नमेरन नमस्कुर्यः सिद्ध-।। सङ्काः सर्वेऽपि हेमहात्मन् परमोदारचित्त हे अनन्त सर्वपरिच्छेदशून्य हेदेवेश हिरण्यगर्भादीनामपि देवानां नियन्तः हेजगन्निवास सश्रिय तुभ्यं कीदृशाय ब्रह्मणोपि गरीयसे गुरुतराय आदिकत्रे ब्रह्मणोऽपि जनकाय नियन्तृत्वमुपदेष्टत्वं जनकत्वमित्यादिरेकैकोऽपि हेतुनमस्कार्यताप्रयोजकः किं पुनर्महात्मत्वानन्तत्वजगनिवासत्वादिनानाकल्याणगुणसमुच्चितइत्यनाभर्यतासचनार्य नमस्कारस्य कस्माचिति वा शब्दार्थधकारः किंच सत् विधिमुखेन प्रतीयमानमस्तीति असनिषेधमुखेन प्रतीयमानं नास्तीति अथवा सत् व्यक्तं असत् अव्यक्तं त्वमेव तथा तत्पर ताभ्यां सदसपयां पर मूलकारणं यदक्षरं ब्रह्म तदपि त्वमेव त्वनिन किमपि नास्तीत्यर्थः तत्परं यदित्यत्र परररररररर कस्माच्च तेन नरमेरन्महात्मन् गरीयसे ब्रह्मणोप्यादिकत्रे // अनन्तदेवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् // 37 // त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं नि. धानम् // वेनासि वेद्यं च परञ्च धाम त्वया ततं विश्वमनन्तरूप // 38 // यच्छब्दात्माक चकारमपि केचित्पठन्ति एनै नुभिस्त्वां सर्वे नमन्तीति न किमपि चित्रमित्यर्थः // 37 // भक्त्युरेकात्पुनरपि स्तौति वमादिदेयोजगतः सर्गहेतुत्वात् पुरुषः पूरयिता पुराणोऽनादिः स्वमस्य विश्वस्य परं निधानं लयस्थानत्वान् निधीयते सर्वमस्मिनिति एवं सृष्टिप्रलयस्थानत्वेनोपादानवमुक्त्वा सर्वज्ञत्वेन प्रधानं व्यावर्त यानिमित्ततामाह वेदिता सर्वस्यापि दैतापत्तिं वारयति यच विद्यं तदपि त्वमेवासि वेदनरूपे वेदितरि परमार्थसंबन्धाभावेन सर्वस्य वेद्यस्य कल्पितत्वात् अतएव परंचधाम यत्सच्चिदानन्दधनमत्रिद्यातत्कार्यनिर्मुकं विष्णोः परमं पदं तदपि त्वमेवासि वया सद्रूपेण स्फुरणरूपेण च कारणेन ततं व्याप्तमिदं स्वतः सत्तास्फूर्तिशून्यं विश्व कार्य मायिकसंबन्धेनैव स्थितिकाले हेअनन्तरूप अपरिच्छिन्नस्वरूप // 38 // वायुर्यमोनिवरुणः शशाङ्गसूर्यादीना For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ. 16 मप्युपलक्षणमेतत् प्रजापतिर्वराष्ट्र हिरण्यगर्भश्व प्रपितामहश्च पितामहस्य हिरण्यगर्भस्यापि पिताच त्वं यस्मादेवं सर्वदेवात्मकत्वात्वमेव सर्वनमस्कार्यासि नस्मान्ममाऽपि वराकस्य नमोनमस्ते तुभ्यमस्तु सहस्रकृतः पुनश्च भूयोपि पुनरपि नमोनमस्ते भक्तिश्रद्धातिशयेन नमस्कारेष्वलंपत्ययाभावोऽनया नमस्कारवृत्त्या सूच्यते // 39 // तुभ्यं पुरस्तान् अयभागे नमोस्तु तुभ्यं पुरोनमस्तादिति वा अथ शब्दः समुच्चये पृष्टतोऽपि तुभ्यं नमस्तात् नमोस्तु ते तुभ्यं सर्वतएव सर्वासु दिक्षु स्थिताय हे सर्व वीर्य शारीरबलं विक्रमः शिक्षा शस्त्रप्रयोगकौशलं एक वीर्याधिक मन्यउतैक शिक्षयाधिकमित्यु के मदुर्योधनयोरन्येषु च एकैकं व्यवस्थितं त्वं तु अनन्त / / 134 // वायुर्यमोग्निवरुणः शशाङ्क: प्रजापतिस्त्वं प्रपितामहश्च // नमोनमस्तेस्तु सहरकत्वः पुनश्च भूयोऽपि नमोनमस्ते // 39 // नमः पुरस्तादथ पृष्ठतस्ते नमोस्तुते सर्वतएव सर्व // अनन्त वीर्यामितविक्रमस्त्वं सर्व समाप्नोपि ततोऽसि सर्वः // 40 // सवेति मत्वा प्रसरं यदुक्तं हे कृष्ण यादव हेसखेति // अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वाऽपि // 11 // 15251525124555525152515251525152525 वीर्यश्वामितविक्रमचेति समस्तमेकं पदं अनन्तवीर्यति संबोधनं वा सर्व समस्तं जगत् समामोषि सम्यगेकेन सद्रूपेणामोषि सर्वात्मना व्यामोषि ततस्तस्मात्सर्वोऽसि त्वदतिरिक्तं किमपि नास्तीत्यर्थः // 40 // यतोहं त्वन्माहात्म्यापरिज्ञानादपराधानजनमकार्ष ततः परमकारणिकं त्वां प्रणम्यापराधक्षमां कारयामीत्याह द्वाभ्यां त्वं मम सखा समानवयाइति मत्वा प्रसभं स्वोकर्षख्यापनरूपेणाभिभवेन यदक्तं मया तदेवं विश्वरूपं तथा महिमानमैश्वर्यातिशयमजानता पल्लिङ्गपाठे इमं विश्वरूपात्मक महिमानम जानता प्रमादाचित्तविक्षेपात्मणयेन स्नेहेन वापि किमुक्तमित्याह हेकृष्ण हेयादव हेसखेति // 41 / / For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir / अनित्यभावेन निर्विकारेणच वचनरूपमसकरहसि स्थितोवा सिंहासनादि | यच्चावहासाथ परिहासार्थ विहारशय्यासन भोजनेषु विहारः क्रीडा व्यायामोवा शय्या नलिकाद्यास्तरणविशेषः आसनं सिंहासनादि / भोजनं बहूनां पड़त्तावशनं तेषु विषयभूतेषु असत्कृतोसि मया परिभूतोसि एकः सखीन्विहाय रहसि स्थितोबा त्वं अथवा तत्समक्षं तेषां सखीनां परिहसतां समक्षं वा हे अच्युत सर्वदा निर्विकार तत्सर्वं वचनरूपमसत्करणरूपं चापराधजातं क्षामये क्षमयामि त्वामप्रमेयं अचिन्त्यप्रभावं अचिन्त्यप्रभावेन निर्विकारेणच परमकारुणिकेन भगवता त्वन्माहात्म्यानभिज्ञ स्य ममापराधाः क्षन्तव्याइत्यर्थः // 42 // अचिन्त्यप्रभावतामेव प्रपञ्चयति अस्य चराचरस्य लोकस्य पिता जनक यञ्चावहसार्थमसत्कृतोऽसि विहारशय्यासनोजनेषु // एकोऽथवाप्यच्युत तत्समक्ष तत्क्षामयेत्वामहमप्रमेयम् // 42 // पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुगरीयान् // नत्वत्समोस्त्यभ्यधिकः कुतोन्योलोकत्रयेप्यप्रतिमप्रभावः // 13 // तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् // पितेव पुत्रस्य सखेव सख्युः प्रीयः प्रियायार्हसि देव सोढुम् // 4 // स्त्वमसि पूज्यवासि सर्वेश्वरत्वात् गुरुश्वासि शास्त्रोपदेष्टा अतः सः प्रकारैगरीयान् गुरुतरोसि अतएव न त्वत्समोस्त्यभ्यधिकः कुतोऽन्योलोकत्रयेऽपि हे अमितप्रभाव यस्य समोपि नास्ति द्वितीयस्य परमेश्वरस्याभावात् तस्याधिकोऽन्यः कुतः | स्यात्सर्वथा न संभाव्यतएवेत्यर्थः // 43 // यस्मादेवं तस्मात्प्रणम्य नमस्कृत्य त्वां प्रणिधाय प्रकर्षेण नीचैधृत्वा कार्य | दण्डवद्भुमौ पतित्वेति यावत् प्रसादये त्वामीशमीड्यं सर्वस्तुत्यमहमपराधी अतोहेदेव पितेव पुत्रस्यापराधं सखेव सख्युप राधं प्रियः पतिरिव प्रियायाः पतिव्रतायाअपराध ममापराधं त्वं सोई क्षन्तुमर्हसि अनन्यशरणत्वान्मम प्रियायाहसीत्यत्रेवशशब्दलोपः सन्धिश्च छान्दसः // 44 // एवमपराधक्षमा प्रार्थ्य पुनः प्राग्रूपदर्शनं विश्वरूपोपसंहारेण प्रार्थयते द्वाभ्यां काप्यवृष्टपूर्व For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी.म. पूर्वमवृष्ट विश्वरूपं दृष्ट्वा दृषितोत्कृष्टोअस्मि तबिकृतरूपदर्शनजेन भयेन च प्रथितं व्याकुलीकृतं मनोमे अगस्तदेव प्राचीननेव मम, प्राणापेक्षयाऽपि प्रियं रूप में दर्शय हेदेव हेदेवेश हे जगन्निवास प्रसीद प्रायूपदर्शनरूपं प्रसादं मे कुरु // 45 // तदेव रुप विवृणोति | किरीटवन्तं गदावन्नं चक्रहस्तं च त्वा त्वां द्रष्टुमिच्छाम्यहं तथैव पूर्ववदेव अतस्तेनैव रूपेण चतुर्भुजेन वसुदेवात्मजवेन भय हे सहरू.बाही हे विश्वमूर्ने उपसंत्दृत्य विश्वरूपं पूर्वरूपेणैव प्रकटोभवेत्यर्थः एतेन सर्वदा चतुर्भुजादिरूपमर्जुनेन भगवतोदृश्यतइत्युक्तम् // 46 // एवमर्जुनेन प्रसादितोभयबाधितमर्जुनमुपलभ्योपसंत्दृत्य विश्वरूपमुचितेन वचनेन तमाश्वासयन् त्रिभिः हेअर्जुन माभैषीः यतोमया अदृष्टपूर्व दृषिलोस्मि दृष्ट्वा भयेन च प्रव्यथितं मनोमे॥ तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास // 45 // किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव // ते | नैव रूपेण चतुर्भुजेन सहस्त्रबाहो भव विश्वमूर्ते // 46 // श्रीभगवानुवाच // मया प्रस- | न्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् // तेजोमयं विश्वमनन्तमायं यन्मे त्वद- | न्येन न दृष्टपूर्वम् // 47 // न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुयैः // एवं रूपः शक्यअहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर // 48 // प्रसन्चेन त्वावषयकृपानिशयवता इदं विश्वरूपात्मकं परं श्रेष्ठं रूपं नव दार्शतमात्मयोगान असाधारणानिजसामर्थ्यात् परत्वं विवृणोति तेजोमयं तेजःप्रचुरं विश्वं समस्तमनन्तमायंच यन्मम रूपं त्वदन्येन केनापि न दृष्टपूर्व पूर्व न दृष्टम् // 47 // एतद्दपदर्शनात्मक मतिदर्लभ मत्प्रसादं लब्ध्वा कृतार्थएवासि स्वमित्याह वेदानां चतर्णामपि अध्ययनरक्षरग्रहणरूपैः तथा मीमांसाकल्पसूत्रादिद्वारा !यज्ञानां वेदबोधितकर्मणामध्ययनरर्थविचाररूपैर्वदयज्ञाध्ययनैः दानस्तलापुरुषादिभिः क्रियाभिरमिहोत्रादिभीतकर्मभिः तपोभिः कुछचान्द्रा-12 यणादिभिरयैः कायेन्द्रियशोषकत्तेन दुष्करैः एवंरूपोहं न शक्यः नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन मदनुग्रहहीनेन हेकुरप्रवीर श For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir क्योहमिति वक्तव्ये विसर्गलोप छान्दसः प्रत्येक नकाराभ्यासोनिषेधदाढर्याय न च क्रियामिरित्यत्र चकारादनुक्कसाधनान्तरसमुच्चयः // 18 // एवं बदनुयहार्यमावि तेन रूमेगानेन चेनबो गस्ताई इदं घोर ईदक अनेकवाव्हादियुकत्लेन भयङ्करं मम रूपं दृवा स्थितस्य ते तव या व्यथा भयनिमित्ता पीडा सा माभूत् तथा मद्रूपदर्शनेपि योविमूढभावोव्याकुलचित्तत्वमपरितोषः सोपि माभूत किंतु व्यपेतभीरपगतभयः प्रीतमनाश्व सन पुनस्त्वं तदेव चतुर्भुजं वासुदेवत्वादिविशिष्ट त्वया सदा पूर्वदृष्टं रूपमिदं विश्वरूपोपसंहारेण प्रकटीक्रियमाणं प्रपश्य पकर्षेण भयरहित्येन संतोषेण च पश्य // 49 // वासुदेवोर्जुनमिति पागुक्तमुक्त्वा यथापूर्वमासीसदा स्वकं रूपं किरटिमकरमाते व्यथा मा च विमूढभावोदृष्ट्वा रूपं घोरमीदृङ्मेदम् // व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य // 19 // सञ्जयउवाच // इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकंरूपं दर्शयामास भूयः // आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा // 50 // अर्जुनउवाच // दृष्टेदं मानुषं रूपं तव सौम्यं जनार्दन // इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः // 51 // श्रीभगनुवाच // सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम // देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः // 52 // कुण्डलगदाचक्रादियुक्तं चतुभुज श्रीवत्सकौस्तुभवनमालापीताम्बरादिशोभितं दर्शयामास भूयः पुनःआश्वासयामास च भीतमेनमजुन भत्ला पुनः पूर्ववत्सौम्यवपुरनुग्रशरीरः महात्मा परमकारुणिकः सर्वेश्वरः सर्वजइत्यादिकल्याणगुणाकरः // 50 // ततोनिर्भयःसन् इदानीं सचेताः भयकृतव्यामोहाभावेनाव्याकुलचित्तः संवृत्तोस्मि तथा प्रकृति भयकृतव्यथाराहित्येन स्वास्थ्यं गतोस्मि स्पष्टमन्यत् // 11 // स्वकृतस्यानुग्रहस्यातिदुर्लभत्वं दर्शयन् चतुर्भिः मम यद्पमिदानीं वं वृष्टवानसि इदं विश्ररूपं सुदुर्दर्श अत्यन्तं द्रष्टुमशक्यं यतादेवाअप्यस्य रूपस्य नित्यं सर्वदा दर्शन काकिणोन तु त्वमिव पूर्व दृष्टवन्तोन वाऽग्रे द्रक्ष्यन्तीत्यभिप्रायः दर्शनाकाङ्घायानित्यत्वोक्तेः // 52 // 21555252515251545:452525 For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ. 110 11136 // 151525152525152515251525 कस्मादेवाएतद्रूपं न दृष्ट पन्तोन वा द्रक्ष्यन्ति मद्भकिशून्यत्वादिल्याह नवेदयज्ञाध्ययनैरित्यादिना गतार्थः श्लोकः परमदुल भत्वख्यापनाय पुनरभ्यस्तः // 53 // यदि वेदतपोदानेज्याभिद्र दुमशक्यस्त्वं ताई केनोपायेन टुं शम्योसीत्यतआह साधनान्तरव्या वृत्त्यर्थस्तुशब्दः भक्त्यैवानन्यया मदे कनिष्टया निरतिशयमीत्या एवंविधोदिव्यरूपधरोहं ज्ञातुं शम्यः शाखतोहे अर्जुन शस्यअहमिति छान्दसोविसर्गलोपः पूर्ववत् न केवलं शास्त्र ज्ञातुं शम्योऽनन्य या भक्त्या किंतु तत्त्वेन च स्वरूपेण साक्षात्कच शक्योवेदान्तवाक्यणमनननिदिध्यासनपरिपाकेण ततश्च स्वरूपसाक्षात्कारादविद्यातरकार्यनि वृत्तौ तक्त्वेन प्रवेष्टुं च मद्रूपतयैवातुं चाहं शक्योहे परंतप अज्ञाननाहं वेदैर्न तपसा न दानेन न चेज्यया // शक्यएवंविधोद्रष्टुं दृष्टवानसि मां यथा // 53 // भक्त्या त्वनन्यया शक्यअहमेवंविधोर्जुन // ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप // 54 // मत्कर्मकन्मत्परमोमद्भक्तः मङ्गवर्जितः // निर्वैरः सर्वभूतेषु यः समामेति पाण्डव // 55 // इतिश्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे विश्वरूपदर्शनं नामकादशोऽध्यायः // 11 // शत्रुदमनेऽतिप्रवेशयोग्यतां तूचयति // 54 // अधुना सर्वस्य गीताशास्त्रस्य सारभूतो निःश्रेयसार्थिनामनुधानाय पुजीकृत्योच्यते मदर्थ कर्म वेदविहितं करोतीति मकर्मकृत् स्वर्गादिकामनायां सत्यां कथमेवमिति नेत्याह मत्परमः अहमेव परमः प्रामव्यखेन निश्चितोन तु स्वर्गादिर्यस्य सः अतएव मत्प्राप्त्याशया मद्भक्तः सर्वेः प्रकारैर्मम भजनपरः पुत्रादिषु स्नेहेसति कथमेवं स्यादिति नेत्याह सङ्ग वर्जितः बाह्य वस्तुस्पहाशून्यः शत्रु सति कयमेवं स्यादिति नेत्याइ निरःसर्वभूतेषु अपकारिष्यपि देषशुन्योयः समामेत्यभेदेन हेपाण्डव अयमर्थस्त्वया ज्ञातुमिष्टोमयोपदिष्टोनातःपरं किंचित्कर्तव्यमस्तीत्यर्थः // 65 // इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमधुन रनसरसतीपिराविनायां श्रीभगवद्गीतागूढार्थदीपिकायां विश्वरूपद शननिरूपणं नामैकाढशोध्यायः // 11 // 515 For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir // श्रीकृष्णाय गीतामृतदुहे नमः // पूर्वाध्यायान्ते 'मत्कर्म कृन्मत्परमोमद्भक्तः सङ्गवर्जितः निर्वैरः सर्वभूतेषु यःसमामेति पाण्डवे-| त्युक्तं तत्र मरछदार्थे सन्देहः किं निराकारमेव सर्वस्वरूपं वस्तु मच्छन्देनोक्तं भगवता किं वा साकारमिति उभयत्रापि प्रयोगदर्शनात् ' बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते वासुदेवः समिति समहात्मा सुदुर्लभइत्यादी निराकारं वस्तु व्यपदिष्टं विश्वरूपदर्शनानन्तरंच 'नाहं वेदैर्न तपसा न दानेन न चेज्यया शक्यएवंविधोद्रष्टुं दृष्टवानसि मां यथेति' साकारं वस्तु उभयोध भगवदुपदेशयोरधिकारिभेदेनैव व्यवस्थया भवितव्यं अन्यथा विरोधात् तत्रैवं सति मया ममक्षुणा किं निराकारमेव वस्तु चिन्तनीयं किंवा साकारमिति स्वाधिकारानिश्चयाय सगुणनिर्गुणविद्ययोर्विशेषबुभुत्सया एवं मत्कर्मकृदित्याद्यनन्तरोक्तप्रका रेण सततयुक्तानैरन्तर्येण भगवत्कर्मादौ सावधानतया प्रवृत्ताः भक्ताः साकारवस्त्वेकशरणाः सन्तस्त्वामेवंविधं साकारं ये // अर्जुनउवाच // एवं सततयुक्ताये भक्तास्त्वां पर्युपासते // ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः // 1 // |पर्युपासते सततं चिन्तयन्ति ये चापि सर्वतोविरक्तास्त्यक्तसर्वकर्माणोऽक्षरं न क्षरत्यश्रुते वेत्यक्षरं 'एतद्वै तदक्षरं गामि ब्रा ह्मणाअभिवदन्त्यस्थूलमनण्व-हस्वमदीर्घमित्यादि। श्रुतिप्रतिषिद्धसर्वोपाधिरहितं निर्गुणं ब्रह्म अतएवाव्यक्तं सर्वकारणगोचरं निराका|रं त्वां पर्युपासते तेषामुभयेषां मध्ये के योगवित्तमाः आशियेन योगविदः योगं समाधि विदन्तीति वा योगविदः उभयेऽपि | तेषां मध्ये के श्रेष्ठायोगिनः केषां ज्ञानं मयानुसरणीयामित्यर्थः // 1 // तत्र सर्वज्ञोभगवानर्जनस्य सगुणविद्यायामेवाधिकारं पश्यस्तं प्रति तां विधास्यति यथाधिकारं तारतम्योपेतानिच साधनानि अतःप्रथमं साकारब्रह्मविद्या प्रबोधायतुं स्तुवन् प्रथमाः श्रेष्टाइत्युत्तरं मयि भगवति वासुदेवे परमेश्वरे सगुणे ब्रह्मणि मनआवेश्यानन्यशरणतया निरतिशयप्रियतयाच प्रवेश्य हिङ्गलरङ्गइव जतु तन्मयं कृत्वा ये मां सर्वयोगेश्वराणामीश्वरं सर्वज्ञं समस्तकल्याणगुणनिलयं साकारं नित्ययुक्ताः सततो For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. अ. 120 सयुक्ताः श्रद्धया परया प्रकटया साचियोपेताः सन्तउपासो सदा चिन्त बलि ने युकामाः मे मम मताअभिप्रेताः ते हि सदा |मदासत्तचित्ततया मामेव विषयान्तरविमुखाश्चिन्तयन्तोहोरात्राण्यातवाहयन्ति अतस्तएव युफलनामताभमिमताः // 2 // निर्गुणब्रह्मविदपेक्षया सगुणब्रह्मविदां कोतिशयोयेन तएव युक्तनमास्तवाभिमताइत्यपेक्षायां तमलिशयं जननिरूपकानिर्गुणब्रह्मविदः प्रस्तोलि दाभ्यां येऽक्षरं मामुपासते तेऽपि मामेव प्रानुवन्तीति द्वितीयगतेनान्वयः पूर्वेभ्योवलक्षण्यद्योतनाय तुशब्दः अक्षरं निर्विशेषं ब्रह्म वाचनवीब्राह्मणे प्रसिद्धं तस्य समर्पणाय सप्तविशेषणानि अनिर्देयं शब्देन व्यपदेष्टुमशल्यं यतोऽव्यक्तं शब्दप्रवृत्तिनिमित्तैातिगुणाक्रियासंबन्धैरहिन / जानि गण कियां संबन्ध वा द्वारीक़त्य शब्दप्रवत्तानविशेष प्रवत्ययोगात कृतोजात्यादिराहित्यनताह सर्वत्रगं सर्वव्यापि सर्वकारणं अतीजात्यादिशून्यं परिच्छिजस्व कार्यस्यैव जात्यादियोगदर्शनात् आकाशादीनामपि कार्यवाभ्युपगमाघ अनए गाविन्त्यं शब्दवत्तेरिव // श्रीभगवानुवाच // मध्यामेश्य मनोये मां नित्ययुक्ताउपासते॥श्रया परयोपेतास्ते मे युक्ततमारताः // 2 // ये त्वक्षरमानिदेश्यमव्यक्तं पर्युपासते / / सर्वत्रगमचिन्त्यञ्च कूटस्थ मनोड़तेरापि न विषयः तस्यापि परिछिन्नविषयत्वात् 'यतोवावोनिवर्तन्ते अमान्य मनसातहति' श्रुतेः ताई कथं तं त्वौपनिषदं पुरुष || | पृच्छामीति दृश्यते सय्यया वध्यति च अतिः 'शाखयोनित्वादितिः सूत्रं च उच्यते अविद्याकल्पितसंबन्धेन शदजन्यायां बुद्धिवृत्तौ चरमायां परमानन्दयोधरूपे शुद्ध पसानि प्रतिविम्विते विद्यालत्कार्ययोः कल्पितयोर्निवत्युपपत्तेपचारेण विषयत्वाभिधानात् अतस्तत्र कल्पितमाविद्यासंबन्ध प्रतिपादयितुमाह कूटस्थं यन्मिथ्याभूतं सत्यतया प्रतीयते तस्कृतमिति लोकैरुच्यते यथा कूटकार्षापणः कूटसाक्षित्वमित्यादौ अज्ञानमपि मासाख्यं सहकार्यमपञ्चेन मिथ्याभनमपि लौकी कैः सत्यतया प्रतीयमानं कुटं तस्मिन्नाध्यासिकेन संबन्धेनाधिटानतया शिष्टतीति कटस्थमज्ञानतरकार्याधिष्टानमित्यर्थः एतेन सानुपपत्तिपरिहारः कृतः अतएव सविकाराणामवियाकल्लितत्वात्तदधिष्ठान साक्षिचैतन्य निर्विकारमित्याह अनलं चलनं विकारः अचलाव धु अपरिगानि नित्यं एतादृशं शुद्धं ब्रह्म मां पर्युपासते अषणेन प्र For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir माणगनामसंभावनामपोरा मननेनच प्रमेयगतामनन्तर विपरीनभावना निवृतये ध्यायान्त विजानीयप्रत्ययतिरस्कारण तैलधारावदबिस्छुि। समानप्रत्ययप्रवाहेण निदिध्यासनसंज्ञकोन ध्यानेन विषयीकुर्वन्तीत्यर्थः कथं पुनर्विषयेन्द्रियसंयोगसति विजातीयमत्यपतिरस्कारः अतआह संधियव्य स्वविषयेभ्यउपसंदृत्येन्द्रियग्रामं करणसमुदायं एतेन शगदमादिसम्पतिरक्ता विषयभोगवासनायां सत्यां कुनइन्द्रियाणां तनोनिवृत्तिस्त वाह सर्वच विपश्ये समा तुल्या हर्षविपादाभ्यां रागद्वेषाभ्यां च रहिता मतियेषां सम्यग्ज्ञानेन तत्कारणस्याज्ञानस्याऽनतित्वाद्विषयेशु दोषदर्शनाभ्यासेन स्पृहायानिरसनाच्च ते सर्वत्र समबुद्धयः एतेन वशीकारसंज्ञारान्यमुक्तं अतएव सर्वत्रात्मदृष्टया हिंसाकारणद्वेषगहतत्वात् सर्वभूतहिते रताः अभयं सर्वभूतेभ्योमत्तः स्वाति मंत्रेण दत्तसर्वभूताभयदक्षिणाः कृतसंन्यासाइति यावत् 'अभयं सर्वभूतेभ्योदत्वा संन्यासमाचरेदिनिस्मृतेः' एवंविधाः सर्वसाधनसम्पदाःसन्तः स्वयं ब्रह्मभूतानिर्विचिकित्सेन साक्षात्कारेण सर्वसाध सन्नियन्येन्द्रिय नाम सर्वत्र समतुद्धयः // ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः // 4 // क्लेशोधिकतरस्तेपासव्यक्तासक्तचेतसाम् // अव्यताहि गतिर्दुःख देहवद्भिरवाप्यते // 5 // | नफलभूतेन मामसरं ब्रह्मैव ते प्रानुवन्ति पूर्वमपि मपाएव सन्तोऽविद्यानिवृत्त्या मद्रूपाएव निटलीत्यर्थः ‘मेव भवतीत्यादि' अतिभ्यः इहापि च ज्ञानी वात्मैव मे मतमित्युक्तं // 3 // 4 // इदानी नेतेभ्यः पूर्वेतामातिशयं दर्शयन्नाह पूपामपि विषयेभ्यआत्दृत्य सगुणेब्रह्माण नआवेशे सततं तत्कर्मपरायणत्वेच परश्रद्धोपेतत्वे च क्लेशोऽधिकोभवत्येव किंतु अव्यतासक्तचेतसां निर्गुणब्रह्मचिन्तन-1 पराणां तेषां पूर्वोकसाधनवता केशआयासोऽधिकतरः अतिशयेनाधिकः अत्र स्वयमेव हेतमाह भगवान् अव्यक्ताहि गतिः हि ययस्मादक्षरात्मक गन्तव्य फलभतं ब्रह्म दुःखं यथा स्यात्तथा कृण देहवदिहमानिभिरवाप्यते सर्वकर्मसंन्यासं कृत्वा गुरुमुपसत्य वेदान्तवाक्यानां तेन तेन विचारेण तत्तद्धमानराकरणे महान् प्रयासः प्रत्यक्षसिद्धस्ततः क्लेशोधिकतररेनषामित्युक्तं यद्यप्येकमेव फलं तथापि ये दुष्करेणोपायेन प्रामुवन्ति तदपेक्षया सुकरेणोपायेन प्रामुवन्तोभवन्ति श्रेष्ठाइत्यभिप्रायः // 8 // For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी. म. // 138 // ननु फलैक्ये केशा ल्पत्वाधियाभ्यामुत्कर्षानिष्कर्षों स्यातां तदेव तु नास्ति निर्गुणब्रह्मविदां हि फलमविद्यातत्कार्यनिवृत्त्या निर्विशेषपरमानन्दवोधब्रह्मरूपता सगुणब्रह्मविदां वाधेष्ठानप्रमायाअभावेनाविद्यानिवृत्त्यभात्रादैश्वर्यविशेषः कार्यब्रह्मलोकगतानां फलं अतः फलाधिक्यार्थमायासाधिक्यं न न्यूनतामापादयतीति चेत् न सगुणोपासनया निरस्तसर्वप्रतिबन्धानां विना गुरूपदेशं विना च श्रवणमनननिदिध्यासनाद्यावृत्तिक्कैश स्वयमाविर्भूतेन वेदान्तवाक्येनेश्वरप्रसादसहकृतेन तत्त्वज्ञानोदयादविद्यातत्कार्यनिवत्या ब्रह्मलोकऐश्वर्यभोगान्ते निर्गुणविद्याफलपरमकैवल्योपपत्तेः 'सएतस्मान् जीवधनात् परात् परं पुरिशयं पुरुषमीक्षतइति श्रुतेः संप्राप्तहिरण्यगर्भेश्वर्यः भोगान्ते एतस्माज्जीवधनात् समष्टिरूपात् पराच्छेष्ठान हिरण्यगर्भात्परं विलक्षणं श्रेष्ठंच पुरिशयं स्वत्वृदयगुहानिविष्टं पुरुषं पूर्ण प्रत्यगभिन्नमद्वितीयं परमात्मानमीक्षते ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः // अनन्येनैव योगेन मां ध्यायन्तउपासते // 6 // तेषामहं समुदर्ता मृत्युसंसारसागरात् // भवामि न चिरात्पार्थ मय्यावेवेशितचेतसाम् // 7 // 於民治保民的的的的的的的 स्वयमावि तेन वेदान्तप्रमाणेन साक्षात्करोति तावता च मुक्तीभवतीत्यर्थः तथा च विनापि प्रागुक्तक्लेशेन सगुणब्रह्मविदामीश्वरप्रसादेन निर्गुणब्रह्मविद्याकलयापिरितीनमर्थमाह छाभ्यां तुशब्दउ काशवानिवृत्त्यर्थः ये सर्वाणि कर्माणि मयि संन्यस्य सगुणे वासुदेवे समर्प्य मत्पराः अहं भगवान् वासुदेवएव परः प्रकृष्टप्रीतिविषयोयेय ते तथा सन्तोऽनन्येनैव योगेन न विद्यते मां भगवन्तं मुक्त्वा |ऽन्यदालम्बनं यस्य तादृशेनैव योगेन समाधिना एकान्तभक्तियोगापरनाम्ना मां भगवन्तं वासुदेवं सकलसौन्दर्यसारनिधानमानन्दघनविग्रहं द्विभुजं चतुर्भुजं वा समस्तजनमनोमोहिनी मुरलीमतिमनोहरैः सप्तभिः स्वरैरापूरयन्तं वा दरकमलकौमोदकीरथागसङ्गिपाणिपल्लवं वा नरसिंहराघवादिरूप वा यथादार्शतरूपं ध्यायन्तश्चिन्तयन्तउपासते समानाकारमाविच्छिनं वित्त वृत्तिप्रवाहं संतन्वते समीपवर्तितया For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir आसते तिष्ठान्ति वा तेषां मय्यावेशितचेतसां मयि यथोके आवेशितमेकायतया प्रवेशि चेतोयम्लेषामहं सततोपासितोभगवान् मृत्यु संसारसागरान् मृत्युयुक्तीयः संसारः मिथ्याज्ञानसत्कार्यप्रपञ्चः सएव सागरइव दुरुत्तरस्तस्मात् समुद्धर्ता सम्यगनायासेन उदू सर्वबाधावधिभूते शुद्धे ब्रह्मणि धर्ना धारायेता ज्ञानावष्टम्भदानेन भवामि न चिरात् क्षिप्रमेव तस्मिन्नेत्र जन्मनि हेपार्थेति संबोधनमाश्रासार्थम् // 6 // 7 // तदेवमियत्ताप्रबन्धन सगुणोपासनां स्तुत्वेदानी साधनातिरेकं विधत्ते मय्येव सगुणे ब्रह्मणि मनः सङ्कल्पविकल्पात्मकमाधत्स्व स्थापय सर्वामनोवृत्तीमद्विषयाएव कुरु एवकारानुषड्नेन मय्येव बुद्धिं मझ्यवसायलक्षणां निवेशय सर्वाबुद्धिवृत्तीमद्विषयाएव कुरु विषयान्तरपरित्यागेन सर्वदा मां चिन्तयेत्यर्थः ततः किं स्यादित्यतआह निवसिष्यसि मय्येव मनआधत्स्व मयि बुद्धिं निवेशय ॥निवसिष्यसि मय्येव अतर्ध्व न संशयः॥८॥ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् // अभ्यासयोगेन ततोमामिच्छासुं धनजय // 9 // 2525152515251525152515251525152505154505 निवत्स्यसि लग्धज्ञानः सन्महात्मना मय्येव शुद्धे ब्रह्मण्येव अतऊर्य एतदेहान्ते न संशयः नात्र प्रतिवन्धशका कर्तव्येत्यर्थः एव अतऊर्ध्वमित्यत्र सन्ध्यभावः श्लोकपुरणार्थः॥ 8 // इदानीं सगुणब्रह्मध्यानाशक्तानामशक्तितारतम्येन प्रथमं प्रतिमादौ बाह्ये भगवद्धयानाभ्यासस्तदशक्ती भागवतधर्मानुष्टानं नदशक्ती सर्वकर्मफलत्यागइति त्रीणि साधनानि त्रिभिः श्लोकैविधत्ते अथ पक्षान्तरे स्थिरं यथास्यात्तथा चित्तं समाधातुं स्थापयितुं मयि न शक्नोषि चेत्ततएकस्मिन् प्रतिमादावालम्बने सर्वतः समात्नृत्य चेतसः पुनः पुनः स्थापनमभ्यासस्तत्पूर्वकोयोगः समाधिस्तेनाभ्यासयोगेन मामामुमिच्छ यतस्त्र हेधनञ्जय बहून शत्रून जित्वा धनमादृतवानसि राजस्थाद्यर्थनेक मनः शत्रु जित्वा तत्त्वज्ञानधन नाहरिष्यसीति न तवाश्वर्यामति संबोधनार्थः // 9 // मत्पीणनार्थं कर्म For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. !! 139 // मकर्म श्रवणकीर्तनादिभागवतधर्मस्तत्परमस्तदेकनिष्टोभव अभ्यासासामर्थे मदर्थ भागवतधर्मसंज्ञकानि कर्माग्यपि कुर्यन सिद्धिं ब्रह्म|भावक्षणां सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेणावाप्स्यसि // 10 // अथ बहिर्विषयाकृष्टचेतस्त्वादेतन्मत्कर्मपरत्वमपि नसक्रागिनोपयोग मदेकशरणत्वमाश्रितः मयि सर्वकर्मसमर्पणं मद्योगस्तं वाश्रितः सन् यतात्मवान् यतः संयतसन्द्रियःआत्मवान् विवेकी च सन् सर्व ककलत्यागं कुरु फलाभिसन्धि त्यज इत्यर्थः // 11 // इदानीमत्रैव साधनविधानपर्यवसानादि मं सर्वकर्मफलत्यागं स्तौति श्रेयः प्रशस्यतरं हि एवं ज्ञानं शब्दयुक्तिभ्यानात्मनिश्चयः अभ्यासात् ज्ञानार्थश्रवणाभ्यासात् ज्ञानाच्यणमननपरिनिष्पन्नादपि ध्यानं निदिध्यासनसंज्ञं विशिष्यते अतिशयितं भवनि साक्षात्काराव्यवाहितहेनुसार तदेवं सर्वसाधनश्रेष्टं ध्यानं ततोप्यतिशयितत्वेनाजकृतः क अभ्यासेप्पसमर्थोसि सत्कर्मपरमोभव // मदर्थमपि कर्माणि कुर्वन् सिद्धिमवास्वालि // 10 // अथैतदष्यशक्तोसि क मयोगमाश्रितः // सर्वकर्मफलत्यागं ततःकुस यतात्मवान् // ११॥श्रेयोहि ज्ञानमभ्यात्ज्ञानाध्यानं विशिष्यते // ध्यानाकर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् // 12 // !! 139 फलल्यागः स्तूयने ध्यानाकर्मफलल्या गोविशिष्यतइत्यनुपज्यने त्यागात् नि बतातेन पुंसा कृनासर्वकर्मफलत्यागान् शान्तिरुपशमः सहेतुकस्य संसारस्थानन्तरं अव्यवधानेन ननु कालान्तरमपेक्षते अत्र 'यदा सो प्रपच्यन्ते कामायेऽस्य तृनिस्थिताः अथमोऽमृतीभवत्यत्र ब्रह्म समभुतइत्यादि / श्रनिपु प्रजहानि यहा कायान्त्सर्वानित्यादि स्थितप्रज्ञलक्षणेषु च सर्वकामत्यागस्यामृतत्वसाधनवमंतर्गनं ककलानि च कामातत्यागोपि कामत्यागत्वसामान्यान् सर्वकामत्यागफलेन स्तूयते यथागस्त्येन ब्राह्मणेन समुद्रः पीतइति यथा वा जामदग्न्येन ब्राह्मणेन निःक्षत्रा पृथिवी इलेनि ब्राह्मगलतानान्यादिदानींननामपि ब्राह्म गाअपरिमेयपराक्रमस्थेन यन्ने तहत् ||12|| नदेवं मन्दमधिकारिणं प्रत्यतिदुलकरत्वेनाशरोपासननिन्दया सुकरं समुभोपासनं विधायाशक्तिनारतम्यानुवादेनान्यान्यपि सा For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . धनानि विदधौ भगवान् वासुदेवः कथेनुनाम सर्वप्रतिबन्धरहितः सनुत्तमाधिकारितया फलभूतायामकरघियायामवनरेदित्यभि| प्रायेण साधनविधानस्य फलार्थत्वात् तदुक्तं 'निर्विशेष परब्रह्म साक्षात्कर्तुमनीश्वराः येमन्दालेऽनुकम्प्यन्ते सविशेषनिरूपणैः वशीको मनस्येवां सगणब्रह्मशीलनात् तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनमिति' भगवता पतञ्जलिना चोक्तं 'समाधिसिद्धिरीश्वरप्रणिधानादिति' ततः प्रत्य चेतनाधिगमोप्यन्तरायाभावश्चेतिच: ततइतीश्वरप्रणिधानादित्यर्थः तदेवमक्षरोपासननिन्दा सगुणोपासनस्तुतये न तु हेयतया उदितहोमविधावनुदितहोमानिन्दावन् न हि निन्दा निन्द्यं निन्दितुं प्रवर्ततेऽपि तु विधेयं स्तोतुमिनि न्यायात् तम्मादक्षरोपासकाएव परमार्थतोयोगवित्तमाः 'प्रियोहि ज्ञानिनोत्यर्थमहं सच मम प्रियः उदाराः सर्वएवैते ज्ञानी त्वात्मैव मे मतमित्यादिना पुनःपुनः प्रशस्ततमतयोक्तास्तेषामेव ज्ञानं धर्मजातं चानुसरणीयमधिकारमासाद्य त्वयेत्यर्जुन बुबोधयिषुः 3152515155152 अवेटा सर्वभूतानां मैत्रः करुणएव च // निर्ममोनिरहङ्कारः समदुःखसुखः क्षमी // 13 // सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः // मयपितलनोवुद्धिोमनतः समे प्रियः॥१४॥ परमहितैषी भगवानभेददर्शिनः कृतकृत्यानक्षरोपासकान्प्रस्तौति सनभिः सर्वाणि भूता न्यात्मत्वेन पश्यनात्मनोदुःखहेतावपि प्रतिकूल बुद्ध्यभावान हेष्टा सर्वभूतानां किंतु मैत्रः मैत्री शिग्धता तवान् यतः करुणः करुणा दुःखितेषु दया तद्वान् सर्वभूताभयदाता परमहंसपरित्राजकहत्यर्थः निर्ममादेहेऽपि ममेति प्रत्ययरहितः निरहङ्कारः वत्तस्वाध्यायादिकृताहहारानिकान्तः द्वेषरागयोरप्रवर्तकत्वेन सभे दुःखनुखे यस्य सः अतएव क्षमी आक्रोशनसाडनादिनापि न विक्रियामापद्यते // 13 // तस्यैव विशेषणान्तराणि सततं शरीरस्थितिकारणस्य लामेऽलाभे च संतुष्टः उत्पन्नालंपत्ययः तथा गणवल्लाभे विपर्यये च सततमिति सर्वत्र संबध्यते योगी समाहितचिन्तः यतात्मा संयतशरीन्द्रियादिसहानः दृढः कुतार्किकैरभिभवितुमशक्यतया स्थिरोनिश्चयोहमस्यकर्वभोक्तसचिदानन्दाद्वितीयं ब्रोत्यध्यवसायो-15, यस्य सदृढनिश्चयः स्थितप्रज्ञइत्यर्थः मयि भगवति वासुदेवे शुद्ध ब्रह्मणि अर्पितमनोबुद्धिः समर्पितान्तःकरणः ईदृशोयो 52552552 For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 140 // मद्भक्तः शुद्धाक्षरब्रह्मवित् सने प्रियः सदात्मत्वात् // 14 // पुनस्तस्यैव विशेषणानि यस्मात्सर्वभूताभयदायिनः संन्यासिनोहेतोःहिजते न संतप्यते लोकोयःकश्चिदपि जनः तथा लोकान्निरपराधोहेजनैकवतान् खलजनानोहिजतेच यः अद्वैतदार्शत्वात् परमकारुणिकत्वेन क्षमाशीलत्वाच किंच हर्षः स्वस्य प्रियलाभे रोमाञ्चाश्रुपातादिहेतुरानन्दाभिव्यङजकश्चित्तवृत्तिविशेषः अमर्षः परोत्कर्षासहनरूपश्चित्तवृत्तिविशेषः भयं व्याघ्रादिदर्शनाधीनश्चित्तवृत्तिविशेषस्वासः उद्वेगः एकाकी कथं विजने सर्वपरिग्रहशून्योजीविष्यामीत्येवंविधोव्याकुलतारूपाधित्तवृत्तिविशेषस्तैहर्षामर्षभयोगैर्मुक्तोयः अद्वैतदर्शितया तदयोग्यत्वेन नैरेव स्वयं परित्यक्तोन तु तेषां त्यागाय स्वयं व्यापृतइति यावत् तेन मद्भक्तइत्यनुकृष्यते ईदृशोमद्भक्तोयः समे प्रियइति पूर्ववत् // 15 // किंच | | यस्मन्नोद्विजते लोकोलोकानोद्विजते च यः॥ हर्षामभयोद्वैगैर्मुक्तोयः सच मे प्रियः॥१५॥ अनपेक्षः शुचिर्दक्षउदासीनोगतव्यथः॥सर्वारम्भपरित्यागी योमद्भक्तः सप्रियः॥१६॥ योन त्दृष्यति न देष्टि न शोचतिन कामात // शुभाशुभपरित्यागी भक्तिमान् यःसमे प्रियः॥१७॥ निरपेक्षः सर्वेषु भोगोपकरणेषु यदृच्छोपनतिप्यपि निःस्पृहः शुचिर्बाह्याभ्यन्तरशौचसम्पन्नः दक्षः उपस्थितेषु ज्ञातव्येषु कर्तव्येषु च सद्यएव ज्ञातुं कर्तुं च समर्थः उदासीनः न कस्यचिन्मित्रादेः पक्षं भजते यः गतव्यथः परस्ताड्यमानस्यापि गता नोत्पन्ना व्यथा पाडा यस्य सः उत्पन्नायामपि व्यथायागपकर्तृत्व क्षमित्वं व्यथाकार गेषु सत्स्वप्यनुत्पन्नव्यथत्वं गतव्यथत्वमिति भेदः ऐहिकामुष्मिकफलानि सर्वाणि कर्माणि सर्वारम्भास्तान्परित्य तुं शीलं यस्य ससर्वारम्भपरित्यागी संन्यासी योमद्भक्तः समे प्रियः // 16 // किंच समदुःख सुखइत्येतद्विवृणोति योन दृष्यति इष्टप्राप्ती न द्वेष्टि अनिष्टप्राप्तौ न शोचति प्राप्नेष्टवियोगे नकाशति अप्रामेष्टसंयोगे सर्वारम्भपरित्यागीत्येतावृणोति शुभाशुभे सुखसाधनदुःखसाधने कर्मणी परित्यतुं शीलमस्येति शुभाशुभपरित्यागी भक्तिमान् यः समे प्रियः॥१७॥ 401 For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किंव पूर्वस्येव प्रपञ्चः सङ्गविवजितः चेतनाचेतनसर्वविषयशोभनाध्यासरहितः सर्वथा हविषादशून्यइत्यर्थः स्पष्टमन्यत् // 18 // किंच निन्दादोषकयनं स्तुतिर्गुणकथनं ते दुःखसुखजनकतया तुल्ये यस्य सतथा मौनी संयतवाक् नतु शरीरयात्रानिहाय वाग्व्यापारोपेक्षितएव नित्याह संतुष्टोयेन केन चित् स्वप्रयलमन्दरेणैव बलवत्प्रारब्ध कर्मोपनीतेन शरीरास्थितिहेनुमात्रेणाशनादिना संतुष्टः निवृत्तस्पृहः किंच आनेकितो नियतनिवासरहितः स्थिरा परमार्थवस्तुविषया मतिर्यस्य सः स्थिरमतिः ईदृशीयोभक्तिमान् समे प्रियोनरः अत्र पुनःपुनर्भक्तरपादानं भक्तिरेवापवर्गस्य पुष्कलं कारणमिति दृढयितुम् // 19 // अष्टेत्यादिनाऽक्षरोपासकादीनां संन्यासिनां लक्षणभूतं स्वभावसिद्धं धर्म समः शत्रौ च मित्रे च तथा मानापमानयोः // शीतोष्ण सखदःखेष समः सङ्गविवर्जितः // 18 // तुल्यनिन्दास्तुतिौनी संतुष्टोयेन केन चित् // अनिकेतः स्थिरमतिर्भक्तिमान्मे | प्रियोनरः // 19 // येतु धामृतमिदं यथोक्तं पर्युपासते / / श्रदधानामत्परमाभक्तास्तेतीव मे प्रियाः // 20 // जातमुक्तं यथोक्तं वात्तिके 'उत्पमात्मावबोधस्य ह्यदेवत्वादयो गुणाः अयत्ननोभवन्त्येव न तु साधनरूपिणहनि। एतदेव च पुरा स्थितप्रज्ञलक्षणरूपेणाभिहितं तनिधर्मजानं प्रयत्नेन सम्पाद्यमानं मुमुक्षोर्मोक्षसाधनं भवतीति प्रतिपादयन्नुपसंहरति येतु संन्यासिनो. मुमुक्षवः धीमृतं धर्मरूपममृत अमृतत्वसाधनत्वान् अमृतबदास्वाद्यत्वाहा इदं यथोक्तं अबेष्टा सर्वभूतानामित्यादिना प्रदिपादितं |पयुपासतेऽनुनिष्टान्ति प्रयत्नेन अधानाः सन्तोमत्परमाः अहं भगवानक्षरात्मा वासुदेवएव परमः प्राप्तव्योनिरतिशयागतिर्येषां ते मत्परमाः भक्ताः मां निरुपाधिकं ब्रह्म भजमानास्तेनीव में प्रियाः प्रियोहि ज्ञानिनोत्यर्थमहं सच मम प्रियदति पूर्वसूचितस्यायमुपसं For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir हारः यस्माद्धर्मामतमिदं श्रद्धयानुतिष्ठन् भगवतीविष्णोः परमेश्वरस्यातीय पियोभवति तस्मादिदं ज्ञानवतः स्वभावासद्धत या लक्षणमपि मुमुक्षुणात्मतत्त्वजिज्ञासुनात्मज्ञानोपायत्वेन यत्नादनुठेयं विष्णोः परमं पदं निपनियुणेति वाक्यार्थः तदेवं सोपाधिब्रह्माभिध्यानपरि इति श्रीमद्भगवद्गीताबूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगोनाम द्वादशोऽध्यायः // 12 // पाकाभिरपाधिकं ब्रह्मानुसंदधानस्यादेतृत्वादिधर्माशिष्टस्य मुख्यस्याधिकारिणः श्रमणमन ननिदिध्यासनान्यावर्तयतोवेदान्तवाक्यार्थतत्त्वसाक्षात्कारसंभवात्सतोमुक्त्युपपत्तेर्मुक्तिहेवेदान्तमहावाक्यान्विययोग्यस्तत्पदार्थोऽनुसन्धयति मध्यमेन पन सिद्धम् // इतिश्री मद्भगवबीता गूढार्थदीपिकायर्या मधुसूदनसरस्वतीविरचितायामधिकारिभेदेन भक्तियोगविवरणनाम द्वादशोऽध्यायः // 12 // For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीतामृतदुई नमः || "ध्यानाभ्यालयशीकृतेन मनसा ननिर्गणं निक्रिय ज्योतिः किंचन योगिनोपरि परं पश्यन्ति पश्यन्तु ते अस्माकं तु नदेव लोचनचमत्काराप भूयाचिरं कालिन्दीपलिने ज्या किमपि नदीलं तमोधावति प्रथममध्यमषट्कयोस्तत्वं पदार्थाबुक्कावनरस्तु षट्कोवाक्यार्थनिष्टः सम्यग्धीप्रधानोधुनाऽरभ्यते तत्र तपामहं समुद्धर्ता मत्षुप्तसारसागरावामीति प्रागुक्तं न चास्माज्ञानलक्षणान्मृत्योरात्मज्ञानं विनोदूरणं संभवति अनोपादृशेनात्मज्ञानेन मृत्यूसंसाराने वृत्तियन च तत्वजानेन युक्का अग्रेटवादिगणशालिनः संन्यासिनः प्राग्व्याख्यातास्तदात्मतत्त्वज्ञानं वक्तव्यं तच्चादितीयेन परमात्मना सह जीवस्याभेदमेव विषयीकरोति नदभ्रमहेनुकत्या सर्वानर्थस्य नत्र जीवानां संसारिगां प्रतिक्षेत्र भिनानामसंसारका परमात्मना कयमभेदः // श्रीभगवानुवाच // इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते // एतद्योवेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः // 1 // स्यादित्याशङ्कायां संसारस्य भिनखस्य चाविद्याकल्पितानात्मधर्मत्वान्न जीवस्य संसारित्वं भिन्नत्वं चेति वचनीयं तदर्थ देहे. न्द्रियान्तःकरणेभ्यः क्षेत्रभ्योविवेकेन क्षेत्रज्ञः पुरुषोजीवः प्रतिक्षेत्रमेकएव निर्विकार इति प्रतिपादनाय क्षेत्रक्षेत्रज्ञविवेकः क्रियतेस्मिन्नध्याये तब ये हे प्रकृती भम्यादिक्षेत्ररूपतया जीवरूपक्षेत्रज्ञनया चापरपरशदवाच्ये सनमाध्याय सूचिते तद्विवेकेन तवं निरूपयिष्यन् द इन्द्रियान्तःकरणसहितं भोगायननं शरीरं हेकौन्तेय क्षेत्रमित्यभिधीयते सस्यस्येवास्मिनसत्कर्मणः फलस्य निर्वृत्तेः एतद्योवेत्ति अहं ममेत्यभिमन्यते तं क्षेत्रज्ञमिति प्राहुः कृषीवलवत्तत्कलभोक्तृत्वात् तद्विदः क्षेत्रक्षेत्रज्ञयोर्विबेकविदः अत्र चाभिधीयतइति कर्मणिप्रयोगेण क्षेत्रस्य जडत्वात् कर्मवं क्षेत्रज्ञशव द्वितीयां विनैवेति शब्दमाहरन स्वप्रकाशत्वात्कर्मवाभावमभिपैति तवापि क्षेत्रं यःकश्चिदप्यभिधीयते न तत्र कर्नगनविशेषापेक्षा क्षेत्रमं तु कर्मत्रमन्तरेणैव विवेकिनएवाहुः स्थूलदृशामगोचरत्वादिति कथयितुं For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 112!! विलक्षणवचन व्यक्त्यैकत्र कर्तपदोपादानेन च निर्दिशति भगवान् // 1 // एवं देहेन्द्रियादिषिलक्षणं स्वप्रकाशं क्षेत्रज्ञमाभधाय तस्य परमार्थिक तत्त्वमसंसारि परमात्मनस्यमाह सर्यक्षेत्रेषु यएकः क्षेत्रज्ञस्वप्रकाशचैतन्यल्पोनित्याविभूव तमाविद्याथ्यारोपितकर्नवभोक्तत्वादिसंसारधर्म माविधकरूपपरित्यागेन मानीश्वरमसंसारिणमद्वितीयत्रमानन्दरूपं विद्धि जानीहि हेभारत एवं च क्षेत्र मायाकाल्पतं मिथ्या क्षेत्रज्ञश्च |परमार्थसन्यस्तमाधिष्ठानमिति क्षेत्रक्षेत्रज्ञयोर्यजतानं तदेव मोक्षसाधनधाज्ञानं अविद्याविरोधिप्रकाशरूपं मन मतं अन्यत्वज्ञानमेव तदविरोधित्वादित्याभिप्रायः अत्र जीवेश्वरथोराविद्यकोभेदः पारमायिकस्वभेदइत्यत्र युक्तयोभाष्यद्भिवागताः अस्माभिस्तु अन्थविस्तरभयात्यागेव बहुधोक्तवाच नोपन्यस्ताः // 2 // सङ्केपेणोक्तमर्थ विवरीतुमारभते तदिदं शरीरमिति प्रागुतंजडवर्गम क्षेत्रं यच स्वरूपेण 2515651565:5252515 क्षेत्रज्ञं चापि मां विद्धि सर्व क्षेत्रेषु भारत // क्षेत्रक्षेत्रज्ञयोनिं यत्तज्ज्ञानं मतं मम // 2 // तत्क्षेत्रं यच्च यादृक्च यहिकारि यतश्च यत् // सच योयत्प्रभावश्च तत्समासेन | मे श्रृणु // 3 // जडत्यपरिमिछलादिस्वगात्र यादव इच्छादिधर्मकै यहिकारि वैरिन्द्रियादिविकात यनच कारणान् यत्कार्यमुत्पद्यतइति शेषः अथवा यतः प्रकृतिपुरुषसंयोगानयति यदिति यैः स्थावरजङ्गमादिभेदनिमित्यर्थः अबानियमेन चकारप्रयोगान् सर्वसमुच्चयोद्रष्टव्यः सच क्षेत्रज्ञोयः स्वरूपतः स्वयकाशचैतन्यानन्दस्वभावः यत्नभावश्च ये प्रभावाउपाधिकृताः शकयोवस्य तत् क्षेत्रक्षेत्रज्ञयाथात्म्यं सर्वविशेषणविशिष्टं समासेन सङ्केपेण मे मम वचनारछणु श्रुत्वाऽवधारयेत्यर्थः // 3 // पिस्तरेणोकस्यायं सङ्केपइत्यपेक्षायां श्रोतृवृद्धिप्ररोचनार्थ |स्नु पनाह ऋषिभिर्वसिटादिभिर्योगशाखेतु धारणाध्यानविषयत्वेन बहुधा गीतं निरूपित एनेन धर्मशास्त्रप्रतिपाद्यत्वमुक्तं विविधैर्नित्यनैमितिककाम्यकर्मादिविषयैः छन्दोभिगादिमन्त्राह्मणैश्च पृथग्विकतोगीतं एतेन कर्मकाण्डप्रतिपाद्यत्वनुक्तं ब्रह्मसूत्रपदैव ब्रह्म 2515251 For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूज्यते सध्यते किञ्चिद्व्यवधानेन प्रतिपाद्यतएभिरिति ब्रह्मसूत्राणि 'यतोवाइमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तीत्यादीनि तटस्थलक्षणपराण्युपनिषदाच्यानि तथा पद्यते ब्रह्म साक्षात्प्रतिपाद्यतएभिरिति पदानि स्वरूपलक्षणपराणि 'सत्यं ज्ञानमनन्तं ब्रह्मत्यादीनि' तैर्ब्रह्मसूत्रैः पदैश्व हेनुमद्भिः सदेवसोम्येदमयआसीदेकमेवा-1 द्वितीयमित्युपक्रम्य नद्धकआहुरसदेवेदमग्रआसीदेकमेवाद्वितीयं तस्मादसतः सदजायतेति' नास्तिकमतमुपन्यस्य कुतस्तु खलुसोम्यैवं स्यादिति होवाच कथमसनः सदजायतेत्यादियुक्तीः प्रतिपादयद्भिः विनिश्चितैः उपक्रमोपसंहारैकवाक्यतया संदेहशून्यार्थप्रतिपादकैः बहुधा गीतं च एतेन ज्ञानकाण्डप्रतिपाद्यवमुक्त एवमेतैरतिविस्तरेणोक्तं क्षेत्रक्षेत्रज्ञयाथात्म्यं सतेपेण ऋपिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् // ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः // 4 // महा भूतान्यहङ्कारोबुद्धिरव्यक्तमेव च // इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचराः // 5 // नभ्यं कथयिष्यामि तन्युण्वित्यर्थः अथवा ब्रह्मसूत्राणि तानि पदानि चेति कर्मधारयः तत्र विद्यासूत्राणि आत्मेत्येवोपासीतेत्यादीनि अविद्यासूत्राणि न सवेद यथा पशुरित्यादीनि तैगतिमिति // 4 // एवं प्ररोचितायार्जुनाय क्षेत्रस्वरूपं तावदाह द्वाभ्यां महान्ति भतानि भुम्यादीनि पञ्च अहङ्कारस्नत्कारणभतोभिमानलक्षणः बुद्धिरहङ्कारकारणं महत्तवमध्यवसायलक्षणं अव्यक्तं तत्कारण सत्वरजस्तमोगणात्मकं प्रधानं सर्वकारणं न कस्यापि कार्य एवकारः प्रकृत्यवधारणार्थः एतावत्येवाष्टधा प्रकृतिः चशब्दोभेदसमुन्नयार्थः तदेवं |साइल्यमतेन व्याख्यातं औपनिषदानांत अव्यकमब्याकृतमनिर्वचनीयं मायाख्या पारमेश्वरी शक्तिर्मम माया दुरत्ययेत्युकं बुद्धिः || सर्गादौ सविषयमीक्षणं अहङ्कारः ईक्षणानन्तरमहं बहुस्यामिति सङ्कल्पः ततआकाशादिक्रमेण पञ्चभूतोत्पत्तिरिति न ह्यव्यक्तमहदहङ्काराः For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 13 // 5 2625 साहायसिद्धाऔपनिषदैरुपगम्यन्ते अशब्दत्वादिहेताभरिति स्थितं 'मायांतु प्रकृति विद्यान्मायिनं तु महेशरं ते ध्यानयोगानुगताअपश्यन्देवात्मशक्तिं स्वगुणैर्नि गूढामितिः श्रुतिप्रतिपादितमव्यक्तं तदैक्षतेतीक्षणरूपा बुद्धिः 'बहुस्यां प्रजायेयेनिः बहुभवनसङ्कल्पापोऽहकारः 'तस्माद्वाएतस्मादात्मनआकाशः संभूतः आकाशाद्वायुः वायोरग्निः अंग्रापः अद्भयः पृथिवीतिः पञ्चभूतानि श्रौतानि अयमेवपक्षः साधीयान् इन्द्रियाणि दशैकं च श्रोत्रत्वक्चक्षुरसनघ्राणाख्यानि पञ्चवुद्धीन्द्रयाणि वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणीति तानि एकं च मनः सङ्कल्पविकल्पाद्यात्मकं पञ्च चेन्द्रियगोचराः शम्दस्पर्शरूपरसगन्धास्ते बुद्धीन्द्रियाणां ज्ञाप्यत्वेन विषयाः कर्मेन्द्रियाणां तु कार्यत्वेन तान्येतानि सामन्याचतुर्विंशतितत्त्वान्याचक्षते // 5 // इच्छा सुखे तत्साधने चेदं मे भूयादिति स्पृहात्मा चित्तवृत्तिः कामइति रागइति चोच्यते द्वेषः दुःखे तत्साधने चेदं मे भूयादिति स्पृहाविरोधिनी चित्तवृत्तिः क्रोधइनीयेति चोच्यते मुखं निरुपाधीच्छाविषयीभूता धर्मासाधारणकारणिका चित्तवृत्तिः परमात्मसुखव्यजिका दुःखं निरपाधिद्वेष 2 055 इच्छा द्वेषः सुखं दुःखं सातश्चेतना धृतिः // एतत् क्षेत्रं समासेन सविकारमुदाहृतम्॥६॥ 1665555555 विषयीभूता चित्तवृत्तीरधर्मासाधारणकारणिका संघातः पञ्चमहाभूतपरिणामः सेन्द्रियं शरीरं चेतना स्वरूपज्ञानव्यञ्जिका प्रमाणासाधारणकारणिका चित्तवृत्तिानाख्या धृतिरवसन्नानां देहेन्द्रियाणामवष्टम्भहेतुः प्रयत्नः उपलक्षणमेतदिच्छादिग्रहणं सर्वान्तःकरणधर्माणां तथाच श्रुतिः 'कामः सङ्कल्पोविचिकित्सा श्रद्धाऽश्रद्धा धृतिरधनिहीिरित्येतत्सर्व मनएवेति ' मृद्घटबदुपादानाभेदेन कार्याणां कामादीनां मनोधर्मत्वमाह एतत्परिदृश्यमानं सर्व महाभूतादिधत्यन्त जर्ड क्षेत्रज्ञेन साक्षिणावभास्यमानत्वात्तदनात्मक क्षेत्र |भास्यमचेतनं समासेनोदात्तृतमुक्तं ननु शरीरेन्द्रियसंघातएव चेतनः क्षेत्रज्ञइति लोकायतिकाः चेतना क्षणिकं ज्ञानमेवात्मेति | सुगताः इच्छादेषप्रयत्न सुखदुःखज्ञानान्यात्मनोलिङ्गमिति नैय्यायिकाः तत् कथं क्षेत्रमेवैतत्समिति तत्राह सविकारमिति विकारोजन्मादि शान्तः पारणामानैरुतैः पठितः तत्साहितं सविकारमिदं महाभूतादिधत्यन्तमतोन विकारसाक्षि स्वोत्पत्तिविनाशयोः स्वेन द्रष्टुमशक्यत्वात् अन्येषामपि स्वधर्माणां स्वदर्शनमन्तरेण दर्शनानुपपत्तेः स्वेनैव स्वदर्शनेच कर्तृकर्मविरोधात् निर्विकार 1525152505051 143 For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं सर्वविकारसाक्षी तदुक्तं नर्तेस्यातिक्रिया दुःखी साक्षिता का विकारिणः धीविक्रिया सहस्राणां साक्ष्यतोहमविक्रिय इति। तेन विकारित्वमेव क्षेत्रचिन्हें नतु परिगणनमित्यर्थः // 6 // एवं क्षेत्र प्रतिपाद्य तत्साक्षिणं क्षेत्रमै क्षेत्रााईवेकेन विस्तरात्यतिपादयितुं तज्ज्ञानयोग्यत्वायामानित्वादिसाधनान्याह ज्ञेयं यत्तदित्यतः प्राक्तनैः पञ्चभिः विद्यमानैरविद्यमानैर्वा गुणैरात्मनः श्लाघनं मानित्वं लाभपूजाख्यात्यर्थं स्वधर्मप्रकटीकरणं दम्भित्वं कायवाङ्कनोभिः प्राणिनां पीडनं हिंसा तेषां वर्जनममानित्वमदम्भित्वमहिंसेत्युक्तं परापराधे चित्तविकारहेतौ प्राप्तेपि निर्विकारचित्ततया तदपराधसहनं क्षान्तिः आर्जवमकौटिल्यं यथा हृदयं व्यवहरणं परप्रतारणारा हित्यमिति यावन् आचार्योमोक्षसाधनस्योपदेष्टाऽत्रविवक्षितोन तु मनुक्त उपनीयाध्यापकः तस्य शुभ्रषानमस्कारादिप्रयोगेण सेवनानामा अमानित्वमदम्भित्वमहिंसाक्षांतिरार्जवम् // आचार्योपासनं शौचं स्थैर्यमात्मविनियहः // 7 // इन्द्रियार्थेषु वैराग्यमनहङ्कारएव च // जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् // 8 // 55055852515251525152515 |चार्योपासनं शौचं बाह्यकायमलानां मज्जलाभ्यां क्षालनमाभ्यन्तरंच मनोमलादीनां विषयदोषदर्शनरूपप्रतिपक्षभावनयापनयनं स्थैर्य मो क्षसाधने प्रवृत्तस्यानेकविधविनप्रानावपि तदपरित्यागेन पुनःपुनर्यनाधिक्यं आत्मविनियहः आत्मनोदेहेन्द्रियसंघातस्य स्वभावप्राप्तां मोक्ष| प्रतिकूले प्रवृत्ति निरुध्य मोक्षसाधनएव व्यवस्थापनम् // 7 // किंच इन्द्रियार्थेषु शब्दादिषु दृष्टेष्वानुभविकेषु वा भोगेषु रागविरोधिन्यस्पृहात्मिका चित्तवृत्तिर्वैराग्यं आत्मश्लाघनाभावेपि मनसि प्रादुर्भतोहं सर्वोत्कृष्टइति गर्वोऽहङ्कारस्तदभावोनहङ्कारः अयो| गव्यवच्छेदार्थएवकारः समुच्चयार्थश्वकारः तेनामानित्वादीनां विंशतिसयाकानां समुचितोयोगएव ज्ञानमिति प्रोक्तं न त्वेकस्याप्य भावइत्यर्थः जन्मनोगर्भवासयोनिद्वारानिस्सरणरूपस्य मृत्योः सर्वमर्मच्छेदनरूपस्य जरायाः प्रज्ञाशक्तितेजोनिरोधपरपरिभवादिरूपायाः For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१३ // 44 // व्याधीनां ज्यरातिसारादिरूपाणां दुःखानामिष्टवियोगानिष्टसंयोगजानाम यात्माधिभूताधिदैवनिमित्तानां दोषस्य वातपित्तश्लेष्ममलमूत्रादिपरिपूर्णत्वेन कायजुगुप्सितत्वस्य चानुदर्शनं पुनःपुनरालोचनं जन्मादिदुःखान्नेषु दोषस्यानुदर्शन जन्मादिव्याध्यन्तेषु दुःख| रूपदोषस्यानुदर्शनमिति वा इदं च विषयवैराग्यहेतुवेनात्मदर्शनस्योपकरोति ॥८॥किंच सक्तिर्ममेदमित्येतावन्मात्रेणप्रीतिः अभिष्वङ्ग स्त्वहमेवायमित्यनन्यत्वभावनया प्रीत्यतिशयः अन्यस्मिन् सुखिनि दुःखिनिवाऽहमेव सुखीदुःखीचेति तद्राहित्यमसक्तिरनभिष्वगाइति चोक्तं कुत्र सत्यभिष्वङ्गैर्वर्जनीयावतआह पुत्रदारगृहादिषु पुत्रेषु दारेषु गृहेषु आदिग्रहणादन्येष्वपि भृत्यादिषु सर्वेषु स्नेहविषयेष्विर्थः नित्यं च सर्वदा च समचित्तत्वं हर्षविषादशून्यमनस्त्वमिष्टानिष्टोपपत्तिषु उपपत्तिः प्राप्तिः इष्टोपपत्तिषु हर्षाभावोऽनिष्टोपपत्तिषु विषादाभावह असक्तिरनभिष्वङः पुत्रदार गृहादिषु // नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु // 9 // मयिचानन्ययोगेन भक्तिरव्यभिचारिणी // विविक्तदेशसेवित्वमरतिर्जनसंसदि // 10 // त्यर्थः चः समुच्चये // 9 // किंच माय च भगवति वासुदेवे परमेश्वरे भक्तिः सर्वोत्कृष्टत्वज्ञानपूर्षिका प्रीतिः अनन्ययोगेन नान्योभगवतो वासुदेवात्परोऽस्त्यतः सएव नोगतिरित्येवंनिश्चयेनाव्यभिचारिणी केनापि प्रतिकूलेन हेतुना निवारयितुमशक्या सापि ज्ञानहेत: |प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन ताबदित्युक्तेः विविक्तः स्वभावतः संस्कारतोवा शुद्धोऽशुचिभिः सर्पव्याघ्रादिभिश्च | रहितः सुरधुनीपुलिनादिः चित्तप्रसादकरोदेशस्तत्सेवनशीलनत्वं विविक्तदेशसेवित्वं तथा च श्रुतिः 'समे शुचौ शर्करावन्हिवालुकाविजिने शब्दजलाश्रयादिभिः मनोनुकूले न तु चर्पीडने गुहानिवाताश्रयणे न योजयदिति / जनानामात्मज्ञानविमुखानां विषयभोग लम्पटतोपदेशकानां संसदि समवाये तत्त्वज्ञानप्रतिकूलायामरतिररमणं साधूनां तु संसदि तत्त्वज्ञानानुकूलायां रतिरुचिव तथा चोक ५'सङ्गःसर्वात्मना हेयः सचेत्यक्तुं न शक्यते ससद्भिः सहकर्तव्यः सन्तसङ्गोहिमेषजमितिः // 10 // || 144 For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir किंच अध्यात्म आत्मानमाधिकृत्य प्रात्तमात्मानात्मवियेकज्ञानमध्यात्मज्ञानं तस्मिन्नित्यत्वं विवेकनिष्ठोहि वाक्यार्थज्ञानसमर्थोभवति तत्त्वज्ञानस्याहं ब्रह्मास्मीति साक्षात्कारस्य वेदान्तवाक्यकरणकस्य अमानित्वादिसर्वसाधनपरिपाककलस्यार्थः प्रयोजनं अविद्यातत्कायात्मकानखिलःखनित्तिकाः परनानन्मालागातिल माक्षतस्य दर्शनमालोचनं तत्वज्ञानफलालोचनेहि तत्साधने प्रवृत्तिःस्यात् एतदमानित्वादितत्त्वज्ञानार्थदर्शनान्तं विंशतिसइत्या ज्ञानमिति प्रोक्तं ज्ञानार्थत्वात् अनोऽन्यथास्माइपरीनं मानित्वादि यत्तदज्ञानमिति मोकं ज्ञानविरोधिवात् नस्मादज्ञानपरित्यागेन ज्ञानमेवोपादेयमिति भावः // 11 // एभिः साधनजान शामितैः किं जेवमित्यपेक्षायामाइ ज्ञेयं यत्तदित्यादि षद्धिः यत् ज्ञेयं मुमुक्षुणा तलवल्यामि प्रकर्षेण पटतया वक्ष्यामि श्रोतुरभिमुखीकरणाय फलेन स्तुवन्नाह यत् वक्ष्यमाणं ज्ञेयं ज्ञात्वा मनमश्नुते संसारान्मुच्यतइत्यर्थः किं तत् अनादिमत् आदिमनभवतीत्यनादिमत् परं निरति अध्यात्मज्ञाननित्यत्वं तत्वज्ञानाथदानन् ! एलज्जासमिति प्रोक्तमज्ञानं यदतोन्यथा // 1 // ज्ञेयं यत्तस्वक्ष्यासि यज्ज्ञात्वाऽमृतमश्नुते॥ अनादिमत्परब्रह्म न सत्तज्ञासदुच्यते // 12 // शयं ब्रह्म सर्वतोनवच्छिन्नं परमात्मनस्तु अनादीत्येतावना बहुव्रीहिणार्थलाभेप्यतिशयो नित्ययोगे वामनुमः प्रयोगः अनादीति च मत्सरभिानेच पद कचिदिच्छन्ति सत्सगुणान् ब्रह्मणः परनिर्षिशेष रूपं ब्रह्मेत्यर्थः अहं वासुदेवाच्या परा शक्तिर्यस्येति त्वपव्याख्यान निर्विशेषस्य ब्राणः प्रतिपायथेन तत्रशकिमरपस्यावतव्यत्वात् निर्विशेरबमार नसत्तलास दुच्यते विधिमुखेन प्रमाणस्यविषयः सच्छब्देनोच्यते निषेध मुखेन प्रमाणस्य विषयस्त्वसच्छब्देन इदं तु तदुभयविलक्षणं निर्विशेषत्वात् स्वप्रकाशचैतन्यरूपलाच 'यसोदावोनिवर्तन्मे अप्राप्यमनसातहेत्यादिश्रुतेः यस्मात्तन् ब्रह्म न सत् भावत्वाश्रयः अतोनोच्यते केनापि शब्देन मुख्यया वृत्त्या शब्दप्रनिहननां नत्रासम्भवात् लद्यथा गौरोताले वा जासितः पचति पटतीति वा क्रियातः शुरुः कृष्णहति वा गुणतः धनी) गोमानिति वा संवन्धनोर्थ प्रत्यायपति शब्दः अत्र क्रियागुणसंबन्वेभ्योविलक्षणः सर्वापि धर्मोजानिरूपउपाधिरूपोपा जातिपदेन संगृहीतः For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir गी. म. यदृच्छाशब्दोपि डिस्थडपिच्छादिय कंचिद्धर्म स्वात्मानं वा प्रवर्ति निमित्तीकृत्य प्रवर्ततइति सोपे जातिशब्दः एपमा काशशब्दोपि तार्किकाणां शब्दाश्रयत्वादिरूपं यकंचिद्धर्म पुरस्कृत्य प्रवर्तते स्वमते तु पृथिव्यादिवदाकाशव्य कीनां जन्यानामनेकत्वादाकाशत्वमपि जानिरेवेति सोपि जातिशब्दः आकाशातिरिक्ताच दिशास्त्येव कालश्च नेश्वरादतिरिच्यते अतिरेकेया दिक्कालशब्दावप्युपाधिविशेषप्रवृत्ति निमित्तकाविति जातिशब्दादेव तस्मात् प्रतिनिमित्तचातुर्विध्याचतुर्विधएव शब्दः तत्र न सत्तन्नासदिति जातिनिषेधः क्रियागुणसंवन्धानामपि निषेधोपलक्षणार्थः एकमेवाद्वितीयामिति जातिनिषेधस्तस्याअनेकव्याक्तिवृत्तेरेकस्मिन्नसंभवात् मिर्गुणं निष्क्रियं शान्तमिति गुणक्रियासंबन्धानां क्रमेण निषेधः अलङ्गोह्ययं पुरुषइति च अथातआदेशोनेतिनेतीति च सर्वनिषेधः तस्मान् ब्रह्म नकेनचिच्छम्देनोच्यतइति युक्त तहि कथं प्रवक्ष्यामीत्युक्तं कथं वा 'शास्त्रयोनित्वादिति। सूत्रं यथा कथंचिल्लक्षगया शइन प्रतिपादनादिति गृहणप्रतिपादन 526ररररर सर्वतः पाणि पादं तत्सर्वतोक्षिशिरोमुखम् // सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति // 13 // प्रकारचाश्चर्यवत्पश्यति कश्चिदेनमित्यत्रव्याख्यातः विस्त रस्तु भाष्ये द्रष्टव्यः // 12 // एवं निरुपाधिकस्य ब्रह्मणः सच्छब्दप्रत्ययाविषयत्वादसत्त्वाशङ्कायां नासदित्यनेनापास्तायामपि विस्तरेण तदाशङ्कानिवृत्त्यर्थं सर्वप्राणिकर गोपाधिद्वारेण चेतनक्षत्रज्ञरूपतया तदस्तित्वं प्रतिपादयन्नाह सर्वत्र सर्वेषु देहेषु पाणयः पादाभाचतनाः स्वस्वव्यापारेषु प्रवर्तनीयायस्य चेतनस्य क्षेत्रज्ञस्य तत्सर्वतः पाणिपाद ज्ञेयं ब्रह्म सर्वाचेतनवृत्तीनां चेतनाधिष्ठानपूर्वकस्वात्तस्मिन् क्षत्रज्ञे चेतने ब्रह्मणि ज्ञेये सर्वाचेतनवर्गप्रवत्तिहेती नास्ति नास्तिताशत्यर्थः एवं सर्वतोक्षीणि शिरांसि मुखानि च यस्य प्रवर्तनीयानि एवं सर्वतः श्रुतयः अवणेन्द्रियाणि यस्य प्रवर्तनीयत्वेन सन्ति तत्सर्वतोक्षिशिरोमुखं सर्वतः भुतिमल्होके सर्वप्राणिनिकाय एकमेव नित्यं विभुं च सर्वमचेतनवर्ग आवृत्य स्वसत्तया स्फूर्त्या | चाध्यासिकेन संवन्धेन व्याप्य तिष्ठति निर्विकारमेव स्थित लभते न तु स्वाध्यस्तस्य जडप्रपञ्चस्य दोषेण गुणेन वाऽणुमात्रेणापि सं| वध्यतइत्यर्थः यथा च सर्वेषु देहेष्वेकमेव चेतनं नित्यं विभुं च न प्रतिदेहं भिन्न तथा प्रपञ्चित प्राक् // 13 // 2195 // 145 For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 2525 अध्यारोपापवादाभ्यां निःप्रपञ्चं प्रपञ्च्यतइति' न्यायमनुसृत्य सर्वप्रपञ्चाध्यारोपेगानादिमत्सरं ब्रोति व्याख्या समधुना तदपवादेन नसतनासदुच्यतइति व्याख्यानमारभते निरुपाधिस्वरूपज्ञानाय परमार्थनःसर्वेन्द्रियविवर्जितं तन्माय पा सर्वेन्द्रियगुणाभासं सर्वेषां बहिःकरणानां श्रोत्रादीनामन्तःकर गयोच बुद्धिमनसोर्गुणैरभ्यवसायसङ्कल्पश्रवणवचनादिभिस्तत्तदिषयरूपतयाऽवभासतइव सर्वेन्द्रियव्यापारापृतमिव तज्ज्ञेयं ब्रह्म 'ध्यायतीव लेलायतीवेति' श्रुतेः अत्र ध्यानं बुद्धीन्द्रियव्यापारोपलक्षणं लेलायनं चलनं कर्मेन्द्रियव्यापारोपलक्षणार्थ तथा परमार्थतोऽसतं सर्वसंबन्धशून्यमेव मायया सर्वभृच्च सदात्मना सर्व कल्पितं धारयति पोषयतीति च सर्वभूत् निधिष्ठानभ्रमायोगात् तथा सन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् // असक्तं सर्वञ्चैव निर्गुणं गुणभोक्तृच॥ 14 // वहिरन्तश्च भूतानामचरं चरमेव च // सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् // 15 // ररररर152515251525252515 5251525152515251525152625 परमार्थतोनिर्गुणं सत्वरजस्तमोगुणरहितमेव गुणभोक्तच गुणानां सत्त्वरजस्तमसा शब्दादिद्वारा सुखदुःखमोहाकारेण परिणतानां भोक्न उपलब्धं च तज्ज्ञेयं ब्रह्मेत्यर्थः // 14 // भूतानां भवनधर्मणां सर्वेषां कार्याणां कल्पितानामकल्पितमधिष्टानमेकमेव बहिरन्तश्च रज्जुरिव स्त्रकाल्पतानां सर्पधारादीनां सर्वात्मना व्यापकमित्यर्थः अतएव अवरं स्थावरं चरं च जङ्गमं भूतजातं तदेव अधिष्ठानात्मकत्वान् कल्पिनानां न ततः किंचिव्यतिरिच्यतइत्यर्थः एवं सर्वात्मकवेपि सूक्ष्मवादूपादिहीनत्वात्तदविज्ञेयं इदमेवमिति स्पष्टज्ञानाह न भवति अतएवात्मज्ञानसाधनशुन्यानां वर्षसहस्रकोट्याप्यप्राप्यत्वात् दूरस्थं च योजनलक्षकोट्यन्तरितमिव तत् ज्ञानसाधनसंपन्नानांतु अन्तिके ||च तत् अत्यन्तव्यवहितमेव आत्मत्वात् दुरात् सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायामित्यादि ' श्रुतिभ्यः।१५॥ For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गा. म. बदुकमेकमेव सर्वमा प्रत्य तिउतीति तहिणोनि प्रतिदेहमात्ममेहवाहिनां निराला भने सर्वप्राणि अभिभ कमभिन्नमेकमेव तत् न तु प्रति सा . व भिवं व्योम यत् सर्वव्यापकत्वात् तथापि देहतादात्म्येन प्रतीयमानत्यार पानेदेह विभकनिय च स्थित औपाधिकवेनापारमार्थिकोव्योमोव तत्र भेदाभासइत्यर्थः ननु भजु क्षेत्रज्ञः सर्वव्यापकरकः ब्रमन जगत्कारणं तनोभिनमेवेति नेत्याह भूतभर्तच भूतानि सर्वाणि स्थिानेकाले विमान तथा प्रलयकाले पसिष्ण ग्रसनशीलं उत्सत्तिकाले प्रभाव प्रभानशीलं सर्वस्व यथा रज्ज्यादिः सदायाकल्पितरूप गरमायज्जातः स्थितिलयोत्पतिकारणं ब्रहा तदेव क्षेत्र प्रतिदिउने शेयं न ततोन्यदित्यर्थः // 16 // ननु सर्वत्र विद्यमानमपि तदोपलभ्यो पत्ताई जाडमेव स्थान न स्यात्स्वयं ज्योतिषोप तस्य रूपादिहीनत्यनेन्द्रियायवायत्योपरित्याह तत ज्ञेयं ब्रह्म ज्योतिपानवभाल कानामादित्यादीनां बुद्धयादीनां च वाघानामान्तरागामपि ज्योतिरसभामर्क चैतन्यज्योतिषोजडज्योनिरवभासक अविभक्तं च भूतेशु विकमिव च स्थितम् // धृताच तज्ज्ञेयं असिष्णु प्राविष्णु च // 16 // ज्योति पामपि तज्ज्योतिस्तासः परमुध्यते / / ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् // 17 // खोपपतेः येनसूर्यस्गपनि नेजसेशः तस्य भासा सीमिई विभातीत्यादि श्रुविध बक्यविच यादिस्य गत सेजहत्यादि स्वयं जहत्याभाषेपि गडसंजूट स्थापित नेत्याहतनलोजडवर्गात् परं अघिद्यानका यांभ्यानमारमार्थिकाम्यानस्ट पारमार्थिक नब्रह्म सदसतोः संवन्धायोगात् उच्यो 'अक्षरात्परतः परयादि' अतिमित्रय पाहिभित्र त निःसङ्गस्य सतन कटस्थस्य विकारिणा आत्म नोनात्मना यो गो बास्त बोकेपपवने 'आदित्यवर्ण नमसः परस्त्रादितिः श्रुतेश आहियमित स्वभाने प्रकाशान्तरानपेक्षं सर्वस्य हैप्रकाशकमित्यर्थः यस्मात्तस्वयं ज्योनिडासंस्पृष्टं अश्व तज्ज्ञानं प्रमाणजन्य तो प्रत्यभिध्य कसंघिय अनाथ नदेव ज्ञेयं ज्ञातुम मज्ञानत्वात् जडस्याज्ञातवाभावेन ज्ञानमन खान कयं नई सर्न ज्ञायो तबाह ज्ञानगम्यं प्रकिनानानिस्त्रादिना तत्वज्ञानार्थदर्शनान्वेन साधनकलापेन ज्ञान हेनुनया ज्ञानशब्दितेन गम्यं प्राप्यं न तु तप्रिनेत्यर्थः ननु साधनेन गम्यं चेनन् कि देशान्तरव्यव RRENNER:55555 // 116 For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हितं नेत्याह त्दृदि सर्वस्य विष्टितं सर्वस्य प्राणिजातस्य दृडि बुद्धौ घिष्टिनं सर्वत्र सामान्यन स्थितमपि विशेषरूपेण तत्र स्थितमभिव्यक्तं जीवरूपेणान्तर्यामिरूपेण च सौरं तेजइवादशसूर्यकान्तादौ अव्यवाहितमेव वस्तुनोभ्रान्त्या व्यवहितमिव सर्वभ्रमकारणाज्ञाननिवृत्त्या प्राप्यनइवेत्यर्थः // 17 // उक्त क्षेत्रादिकमधिकारिणं फलं च वदनुपसंहराते इति अनेन पूर्वो केन प्रकारेण क्षेत्र महाभूतादिधृत्यन्तं तथा ज्ञानं अमानित्वादितत्त्वज्ञानार्थदर्शनान्तं ज्ञेयं च अनादिमत्सरं ब्रह्म विष्टितमित्यन्तं अतिभ्यः स्मृतिभ्यश्वाकृष्य त्रयमपि मन्दबुड्यनुयहाय मया सङ्केपेणोक्तं एतावानेव हि सर्वोवेदार्थोगीतार्थच आमंच पूर्वाध्यायोक्तलक्षणोमद्भक्तरवाधिकारीत्याह मदतः मयि भगवति वासुदेवे परमगुरी समर्पितसर्वात्मभावोमदेकारणः सरतद्यथोक्त क्षेत्र ज्ञानं ज्ञेय व विज्ञाय विवेकेन विदित्वा मनावाय सर्वानर्थशून्यपरमानन्दभावाय मोक्षायोपपद्यते मोक्ष प्राप्तुं योग्योभवति 'यस्य देवे परा भक्तिर्यथादेवे तथा गुरी इति क्षेत्र तथा ज्ञानं ज्ञेयं चोक्तं समासतः // मद्भक्तएतद्विज्ञाय मद्भावायोपपद्यते // 18 // प्रकृति पुरुपं चैव विध्यनादी उभावपि // विकारांश्च गुणांश्चै विद्धि प्रकृतिसंभावान् // 19 // तस्यैते कथितार्थाः प्रकाशन्ले महात्मनइति / श्रुतेः तस्मात्सर्वदा मदेकशरणः सन्नात्मज्ञानसाधनान्येव परमपुरुषार्थलिप्सुरनुवर्तत तुच्छविषयभोगस्पृहां हित्वेत्यभिप्रायः // 18 // तदनेन ग्रन्थेन नत् क्षेत्रं यच्च याक्चेत्येतदयाख्यातं इदानीं यतिकारि यतश्च सच योयत्यभावश्चेत्येतापव्याख्यातव्यं तत्र प्रकृतिपुरुषयोः संसारहेतुत्वकथनेन यदि कार यतश्च यदिति प्रकृतिमित्यादि द्वाभ्यां प्रपञ्च्यते सच योयत्यभावश्चेति तु पुरषइत्यादिद्वाभ्यामिति विवेकः तत्र सममे ईश्वरस्य हे प्रकृती परापरे क्षेत्रक्षेज्ञलक्षणे उपन्यस्य एतद्योनीनि भवानीत्युक्तं तत्रापरा प्रकृतिः क्षेत्रलक्षणा परातु जीवलक्षणेति तयोरनादित्वमुक्त्वा तदुभययोनित्वं भूतानामुच्यते प्रकनिर्मायाख्या त्रिगुणात्मिका पारमेश्वरी शक्तिः क्षेत्रलक्षणा याप्रागपरा प्रकृतिरित्युक्ता यातु परा प्रकृति वाख्या प्रागुक्ता सइह पुरुषइत्युक्तइति न पूर्वापरविरोधः प्रकृति पुरुषंच उभारपि अनादीएव विद्धि न विद्यते आदिः कारणं ययोस्ती तथा प्रकृतेरना For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ. 13 दित्वं सर्थजगत्कारणत्वात् तस्याअपि कारणसापेक्षत्वेऽनवस्थाप्रसङ्गात् पुरुषस्यानादित्वं तद्धर्माधर्मप्रयुक्तवान जस्ता जगतः जागल्या हर्षशोकभयसंपतिपत्तेः अन्यथा कृतहान्यकृताभ्यागमप्रसङ्गान् यतः प्रकृतीरनादिः अतस्तस्याभूतयोनित्वमुकं प्रापपद्यतइत्या विकारांश पोडश पञ्चमहाभूतान्येकादशोन्द्रियाणि च गुणांश्च सत्वरजस्तमोरूपान् सुखदुःख मोहान् प्रकृतिसंभवानेय प्रकृतिकारणकानेर रिद्धि जानीहि // 19 // विकाराणां प्रकृतिसंभवत्वं विवेचयन् पुरुषस्त्र संसारहेतुल्यं दर्शयति कार्य शरीरं कारणानीन्द्रियाणि तत्स्थानि त्रयोदश देवारम्भकाणि भूनानि विषयाश्चह कार्यग्रहणेन गृह्यन्ने गुणाच सुखदुःख मोहालकाः करणाश्रयत्वात् करणग्रहणेन गवन्ते तेषां कार्यकारणानां का ये तदाकारपरिणामे हेनु: कारणं प्रकृतिरुच्यते महर्षिभिः कार्य कारणोते दीर्वपाडेपि सरावार्थः प्रकृतेः संसारकारणत्वं | व्याख्याय पुरुषस्थापि यादृशं तत्ताड पुरुषः क्षेत्रज्ञः परा प्रकृतिरिति प्राण्याख्यातः ससुखदुःखाना सुखदुःखमोहानां भोग्यानां सर्वेषा कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते // पुरुषः सुखदुःखानां मोक्तृत्वे हेतुरुच्यते // 20 // पुरुषः प्रकृतिस्थोहि भुले प्रकृतिजान् गुणान् // कारणं गुणसङ्गोस्य सदसद्योनिजन्मनु॥२१॥ 1515251 मपि भोक्त्ये वृत्त्युपरकोपलम्भे हेतुरुच्यते // 20 // यत्सुरुषस्य सुखदुःखभोक्त्वं संसारित्वमित्युक्तं तस्य किं निमित्तमित्युच्यते प्रकृतिमाया नां मिथ्यैव नादात्म्येनोपगतः प्रकृतिस्थः हि एव पुरुषः भुंक उपलभते प्रकृतिजान् गुणान् अतः प्रकृतिज गुणोपलम्मतुषु सदसद्योनिजन्मसु सद्यान यो वाद्यालेषु हि साचिकमिटं फलं भुज्यने असद्योनयः पश्वाधास्तेयु हितामसमनिटं फलं भुज्यते सदसद्यानयोधर्माधर्ममिश्रस्वात् ब्राह्मणाद्यामनुष्यास्तेषु हि राजसं मित्रं फलं भुज्यने अनसत्रास्य पुरुषस्य गुणसङ्गः सत्वरजस्तमोगुणात्मकप्रकृतितादाल्याभिमानश्व कारणं न स्वसदस्य तस्य स्वतः संसारइत्यर्थः अथवा गुणसङ्गः गुण शब्दाद मुखरःखमोहात्मकेषु सोभिलाषः। कामदनियावन् सरावास्य सदसद्योनिजन्मसु कारणं 'सयथा कामोभवति तत् क्रनुर्भवति य क दुर्भवति तत् कर्म कुरुते यत्कर्म करते तदभिसंपद्यनहति। अतः अस्मिन्नपि पक्षे मूलकारणत्वेन प्रकृतितादात्म्याभिमानीद्रष्टव्यः // 21 // !!127 For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir तदेवं प्रकृतिमिथ्यातादात्म्यात्पुरुषस्य संसारोन स्वरूपेणेत्युक्तं कीदृशं पुनस्तस्य स्वरूपं यत्र न संभवति संसारइत्याकानायां तस्य स्वरूप साक्षानिर्दिशन्नाह अस्मिन् प्रकृतिपरिणामे देहे जीवरूपेण वर्तमानोपि पुरुषः परः प्रकृतिगणासंसृष्टः परमार्थतोऽसंसारी स्वेन रूपेणेत्यर्थः यतःउपद्रष्टा यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तत्समीपस्थोऽन्यः स्वयमध्यापतोयज्ञविद्याकुशलत्वावृत्तिग्यजमानव्यापारगुणदोषागामीक्षिता तद्वत् कार्यकारणव्यापारेषु स्वयमव्यापृतोविलक्षणस्तेषां कार्यकरणानां सव्यापाराणां समीपस्थोद्रष्टा न तु कर्ता पुरुषः 'स यत्तत्र किंचित्पश्यत्यनन्वागतस्तेन भवत्यसझनेह्ययं पुरुषहति। श्रुतेः अथवा देहचक्षुमनोबुद्ध्यात्मलु वृष्टेषु मध्ये बाह्यान् देहादीनपेक्ष्यात्यव्यवाहितोद्रष्टात्मा पुरुषउपद्रष्टा उपशइस्य सामीप्यार्थत्वात्तस्य चाव्यवधानरूपस्य प्रत्यगात्मन्येव उपद्रष्टा नुमन्ताच भर्ता भोक्ता महेश्वरः // परमात्मेति चाप्युक्तोदेहे स्मिन्पुरुषः परः॥२२॥ पर्यवसानात् अनुमन्ता च कार्यकरणप्रवृत्तिषु स्वयमप्रवृत्तोपि प्रवृत्तइय सविधिमात्रेण तदनुकूलत्वादनुमन्ता अथवा स्वव्यापारेषु प्रवृत्तान्देहन्द्रियादीन निवारयति कदाचिदपि तत्साक्षेभूतः पुरुषइत्यनुमन्ता साक्षी चेति श्रुतेः भर्ता देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्याभ्यासविशिष्टानां स्वसत्तथा स्फुरणेन च धारयिता पोषयिता च भोक्ता बुद्धेः सुखदुःखमोहात्मकान् प्रत्ययान् स्वरूपचैतन्येन प्रकाशयतीति निर्विकारएवोपलब्ध्वा महेश्वरः सर्वात्मत्वात् स्वतन्त्रवाच महानीश्वरधति महेश्वरः परमात्मा देहादिबुद्ध्यन्तानामविद्ययात्मलेन कल्पितानां परमः प्रकृष्टउपद्रष्टत्वा-1 दिपूर्वोक्तविशेषणविशिष्टआत्मा परमात्माइति अनेन शब्देनापि उक्तः कथितः श्रुतौ चकारादुपद्रष्टेत्यादिशब्दैरपि सएव 4aa पुरुषः परः उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदात्तइत्यपि वक्ष्यते // 22 // तदेवं सत्र योयत्प्रभावश्चेति व्याख्यातं इदानीं यज्ज्ञा For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ. 13 // 18 // स्वाऽमृतमभुत इत्युक्तमुपसंहरति यएवमुक्तेन प्रकारेण वेत्ति पुरुषमयमस्मीति साक्षात्करोति प्रकृति चाविद्यां गुणैः स्वविकारैःसह मिथ्याभूतात्माविद्यया वाधितां वेत्ति निवृत्ते ममाज्ञानतत्कार्यइति ससर्वथा प्रारब्धकर्मवशादिन्द्रवद्विधिनतिक्रम्य वर्तमानोपि भयोन जायते पतितोस्मन् विद्वच्छरीरे पुनर्देहग्रहणं न करोति अविद्यायां विद्यया नाशितायां तत्कार्यासंभवस्य बहुधोक्तत्वात तदधिगमउत्तरपूर्वाधयोरश्लेषविनाशी तायपदेशादिति / न्यायात् अपिशब्दाद्विधिमनतिक्रम्य वर्तमानः स्ववत्तस्थोभूयोन जायतइति किम वक्तव्यमित्यभिप्रायः // 23 // अत्रात्मदर्शने साधनविकल्पाइमे कथ्यन्ते इहहि चतुर्विधाजनाः कचिदुत्तमाः केचिन्नध्यमाः केचिन्मन्दाः केचिन्मन्दतराइति सत्रोत्तमानामात्मज्ञानसाधनमाह ध्यानन विजातीयप्रत्यानन्तरितेन सजातीयप्रत्ययप्रवाहेण अव यएवं वेत्ति पुरुषं प्रकृति च गुणैः सह // सर्वथा वर्तमानापि न सभूयोभिजायते // 23 // ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना // अन्ये सायेन योगेन कर्मयोगेन चापरे // 24 // णमननफलभूतेनात्मानन्तनेन निदिध्यासनशब्दोदितेन आत्मनि बुद्धो पश्यन्ति साक्षात्कुर्वन्ति आत्मानं प्रत्यक्वेतनमात्मना ध्यान संस्कृतेनान्तःकरणेन केचिदुत्तमाः योगिनः मध्यमानामात्मज्ञानसाधनमाह अन्य मध्यमाःसाङ्कत्येन योगेन निदिध्यासनपूर्वभाविना श्रवणमननरूपेण नित्यानित्यविवेकादिपूर्वकेण इमे गुणत्रयपरिणामाअनात्मानः सर्वेमिथ्याभूतास्तत्साक्षिभूतोनित्योविभुनिर्विकारःसत्यः मरतजसंबन्धशम्यारमाहमित्येवं वेदान्तवाक्यविचारजन्येन चिन्तनेन पश्यन्त्यात्मानमात्मनीनिवर्तन्ते ध्यानोत्पत्तिद्वारेणेत्यर्थः मन्दानांज्ञानसाधनमाह कर्मयोगेन ईशरार्पणबुद्ध्या क्रियमाणेन फलाभिसन्धिरहितेन तत्तवर्णाश्रमोचितेन वेदविहितेन कर्मकलापेन चापरे मन्दाः पश्यन्यात्मानमात्मनीति र्वतन्ते सत्त्वशुद्ध्या श्रवणमननध्यानोत्पत्तिद्वारेणेत्यर्थः // 24 // मन्दतराणां ज्ञानसाधनमाह // 148 // For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्येतु मन्दतराः तुशब्दः पूर्वोकोक्तत्रिविधाधिकारिलक्षण्यद्योतनार्थः एषपायेष्वन्यतरेणाप्येवं यथोक्तमात्मानमजानन्तोऽन्येभ्यः कारुणिकेभ्यः आवार्यभ्यः शुभेदले विनायलेयुकाउपालते श्राधानाः सन्नश्चिन्तयनि तेपि चातितरंत्येव मृत्यु संसारं श्रुतिपरायणाः स्वयं विचारालमअपि अाधानतया गुरूपदेशभवणमात्रारायणाः तेपीत्यपिशब्दाये स्वयं विचारसमर्थास्ते मृत्युमतितरन्तीति किमुवक्तव्यमित्याभप्रायः // 25 // संसारस्याविद्यकत्वाविद्यया मोक्षउपपद्यतइत्येतस्यार्थस्यावधारगाय संसारतत्रिवर्तक ज्ञानयोः प्रपञ्चः क्रियते यावदध्यायसमाप्ति तच्च कारणं गुणसङ्गनेस्य सदसोनिजन्मस्वित्येतत्यागुक्तं विवणोति यावत् किमपि सत्त्वं वस्तु संजायते स्थावरं जङ्गमं वा तत्सर्व क्षेत्रक्षेत्रज्ञसंयोगात् अविद्यानत्कार्यात्मक जडमनिर्वचनीयं सदसत्त्वं दृश्यजातं क्षेत्रं तद्विलक्षणं नद्भासकं स्वप्रकाश अन्येत्वेवमजानन्तः श्रुत्वाऽन्येभ्यउपासते // तेपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः // 25 // यावत्संजायते किञ्चित्सत्त्वं स्थावरजङ्गमम् // क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धिभ रतर्षभ // 26 // |परमार्थसचैतन्यमसङ्गोदासीनं निर्धर्मकमद्वितीय क्षेत्रज्ञं तयोः संयोगोमायावशादितरेतराविवेकनिमित्तोमिथ्यातादाल्याध्यासः सत्यानतमिथनीकरणात्मकः तस्मादेव संजायते तत्सर्व कार्यजातमिति विद्धि हेभरतर्षभ अतः स्वरूपाज्ञाननिबन्धनः संसारः स्वरूपज्ञाना-1 दिनष्टुमर्हति स्वमादिवदित्याभप्रायः॥ 26 // एवं संसारमविद्यात्मकमुक्वा तनिवर्तकविद्याकथनाय यएवं वेत्ति पुरुषमिति प्रागुक्तं विवणोति सर्वेषु भूतेषु भवनधर्मकेषु स्थावरजङ्गमात्मकेषु प्राणिषु अनेकविध जन्मादिपरिणामशीलतया गुणप्रधानभावापत्त्याच विषमेषु अतएव चञ्चलेषु प्रतिक्षणपरिणामिनोडि भाानापरिणम्य क्षणमपि स्थातुमीशने अतएव परस्पर बाध्यबाधकभावापन्नेषु एवमपि विनश्यत्तु दृष्टनष्टस्वभावेषु मायागन्धर्वन गरादिपायेषु समं सर्वत्रैकरूपं प्रति For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 149 // देहमेकं जन्मादिपरिणामशून्यतया च तिष्ठन्तमपरिणममानं परमेश्वर सर्वजडवर्गसत्तास्फनिप्रदत्वेन बाध्यबाधकभावशून्यं सर्वदोषानास्कन्दितं अविनश्यन्त इष्टनष्टप्रायसर्वईतवाघेन्यबाधितं एवं सर्वप्रकारेण जडप्रपञ्चविलक्षणमात्मानं विवेकेन यः शास्त्र वक्षुषा पश्यति सएव पश्यत्यात्मानं जायद्बोधेन स्त्रमभ्रमं बाधमानइव अज्ञस्तु स्वप्नदर्शीव भ्रान्त्या विपरीतं पश्यनपश्यत्येव अदर्शनात्मकत्वाश्रमस्य न हि रज्जु सर्पतया पश्यन् पश्यतीति व्यपदिश्यते रज्वदर्शनात्मकत्वात्सर्पदर्शनस्य एवं भूतान्यानुपरक्तशुद्धात्मदर्शनात्तददर्शनात्मिकायाअविद्यायानिवृत्तिस्ततस्तत्त्कार्यसंसारनिवृत्तिरित्यभिप्रायः अत्रात्मानमिति विशेष्यलाभोविशेषणमर्यादया परमेश्वरमित्येव वा विशेष्यपदं विषमत्वचञ्चलत्वबाध्यबाधकरूपत्वलक्षणं जडगतं वैधय समवतिष्ठत्वपरमेश्वरत्वरूपात्मविशेषणव पररररररर समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् // विश्यत्स्वविनश्यन्तं यः पश्यात सपश्यति // 27 // समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् // न हिनस्त्यात्मनाऽऽत्मानं ततोयाति परां गतिम् // 28 // शादर्थात्मानं अन्यकण्डोक्तमिति विवेकः // 27 // तदेतदात्मदर्शनं फलेन स्तौति रुच्युत्पत्तये समवस्थितं जन्मादिविनाशान्तर्भावविकारशून्यतया सम्यक्ततयाऽवस्थितमिति अविनाशित्वलाभः अन्यत्वाग्व्याख्यातं एवं पूर्वोक्तविशेषणमात्मानं पश्यन् अयमस्मीति शास्त्रदृष्टया साक्षात्कुर्वन् न हिनस्त्यात्मनाऽऽत्मानं सर्वोयज्ञः परमार्थसन्तमेकमकभोक्त परमानन्दरूपमात्मानमविद्यया सति भात्यपि वस्तुनि नास्ति न भातीति प्रतीतिजननसमर्थतया स्वयमेव तिरस्कर्वन्नसन्तमिव करोतीति हिनस्त्येव तं तथाऽविद्ययात्मबेन परिगृहीतं देहन्द्रियसंघातमात्मानं परातनं हित्वा न तमादत्ते कर्मवशादिति हिनस्त्येव तं अतउभयथाप्या-1 त्मैवेह सर्वो यज्ञः यमधिकृत्येयं शकुन्तलावचनरूपा स्मतिः किं तेन न कृतं पापं चोरेणात्मापहारिणा योन्यथासन्तमात्मानमन्यथा पतिपद्यनइति अनिश्च 'असुनाम ते लोकाअन्धेन तमसावृताः तां स्ते प्रेत्याभिग // 149 / For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir च्छन्ति ये केचात्महनोजनाइति / असुर्याः असुरस्य स्वभताः आसुर्याः संपदा भोग्याइत्यर्थः आत्महनइत्यनात्मन्यात्माभिमानिनइत्यर्थः || अतोयआत्मज्ञः सोनात्मन्यात्माभिमानं शुद्धात्मदर्शनेन बाधते अतः स्वरूपलाभान हिनस्त्यात्मनात्मानं ततोयाति परां| गति ततआत्महननाभावादविद्यातकार्यानि वात्तलक्षगां मुक्तिमाधेगच्छतीत्यर्थः // 28 // ननु शुभाशुभकर्मकारः प्रतिदेह [भिन्नाः आत्मानोविषमाच तत्तद्विचित्रफलभोक्तत्वेनेति कथं सर्वभूतस्थमेकमात्मानं समं पश्यन्न हिनस्त्यात्मनात्मानमित्युक्तमतआह कर्माणि वाङ्कनःकायारभ्याणि सर्वशः सर्वैः प्रकारैः प्रकृत्यैव देहेन्द्रियसंघाताकारपरिणतया सर्वविकारकारणभूतया त्रिगुणात्मिकया भगवन्माययैव क्रियमाणानि नतु पुरुषेण सर्वविकारशून्येन योविवेकी पश्याते एवं क्षेत्रेण क्रियमाणेष्वपि कर्मसु आत्मानं क्षेत्रज्ञमकर्तारं सर्वोपाधिषिवर्जितमसङ्गमेकं सर्वत्र समं यः पश्यति तथा शब्दः पश्यनीति क्रियाकर्षणार्थ : सपश्यति सपरमार्थदर्शीति पूर्ववत् सविका प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः // यः पश्यति तथात्मानमकतारं सपश्यति // 29 // यदा भूतपृथग्भावमकस्थमनुपश्यति // तत एव च विस्तारं ब्रह्म सं पद्यते // 30 // रस्य क्षेत्रस्य तत्तद्विचित्रकर्म कर्तत्वेन प्रतिदेहं भेदेषि वैषम्येपि न निर्षिशेषस्याकर्तुराकाशस्थेत्र न भेदे प्रमाणं किञ्चिदात्मनइत्युपपादित | प्राक् // 29 // तदेवमायातत्तत्क्षेत्रभेददर्शनमभ्यनुज्ञाय क्षेत्रज्ञभेददर्शनमपाकृतं इदानीं तु क्षेत्रभेददर्शनमपि मायिकत्वेनापाकरोति यदा यस्मिन्काले भूतानां स्थावरजङ्गमानां सर्वेषामपि जडवर्गाणां पृथग्भावं पृथक्त्वं परस्परभिन्नत्वं एकस्मिन्नेवात्मनि सदुपे स्थितं कल्पितं कल्पितस्याधिष्ठामादनातरेकात् सद्रूपात्मस्वरूपाइनतिरिक्त अनुपश्यति शास्त्राचार्योपदेशननुस्वयमालोच यात आत्मैवेदं सर्वमिति एवमपि मायावशात्ततएकस्मादात्मनएव विस्तारं भूतानां पृथग्भावं च स्वममायावदनुपश्यति ब्रह्म संपद्यते तदा सजातीयविजातीयभेददर्शनाभावान् ब्रह्मैव सर्वानर्थशून्यं भवति तस्भिकाले ‘यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः तत्र कोमोहः कः शोकएकत्वमनुपश्यतइति / श्रुतेः प्रकृत्यैव चेत्यत्रात्मभेदोनिराकृतः यहा भूतपृथग्भावमित्यत्रत्वनात्मभेदोपीतिविशेषः // 30 // For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. न. अ. 13 // 150!! |आत्मनः स्वतोऽकर्तत्वेपि शरीरसंबन्धौपाधिकं कर्नत्वं स्यादित्याशङ्कामपानदन यः पश्यति तथात्मानमकर्तारं सपश्यतीत्येतद्विवृणोति अयमपरोक्षः परमात्मा परमेश्वराभिन्नः प्रत्यगात्मा अव्ययः न व्यतीत्यव्ययः सर्वविकारशून्यइत्यर्थः तत्र व्ययोदेधा धर्मिस्वरूप स्वोसत्तिमत्तया वा धनिस्वरूपस्यानुत्पाद्यपान धर्माणामेवोलत्यादिमत्तया वा तत्रायमपाकरोति अनादित्वादिति आदिः प्रागसत्त्वावस्था साच नास्ति सर्वदा सतआत्मनः अतस्तस्य कारणाभावाज्जन्माभावः न ह्यनादेर्जन्म संभवति तदभावेच तदुत्तरभाविनोभावधिकारान संभवत्येव अतोन स्वरूपेण व्यतीत्यर्थः दिनीयं निराकरोति निर्गणत्वादिति निर्धर्मकत्वादित्यर्थः न हि धर्मिण-1 |मविकृत्य कश्चिद्धर्म उपत्यपैति वा धर्मधर्मिणोस्तादात्म्यादयंत निर्धर्मकोऽतोन धर्मद्वारापि व्येतीत्यर्थः ‘अविनाशी वा अरेयमात्माऽ अनादित्वानिर्गुणत्वात्परमात्मायमव्ययः // शरीरस्थोपि कौन्तेय न करोति न लिप्यते // 31 // यथा सर्वगतं लौक्षमादाकाशं नोपलिप्यते // सर्वत्रावस्थितोदेहे तथात्मानोपलिप्यते // 32 // नुच्छित्तिधर्नेति / श्रुतेः यस्मादेषः जायोस्ति वर्धते विपरिणमोऽपक्षीयते मिनश्यतीत्येवं षड्भावावकारशून्यः अध्यासिकेन संबन्धेत शरीरस्थोपि तस्मिन्कुर्वत्वयनारमा नकरीगि ययाध्यासिकेन संबन्धेन जलस्थः सविता तस्मिथलल्यपि न चलत्येव तदन यतोन करोति फिञ्चिदपि कर्म अतः केनापि कर्मफलेन न लिप्यते योहि यत्कर्म करोति सतहकलेन लिप्यते न स्वयमकर्तृत्वा|दित्यर्थः इच्छा देषः मुखं दुःखमित्याशनां क्षेत्रधर्मस्वकथनान प्रकृत्यैव च कर्माणि क्रियमाणानीति मायाकार्यत्वव्यपदेशाच अतएव | | परमार्थदर्शिनां सर्वकर्माधिकारनि वृत्तिरिति प्राग्व्याख्यातं एतेनात्मनोनिर्धनकत्वकथनात् स्वगतभेदोपि निरस्तः प्रकृत्यैव च कर्माणीत्यत्र सजातीयभेदोनिवारितः यदा भूतपृथग्भावमित्यत्र विजातीयभेदः अनादित्वानिर्गुणत्वादित्या स्वगतोभदइत्यद्वितीयं ब्रह्मैवात्मेति सिद्धम् // 31 // For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir शरीरस्थोपि तत्कर्मणा न लिप्यते स्वयमसङ्गत्वादित्यत्र दृष्टान्तमा: सौरम्यादसङ्गस्वभावत्वात् आकाशं सर्वगतमपि नोपलिप्यते पड़ादिभिर्यथेति दृष्टान्तार्थः स्पष्टमितरत् // 32 // न केवलमसनस्वभावत्वादात्मा नोपलिप्यते प्रकाशकत्वादपि प्रकाश्यधर्न लिप्यनहानि सदृष्टान्तमाह यथा रविरेकएव कृत्स्नं सर्वमिमं लोकं देदेन्द्रियसङ्घातं रूपवस्तुमात्रमिति यावत् प्रकाशयति नच प्रकाश्यधलिप्यते न वा प्रकाश्यभेदाविद्यते तथा क्षेत्री क्षेत्रज्ञरकएव कृत्स्नं क्षेत्र प्रकाशयति हेभारत अतएवन प्रकाश्यधर्मेलिप्यते न वा प्रकाश्यभेदादिद्यत इत्यर्थः 'सूर्यायथा सर्वलोकस्य चक्षुन लिप्यते चाक्षुषैर्बाह्यदोषः एकस्तथा सर्वभूतान्तरात्मा न लिप्यने लोकदु: यथा प्रकाशयत्येकः कृत्स्नलोकमिमं रविः॥क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥३३॥ क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुपा // भूतप्रकृतिमोक्षंच ये विदुर्यान्ति तेपरम् // 34 // इतिश्रीमद्भगवतीतासूपनित्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञवि. भागयोगोनाम त्रयोदशोऽध्यायः // 13 // खन बाह्यइति' श्रुतेः // 33 // इदानीमध्यायार्थ सफलमुपसंहरति क्षेत्रक्षेत्रज्ञयोः प्राग्व्याख्यान योरेवमुक्तेन प्रकारणान्तरं परस्पर लक्षण्यं जायचैतन्यविकारित्यनिर्विकारत्वादिरूपं ज्ञानचक्षुषा शास्त्राचार्योपदेशजनितात्मज्ञानरूपेण चक्षुषा ये विदुर्भूतप्रकृतिमोक्षच भूतानां सर्वेषां प्रकृति रविद्या मायार या तस्याः परमार्थात्मविद्यया मोक्षमभावगमनंच ये विदुर्जानन्ति यान्ति परं पदार्थात्मवस्तुस्वरूपं कैवल्यं न पुनर्देहमाददतइत्यर्थः नदेवममानित्यादिसाधननिष्टस्य क्षेत्रक्षेत्रज्ञविवेकविज्ञानवतः सर्वानर्थनिवृत्त्या परमपुरुषार्थसिद्धिरितिसिद्धम् // 34 // इतिश्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वरसरस्वतीश्रीपादशिष्यमधुसूदनसरस्वतीविरचितायां श्रीभगवबीतागृहार्थदीपिकायां क्षेत्रक्षेत्रज्ञविककोनाम त्रयोदशीध्यायः // 13 // For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीतामृतदहे नमः॥ पूर्वाध्याये यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गम क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धीत्युक्तं तत्र निरीश्वर| साझायनिराकरणेन क्षेत्रक्षेत्रज्ञसंयोगस्येश्वराधीनत्वं वक्तव्यं एवं कारणं गुणसङ्गस्य सदसद्योनिजन्मस्वित्युक्तं तत्र कस्मिन् गुणे कथं | सङ्गः केवा गुणाः कथं वा ते बनन्तीति वक्तव्यं तथा भूतपकृतिमोक्षं च ये विदुन्ति ते परामित्युक्तं तत्र भूतप्रकृतिशब्दितेभ्यो| गणेभ्यः कथं मोक्षणं स्यान्मुक्तस्य च किं लक्षणामति वक्तव्यं तदेतत्सर्वं विस्तरेण वक्तुं चतुर्दशोध्यायआरभ्यते तत्र वक्ष्यमाणमर्थं द्वाभ्यां स्तुवन् श्रोतृणां रुच्युत्पत्तये ज्ञायतेऽनेनेति ज्ञानं परमात्मज्ञानसाधनं परं श्रेष्ठं परवस्तुविषयत्वात् कीदृशं तत् ज्ञानानां ज्ञान| साधनानां बहिरङ्गानां यज्ञादीनां मध्ये उत्तम उत्तमफलत्वात् नत्वमानित्वादीनां तेषामन्तरङ्गत्वेनोत्तमफलत्वात् परामित्यननोत्कृष्ट // श्रीभगवानुवाच // परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् // यज्ज्ञात्वा मुनयः सर्वे परां सिहिमितोगताः // 1 // इदं ज्ञानमपाश्रित्य ममसाधर्म्यमागताः // सर्गेपि नोपजायन्ते प्रलये न व्यथन्ति च // 2 // 52515251525152515515155162525 विषयत्वमुक्तं उत्तममित्यनेन तृत्कृष्टफलत्वामितिभेदः ईदृशं ज्ञानमहं प्रवक्ष्यामि भूयः पुनः पूर्वष्वध्यायष्वसकृदुक्तमपि यत् ज्ञानं ज्ञात्वाऽनुष्टाय मुनयः मननशीलाः संन्यासिनः सर्वे परां सिद्धि मोक्षाख्यां हतोदेह बन्धनादताः प्राप्ताः // 1 // तस्याः सिद्धेरैकान्तिकत्वं दर्शयति इदं यथोक्तं ज्ञानं ज्ञानसाधनमपाभिल्यानुष्टाय मम परमेश्वरस्य साधयं मद्रूपतामत्यन्ताभेदेनागताः प्राप्ताः सन्तः सर्गेपि हिरण्य| गर्भादिषत्पद्यमानेष्वपि नोपजायन्ते प्रलये ब्रह्मणोपि विनाशकाले न व्यथान्त च न व्यथन्ते न च लीयन्त इत्यर्थः // 2 // // तदेवं प्रशंसया श्रोतारमभिमुखीकन्य परमेश्वराधीनयोः प्रकृतिपुरुषयोः सर्वभूतोत्पातं प्रति हेतुत्वं नतु साझयसिद्धान्तवत् स्वतन्त्रयोरितीमं विवाक्षितनर्थमाह द्वाभ्यां सर्वकार्यापेक्षयाऽधिकत्वात्कारणं महत् सर्वकार्याणां वृद्धिहेतु For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१२ वरूपान् बुडणवान ब्रह्म अव्याकृतं प्रकृतित्रिगुणालिका माया मह ब्रह्म तच ममेश्वरस्य योनिर्गर्भाधानस्थानं तस्मिन् महति ब्रह्माण योनी गर्भ सर्वभूतजन्म कारगं आई बस्यो प्रजायतीक्षगक साल्म दधामि धारयामि तल्लल्पविषयी रोमीन्यर्थः यथा हि कश्चित् पिता पुत्रमनुदायिनं बाबाधाहाररूपेण स्वस्मिन् लीनं शरीरेण योजयितुं योनौ रेतः सेकपूर्व गर्भमाध से तस्माच गर्भाधानात | सत्रः शरीरेण युज्यते तदर्य च मध्ये कललाद्यवस्था भवति तथा प्रलये मथि लीनमविद्या कामकान्शयवन्त क्षेत्रज्ञं सृष्टिसमये। भोग्थेन क्षेत्रेण कार्य करणसंघातेन योजयितुं चिदाभासाख्यरेत सेकपूर्वकं मायावृत्तिरूपं गर्भमहमादधामि तदर्थ च मध्ये आकाशवायुतेजोजलपृथिव्यायुत्पत्त्यवस्थाः ननोगर्भाधानानभवउत्पत्तिः हिरण्यगर्भादीनां भवति हेभारत नत्वीश्वरकृतगर्भाधानं विनेत्यर्थः / / 3 / / ममयोनिमहत् ब्रह्म तस्मिन् गर्भ दधाम्यहम् // संभवः सर्वभूतानां ततोभवति भारत // 3 // सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः // तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता // 4 // ระวังระงระะ ระ ระวังระวัง รัง รัง อะ ननु कथं सर्वभूतानां ततः संभवोदेवादिदेवाविशेषाणां कारणान्तरसंभवादित्याशायाह देवपितृमनुष्यपशुमृगादिसर्वयोनिषु यामन्यः जरायजाण्डजस्वेदजोद्भिज्जादिभेदेन विलक्षणविविध संस्थानातनवः संभवन्ति हे कौन्तेय तासां मूर्तीनां तत्तत्कारणभावापन्न महत ब्रह्मैव योनिमी स्थानीया अहंपरमेश्वरोबीजवहः गर्भाधानस्य कर्ता पिता तेन महतो ब्रह्मणस्वावस्थाविशेगाः कारणान्तराणीति युकमुक संभवः सर्वभूतानां ततोभवतीति // 4 // नदेवं निरीश्वरसाइल्यनिराकरणेन क्षेत्रक्षेत्रज्ञसंयोगस्येश्वराधीनत्वमुक्तं इदानी कस्मिन् गुणे कथं सगः कषा गणाः कथं वा ने बध्नन्तीत्युच्यते सच्चामत्यादिना सत्त्वमित्यतः पाश्चतुर्दशभिः सत्त्वरजस्तमइत्येवनामानोगुणानित्यपरतन्त्राः परुषप्रति सर्वेषामचेतनानां चेतनार्थत्वात् नतु वैशेषिकानां रूपादिवट्टब्याश्रिताः नव गुणगुणिनोरन्यत्वमत्र विवक्षितं गुणत्रयात्मकत्वात्यकृतेः तहि कथं For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकृतिसंभवाइति उच्यते त्रयाणां गुणानां साम्यावस्था प्रकृतिमीया भगवतः तस्याः सकाशात् परस्परागानिभावन वैषम्येण परिणताः प्रकृतिसंभवाइत्युच्यन्ते येच देहे प्रकृतिकार्य शरीन्द्रियसनाते देहिन देहतादात्म्याच्यासमापन्नं जीवं परमार्थतः सर्वविकारशून्य वनाव्ययं निवभन्ति निर्विकारमेव सन्तं स्वविकारवन्सयोपदर्शयतीव भ्रान्त्या जलपात्राणीव दिवि स्थितमादित्यं प्रति विश्वाध्यासेन स्विकम्पादिमत्तया यथा च पारमार्थिकोबन्धोनास्ति तथा व्याख्यातं पाक शरीरस्थोपि कौन्तेय न करोति न लिप्यतइति // 5 // तत्रकोगुणः केन सङ्गेन बभातीत्युच्यते तत्र तेषु गुणेषु मध्ये तवं प्रकाश पैतन्यरय तमोगुण कृतावरणतिरोधायकं निर्मलत्वात् स्वच्छत्वात् विद्भिग्बग्रहणयोग्यत्वादिति यावत् नकेवलं चैतन्याभिव्यञ्जकं किंतु अनामयं आमयोदुःखं तहिरोधिसुखस्यापि स त्वं रजस्तमइति गुणाः प्रकृतिसंभवाः // निवघ्नन्ति महाबाहो देहे देहिनमव्ययम् // 5 // तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् // सुखसझेन वनाति ज्ञानसनेन चानघ॥६॥ व्यञ्जकमित्यर्थः तत् बध्नाति सुखसनेन ज्ञानसनेन च देहिनं हेअनघ अव्यसन सर्वत्र संबोधनानामभिप्रायः प्रागुक्तः स्मर्तव्यः अत्र सुखज्ञानशब्दाभ्यामन्तःकरणपरिणामौ सयञ्जकावुच्यते इच्छा द्वेषः सुखं संघातश्चेतना धृतिरिति सुखचेतनयोरपाच्छादिवत् क्षेत्रधर्मत्वेन पाठात् तत्रान्तःकरणधर्मस्य सुखस्य ज्ञानस्य चात्मन्यध्यासः सङ्गः अहं सुखी अहं जातइति च न हि विषयधर्मोविषयिणोभवति तस्मादविद्यामात्रमेतदिति शतशउक्तं प्राक् // 6 // रज्यते विषयेषु पुरुषोऽनेनेति रागः कामोगर्वः सए-] |वात्मा स्वरूपं यस्य धर्मधर्मिणोस्तादात्म्यात् तद्रागात्मकं रजोविद्धि अतएव अपाप्ताभिलाषस्तृष्णा प्राप्तस्योपस्थितेऽपि विनाशे संरक्षणाभिलाषआसगस्तयोस्तपणासङ्गयोः संभवोयस्मात् तद्रजोनिवभाति हे कोन्नय कर्मसङ्गेन कर्मसु दृष्टा For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१४ थेषु अहमिदं करोम्येतत् फल भोत्यइत्याभिनिवेशविशेषेण दोहनं वस्तुतोऽकर्तारमेव कर्तृत्वाभिमानिनं रजसः प्रवृत्तिहेतुत्वात् // 7 // तुशब्दः सत्वरजोपेक्षया विशेषयोतनार्थः अज्ञानादावरणशक्तिरूपातदुद्धतमज्ञानजं तमोविद्धिअतः सर्वेषां देहिनां मोहनं अविवेकरूपत्वेन भ्रान्तिजनकं प्रमादेनालस्येन निद्रया च तत्तमोनिबध्नाति देहिनमित्यनषज्यते हेभारत प्रमादोवस्तुविवेकासामर्थ्य सस्वकार्यप्रकाशविरोधी आलस्यं प्रवृत्त्यसामर्थ्य रजःकार्यप्रवृत्तिविरोधि उभयविरोधिनी तमोगुणालम्बना वृत्तिनिद्रेतिविवेकः॥ 8 // उक्तानां मध्ये कस्मिन्कार्ये कस्यगुणस्योत्कर्षइति तत्राह सत्त्वमुत्कृष्टं सत् सुखे सञ्जयति रजोरागात्मकं विद्धि तृष्णासङ्गासमुद्भवम् // तं निवनाति कौन्तेय कर्मसङ्गेन देहिनम् // 7 // तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् // प्रमादालस्यनिद्राभिस्तन्निवनाति भारत // 8 // सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत // ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत // 9 // दुःखकारणमभिभूय सुखे संश्लेषयति सर्वत्र देहिनमित्यनुषज्यते एवं रजउत्कृष्टं सत् सुखकारणमभिभूय कर्मणि सञ्जयतीत्यनुषज्यते तमस्त प्रमादबलेनोत्पद्यमानमपि सत्त्वकार्य ज्ञानमावत्य आच्छाद्य प्रमादे प्रामज्ञायमानता कस्याप्यज्ञाने सञ्जयति उतअपि प्रामकतव्यता कस्याप्यकरणे आलस्ये तामस्यांच निद्रायां सजयतीत्यर्थः // 9 // उक्त कार्य कदा कुर्वन्ति गुणाइत्युच्यते रजस्तमश्व युगपदुभावपि गुणात्रभिभूय सत्वं भवत्युद्भवति वर्धते यदा तदा स्वकार्य प्रागुक्तमसाधारण्येन करोतीति शेषः एवं रजोपि सत्त्वं तमति गुण इयमभिभूयोद्भवति यदा तदा मागुक्तं स्वकार्य करोति तथा तदेव तमोपि सत्त्वं रजत्युभाव // 153 For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir पि गुणावभिभूय उद्भवति यदा तदा स्वकार्य प्रागुक्तं करोतीत्यर्थः // 10 // इदानीमड़नानां तेषां लिङ्गान्याह त्रिभिः! अस्मिन्नात्मनोभोगायतने देहे सर्वेष्वपि द्वारेषु उपलब्धिसाधनेषु श्रोत्रादिकरणेषु यदा प्रकाशः बुद्धिपरिणामविशेषोविषयाकारः स्वविषयावरणविरोधी दीपवत् नदेव ज्ञानं शब्दादिविषयउपजायते तदाऽनेन शब्दादिविषयज्ञानाख्यप्रकाशेन लिङ्गेन प्रकाशात्मकं सत्त्वं विवृमुद्धतमिति विद्यात् जानीयात् उत अपि सुखादिलिनेनापि जानीयादित्यर्थः // 11 // महति धनागमे जायमानेप्यनुक्षणं वर्धमानस्तदभिलाषोलोभः स्वविषयप्राप्त्यनिवर्त्यइच्छाविशेषइति यावत् प्रवृत्तिनिरन्तरं प्रयतमानता आरम्भः कर्मणां बहुवित्तव्यया रजस्तमश्चाभिभूय सत्त्वं भवति भारत // रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा // 10 // सर्वदारेषु देहेस्मिन्प्रकाशउपजायते // ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत // 11 // लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा // रजस्येतानि जायन्ते विवृद्धे भरतर्षभ // 12 // ARRRRRREERRRRRRRRRRR यासकराणां काम्यनिषिद्धलौकिकमहीगृहादिविषयाणां व्यापाराणामुद्यमः अशमः इदं कृत्वेदं करिष्यामीति सङ्कल्पप्रवाहानुपरमः स्पृहा उच्चावचेषु परधनेषु दृष्टमात्रेषु येनकेनाप्युपायेनोपादित्सा रजसि रागात्मके विवृद्धे एतानि रागात्मकानि लिङ्गानि जायन्ते हेभरतर्षभ एतैर्लिङ्गैर्विवृद्धं रजोजानीयादित्यर्थः // 12 // अप्रकाशः सत्यप्युपदेशादौ बोधकारणे सर्वथा बोधायोग्यत्वं अप्रवृत्तिश्च सत्यप्यग्निहोत्रं जुहुयादित्यादी प्रवृत्तिकारणे जनितबोधेऽपि शास्त्रे सर्वथा तत्प्रवृत्त्ययोग्यत्वं प्रमादस्तत्कालकर्तव्यत्वेन प्रामस्थार्थस्यानुसन्धानाभावः मोहएव च मोहोनिद्रावि पर्ययोवाचौ समुच्चये एवकारीव्यभिचारवारणार्थः तमस्येव विवृद्धे एतानि लिङ्गानि For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. भ. अ.१ जायन्ते हेकुरुनन्दन अतएतलिङ्गैरव्यभिचारिभिर्विवृद्धं तमोजानीयादित्यर्थः // 13 // इदानीं मरणसमये विवृद्धानां सत्वादीनां फलविशेषमाह सत्त्वे प्रवृद्धे सति यदा पलयं मृत्यु याति प्रामोति देहभूत् देहाभिमानी दाजीवः तदोत्तमाये हिरण्यगर्भादयस्तहिदां तदुपासकानां लोकान् देवसुखोपभोगस्थानविशेषानमलान् रजस्तमोमलरहितान् प्रतिपद्यते प्रानोति // 14 // रजाले प्रवृद्धे साते प्रलयं मृत्यु गत्वा प्राय कर्मसङ्गियु श्रुतिस्मृतिविहितप्रतिषिद्धकर्म फलाधिकारिपु मनुष्येषु जायते तथा तदेव तमसि प्रवृद्धे प्रलीनोमृतोमूढयोनिषु पश्चादिपु जायते // 18 // इदानी स्वानुरूपकर्मद्वारा सत्त्वादीनां विध तवोत्तमाय शेषमण्या साचे पदारभित्रिदं नमोजानीयादित्य अप्रकाशोऽप्रवृत्तिश्च प्रमादोमोहएव च // तमस्येतानि जायन्ते विवृद्ध कुरुनन्दन // 13 // यदा सत्वे प्रवृद्ध तु प्रलयं याति देह त्॥ तदोत्तमविदां लोकानसलान् प्रतिपद्यते // 14 // र जसि प्रलयं गत्वा कर्मसनिपु जायते // तथा प्रलनिस्तमास मूटयोनिषु जायते // 15 // कर्मणः नुकतस्थाह सात्विकं निर्मलंफलम्गारजसस्तु फलं दुःखमज्ञानं तमसः फलम्॥१६॥ - - विचित्रफलतां सडियाड सुतस्य सात्तिकस्य कर्मणोधर्मस्य सातिक सत्येन निर्वत्तं निर्मलं रजस्तमोमलामिश्रितं सुखं फलमाहुः परमर्षयः रजसोराजसत्य तु कर्मणः पाविशत्य पुण्यस्य फलं राजतं दुःखं दुःखबहुलमल्पलुखं कारणानुरूप्यात्कार्यस्य अज्ञानमविविवेकपायं दुःखं तानतं तमलतामसस्त्र कर्मणोऽधर्मस्य फलं आहुरित्यनुपज्यते सात्विकादिकर्मलक्षणं च नियत सगरहितमित्यादिनाटारशे पनि अब रजस्तमःशमी तरकार्ये कर्मगि प्रयुको कार्य करणयोरभेदोपचारात् गोभिःश्रीणीलमत्सरमित्यत्र यथा गौशदस्तत्समो पयति यथा वा धाम्यनसिधिनुदि देवानिवत्र धान्य शब्दस्तत्पभये तण्डुले तत्र पयस्तण्डुलयोरिवात्रापि कर्मण - For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org प्रकृतत्वान् // 16 // एतादृशफलविथे पूर्णकमेव हेतुमाह सर्वकरणद्वारकं प्रकाशरूम ज्ञान सत्वान्संजायते अतस्तदनुरूप सासिकस्य कर्मणः प्रकाशबहुलं सुखं फलं भवति रजसोलोमोविषयकोटिप्राप्त्याऽपि निवर्तविद्यमशक्योमिलापरिशेोजायते तस्य च निरन्तरपनीवमानस्य पुरविनशम्पस्य सर्वदा दुःखहेनुस्वातत्पूर्वकस्य राजसस्य कार्नयो दुःखं फलं भाति एवं प्रमादमोडी तमसः सकाशादयतो जायते अज्ञानभव च भवति एथकारः प्रतिव्यावस्त्यर्थः अम्मानसस्य कर्मणलामसमज्ञानाद्विप्रायमेव फल भणीति शुनारेत्यर्थः अत्र वाज्ञानमप्रकाशः प्रमाहोमोहथापाशीप्रसिधेत्या व्याख्याताः // 17 // इदानी राखादित्तस्थानां पाएगाव पाटपूर्वगभ्यायोगावाट अत्र तृतीये | तत्त्वातंजायते ज्ञानं रजसोलोभएकच // प्रभावमोही तमसो अवतोऽज्ञानमेव च // 17 // ऊन गच्छन्ति लचस्थामध्ये तिटन्ति राजलाः / / जघन्य गुणवृत्तिस्थाअधोगच्छन्ति तामसाः // 18 // पुणे वृत्तशब्दप्रयोगादाययोरषि वृत्तमेव विवक्षितं तेन सत्वस्थाः सत्वयत्ते शास्त्रीय ज्ञाने कर्मणि च निरताऊ सत्यलोकपियन गन्ति ते देवेपत्तयन्ते ज्ञानकर्मतारतम्येन तेषां मध्ये मनुष्यलों के पुण्यपापमित्रे निष्ठन्ति ननय गच्छन्त्यधोवा मनुयित्वान्ने राजसारजोगुण यन्ते लोभादिपर्वके राजसे कर्मणि निरताः जवन्यगुण इत्तस्थाः 'जवन्यस्य गणाच्यापेक्षया पशासाविनोनिकटस्य तमसोगुणस्य कुत्ते निद्रालस्थानोस्थिताः अघोगच्छनि पञ्चादिपुत्पद्यन्ते कदाचिज्जघन्यगुणवत्तस्थाः सात्त्विकराजसाश्च भवन्त्यतआर तामसाः सर्वदा नमःमधाना इतःलेषां कदाविन्तत्तस्थऽवेपि न तवधानतेति भावः // 18 // अस्मिन्नध्याये वक्तव्यत्वेन प्रस्तुतमर्थत्रयं तत्र क्षेत्रक्षेत्रयोगस्येश्वराधीनत्व के का गुणाः कथं वा ते बभन्तीत्यर्थद्वयमुक्त अधुना तु गुणेभ्यः For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir कथं मोक्षणे मुक्तस्य च किं लक्षणामति वक्तव्यमवशिष्यते तत्र मिथ्याज्ञानान्मकत्वाद्गुणानां सम्यक् ज्ञानात्तेभ्योमोक्षणमित्याह गुणभ्यः कार्यकारणविषयाकारपरिणतेभ्योऽन्यं कर्तारं यदा 'ब्रष्टा' विचारकुशलः सन्ननुपश्यति विचारमनुपश्यति गुणाएवान्तःकरणबहिःकरणशरीरविषयभावापन्नाः सर्वकर्मणां कारइति पश्यति गुणेभ्यश्च तत्तदवस्थाविशेषेण परिणतेभ्यः परं गुणतत्कार्यासंस्पृष्टं सद्भासकमादित्यमिव जलतत्कम्पाद्यसंस्पृष्टं निर्विकारं सर्वसाक्षिणं सर्वत्र समं क्षेत्रश मेकं वेत्ति मद्रावं मद्रूपता सब्रधाऽधिगच्छति // 19 // कथमधिगच्छतीत्युच्यते गुणानेतान्मायात्मकांस्त्रीन्सत्त्वरज नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यात।गुणेभ्यश्च परं वेत्ति मद्भावं सोधिगच्छति // 19 // गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् // जन्ममृत्युजरादुःखैविमुक्तोऽमृतमश्रुते // 20 // अर्जुन उवाच // कैलिनेस्त्रीन्गुणानेतानतीतोभवति प्रभो // किमाचारः कथं चैतस्त्रिीन् गुणानतिवर्तते // 21 // 152515251525152515262556 स्तमोनामः देहसमुद्भवान् देहोत्पत्तिबीजभुतान् अतीत्य जीवन्नेव तत्त्वज्ञानेन बाधित्वाज्जन्ममृत्युजरादुःखैर्जन्मना मृत्युना जरया दुःखैवाध्यात्मिकादिभिर्मायामयविमुक्तोजीवन्नेव तत्संबन्धशून्यःसन् विद्वान मृतं मोक्ष मद्भावमन्ते प्रामोति // 20 // गुणानेतानतीत्य | जीवन्नेवामृतमभुतइत्येतत्त्वा गुणातीतस्य लक्षणं चाचारं च गुणातित्वोपायं च सम्यग्बुभुत्समानः एतान् गुणानतीतोयः सकैलिङ्गविशिष्टोभवति यैर्लिङ्गैः सज्ञातुं शम्यस्तानि मे बृहीत्येकः प्रश्रः प्रभुत्वामृत्यदुःखं भगवतैव निवारणीयमिति सूचयन्संबोधयति / प्रभो इति कआचारोऽस्येति किमाचारः किं यथेष्टचेष्टः किं वा नियन्त्रितहति द्वितीयः प्रभः कथं च केन च प्रकारेण एतांस्त्रीन् गुणा For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir नतिवर्ततेऽतिक्रमतीति गुणातीतत्वोपायः कइतितृतीयः प्रश्नः॥२१॥ स्थितप्रज्ञस्य का भाषेत्यादिना पृटमपि प्रजहाति यदा कामानित्यादिना दत्तोत्तरमपि पुनः प्रकारान्तरेण बभत्समानः पृच्छतीत्यवधाय प्रकारान्तरेण तस्य लक्षणादिकं पञ्चभिः श्लोकैः यस्तावन | कैलिङ्गेयुक्तोगुणातीतोभवतीति प्रश्रस्तस्योत्तरं शणु प्रकाशं च सत्वकार्य प्रवृत्तिं च रजः कार्य मोहं च तमःकाये उपलक्षणमेतत् सर्वाण्यपि गुणकार्याणि यथायथं संप्रवृत्तानि स्वसामग्रीवशादद्भुतानि सन्ति दुःखरूपाण्यपि दुःखबुद्ध्या योनहेष्टि तथा विनाशसामग्रीवशानिवृत्तानि तानि सुखरूपाण्यपि सन्ति मुखबुद्धचा न काङ्क्षति न कामयते स्वप्रवन्मिथ्यात्वनिश्चयात् एतादृशद्वेषरागशून्योयः सगुणातीतउच्यतइति चतुर्थश्लोकगतेनान्वयः इदं च स्वात्मप्रत्यक्ष लक्षणं स्वार्थमेव न परायं न हि स्वाश्रितौ द्वेषत // श्रीभगवानुवाच // प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव // न दृष्टि संप्रवृत्तानि / न निवृत्तानि काङ्क्षति // 22 // उदासीनवदासीनोगुणैर्योन विचाल्यते // गुणावर्तन्तइत्येवं यावतिष्ठति नेगते // 23 // दभावौ रागतदमावौ च परः प्रत्येतुमर्हति // 22 // एवं लक्षणमुक्त्वा गुणातीतः किमाचारहति द्वितीयप्रभस्य प्रतिवचनमाह त्रिभिः यथोदासीनोद्योर्विवदमानयोः कस्यचित् पक्षमभजमानोन रज्यति न वा बेटि तथायमात्मविद्रागद्वेषशून्यतया स्वस्वरूपएवासीनोगुणैः | सुखदुःखाद्याकारपरिणतैोन विचाल्यते न पच्याव्यते स्वरूपावस्थानात् किंतु गुणाएवैते देहेन्द्रियविषयाकारपरिणताः परस्परस्मिन् वर्तते | ममत्वादित्यस्येवैतत् सर्वभासकस्य न केनापि भास्यधर्मेण संवन्धः स्वप्नवन्मायामात्राय भास्यपञ्चोजडः स्वयं ज्योतिः स्वभावस्त्वहं | परमार्थसत्यानिर्विकारोद्वैतशून्यश्चेत्येवं निचित्य यः स्वरूपेऽवतिष्ठत्यवतिष्ठते योनुतिष्ठतीति वा पाठस्तत्र नुः पृथक्कार्यः नेङ्गन्ते नतु व्यापियते कुत्रचिन् गुणातीतः सउच्यतइति तृतीयगतेनान्वयः // 23 // समे दुःखसुखे वेपरागशून्यतयानात्मधर्मतयाऽनृततया For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गी. म. च यस्य ससमदुःखसुखः कस्मादेवं यस्मात्स्वस्थः स्वस्मिन्नात्मन्येव स्थितोतदर्शनशून्यत्वात् अतएव समानि हेयोपादेयभावरहितानि लोष्ठाश्मकाञ्चनानि यस्य सनथा लोष्ठः पांसुपिण्डः अतएव तुल्ये प्रियाप्रिये सुखदुःख साधने यस्य हितसाधनवाहितसाधनत्वबुद्धिविषयत्वाभावेनोपेक्षणीयत्वात् धीरः धीमान् धृतिमान् वा अतएव तुल्ये निन्दात्मसंस्तुती दोषकीर्तनगुणकीर्तने यस्य सगुणातीतउच्यतइति द्वितीयगतेनान्धयः // 24 // मानः सत्कारः आदरापरपर्यायः अपमानास्तरस्कारोऽनादरापर पर्यायः तयोस्तुल्यः हर्षविपाइशून्यः निन्दास्तुती शब्दरूपे मानापमानौ तु शब्दमन्तरेणापि कायमनोव्यापारविशेषानिति भेदः अत्र पकारवकारयोः पाठविकल्पेयर्थः सएव तुल्योमित्रारिपक्षयोः मित्रपक्षस्येवारिपक्षस्यापि द्वेषाविषयः स्वयं तयोरनुयहनियह शुन्यइति समदुःखसुखः स्वस्थः समलोष्ठाश्मकाञ्चनः / / तुल्यप्रियाप्रियोधीरस्तुल्यनिन्दात्मसंस्तुतिः // 24 // मानापमानयोस्तुल्यस्तुल्योमित्रारिपक्षयोः // सर्वारम्भपरित्यागी गणातीतः सउच्यते // 25 // मां च योव्यभिचारेण भक्तियोगेन सेवते // सगुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते / / 26 // या मर्वारम्भपरित्यागी आरभ्यन्तहत्यारम्भाः कर्माणि तान् सर्वान् परित्यक्तुं शीलं यस्य सतथा देहयात्रामात्रव्यतिरेकेण सर्वकर्मपरि-17 त्यानीत्यर्थः उदासीन बदासीन इत्याशुक्तप्रकाराचारोगुणातीतः सउच्यते यदुक्कमपेक्षकत्वादि विद्योदयात्पूर्व यत्नसाध्यविद्याधि-- कारिणा साधनसेनानुष्टयमुत्पञ्चायां तु विद्यायां जीवन्मुक्कस्य गुणातीतस्योक्तं धर्मजात मयत्नसिद्धं लक्षणत्वेन तिष्ठतीत्यर्थः // 28 || अधुना कथमेतान गुणानरिवर्तने इति तृतीयपभस्य पनिवचनमाह च स्वर्थः मानेवेश्वरं नारायणं सर्वभूतान्नामिणं मायया क्षेत्रज्ञनामागतं परमानन्दघनं भगवन्तं वासुदेवमध्यभिचारेण परमप्रेमलक्षणेन भक्तियोगेन हादशाध्यायोकेन यासक्ते सदाचिन्तयति सपनकः एतान् प्रागुक्तान् गुणान् समतीत्य सम्यगरिक्रम्य देतदर्शनेन बाधित्वा ब्रहाभवाय ब्रह्मभवनाय मोक्षाय। // 156 For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पते समर्थोभवति सर्वदा भगवचिन्तनमेव गुणाततित्वोपायइत्यर्थः // 26 // अवहेतुमाह ब्रह्मणस्तत्पदवाच्यस्य सोपाधिकस्य जगत्पत्तिस्थितिलयहेतोः प्रतिष्ठा पारमार्थिक निर्विकल्पकं सचिदानन्दात्मक निरुपाधिकं तत्पदलक्ष्यमह निर्विकल्पकोवासुदेवः प्रतितिष्ठत्येवेति प्रतिष्ठाकाल्पतरूपरहितमकल्पितं अतोयोमामनपाधिकं ब्रह्म सेवते सब्रह्मभूयाय कल्पतइति युक्तमेव कीदृशस्य ब्रह्मणः प्रतिष्टाहमित्याक्षायां विशेषणानि अमृतस्य विनाशरहितस्य अव्ययस्य विपरिणामरहितस्य च शाश्वतस्यापक्षयरहितस्य च धर्मस्य ज्ञाननिहालक्षणधर्मप्राप्यस्य मुखस्य परमानन्दरूपस्य सुखस्य विषयोन्द्रियसंयोगज्ञत्वं वारयति ऐकांतिकस्याव्यभिचारिणः सर्वस्मिन्देशे काले च विद्यमानस्य ऐकान्तिकसुखरूपस्येत्यर्थः एतादृशस्य ब्रह्मणोयस्मादहं यास्तवस्वरूपं तस्मान्मद्भक्तः संसारान्मुच्यतइति भावः तथा चोक्तं ब्रह्मणा भगवन्तं श्रीकृष्णं प्रति 'एकस्त्वमात्मापुरुषः पुराणः सत्यः स्वयंज्योतिरनन्तआद्यः ब्रह्मणोहि प्रतिष्टाहममृतस्याव्ययस्यच॥शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥२७॥ 15252515251525152515255056-505251525 नित्यो क्षरोऽजस्रसुखोनिरंजनः पूर्णोऽझ्योमुक्तउपाधितोमृतइति सर्वोपाधिशून्यआत्मा ब्रह्म त्वमित्यर्थः शुकेनापि स्तुतिमन्तरेणैवोक्तं 'सर्वेषामेव वस्तूनां भावार्थोभवति स्थितः तस्यापि भगवान् कृष्णः किमतबस्तुरूप्यतामिति / सर्वेषामेव कार्यवस्तूनां भावार्थः सत्तारूप: परमार्थोभवति कार्याकारण जायमाने सोपाधिके ब्रह्मणि स्थितः कारणसत्तातिरिक्तायाः कार्यसत्तायाअनभ्युपगमात् तस्यापि भवतः कारणस्य सोपाधिकस्य ब्रह्मणोभावार्थः सलारूपोर्थो भगवान कृष्णः सोपाधिकस्य निरुपाधिके कल्पितत्वात् कल्पितस्य चाधिष्ठानानतिरेकात् भगवतः कृष्णस्य च सर्वकल्पनाधिष्टानत्वेन परमार्थसत्यनिरुपाधिब्रह्मरूपत्वान् अतः किमतद्वस्तु तस्माच्छीकृष्णादन्यद्वस्तु पारमार्थिकं किं निरूप्यता तदेबैकं परमार्थिकं नान्यात्कमपत्यिर्थः तदेतादहाप्युक्तं ब्रह्मणोहि प्रतिष्ठाहामति अथवा त्वदतस्त्वदावमाप्नोतनाम कथं मु ब्रह्मभावावः कल्पते ब्रमणः सकाशासवान्यत्वादित्याशक्याह ब्रह्मणाहीति ब्रह्मणः परमात्मनः प्रतिष्ठा पर्याप्तिरहमेव ननु मदिनं ब्रह्मेत्यर्थः तथाऽ For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. मतस्यामृतवस्य मोक्षस्य चाव्ययस्य सर्वथानुच्छेद्यस्य च प्रतिष्ठाहमेव मय्येव मोक्षः पर्यवसितोमत्याप्तिरेव मोक्षइत्यर्थः तथा शाश्वतस्य नित्य मोक्षफलस्य धर्मस्य ज्ञानमिष्टालक्षणस्य च पर्यापिरहमेव ज्ञाननिष्टालक्षणोधर्मोमय्येव पर्यवसितोन तेन मभिन्न किञ्चिबाध्यमित्यर्थः तथा ऐकान्तिकस्य खुखस्य च पर्याप्तिरहमेव परमानन्दरूपत्वान्न मद्भिन्न किञ्चित्सुखं भाप्यमस्तीत्यर्थः तस्मायुक्त R8535x85358758 इति श्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रय विभागयोगोनाम चतुर्दशोऽध्यायः // 14 // | मेवोक्तं मक्तोब्रह्मभूयाय कल्पतइति // 27 // पराकृतनमद्वन्धं परब्रह्म नराकृति सौन्दर्यसारसर्वस्वं वन्दे नन्दात्मजमहः इति श्रीमत्परमहंसपरिव्राजकाचार्यविश्वेश्वरसरस्वतीश्रीपादशिष्यमधुसूदनसरस्वतीविराचिनायां श्रीभगवद्गीतागूढार्थदीपिकायां प्रकृतिगुणत्रयविभागयोगोनाम चतुर्दशोऽध्यायः // 14 // MindTAIAAAAAAAAAAAAAAAJANATANAJAIAAAAAAJANAND 00000000000 PATNIMIMINIMITNIRVIVINVITANTRITIVITRIVINITIVYINITY For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीतामृतदुहे नमः / पूर्वाध्याये भगवता संसारबन्धहेतून् गुणान् व्याख्याय तेषामत्ययेन ब्रह्मभावोमोक्षोमद्भजनेन लभ्यत इत्युक्तं 'मांच योव्याभिचारेण भक्तियोगेन सेवते सगुणान्समतीत्यैतान् ब्रह्म भूयाय कल्पतइति / तत्र मनुष्यस्य तव भक्तियोगेन कथं ब्रह्मभावइल्याकाङ्क्षायां स्वस्य ब्रह्मरूपताज्ञापनाय सूत्रभूतोयं श्लोकोभगवतोक्तः 'ब्रह्मणोहि प्रतिष्टाहममृतस्याव्ययस्य च शाश्वतस्य च धर्मस्य | सुखस्यैकान्तिकस्य / चेति अस्य सूत्रस्य वृत्तिस्थानीयोयं पञ्चदशोध्यायआरभ्यते भगवतः श्रीकृष्णस्य हि तत्त्वं ज्ञात्वा तत्प्रेमभजनेन गुणातीतः सन् ब्रह्मभावं कथमाप्नुयालोकइति तत्र ब्रह्मणोहि प्रतिष्टाहमित्यादिभगवचनमाकर्ण्य मम तुल्योमनुष्योयं कथमेवं वदतीति विस्मयाविटमप्रतिमया लज्जया च किञ्चिदपि प्रष्टुमशनुवन्तमर्जुनमालस्य कृपया स्वस्वरूपं विवक्षुः तत्र विरक्तस्यैव संसाराद्भगवत्तवज्ञानेऽधिकारोनान्यथेति पूर्वाध्यायोक्तं परमेश्वराधीनप्रकृतिपुरुषसंयोगकार्य संसारं वक्षरूपकल्पनया वर्णयति वैराग्याय प्रस्तुतगुणातीतत्वोपायत्वात्तस्य ऊर्ध्वमुत्कृष्ट कारणं स्वप्रकाशपरमानन्दरूपत्वेन नित्यत्वेन च ब्रह्म अथवा ऊवं सर्वं संसारबाधप्यबाधितं सर्वसंसारभ्रमाधिष्टानं ब्रह्म तदेव मायया मूलमस्येत्यर्थ मल अधइत्यर्वाचीनाः कार्योपाधयोहिरण्यगर्भायागृह्यन्ते ते नानादिक्मस्तत्वाच्छाखाइव शाखाअस्येत्यधःशाखं आशु विनाशित्वेन न श्वोऽपिस्थातेति विश्वासानहमश्वत्थं मायामयं संसारवृक्षमव्ययमनाद्यनन्तदेहादिसन्तानाअयमात्मज्ञानमन्तरेणानुच्छेद्यमनन्तमव्ययमाहुः श्रुतयः स्मृतयश्च श्रुतयस्तावदूर्ध्वमूलोक्शिाखएषोश्वत्थः सनातनइत्याद्याः' कउबल्लीषु पठिताः अर्वाञ्चोनिकृष्टाः कार्योपाधयोमहदहकारतन्मात्रादयोवा शाखाअस्येत्यवाक्शाखइत्यधःशाखपदसमानार्थ सनातनइत्यव्ययपदसमानार्थ स्मतयश्च 'अव्यक्तमलप्रभवस्तस्यैवानुग्रहोत्थितः बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः महाभूतविशाखच विषयैः पत्रवांस्तथा धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः एतत् ब्रह्मवनं चैव ब्रह्माचरति साक्षिवत् एतच्छित्वा च भित्त्वाच ज्ञानेन परमासिना ततश्चात्मगतिं प्राप्य तस्मानावर्तते पुनरित्यादयः' अव्यक्तमव्याकृतं मायोपाधिकं ब्रह्म तदेव मूलं कारणं तस्मात्प्रभवोयस्य सतथा तस्यैव मूलस्याव्यक्तस्यानुग्रहादतिदृढत्वादुत्थितः संवर्धितः वृक्षस्य हि शाखाः स्कन्धादुदवन्ति संसारस्य च बुद्धेः सकाशानानाविधाः परिणामाभवन्ति तेन साधम्र्येण बुद्धिरेव स्कन्धस्तन्मयस्तत्प्रचुरोयं इन्द्रियाणामन्तराणि छिद्राण्येव कोटराणि यस्य सतथा महान्ति भूतान्याकाशादीनि पृथिव्यन्तानि विविधाः शाखा For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 2 525152515251525255 पशाखस्तम्भायस्यात वा आजीव्यउपजीव्यः ब्रह्मणा परमात्मनाधिष्टितोवृक्षोब्रह्मवृक्षः आत्मज्ञानं विना छेत्तुमशक्यतया सनातनः पित बसवन अस्य ब्रह्मणाजावरूपस्य भोग्यं बनस्थानीय संभजनीयामति बनं ब्रह्म साक्षिवदाचरति न खेतत कृतेन लिप्यतइत्यर्थः एतत ब्रह्मवन संसारवृक्षात्मक छित्त्वा च भित्त्वा च अहं ब्रह्मास्मीत्यातदृढज्ञानखड्नेन समुलं निकृत्येत्यर्थः आत्मरूपां गतिं प्राप्य तस्मादात्मरूपान्माक्षान्नावर्ततइत्यर्थः स्पष्टमितरत अत्र च गइतरद्वन्तद्यमानोत्तअन्ततीरातिर्यदि पतितमोन्मालतं मारुतेन महान्तमश्वत्थमुप पककल्पनेति द्रष्टव्यं तेन नोर्ध्वमूलत्वाधःशाखत्वाद्यनुपपात्तः यस्य मायामयस्याश्वत्थस्य छन्दांसि छादनात्त सतारवृक्षरक्षणाहा कर्मकाण्डानि ऋग्यजुःसामलक्षणानि पर्णानीव पर्णानि यथा वक्षस्य परिरक्षणार्थानि पर्णानि भवन्ति तथा संसारवृक्षस्य परिरक्षणार्थानि कर्मकाण्डानि धर्माधर्मसद्धेतुफलप्रकाशनार्थत्वात्तेषां यस्तं यथा व्याख्यातं समूल संसारवृक्ष // श्रीभगवानुवाच // उर्ध्वमलमधः शाखमश्वत्थं प्राहरव्ययम् ॥छन्दांसि यस्य पणोनि यस्त वद सवदावत् // 1 // अधश्चोर्ध्व प्रस्तास्तस्य शाखागणप्रवद्धाविषयप्रवालाः॥ अधश्च मूलान्यनुसन्ततानि कर्मानुवन्धीनि मनुष्यलोके // 2 // मायामयमश्वत्थं वेद जानाति सवेदविनायवेटा विस्मवेत्यर्थः संसारवक्षस्य हि मलं ब्रह्म हिरण्यगर्भादयच जीवाः शाखा-1 स्थानीयाः सच संसारवृक्षः स्वरूपेण विनभर प्रवाहरूपेण चानन्तः सच वेदोक्तः कर्मभिः सिच्यते ब्रह्मज्ञानेनच विद्यतइत्येतावानव हि। तएव बावदिति समूलवृक्षज्ञानं स्तौति सवेदविदिति // 1 // तस्यैव संसारवृक्षस्यावयवसंबन्धिपनाच्यत पूर्व हिरण्यगर्भादयः कार्योपाधयोजीवाः शाखास्थानीयत्वेनोक्ताः इदानीं तु तद्गतीविशेषउच्यते तेषु तया...पश्वादियोनिषु प्रसृताः विस्तारं गताः येत रमणीयचरणाः सुकृतिनस्ते ऊर्य देवादियोनिषु प्रसृताः पच मनुष्यत्वादारभ्याचाराचपर्यन्तं ऊध्वं च तस्मादेवारभ्य सत्यलोकपर्यन्तं प्रमृतास्तस्य संसारवृक्षस्य शाखाः कीदृश्यस्ता गुणैः सत्त्वरजस्तमामिदहोन्द्रयविषयाकारपरिणतर्जलसेचनैरिव प्रवृद्धाः स्थूलीभूताः किंच विषयाः शब्दादयः प्रवालाः पल्लवाइव रम For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir | यासां संसार वृक्षशाखानों तास्तथा शाखायस्थानीयाभिरिन्द्रिय गृत्तिभिः संबन्धाद्रागाधिष्ठानत्वाच किच अधच च शब्दादूर्व चमलान्यवान्तराणि तत्तभोगजाननरागदेवादिवासनालक्षगानि मूलानीव धर्माधर्मपत्ति कार काणि तस्य संसार वृक्षस्यानुसन्ततानि अनुस्यूतानि मुख्यं तु मूलं ब्रह्म येति न दोषः कीदृशान्यवान्तरमूलानि कर्म धर्माधर्मलक्षणमनुवर्दू पश्चाज्जनयितुं शीलं येषां तानि कर्मानुवन्धीनि कुत्र मनुष्यलोके मनुष्यथासौलोकश्चेत्यधिकृतोब्राह्मण्यादिविशिष्टोदेहोननुष्यलोकस्तस्मिन् बाहुल्येन कर्मानुबन्धीनि मनुष्याणां हि कर्माधिकारः प्रसिद्धः // 2 // यस्त्वयं संसारवृक्षोवर्णितः इह संसारे स्थितैः प्राणिभिरस्य संसारवृक्षस्य यथावणितमूर्ध्वमूलत्वादि तथा तेन प्रकारेण रूपं नोपलभ्यते स्वप्न मरीच्युडकमायागन्धर्वनगरवन्मपात्वेन दृष्टनटस्वरूपवं तस्य अतएव तस्योन्तोऽव. सानं नोपलभ्यते एतापता कालेन समाभिं गमिष्यतीति अपर्यतत्वात् न चास्यादिरुपलभ्यते इतआरभ्य प्रवृत्त इति अनादिनरूपमस्येह तथोपलभ्यते नान्तोन चादिन च संप्रतिष्ठा // अश्वत्थमेनं सविरुद्धमूलमसङ्गशस्त्रेण दृढेन छित्वा // 3 // ततः पदं तत्परिमागितव्यं यस्मिन् गताननिवति भूयः॥ तमेव चायं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसूता पुराणी // 4 // त्वात् न च संप्रतिष्ठा स्थितिमध्यमस्योपलभ्यो आद्यन्तप्रतियोगिकवात्तस्य यस्मादेवभूतोयं संसार वक्षोदुरुच्छेदः सर्वानर्थकरच त| स्मात् अनाद्यज्ञानेन सुविरूदमूलमत्यन्तबद्धमूलं प्रागुक्तमश्वत्यमेनं असङ्ग-शस्त्रेण सङ्गः स्पृहा असङ्गः सङ्गविरोधि वैराग्यं पुत्रवित्तलोकैपणात्यागरूपं तदेवं शस्त्रं रागद्वेषमयसंसारविरोधित्वात् तेनासङ्गशस्त्रेण दृढेन परमात्मज्ञानौत्सुक्यदृढीकृतेन पुनःपुनर्विवेकाभ्यासनिशितेन छित्त्वा समूलमुत्य वैराग्यशमदमादिसंपत्त्या सर्वकर्मसंन्यासं कृत्वेत्येतत् // 3 // ततोगुरुमुपसृत्य ततोश्वस्थादूचं व्यवस्थितं तद्वैष्णवं पदं वेदान्तवाक्याविचारेण परिमार्गितव्यं मार्गयितव्यमन्चेष्टव्यं ' सोन्वेष्टव्यः सविजिज्ञासि|तव्यइति श्रुतेः तत्पदं श्रवणादिना ज्ञातव्यमित्यर्थः किं तत्पदं यस्मिन् पदे गताः प्रविष्टाज्ञानेन न निवर्तन्ति नावर्तन्ते भूयः पुनः संसाराय कथं तन् परिमार्गितव्यमित्याह यः पदशब्देनो कस्तमेव चाद्यमादौ भवं पुरुषं येनेदं सर्व पूर्ण तं पुरिसु पूवा शयानः प्रपद्ये शरणं गतोस्मीत्येवं तदेकशरणतया तदन्टम्पमित्यर्थः तं के पुरुष यतीयस्मात् पुरुषात् प्रवृत्तिः กะรังร5ะวันวางระวาระระวังราะระงะวะวะ For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ. 15. // 159 // R5545052 | मायामय संसार वृक्षप्रवृत्तिः चिरंतन्यनादिरेपा प्रमृता निःसृतेन्द्र जालि कादिव माया हस्त्यादि तंपुरुष प्रपद्यइत्यन्वयः // 4 // परि-15 मार्गणपूर्वक वैष्णवं पदं गच्छनामङ्गान्तराण्याह मानोऽहङ्कारोगर्वः मोहस्त्वविवेकोविपर्ययोवा ताभ्यां निष्क्रान्तानिर्मानमोहाः तौ निर्गलो येभ्यस्लेवा तथा अहङ्काराधिवेकाभ्यां रहिताइति यावत् जितसङ्ग-दोषाः प्रियाप्रियसन्निधाबुपरि रागद्वेषवजिताइति यावत् अध्यात्मनित्याः परमात्मस्वरूपालोचनतत्पराः विनिवृत्तकामाः विशेषतोनिरवशेषेण निवृत्ताः कामाविषयभोगायेषां ते विवेक वैराग्य द्वारा त्यक्तसर्वकर्माणइत्यर्थः द्वन्द्वैः शीतोष्णक्षुत्पिपासादिभिः मुखदुःख संज्ञैः सुखदुःखहेतुत्वात् मुखदुःखनामकैः सुखदुः-- खलङ्गेरिति पाठान्नरे सुखदुःखान्यां सङ्गः संबन्धोयेषांतः सुखदुःख तद्वन्धमुताः परित्यक्ताः अमूढाः वेदान्तप्रमाणसंजातसम्यग्ज्ञाननिवारितात्मज्ञानाः अव्ययं यथोक्तं पदं गच्छन्ति तदेव गन्तव्यं पदं विशिनष्टि // 5 // यद्वैष्णवं पदं गत्वा योगिनिर्मानमोहाजितसङ्गन्दोपाअध्यात्मनित्याविनिवृत्तकामाः // बन्दैविमुक्ताः सुरखदुःखसंज्ञैगच्छन्त्यमूढाः पदमव्ययं तत् // 5 // न तद्भासयते सूर्योन शशाङ्कोन पावकः // यद्गत्वा न निवर्तन्ते तद्धाम परमं मम // 6 // नोन निवर्तन्ते तत्पदं सर्वावभासनशक्तिमानपि सूर्योन भासयते सूर्यास्तमयेपि चन्द्रोभासकोदृष्टहत्याशङ्कयाह न शशाङ्कः सूर्याचन्द्रमसोरुभयोरप्यस्तमयेग्निः प्रकाशकोदृष्टइत्याशयाह न पावकः भासयतइत्युभयत्राप्यनुषज्यते कुतः सूर्यादीनां नत्र प्रकाशसाममित्यतआह तद्धाम ज्योतिः स्वयंप्रकाशमादित्यादिसकलजडज्योतिरवभासकं परमं प्रकृष्टं मम विष्णोः स्वरूपात्मकं पदं न हि योयद्भास्यः सस्वभावतं भासयितुमीष्टे तथा च अतिः 'न तत्र सूर्योभाति न चन्द्रतारकं नेमाविद्युतोभान्ति कुतोयमानः तमेवभान्तमनुभानि सर्व तस्य भासा सर्वमिदं विभातीति / एतेन तत्पदं वेद्यं न वा आये वेद्यभिन्नवेदितसापेक्षत्वेन द्वैतापत्तिदितीयेत्वपुरुषार्थत्वापत्तिरित्यपास्तं अवेद्यत्वे सत्यपि स्वयमपरोक्षत्वात् तत्रावेद्यत्वं सूर्याद्यभास्यत्वेनात्रोक्त सर्वभासकत्वेन तुस्वयमपरोक्षत्वं यदादित्यगतं तेजइत्यत्र वत्यति एवमुभाभ्यां श्लोकाभ्यां श्रुतेदैलइयं व्याख्यातमिति द्रष्टव्यम् // 6 // ननु यदत्वा न निर्वतन्तइत्ययुक्तं | Pent // 152 For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir วัญ 1152515251525061145505 यदि गच्छान्ति तर्यावर्तन्तएव स्वर्गवत् अथ नावर्तन्ते तार्ह न गच्छन्ति तेन गयोते न निवर्तन्तइति च परस्परविरुद्धं 'सर्वेक्षयान्तानिचयाः पतनान्ताः समुच्छ्याः संयोगाविप्रयोगान्तामरणान्तं हि जीवितमिनि हि शास्त्रे लोके च प्रसिद्ध अनात्मत्वात्यानिः पुनरावृत्तिपर्यवसाना न त्वात्ममानिरिनिचेत् न सुषुप्ती 'सता सोम्य तदा संपन्नोभवतीति / श्रुतिप्रतिपादितायाभप्यात्मप्रातः पुनरावृत्तिपर्यन्तत्वदर्शनात् अन्यथा सुपुतस्य मुक्तत्वेन पुनरुत्थानं न स्यात् तस्मादात्मानौ गत्यति नोपपद्यते तस्यौपचारिकखेप्यनिवृत्ति!पपद्यतइत्येवं प्राप्ते ब्रूमः गन्तुर्जीवस्य गन्तव्यब्रह्माभिन्नत्वागत्वेन्यौपचारिक अन्जानमात्रव्यवाहितस्य तस्य ज्ञानमात्रेणैव प्राप्रिव्यपदेशात् यदि ब्रह्मणः प्रतिबिम्बोजीवस्तदा यथा जलप्रतिबिम्बितसूर्यस्य जलापाये बिम्बभूतसूर्यगमन ततोनावृत्तिथ यदि च बुद्धचवच्छिनोब्रह्मभागोजीवस्तदा यथा घटाकाशस्य घटापाये महाकाशं प्रति गमनं ततोनावृत्तिश्च तथा जीवस्याप्युपाध्यपाये निरुपाधिस्वरूपगमनं ततोनावृत्तिवेत्युपचारादुच्यते एकस्वरूपत्वाद्भेदभ्रमस्य चोपाधिनिवृत्त्या निवृत्तेः सुषुप्नौनु अज्ञाने स्वकारणे भावना कर्मपूर्वप्रज्ञासाहतस्यान्तःकरणस्य जीवोपाधेः सूक्ष्मरूपेणावस्थानात्ततएवज्ञानात्पुनरङ्गवः संभवति ज्ञानादज्ञाननिवृत्तीतु कारणाभावात् कुतः कार्यादयः स्यादज्ञानप्रभवत्वादन्तःकरणायुपाधीनां तस्माज्जीवस्याहं ब्रह्मास्मीति वेदान्तवाक्यजन्यसाक्षाकारादह न ब्रह्मेत्यज्ञाननियत्तिर्गत्वेत्युच्यते निवत्तस्य चानाद्यं ज्ञानस्य पुनरुत्थानाभावेन तत्कार्यसंसाराभावेन तत्कार्यसंसाराभावोन निवर्तन्त इत्युच्यतइति न कोपि विरोधः जीवस्य तु पारमार्थिकं स्वरूपं ब्रह्मवेत्यसकृदावदितं तदेतत् सर्व प्रतिपाद्यतउत्तरेण ग्रन्थेन तत्र जविस्य ब्रह्मरूपत्वादज्ञाननिवृत्त्या तत्स्वरूपं प्राप्तस्य ततोन प्रच्युतिरिति प्रतिपाद्यते ममैवांशइति श्लोकान सुषुनौतु सर्वकार्यसंस्कारसहिताज्ञानसत्त्वात्ततः पुनः संसारोजीवस्यति मनः षष्ठानीति लोकाधन प्रतिपाद्यते ततस्तस्य वस्तुतोऽसंसारिणोपि मायया संसारं प्राप्तस्य मन्दमतिभिर्देहतादात्म्यं प्रापितस्य देहाझ्यतिरेकः प्रतिपाद्यते शरीरमित्यादिना लोकार्धन श्रोत्रं |चक्षुरित्यादिना तु यथायथं सविषयेष्धिन्द्रियाणां प्रवर्तकस्य तस्य तेभ्योव्यतिरेकः प्रतिपाद्यते एवं देहेन्द्रियादिविलक्षणमु क्रान्त्यादिसनये स्वात्मरूपत्वात् किमिति सर्वे न पश्यन्तीत्याशङ्कायां विषयविक्षिपचित्तादर्शनयोग्यमपि तं न पश्यन्तीत्युत्तरमुच्यते उत्क्रामन्तमित्यादिना श्लोकेन तं ज्ञानचक्षुषः पश्यन्तीति विवृतं यतन्तोयोगिनइति श्लोकार्धन विमूढानानुपश्यन्तीत्येतहिवतं यतन्तोपीतिश्लोकाधेनेति पञ्चानां श्लोकानां संगतिः इदानीमक्षराणि व्याख्यास्यामः ममैव परमात्मनोऽशः निरंशस्यापि मायया 215152515235255252525 For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. % 3mwa // 160 // 152515251525152515रर। कल्पितः सूर्यस्येव जले नभसइव च घटे मषाभदवानशइवांशोजीवलोके संसारे सच प्राणधारणोपाधिना जीवभतः कर्ता भोक्ता संसारीति मृषैव प्रसिद्धिमुपगतः सनातनोनित्यः उपाधिपरिच्छेदेपि वस्ततः परमात्मस्वरूपत्वान् अतोज्ञानादज्ञाननिवच्या स्वस्वरूप ब्रह्म प्राप्य ततोन निवर्ततइति युक्तं एवंभूनोपि सुषुप्नात् कथमावर्ततइत्याह मनः षष्ठं येषां तानि श्रोत्रत्वक्चक्षुरसनघ्राणाख्यानि पञ्च इन्द्रियाणि इन्द्रस्यात्मनोविषयोपलब्धिकरणतया लिङ्गानि जाग्रत्स्वमभोगजनककर्मक्षये प्रकृतिस्थानि प्रकतावज्ञाने सूक्ष्मरूपेण स्थितानि पुनर्जाग्रद्भोगजनककर्मोदये भोगार्थ कर्षति कूर्मोङ्गानीव प्रकृतेरज्ञानादाकर्षति विषयमहणयोग्यतयाविर्भावयतीत्यर्थः अतीज्ञानादनावृत्तावप्यज्ञानादातृतिर्नानुपपन्नेति भावः // 7 // कस्मिन् काले कर्षतीत्युच्यते यत् यदा ममेवांशोजीवलोके जीवभूतः सनातनः // मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कति // 7 // शरीरं यदवाप्नोति यच्चाप्दुत्क्रामतीश्वरः // गृहीत्वैतानि संयाति वायुगन्धानिवाशयात् // 8 // श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च // अविष्टाय मनश्चायं विषयानुपसेवते // 9 // उत्क्रामनि बहिनिर्गच्छनि ईश्वरोदेहेन्द्रिय संचातस्य स्वामी जीनः तदा यतोदेहादुकापति ततोमनःषष्टानीन्द्रियाणि कर्षनीति दितीय| पादस्य प्रथममन्वयः उत्क्रमणोत्तरभावित्वानमनस्य न केवलं कर्षत्येव किंतु यन् यदाच पूर्वस्माच्छरीरान्तरमवानोति तदैतानि | मनःपटानीन्द्रियाणि गृहीत्वा संयात्यपि सम्यक् पुनरागमनराहित्येन गच्छत्यपि शरीरे सत्येन्द्रियग्रहणे दृष्टान्तः आशयात् / कुसुमादेः स्थानात् गन्धात्मकान् सूक्ष्मानंशान् गृहीत्वा यथा वायुर्याति तद्वत् ||8|| तान्येन्द्रियाणि दर्शयन् यदर्थ गृहीत्वा गच्छति तदाह श्रोत्रं चक्षुः स्पर्शनं च रसनं त्राणमेव च चकारात् कर्मेन्द्रियाणि प्राणं च मनश्च पठनधिष्ठायैव आश्रित्यैव विषयान् शब्दादीनयं जीवउपसेवते भुंके / / 9 // एवं देहगतं दर्शनयोग्यमापे देहान् उत्तामन्तं देहान्तरं गच्छन्तं पूर्वस्मात् स्थितं वापि तस्मिन्नेव देहे | पाणि दर्शयन् यदर्थ विषयान् शब्दादीन (60) का For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भुजानं वा शब्दादीन् विषयान् गुणान्वितं सुखदुःखनोहात्मकैर्गुणैरन्वितं एवं सर्वास्तवस्थासु दर्शनयोग्यमप्येनं विमूढादृष्टादृष्टविषयभोगवासनाकृष्टचेतस्तयात्मानात्मविवेकायोग्यानानुपश्यन्ति अहोकष्टं वर्ततइत्यज्ञाननुक्रोशति भगवान् येतु प्रमाणजनितज्ञानचक्षुषोविवेकिनस्तएव पश्यन्ति // 10 // पश्यन्ति ज्ञानचक्षुषइत्येतद्विवृणोति आत्मनि स्वबुद्धौ अवस्थितं प्रतिफलितमेनमात्मानं यतन्तोध्यानादिभिः प्रयतमानायोगिनएव पश्यन्ति चोवधारणे यतमानामप्यकृतात्मानोयज्ञादिभिरशोधितान्तःकरणाः अतएवाचेतसोविवेकशून्यानैनं पश्यन्तीति मूढानानुपश्यन्तीत्येतदिवरणम् // 11 // इदानीं यत् पदं सर्वावभासनक्षमाभप्यादित्यादयोभासयितुं न क्षमन्ते य उत्कामन्तं स्थितं वापि भुजानं वा गुणान्वितम् // विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः // 10 // यतन्तोयोगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् // यतन्तोप्यरुतात्मानो. नैनं पश्यन्त्यचेतसः // 11 // यदादित्यगतं तेजोजगद्भासयतेऽखिलम् // यच्चन्द्रमसि य चानो तत्तेजोविद्धि मामकम् // 12 // साप्ताच मुमुक्षवः न पुनः संसाराय प्रवर्तन्ते यस्य च पदस्योपाधिभेदमनुविधीयमानाजीवावटाकाशादयह वाकाशस्य कल्पितांशामषैव संसार मनुभवन्ति तस्य पदस्य सर्वात्मत्वसर्वव्यवहारास्पदत्वप्रदर्शनेन ब्रह्मणोहि प्रतिष्ठाहमिति प्रागुक्तं विवरीतुं चतुर्भिः लोकरात्मनोविभूतिसङ्केपमाह भगवान् न तत्र सूर्योभाति 'न चन्द्रतारकं नेमाविद्युतोभानि कुतोयमग्निरिति' श्रुत्यध प्राग्व्याख्यातं न तद्भासयते सूर्यइत्यादिना | 'तमेवभान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभातीति श्रुत्यर्धमनेन व्याख्यायते यदादित्यगत तेजधैतन्यात्मकं ज्योतियचन्द्रमास यथानी स्थित तेजोजगदखिलमवभासयते तत्तेजोमामकं मदीयं विद्धि यद्यपि स्थावरज For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. नग्गेषु समानं चैतन्यात्मकं ज्योतिस्तथापि सत्चोकगादीत्यादिनामुत्कर्षात्तत्रैवाविस्तरां चैतन्यज्योतिरिति लैविशेप्यते यदादित्यगतमित्यादि यथा तुल्यषि मुखसंविधाने काटकुड्यादौ न मुख नाविर्भवति आदर्शादीच स्वच्छतरेच तारतम्येनाविर्भवति तत् यदाहित्वगतं तेजइत्युक्त्वा पुनस्तत्तेजोविद्धि मामकमिति तेजोग्रहणात् यदादित्यादिगतं तेजः प्रकाशः परप्रकाशसमर्थ सितभास्वरं रूपं जगदाखिलरूपबदस्तु अवभासयते एवं यचन्द्रमसि यच्चानी जगदवभासक तेजस्तन्नामक विद्धीति विभूतिकथनाय द्वितीयोप्य योद्रष्टव्यः अन्यथा तम्मामक विद्धाव्यतावत् पातु जोयाणमन्तरेणैवेति भावः // 12 // किंच गां पृथिवीं पृथिवीदेवतारूपेणाविश्य ओजला निजेन बलेन पृथिवों धलिमुटिनुल्यां दृढीकृत्य भूतानि रायिव्याधेयानि गामाविश्य च भूतानि धारयाम्यहमोजसा // पुष्णानि चौषधीः सर्वाः सोमोभूत्वा रसात्मकः // 13 // अहं वैश्वानरोत्वा प्राणिनां देहमाश्रितः // प्राणापानसमायुक्तः पचाभ्यन्नं चतुविधान् // 14 // बस्तन्यहमेव धारयामि अन्यथा पृथिवी सिकतामुष्टिवाहिशीयतायोनिमज्जेदा येन धोरुयापृथिवी च दृहेति ' मन्त्रवर्णात् 'सदाधार पृथिवीमिति' च हिरण्यगर्भभाताप भगवानेगह किं च रत्तात्मकः सर्वरतत्रभाषः सोमोभत्वा ओषधीः सर्वानीहियवाद्याः | पृथिव्यां जाताः अहमेव पुगामि पुष्टिमतीरसस्वादुमतीभ करोमि // 13 // किंच अहनीश्वरएव वैश्वानरोजाठरोनिर्भूत्वा 'अयमनिर्वेश्वानरोयोयमन्तः पुरुषे येनेदमनं पच्यते' इत्यादिश्रुतिप्रतिपादितः सन् प्राणिनां सर्वेषां देहमाश्रितः अन्तःप्रविष्टः प्राणापानाभ्यां तदुद्दी पकाभ्यां संयुक्तः संधुक्षितः सन् पचाम पति नयामि प्राणिभिर्युकं अन्नं चतुर्विध भत्यं भोज्यं लेह्यं चोष्यं चेति | तत्र यन्तैरवखण्ड्यावखण्ड्य भल्यतेऽपूपादि तहल्यं चमिति चोच्यते यत्तु केवलं जिव्हया विलोड्य निगार्यते ||161 For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सूपौदनादि लोज्यं यत्तु जिड़ायां निक्षिप्य रसास्वादेन निगीर्यते किंच द्रवीभागुढरसालशिबरिष्यादि तले व यत्तु दन्तनिष्पीड्य रसाशं निगीर्यावशिष्ट त्यज्यते यथेषुदण्डादि तथोष्यमिति भेदः मोकायः सोनिश्वानरोवद्भोज्यमन्नं ससोमस्तदेतद्भयमनीपोमो सर्वमिनि ध्यायतोन्नदोपलेपोन भवतीत्यपि द्रष्टव्यं ॥१४ाचि सर्वस्व जहादिस्थात्ररान्तस्य प्रागजातस्यारमात्मासन् त्दृदि बुद्धी संनिविष्टः सरपइह प्रविष्टइति अतेः 'अनेन जीधेनात्मनानपविश्य नागही व्यासरवाणीति च ओमत्तालगनएव हेतोः प्राणिजातस्य यथानुरूपं स्मृतिः एलज्जन्मनि पूर्वानुभूतार्थविषवातियोगिनां च जन्मातरानुभूतार्थविषयापि तथा मजएव जानं विषयेन्द्रियसंयोगजं भशी योगिनां च देशकालविकष्टावषयमापे एवं कामक्रोधशोकादेव्याकुल वेतता अपोहनं च स्नृविज्ञान योरपायथ मत्तएव भवति एवं सर्वस्व चाहं दिसत्रिविष्टोमन्तः स्मृतिज्ञानमपोहनं च // वेदैश्च सर्वैरहमेव वेद्योवेदान्तकवेदविदेव चाहम् // 15 // द्वाविमौ पुरुपौ लोके क्षरचाक्षरएव च // क्षरः सर्वाणि भूतानि कूटस्थोऽक्षरउच्यते // 16 // स्वस्थ जीवरूपतामुक्या ब्रह्मरूपतामाह वीश्च सर्वन्द्रियादिदेवनायकाशकैरपि अहमेव वेयः सर्वात्मत्वात् 'इन्द्रं मित्रं वरुणमनिमाहुरचोदिव्यः सखगोंगरुत्मात् एक सद्विभावहुधावदन्त्यानं यमं मातरिचानमाहुरिति / मन्त्रवर्णात् 'एपउधेव सर्वे देवाइति' च श्रुतेः' वेदान्तकृत् वेदान्लार्थसंप्रदायप्रवर्तकोवेदव्यासादिरूपेण न केवल मेतावदेव वेदविदेव चाह कर्मकाण्डोपासनाकाण्डज्ञानकाण्डात्मकमन्त्रबामणरूपसर्व पदार्थविधाहमेत्र अतः साधूतं ब्रह्मणोति प्रतिष्ठाहमित्यादि // 15 // एवं सोपाधिकमात्मानमुक्त्वाक्षराक्षरशब्दवाच्यकार्यकारणोपाधिदयावंशोधन निरुपाधिक शुद्धमात्मानं प्रतिपादयति कृपया भगवानर्जुनाय विभिः श्लोके द्वाविमौ पृथयाशीकृनौ पुरुषौ पुरुषोपाधिलेन पुरुषशव्यपदेश्यो लोके संसार को तापित्याह क्षरथाक्षरएवच क्षरतीति क्षरोविनाशी कार्यराशिरेकः पुरुषः न क्षरतीत्यक्षरोबिनाशराहतः क्षराख्यस्थ पुरुषस्योत्पत्तिबीजं भगवतोमायाशक्तिईितीयः पुरुषः तौ पुरुषो व्याचष्टे 152618525152515251525252 For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१५ स्वयमेव भगवान् क्षरः सर्वाणि भूतानि समस्त कार्यजानमित्यर्थः कूटस्थः कूटोयथार्थवस्वाच्छादनाययार्थवस्तुप्रकाशन वञ्चनं मायत्यर्थान्तरं तेनावरणविक्षेपशक्तिद्रयरूपेण स्थितः कूटस्थः भगवान्मायाशक्तिरूपः कारणोपाधिः संसारबीजवेनानन्यादक्षरउच्चते केचित्त क्षरशदनाचेतनवर्गमक्वा कटस्थोक्षरउच्यतइत्यनेन जीवमाहुः तत्र सम्यक क्षेत्रज्ञस्यैवेह पुरुषोत्तमत्वेन प्रतिपाद्यत्वान् तस्मात् राक्षरशब्दाभ्यां कार्यकारणोपाधी उभावपि जडावेवोच्येने इत्येवमुक्तं // 16 // आभ्यां क्षराक्षराभ्यां विलक्षणः क्षराक्षरोपाधियदोषेणास्सृष्टोनित्यशुद्धबुद्धमुक्तस्वभावः उत्तमउत्कृष्टतमः पुरुषस्त्वन्यः अन्यएव अत्यन्तविलक्षगआभ्यां क्षराक्षराभ्यां जडराशिभ्या मुभयभासकस्तृतीयधेतनराशि उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः // योलोकत्रयमाविश्य विभर्त्यव्ययईश्वरः // 57 // यस्मात्मरमतीतोहमारादपि चोत्तमः // अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः // 18 // रित्यर्थः परमात्मेत्युझदतः अन्नमयाणमयननोमयावज्ञान मवानन्दमयेभ्यः पञ्चभ्योऽविद्याकल्पितात्मभ्यः परमप्रकृष्टोऽकल्पितोब्रह्मपुच्छ प्रतिष्ठेत्युक्तआत्मात्र सर्वभूनानां प्रत्यक्चेतनइत्यतः परमात्मेत्युक्तो वेदान्तेषु यः परमात्मा लोकत्रयं भूर्भुवःस्वराख्यं सर्व जगदिति यावत् आविश्य स्वकीयया मायाशक्त्याऽधिष्ठाय बिभर्नि सत्तास्फूर्तिप्रदानेन धारयति पोषयति च कीदृशः अव्ययः सर्वविकारशून्यः ईश्वरः सर्वस्य नियन्ता नारायणः सउत्तमः पुरुषः परमात्मेत्युदात्दृतइत्यन्वयः ‘स उत्तमः पुरुषइति। श्रुतेः // 17 // | इदानीं यथाव्याख्यातेश्वरस्य क्षराक्षरविलक्षणस्य पुरुषोत्तमइत्येतत्प्रसिद्धनामनिर्वचनेन ईदृशः परमेश्वरोहमेवेत्यात्मानं दर्शयति भगवान् ब्रह्मणोहि प्रतिष्ठाहं तद्धाम परमं ममेत्यादिप्रागुक्तनिजमहिमनिर्धारणाय यस्मात् क्षरं कार्यत्वेन विनाशिनं मायापयं संसारवक्षमश्वत्थाख्यमतीतोऽतिक्रान्तोह परमेश्वरः अक्षरादपि मायाख्यादव्याकृतादक्षरात् परतः परहति पञ्ज For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir म्यन्ताक्षरपदेन श्रुत्या प्रतिपादितान् संसार क्षत्रीजभूनान् सर्वकार गादपि चोत नउत्कृटामः आः क्षराक्षराभ्यां पुरषोपाधिभ्यामध्यासेन पुरुषपदव्यपदेश्याभ्यामुत्समत्वादस्मि भवााने लोके च प्रथितः पुरुषोत्तमइति स उत्तमः पुरुषहति वेदउदाहृतएव लोके च कविकाव्यादौ हरियथैकः पुरुषोत्तमः स्मृतइत्यादिप्रसिद्धं कारुण्यतोनरवदाचरतः परार्थान् पार्थाय वोधितवतोनिजमीश्वरत्वं सचित्सुखैकवपुपः पुरुषोत्तमस्य नारायणस्य महिमा न हि मानमेति 'केचिनिगृह्य करणानि विसृज्य भोगमास्थाय योगममलात्मधियोयतन्ते नारायणस्य महिमानमनन्तपारमास्त्रादयनमृतसारमहं तुमुक्तः // 18 // एवं नामनिर्वचनज्ञाने फलमाह योमामीश्वरं एवं यथोक्तनामनिर्वचनेन असंमूढः मनुष्यएवाय कचित् कृष्णइति संमोहवर्जितः जानात्ययमीश्वरएवेति पुरुषो योमामेवमसंमूढोजानाति पुरुषोत्तमम् // ससर्वविद्भजति मां सर्वभावेन भारत // 19 // इतिगुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ // एतत् वुध्वा वुद्धिमान्तस्यात् कृतकृत्यश्च भारत // 20 // ระวะรัง, รังรังวันระวังระฆรางวัชรีราะเรา तमं प्राग्व्याख्यातं समां भजति सेवते सर्ववित मां सर्वात्मानं वेत्तीति सएव सर्वज्ञः सर्वभावेन प्रेमलक्षणेन भाक्तियोगेन हेभारत अतोयदुक्तं मां च योव्याभिचारेण भक्तियोगेन सेवते सगुणान्त्समतीत्यैवान् ब्रह्मभूयाय कल्पतइति तदुपपन्नं यच्चोकं ब्रह्मणोहि प्रतिष्टाहमिति तदप्युपपन्नतर 'चिदानन्दाकार जलदरुचिसारं अतिगिरां बजत्राणां हार भवजलधिपारं कृतधियां विहन्तुं भूमार विदधदवतारं मुहुरहो महोवारंवार भजत कुशलारम्भ कृतिनः। // 19 // इदानीमध्यायार्थ स्वमुपसंहरति इति अनेन प्रकारेण गह्यतमं रहस्यतमं संपूर्ण शास्त्रमेव सङ्केपेणेदमस्मिन्नध्याये मयोक्तं हे अनध अव्यसन एतद्वाऽन्योपि यः कधिद्धिमानात्मज्ञानवान् स्यात् कृतं सर्व कृलं येन न पुनःकृत्यान्तरं यस्यास्ति सकृतकृत्यश्च स्यात् विशिष्टज मप्रसून ब्राह्मणेन यत्कर्तव्यं तत्सर्व भगवत्तवे For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. विदिते कुनं भवेत् न त्वन्यथा कर्तव्यं परिसमा यते कस्यचिदित्यभिप्रायः हेभारत वंतु महा कुलप्रसूतः स्वयं च व्यसनरहितइति कुल पुणेन सगुन चैतत् बुध्या कृतकृत्योभविष्यतीति किमुव कव्यामित्याभप्रायः॥२०॥ 'वंशीविभूषितकरानवनीरदाभात् पीताम्बरादरनिम्बालाघरोष्टात् पुर्णेन्दुसुन्दरमुखादरविन्दनेत्रान् कृष्णास्परं किमपि तत्समह नजाने // सदासदानन्दपदेनिमग्नं मनोमनोभावमपा mmaa इत्ति श्रीभगवहीता पनिषब्रह्मविद्यायां योगशाले श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगोनाम पञ्चदशोऽयाध्यायः // 16 // करोति गतागलायासमपास्य सद्यः परापरातीतमुपैति नत्वं // शेषाः सौरान गाणेशा वैष्णवाः शक्तिपूजकाः भवन्ति यन्मयाः सर्वेसोऽहसहमस्मिपरः शिवः // प्रमाणलोपि निर्णीत कृष्णमाहात्म्बनडुतं नशयन्ति ये सोई ते मूढानिरय गताः॥ // इतिश्रीमत्परमहंस परित्राजकाचार्यश्रीविधवारसरस्वतीधीपादशिष्यमधृत्तूदनसरस्वतीविरा गयां भीभगवाहीलागूढार्थदीपिकायां पुरुषोत्तमयोगोनाम पञ्चदशोऽध्यायः // 15 // . .. WER/N15: C CISE MINS DO S For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीवामनदुनमः // अनन्तराध्याये अधय मूलान्यन्तनतानि कर्मानुवन्धीनि मनुष्यलोकइत्यत्र मनुष्यदेहे प्राम्भवीयकर्मानुसारेण व्यज्यवानापासनाः संसारस्थावान्तरमूलस्वनोकालाश्च दैव्यासुरी राक्षसी नेति प्राणिनां प्रकृतयोनवभेऽध्याये सूचिताः तत्र दयोधित कर्मात्मज्ञानोपायानुशनप्रतिहेतुः सात्विकी शुभवासना दैवी प्रकृतिारेस्यथने एवं वैदिकनिषेधातिक्रमेण स्वभावसिद्धरा गरेपान सारित सनपत्ति हेनुभूता राजसी तामसी चाशुभवासना ऽऽसुरी राक्षसी व प्रकृतिरुच्यते तत्र च विषयभोगप्राधान्येन रागावल्यादातुरीत्वं हिंसात्राधान्येन देपावल्यावाक्षसीत्वमिति विवेकः संपाते लु दशालानुसारेण तद्दिहितप्रतिहेतुभुता सात्विकी शुभिवातना दैवी संपत् शाखातिक्रमेण तनिषिद्धविषयपातहेतुभता राजसी वामसी चाशुभवासना राक्षस्यासुोरेकीकरणेनासुरसिंपदिति बैराश्येन शुभाशुभवासनाभेई 'इयाह प्राजापत्यादेवाचासुराश्वेत्यादिः श्रुति प्रसिद्धं शुभानामादानायाशुभाना हानाय च प्रतिपादयितुं पोदशोऽध्याय आरभ्यते तत्रादौ लोकत्र येणादयां दैवीं सपदं शास्त्रोपदिष्टेर्थे सन्देहविनाऽनुष्टानानिष्ठत्वं एकाकी सर्वपरिग्रह शून्यः) कथं जीविष्यामीति भयराहित्यं वाऽभयं सत्त्यस्यान्तःकरणस्य शुद्धिनिर्मलता तस्याः सम्यक्ता भगवत्तत्त्वस्फूतियोग्यता सत्त्वसंशुद्धिः परवञ्चनमायान्तादिपरिवर्जनं वा परस्य व्याजेन वशीकरण परवननं दृदयेऽन्यथाकृत्वा बहिरन्यथा व्यवहरणं माया अयथादृरकर गमनृतमित्यादि ज्ञानं शास्त्रादात्मतत्त्वस्यावगमः चित्तैकायतया तस्य स्वानुभवारूढत्वं योगः तयोर्व्यवस्थितिः सर्वदा तनिष्ठता ज्ञानयोगव्यवस्थितिः यदात् अभयं सर्वभूताभयदानसङ्कल्पपालनं एतचान्येषामपि परमहंसधर्माणामुपलक्षणं सत्वसंशुद्धश्रवणादिपारपाकेणान्तःकरणस्यासंभावनाविपरीतभावनादिमलराहित्यं ज्ञानमात्मसाक्षात्कारः योगोमनोनाशवासनाक्षयानुकूलः पुरुषप्रयलस्ताभ्यां विशिष्टा संसारिविलक्षणा यस्थिनिर्जीवन्मुक्तिर्ज्ञानयोगव्यवस्थितिरित्येवं व्याख्यायते तदा फलभूतैव दैवी संपदियं द्रष्टव्या भगवद्भक्ति विनान्तःकरणसंशुद्धरयोगात्तया सापि कथिता महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः भजन्त्यनन्यमनसोज्ञात्वा भूतादिमव्ययमिति नवने दैव्यां संपदि भगवदुक्त रत्तत्याच भगवद्भक्तरनिश्रेष्ठत्वादभयादिभिः सह पाठो न कृतइति दृष्टव्यं महाभाग्यानां परमहंसानां फलभूतां देवीं संपदमुक्त्वा ततोन्यूनानां गृहस्थादीनां साधनभुतामाह दानं स्वत्वपरित्यागपूर्वकं परस्वलस्यापादनमन्मादीनां यथाशक्तिशास्त्रोक्तः संविभाग दमोबाधन्द्रियसंयमः ऋतुकालायतिरिक्तकाले भैथुनायभावः चकारोनुक्तानां निवृत्तिलक्षणधर्माणां सशुभयार्थः यज्ञश्च श्रौतोनिहोत्रदर्श For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गी. म. अ. 16. पूर्णमासादिः स्मातौदेवयज्ञः पितृयज्ञोभूतयज्ञोमनुष्ययज्ञइति चतुर्विधः ब्रह्मयज्ञस्य स्वाध्यायपदेन पृथगुक्तेः चकारोनुक्तानां प्रवृत्तिलक्षणधर्माणां समुच्चयार्थः एतत्त्रयं गृहस्थस्य स्वाध्यायोब्रह्मयज्ञः अदृष्टार्थमृग्वेदाद्यध्ययनरूपः यज्ञशब्देन पञ्चविधमहायज्ञोक्तिसंभवेप्यसाधारण्येन ब्रह्मचारिधर्मस्वकथनार्थ पृथगुक्तं तपखिविधं शारीरादि समदशे वक्ष्यमाणं वानप्रस्थस्यासाधारणीधर्मः एवं चतुर्णामाश्रमाणामसाधारणान् धर्मानुक्त्वा चतुणी वर्णानामसाधारणधर्मानाह आर्जवं अवक्रत्वं अधानेषु श्रोतृषु स्वज्ञातार्थासंगोपनं // 1 // प्राणिवृत्तिच्छेदोहिंसा तदहेतुत्वहिंसा सत्यमनर्थाननुबन्धि यथाभूनार्थवचनं परैराक्रोशे ताडने वा कृते सति प्राप्तीयः क्रोधस्तस्य तत्कालमप| शमनमक्रोध: दानस्य प्रागुक्तेः त्यागः संन्यासः शमस्य प्रागुक्तः शान्तिरन्तःकरणस्योपशमः परस्मै परोक्षे परदोषप्रकाशन पैशुनं तद PAREERFE5525 | // श्रीभगवानुवाच // अपयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः // दानं दमश्च यज्ञश्च स्वा. ध्यायस्तपआर्जवम् // 1 // अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् // दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् // 2 // भावोऽपैशुनं दया भूतेषु दुःखितेष्वनुकम्पा अलोलुप्त्वं इन्द्रियाण विषयसविधानेप्यविक्रियत्वं मार्दवमक्रूरत्वं वृथापूर्वपक्षादिष्वपि शिष्यादिष्वप्रियभाषणादिव्यानरेकेण बोधयितवं न्होरकार्यप्रवृत्त्यारम्भे तत्प्रतिबन्धिका लोकलज्जा अचापलं प्रयोजनं विनापि बा. पाण्यादिव्यापारयितृत्वं चापलं तदभावः आर्जवादयोऽचापलान्तात्राह्मणस्यासाधारणाधर्माः // 2 // तेजःप्रागल्भ्यं स्त्रीबालकादिभिर्मढेरनभिभा| व्यत्वं क्षमा सत्यपि सामर्थ्य परिभवहेतुंप्रति क्रोधस्यानुत्पत्तिः धृतिर्दहन्द्रियेष्ववसादं प्राप्नेष्वपि तदुत्तभकः प्रयत्नविशेषः येनात्तम्भितानि करणानि शरीरं च नावसीदन्ति ततत्त्रयं क्षत्रियस्यासाधारणं शौचमाभ्यन्तरं अर्थप्रयोगादी मायान्तादिराहित्य नतु मज्जलादिजनित बाधमत्र. याचं तस्य शरीरशुद्धिरूपतया बाह्यत्वेनान्तःकरणवासनाशोधकत्वाभावात् तदासनानामेव सात्विकादिभेदभिन्नानों दैव्यासुर्यदिसम्पनृपत्वे %3D For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नात्र प्रतिपिपाहायपिनत्वात् स्वा-यायादित्रकेनचिद्रूपेण वासनारूपये तदप्यादेयमेव द्रोहः परजिघांसया शस्त्रग्रहणादि तदभावोऽद्रोहः एतएवं वैश्यस्याताधारणं अत्यर्थ मानितात्मान पूज्यत्वातिशयं भावनाऽतिमानिता तदभावोनातिमानिता पूज्येषु नत्रता अयं शूद्रस्यासाधारगोधर्मः 'तमेतं वेदानुवचनेन ब्राह्मणाविधिदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेत्यादिश्रुत्या विविदिषौपथिकतया विनियुक्ताःअसाधारणाः साधारणा वर्णाश्रमधर्माइहोपलक्ष्यन्ते एते धर्माभवन्ति निष्पद्यन्ते दैवीं शुद्धसत्त्वमयीं संपदं वासनासन्तति शरीरारम्भकाले पुण्यकर्मभिरभिव्यक्तामाभलक्ष्य जातस्य पुरुषस्य तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च पुण्यः पुण्येन कर्मणा भवति पापः पापेनेत्यादि। अतिभ्यः हेभारतेति संबोधयन शुद्धवंशोद्भवत्वेन पतत्वाखमेतादृशधर्मयोग्योसीति सूचयति // 3 // आदेयखेन दैवीं संपदमक्वेदानी हेयत्वेनासुरी संपदमेकेन लोकेन सङ्कियाह दम्भोधार्मिकतयात्मनःख्यापन तदेव धर्मध्वजित्वं दर्पोधनस्वजनादिनिमित्तोमहदव। तेजः क्षमा धृतिः शोचमद्रोहोनातिमानिता // भवन्ति संपदं दैवीमभिजातस्य भारत // 3 // दम्भोदोऽभिमानश्च क्रोधः पारुप्यमेव च // अज्ञानं चाभिजातस्य पार्थसम्पदमामुरी // 4 // धारणाहेतुर्गविशेषः अतिमानआत्मन्यत्यन्तपूज्यत्वातिशयाध्यारोपः 'देवाश्च वा असुराश्चोभये प्राजापत्याः तं स्मृधिरे ततोसुराअतिमानेनैव कस्मिन्नु वयं जुड़वासोते स्वेष्वेवास्येषु जुव्हतश्वेरुस्तेतिमानेनैव पराबभूवुस्तस्मान्नातिमन्येत पराभवस्य ह्येतन्मुखं यरतिमानइति शतपथश्रुत्युक्तः क्रोधः स्वपरापकारप्रवृत्तिहेतुराभिज्वलनात्मकोन्तःकरणवृत्तिविशेषः पारप्यं प्रत्यक्षरूक्षवदनशीलत्वं चकारोनुक्तानां भावभूतानां चापलादिदोषाणां समुच्चयार्थः अज्ञानं कर्तव्याकर्तव्यादिविषयविवेकाभावः चशब्दोनुतानामभावभूतानामधल्यादिदोषाणां समुच्चयायः आसुरीमसुररमणेहतभूतां रजस्तमोमयीं संपदभशुभवासनासन्तति शरीरारम्भकाले पाप कर्मभिरभिव्यक्तमाभलस्य जातस्य कुपुरुषस्य दम्माद्याअज्ञानान्तादोषाएव भवन्ति न वभयाद्यागुणाइत्यर्थः हेपाथैथति संबोधयन्विशुद्धमानकत्वेन तदयोग्यत्वं सूचयति // 4 // अनयोः संपदोः फलविभागोभिधीयते यस्थ वर्णस्य | 2151525251525155154505662525 For Private and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. यस्याशुभस्य च या शिहिता सात्विकी फलाभिसन्धिरहिता क्रिया सा तस्य दैवी सम्पत् सा सन्त्रशुद्धिभगवद्भक्तिर्ज्ञानयोगस्थिलिपर्यन्नासती संसारबन्धनानिमोक्षाय कैवल्याय सपति अतः सैवोपादेया श्रेयोथिभिः या यस्य शाखनिषिक्षा फलामिसन्धिपूर्वा साहद्वारा च राजसी नामसी क्रिया तस्य सा सर्वान्यासुरी सम्पन् अतोराक्षस्यपि तदन्तभूतव सानिबन्धाय नियता संसारबन्धाय मता संमता शास्त्राणां तदनुसारिणां च अतः सा हेयैव श्रेयोऽथिाभरित्यर्थः तत्रैवं सत्य कथा संपदा युक्तइति | संदिहानमर्जुनमावासयति भगवान् माशुचः अहमासुर्यातमा युक्तइति शङ्कया शोकमनुतापं माकाशः दैवी संपदमाभलक्ष्य जातोति प्रागजिनकल्याणाभाविकल्याणश्च त्वमसि हेपाण्डव पाटपुत्रेवन्येवपि दैवी संपत्प्रसिद्धा किं पुनरवयीति भावः // 5 // दैवी सम्पद्विमोक्षाय निबन्धायापुरीता // माशु यः संपदं देवीमभिजातोसि पाण्डव // 5 // द्वौ भूतसो लोकेऽस्मिन्वआरएवच // देवोविस्तरशः प्रोक्तआसुरं पार्थ मे शृणु // 6 // ननु भवतु राक्षसी प्रकृतिरातुर्यामन्तर्भूता शास्त्रनिषिद्धक्रियोन्मुखत्वेन सामान्यात्कामोपभोगप्राधान्यप्राणिहिंसाप्राधान्याभ्या काचदेन व्यपदेशोपपसे: मानुषीतु प्रकृतिस्तनीया पृथगास्ति 'त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमचुर्देवामनुष्याअसुराइति / भ्रतेः अतः सापि हेयकोटाबुपादेयकोटौ वा बक्तव्येत्यत आह अस्मिल्लोके सर्वस्मिन्नपि संसारमार्गे दो द्विप्रकारावेव भूतसौ मनुष्यस! भवतः को तो दैवासुरश्च न तु राक्षसोमानुषोत्राधिकः सर्गोस्तीत्यर्थः योयदा मनुष्यः शास्त्रसंस्कारप्राबल्येन स्वभावसिद्धौ रागदपशवभिभृय धर्मपरायणोभवति सतदा देवः यदा तु स्वभावसिद्धरागद्वेषप्राबल्येन स्त्रास्त्रसंस्कारमभिभूयाधर्मपरायणोभवति सतदाऽमुरहान वैविध्योपपत्तेः न हि धर्माधर्माभ्यां नतीया कोटिरहित तथा च भूयते 'याह प्राजापत्यादेवाचासुराच For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsur Gyanmandir ततः कानीयसाएव देवाज्यायसाअसुराइतिः दमदानदयाविधिपरेनु वास्ये प्रयाः प्रजापत्याइत्यादौ दमदानदयारहितामनुष्या असुराएत्र सन्तः केनचित्साधर्मेण देवामनुष्याअनुराइत्युपचर्यन्तइति नाधिक्यावकाशः एकेनैव दइत्यक्षरेण प्रजापतिना दमरहितान्मनुष्यान्प्रति दभोपदेशः कुतः दानरहितान्प्रति दानोपदेशः दयारहितान्यनि दयोपदेशः नतु विजातीयाएव देवासुरमनुष्याइह विवक्षिताः मनुयाधिकारत्वाच्छास्त्रस्य तथा चान्नेउपसंहरति तदेतदेवेषा दैवी वागनुबदति स्तनायगुर्ददइति दाम्पत दयध्यमिति तदेतत्त्रयं शिक्षरमं दानं दयामिति तस्माद्राक्षसी मानुषीच प्रकृतिसर्यामेवान्तर्भवतीनि युक्तमुक्तं हौ भूनसर्गाविति तत्र देवोभृतसगामया त्वांप्रति विस्तरशोविस्तरप्रकारैः प्रोकः स्थितप्रज्ञलक्षणे द्वितीये भकिलक्षणे हादशे ज्ञान लक्षणे त्रयोदशे गुणातीतलक्षणे चतुर्दशे इह चाभ प्रवृत्ति च निवृत्तिं च जनान विदुरानुराः // नशौचं नापि चाचारोन सत्यं तेषु वियते // 7 // यामल्यादीना इदानीमामुरं भूतसर्ग मे मचनविस्तरशः प्रतिपाद्यमान वं शृणु हानार्थमवधारय सम्यक्तया ज्ञातस्य हि परिवर्जनं शक्यते कमिनि हे पार्थति संबंधसूचनेनानुपेक्षणीयतां दर्शयति // 6 // वर्जनीयामासुरी संपदं प्राणिविदोषणतया तानहमित्यतः प्राक्तनै दशान होकविणोति प्रवृत्ति प्रतिविषयं धर्म चकारातत्यतिपादक विधिवाक्यं च एवं निवृत्तिविषयमधर्म चकारातत्प्रतिपादकं निषेधवाक्यं च अतुरस्त्रमावाजनान जानन्ति अतस्तेन विविध शौचं नाप्याचारोमन्त्रादिभिरुतः न सत्यं च प्रियाहतयथार्थभाषणं विराने सत्यशौचयोराचारान्तर्भावेऽपि ब्राह्मणपरिव्राजकन्यायेन पृथगुपादानं अशौचाः आनाचाराः अनृतवादिनोह्यसुरामायापिनः प्रसिद्धाः // 7 // ननु धर्माधर्मयोः प्रवृत्तिनिवृत्तिविषययोः प्रतिपादकं वेदाख्यं प्रमाणमस्ति निर्दोष भगवदाज्ञारूपं सर्वलोकप्रसिद्ध नदुपजीवीनि च स्मृतिपुराणेनिहासादीनि सन्ति तत्कथं प्रवृनिनिवृत्तितप्रमाणाद्यज्ञानं ज्ञानेवा आज्ञोल्लानां शासितरी भगवतिसति कथं For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.भ. तदननुष्ठानेन शौचाचारादिरहितत्वं दुष्टानां शासितुर्भगवतोऽपि लोकवेदप्रसिद्धत्वादतआह सत्यमबाधिततात्पर्यविषयं तत्त्वावेदक वेदाख्य Relfअ.१६ प्रमाणं तदुपजिवि पुराणादि च नास्ति यत्र तदसत्यं वेदस्वरूपस्य प्रत्यक्षसिद्धत्वेपि तत्प्रामाण्यानभ्युपगमादिशिष्टाभावः अतएवं नास्ति धर्माधर्मरूपा प्रतिष्ठा व्यवस्थाहेतर्यस्य तदप्रतिष्टं तथा नास्ति शुभाशुभयोः कर्मणोः फलदातेश्वरोनियन्ता यस्य तदनीश्वरं ते आतुराजगदाहुः बलवत्पापमनियन्धाद्वेषस्य प्रामाण्यं ते नमन्यन्ते ततश्च नद्बोधितयोर्धर्माधर्मयोरीश्वरस्य चानगङ्गीकारायथेटाचरणेन ते पुरुषार्थभ्रष्टाइत्यर्थः शास्त्रकसमधिगम्यधर्माधर्मसहायेन प्रकृत्यधिष्ठात्रा परमेश्वरेण रहितं जगदिष्यतेचेत्कारणामा. वात्कथं तदुत्पत्तिरित्याशङ्कयाह अपरस्परसंभूतं कामप्रयुक्तयोस्त्रीपुंसयोरन्योन्यसंयोगात् संभूतं जगत्कामहैतुकं कामहेतुकमेव काम-| असत्यमप्रतिष्ठं ते जगंदाहुरनीश्वरम् // अपरस्परसंभूतं किमन्यत्कामहैतुकम् // 8 // एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पवुद्धयः॥प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥ 9 // | 1505861205:505252525251525152515250 हैतुकं कामातिरिक्तकारणशून्यं ननु धर्माद्यप्यस्ति कारणं नेत्याह किमन्यत् अन्यददृष्टं कारणं किमस्ति नास्त्येवेत्यर्थः अदृष्टाहुने कारेऽपि क्वचिद्गत्वा स्वभावे पर्यवसानात् स्वाभाविकमेव जगचित्र्यमस्तु दृष्टे संभवत्यदृष्टकल्पनानवकाशात् अतः कामएव प्राणिनां कारणं नान्यदष्टेश्वरादीत्याहुरिति लोकायतिकदृष्टिरियं // 8 // इयं दृष्टिः शास्त्रीयदृष्टिवदिष्टैवेत्याशङ्कयाह |एतां प्रागुक्तां लोकायतिकदृष्टिमवष्टभ्यालंव्य नष्टात्मानोभ्रटपरलोकसाधनाः अल्पबुद्धयोदृष्टमात्रीहेशप्रवृत्तमतयः उपकर्माणोहित्राः अहिताः शत्रयोजगतः प्राणिजातस्य क्षयाय व्याघ्रसपादिरूपेण प्रभवन्ति उत्पद्यन्ने तस्मादियं दृष्टिरत्यन्ताधोगतिहेततया सर्वात्मना श्रेयोथमिरेवहेयवेत्यर्थः // 9 // ते च यदा केनचित्कर्मणा मनुष्ययोनिमापद्यन्ते तदाह For Private and Personal Use Only
Page #331
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir काम तत्तदृष्टविषयाभिलाषं दुःरै पुरथितुमशक्यं दम्भेनाधानिकत्वेऽपि धार्मिकत्व यापनेन मानेन अध्यत्वेऽपि पूज्यत्वख्यापनेन |मदेन उत्कर्षरहित्येप्युत्कर्षविशेषाध्यारोपेण महदवधारणाहेनुनान्विताः असत्याहान् अशुभनिधयान् अनेन मन्त्रेणे मां देवतामाराध्य | कामिनीनामाकर्षणं कारयामः अनेन मन्त्रेणेमां देवतामाराध्य महानिधीन्लाधायेपानइत्यादिदुराप रूपान् महादविकात् गृहीत्वा न तु शास्त्रात् अशुचित्रताः अशुचीनि इमशानादिदेशोच्छिटस्पायस्थाय शौच तापेक्षाणि वामागायुपदिष्टानि तानि येषां तेऽशुवित्रताः प्रवर्तन्ते यत्र कत्राप्यवैदिके दृष्टफले क्षुद्रदेवताराधनादावितिशेषः एतादृशाः पतन्ति नरकेऽशुचारित्यपिनेणान्वयः // 10 // | कामाश्रित्य दुष्पूरं दम्भमानमदान्विताः // मोहादृहीत्वाऽसयाहान्प्रवर्तन्तेऽशुचित्र ताः // 10 // चिन्तामपरिमेयां च प्रलयांन्तामपाश्रिताः // कामोपभोगपरमाएतावदिति निश्चिताः॥११॥ titv नानेत्र पशिनाटि चिन्तामात्नीययोगक्षेमौपायालोचनामिका अपरिमेयां अपरिमेयाविषयत्वात् पारमातमशक्यां प्रलयोमरणमेवान्तोषस्यास्तां प्रलयांतां यावज्जीवमनुवर्तमानामिनि यावत् न केवलमशुचिताः प्रवर्तन्ने किं वेतादृशीं चिन्तां चोपाश्रिताइति सम्बयार्थश्वकारः सदानन्तचिन्तापराअपि न कंदाचिस्पारलौतिकचिन्तायुताः किंतु कामोपभोगपरमाः काम्यन्तइति कामः वृष्टाः शब्दादयोविषयास्तदुपभोगएव परमः पुरुषार्थोन धर्मादियैषां ते तथा पारलौकिमुत्तमं सुखं कुतोन कामयन्ने तबाह एतावदृष्टमेव सुखं नान्यदेतच्छरीरवियोगे भोग्यं सुखमस्ति एतत्कायातिरिक्तस्य भोक्तरभावादिति निश्चिताः एवं निश्चयवन्तः तथा च बार्हस्पत्यं सूत्रं 'चैतन्यविशिष्टः कायः पुरुषः कामएकः पुरुषार्थ इति च // 11 // तईदृशाअसुराः अशक्योपायावि For Private and Personal Use Only
Page #332
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. पयाअनवगतोपायार्थविषयात्र प्रार्थनाआशास्ताव पाशाइव बन्धनहेगुवान पाशास्तेषां शतैः समूहद्धाइव श्रेयसः प्रच्याव्येतस्ततआकृप्य नीयमानाः कानबोधौ परमापनमाश्रयायेषां ते कामक्रोधपरायणाः स्त्रीव्यतिकराभिलारपरानिटाभिलाषाभ्यां सदा परिग्रहीताइति यावत् ईते की चेष्टन्ते कामभोगार्थ न धर्मार्थ अन्यायेन परस्वहरणादिना अर्थसञ्चयान् धनराशीन् सञ्चयानिति बहुवचनेन धनप्रानावी व तणानुनर्षिपवणानि वर्धमान नष्णात्वरूपोलोभोदर्शितः // 12 // नेपामीही धनप्यानुर्ति मनोराज्यकथनेन विवणोति इदं धनं अतहदानीमनेनोपायन मया लब्धं इदं तदन्यत् मनोरथं मनस्मुष्टिकरं शीत्रमेव प्राप्स्ये इदं पुरैव सञ्चितं मन 152515251525152515 आशयाशशतवाः कामक्रोधपरायणाः // ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् // 12 // इदमयनया लब्यमिमं प्राप्स्ये मनोरथम् // इदमस्तीदमापि मे अविष्यात पुनधनम् // 13 // अलौ लया हतः शत्रुहनिष्ये चापरानपि // ईश्वरोऽहम भोगी सिहो. हं बलवान्त सुखी // 14 // गृहेऽस्ति इदमपि बहुतरं भविष्यत्यागामिनि संवरलरे पुनर्धनं एवं धनष्णाकुलाः पतन्ति नरके शुचारित्यभिमेणान्वयः॥१३॥ एवं लोभ प्रपञ्च्य तवभिप्रायकथनेनैव तेषां क्रोधं प्रपंचयाने असो देवदत्तनामा मया हतः परनिर्जयः अतइदानीमनायासने हनिष्ये च हनिष्यामि अपरान् सर्वानपि शत्रुन न कोपि मत्सकाशाज्जीविष्यतीत्यपरोऽर्थः नकारान्न केवल हमिष्यामि तान किं तु तेषां दारधनाकपि गरीयानील्यभिप्रायः कालवैतादर्श सामथ्र्य बत्तुल्पानां सतापितानां शवणां संभवाहित्याआह इधरोहं। न केवल मानुषोयेन गतुल्योऽधिकोवा कथित् स्थात् किमेते करिष्यान्त वराहाः सर्वथा नासि मसुल्यः कश्चिदित्यनेनाभिप्रायेण ईश्वरवं विवनि यस्मादहं भोगी सभोगकिरणैरुपेतः सिद्धोई पुत्रभृत्यादिभिः सहायः सम्पत्रः स्वतोषि बलबानत्योजस्त्री For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सुखी सर्वथा निरोगः // 14 // ननु धनेन कुलेन वा कश्चित्वचुल्यः स्यादित्यत आह आयोधनी अभिजनवान् |कलीनोप्यहमेवाहिल अतः कोऽन्योऽस्ति सदृशोमया न कोपीत्यर्थः योगेन दानेन षा कश्चित्तुल्यः स्यादित्यताह यक्ष्ये योगिनाप्यन्यानभिभविष्यामि दास्यामि धनं स्लावकेभ्योनटादिभ्यश्च ततश्च मोदिये मोई हर्ष लप्स्ये नक्यादभिः सहेत्येवमज्ञानेनाविवकेन विमाहताः विविध मोह भ्रमपरंपरां प्रापिताः // 15 // उक्तमकारैरने कैचिस्तत्तदुष्टसंकल्पैविविध भ्रान्ताः यतोमोहजालसमा ताः मोहोहिताडितवस्तुविवेकासामर्थं तदेव जालमावरणात्मकत्वेन बन्धहेतुत्वात् तेन सम्यगावताः सर्वतोवेष्टिताः आढ्योभिजनवानस्मि कोऽन्योऽस्ति सदृशोमया // यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः // 15 // अनेकचित्तविभ्रान्तामोहजालसमावृताः॥ प्रसक्ताः कामभोगे पतन्ति नरकेऽशुचौ // 16 // आत्मसंभावितास्तब्धाधनमानमदान्विताः // यजन्ते नामयज्ञैस्ते दोनाविधिपूर्वकम् / / 17 // मत्स्याइव सूत्रमयेन जालेन परवशीकृताइत्यर्थः अतएव स्वानिष्टसाधनेष्वपि काममोगा प्रसचाः सर्वथा तदेकपराः पतिक्षणमुपचीयमान कल्मपाः पतन्ति नरके वैतरण्यादौ अशुचौ विण्त्रोष्मादिपुणे // 16 // ननु नेपामपि केषांचिदैदिके क।णि यागदानादौ प्रतिदर्शनादयुक्तं नरके पतनानी नेत्याह सर्वागविशिष्टापयामेत्यात्मने। संभाषिताः पूज्यनां प्रापितान तु साधुभिः कधिन स्तब्चाअननाः योधनमानमहान्विताः धननिमित्तोयोनानात्माी पुज्यत्वातिशयान्यासः तनिमित्तश्च योमदः परस्मिन् गुर्वादावन्यपूज्यवाभिमानला पामन्भिारो नामयज्ञैनीममात्रय जेन नाचिनक्षितः सोयाजोत्यादिनाममात्रसंपाद कैवीर For Private and Personal Use Only
Page #334
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१६ // 168 // यज्ञैरविधिपूर्वक विहिताङ्गतिकर्तव्यताराहितैर्दभेन धर्मध्वाजतया न तु श्रद्धया यजन्ने अतस्तत्फलभाजोन भवन्तीत्यर्थः // 17 // यत्ये दास्यामीत्यादेिसङ्कल्पेन दम्भार कारादिप्रधानेन प्रवृत्तानामासुराणां बदिरगसाधनमपि यागदानादिकं कर्म न सिध्यति अन्तरगसाधनं तु ज्ञानवैराग्यभगवद्भजनादि तेषां दुरापास्तमेवेत्याह अहमाभिमानरूपोयोऽहकारः ससर्वसाधारण:एतैरारोपितैर्गुणैरात्मनोमहत्वाभिमानमहंकारं तथा वलं परपरिभवनिमित्तं शरीरगतसामर्थ्यविशेष टप परावधारणारूपं गुरुनृपाद्यतिक्रमकारणं चित्तदोषविशेष काममिष्टाविषयाभिला| क्रोधमनिष्टविद्वेषं चकारात्परगुणासहिष्णुस्वरूपं मात्सर्य एवमन्यांश्च महतोदोषानसंश्रिताः एतादृशाअपि पतितास्तवभक्त्या पूनाः सन्तोनरके | न पतिष्यतीति चेन्नत्याह मानीश्वरं भगवनं आत्मपरदेहेषु आत्मनां तेषामासुराणां परेषां च तत्पुत्रभार्यादीनां देहेषु प्रेमास्पढेषु तत्तत् बु-1 धिकर्मसाक्षितया सन्नमतिप्रेमास्पदमपि दुर्दैवपरिपाकात् प्रद्विषन्तः ईश्वरस्य मम शासनं श्रुतिरूपं तदुक्तार्थानुष्ठानपराखतयातदति titte555555 26tR555515150th अहङ्कारं वलं दर्ष कामं कोधं च संश्रिताः॥ मामात्मपरेहेषु प्रद्विषन्तोभ्यसूयकाः॥१८॥ | वर्तनं मे प्रवेषस्तं कुर्वन्तः नपाद्याज्ञानलंघनमेव हि तत्पद्वेषइति प्रसिद्धं लोके नतु गुर्वादयः कथं तान्नानुशासति तबाह अभ्यसूयकाः गुर्वादीनां वैदिकमार्गस्थानां कारुण्यादिगुणेषु प्रतारणादिदोषारोपकाः अतस्ते सर्वसाधनशून्यानरकएव पतन्तीत्यर्थः मामात्मपरदेहेब्धि. त्यस्यापरा व्याख्या स्वदेहे परदेहेषु च चिदंशेन स्थितं मां प्रद्विषन्तोयजन्ते दम्भयज्ञेषु श्रद्धायाः अभावातीक्षादिनात्मनोवथैव पीडाभवति तथा पाश्चादीनामप्यावधिना हिंसया चैतन्यद्रोहमात्रमवशिष्यतइति अपरा व्याख्या आत्मदेहे जीवानाविटे भगवहीलाविग्रहे वासुदेवादिसमाख्ये मनुष्यत्वादिभ्रनान्नां प्रदिपन्तः तथा परदेहेषु भक्तदेहेषु प्रहादादिसमाख्येषु सर्वदाऽविर्भत मां प्रद्विषन्तइति यो-I जना उक्तं हि नवमे 'अवजानन्ति मां महामानुषीं तनुमाश्रितं परं भावमजातन्तोमम भतमहेश्वरं मोघाशामोधकर्माणोमोवज्ञानाविचेतसः राक्षसी माडरीं चैव प्रकृति मोहनीं श्रिताहति / अव्यकं व्याकमापनं मन्यन्ते मामबुद्धयइति। चान्यत्र तथा च भजनीयधान भक्त्या पूतता तेषां संभवतीत्यर्थः // 18 // तेषां वत्कृपया कदाचिनिस्तारः स्यादिति नेत्याह तान् सन्मार्गप्रतिपक्षमतान् // 168 For Private and Personal Use Only
Page #335
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 516t0525 0 5251526 हन: साइन मां च रान हिंसापरान् अशोनराधमान् अनिनिन्दितान् अजस्रं सन्ततमशुभान् अशुभकर्मकारिणः | अहं सर्वकमफलदातेश्वरः संसारेष्वेव नरकसंसरणमार्गेषु क्षिपाम पातयामि नरकगतांव आसुरीष्वव अतिकूरासु व्यावसादि योनिषु तत्तत्कर्मवासनानुसारेण क्षिपामीत्यनुषज्यते एतादृशेषु द्रोहिषु नास्ति ममेश्वरस्य कृपेत्यर्थः तथा च श्रुतिः अथ कपू| यचरणाः अभ्याशेर कपयां योनिमापोरन् श्वयोनि वा शूकरयोनि वा चण्डालयोन वेति कपूयचरणाः कुत्सितकर्माणः अभ्याशेह शीघ्रमेव कपूयां कुच्छितां योनिमापद्यन्तइति श्रुतेरर्थः अतएव पूर्वपूर्वकर्मानुसारित्वानेश्वरस्य वैषम्यं नैर्घण्यं वा तथा च पारमर्ष सूत्र 'वैषम्यनैपये न सापेक्षत्वात्तथा हि' दर्शयतीति एवं च पापकर्माण्येव तेषां कारयति भगवान् तेषु तद्वीजसत्त्वात् कारुणिकस्वेऽपि तानि न शायति तन्नाशकपुण्यापचयाभावात् पुण्योपचयं न कारयति तेषामयोग्यत्वात् न हीश्वरः पाषाणेषु यवाङ्करान् // तानहं द्विषतः कृरान्त्संसारेषु नराधमान् // क्षिपाम्यजस्रमशुभानामुरीष्वेवयोनिषु // 19 // आसुरीं योनिमापनामूढाजन्मनि जन्मनि // मामप्राप्यैव कौन्तेय ततोयान्त्यधमा गतिम् // 20 // करोति ईश्वरत्वादयोग्यस्यापि योग्यता संपादयितुं शक्नोतीति चेत् शक्नोत्येव सत्यसङ्कल्पस्वात् यदि साल्पयेत् न तु संकल्प-1 | यति आज्ञालहिषु स्वभक्तद्रोहिषु दुरात्मस्वप्रसन्नत्वात् अतएव श्रूयते 'एपोत्र साधुकर्मकारयति तं यमुनिनीपते एषउएव साधुकर्म कारयति तं यमुनिनीषते एषउएवासाधकर्मकारयति तं यमधोनिनीयत इति। येषु प्रसादकारणमस्त्याज्ञापालनादि तेषु प्रसीदति येषु तु | तबै परीत्यं तेषु न प्रसीदति सतिकारणे कार्य कारणाभावे कार्याभावइति किमत्र वैषम्यं 'परातु तछूनेरिति न्यायाच अन्ततोगत्वा किञ्चिद्वैषम्यापादने माहामायत्वाददोषः // 19 // ननु तेषामपि क्रमेण बहुनां जन्मनामन्ते श्रेयोभविष्यति नेत्याह ये कदाचिदासुरी योनिमापन्नास्ते जन्मान जन्मान प्रतिजन्मनि महास्तमोबहुलत्वेनाविवकि नरततस्तस्मादपि यान्त्यधमा गति निकृष्टतमा गतिं मामप्राप्येति न मत्पापी काचिदाशद्वाप्यस्ति अनोमदुपदिष्टं वेदमार्गमप्राप्येत्यर्थः एवकारस्तिर्यस्थावरादिषु वेदमार्गप्रामित्वरूपायोग्यतां दर्श 5155155151 152515251525152515251551 For Private and Personal Use Only
Page #336
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. यनि नान्यनगतमीबहुलनेन वेदमार्गाप्रामिस्वरूपायोग्याः भूत्वा पूर्वपूर्वनिकृष्टयोनितोनिकटतमामधमा योनिमुत्तरोत्तरं गच्छन्तीत्यर्थः हे कोनोयोन निजतंबन्धकथन सानोनितीनहाने सूवयाते यस्माडेका आसुरों योनिमापनानाना मुत्रोचरं निकृष्टत रनिकृष्टतमयोनिलाभोन तु तत्पनी कारसामर्थ्यमत्यातमोबडुलत्वात् तस्मायाषन्मनुष्यदेह लाभोस्ति तावन्महताऽपि प्रयत्नेनातुर्याः संपदः परमकष्टतमायाः परिहाराय वसा यथाशक्ति दैवी संपदनुठेया अयोधिभिरन्यथा तिर्यगादिदेहमानौ साधनानुठानायोग्यत्वान्न कदापि निस्तारोती महत् सङ्कटमापद्यतेति समुदायार्थः तदुक्तं 'इहैव नरकव्याधेश्चिकित्सा न करोति यः गत्या निरोषधं स्थानं सरजः किं करियते // 20 // नम्बासुरी संपदनामेदवती कथं पुरुषायुषे गापि परिहतुं शक्यते // त्रिविधं नरकस्य द्वारं नाशनमात्मनः // क.मः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् // 21 // एतैविमुक्तः कौन्तेय तमोहास्त्रिभिर्नरः // आचरत्यात्मनः श्रेयस्ततोयांति परां गतिम् // 22 // त्याशय तां सङ्क्षिप्याह इदं त्रिविधं त्रिप्रकारं नरकस्य प्राप्तो दारं साधनं सर्वस्याआसुरीर्याः संपदोमूलभूतं आत्मनोनाशनं सर्वपुरुषार्थायोग्यतासंपादनेनात्यन्ताधमयोनिप्रापकं किंतदित्यनआइ कामोधस्तथा लोभइति प्राग्व्याख्यातं यस्मादतत्त्रयमेव सर्वानर्थमलं तस्मादेतत्त्रयं त्यजेत् एत अयत्यागेनैव सर्वाच्याउरीसंपत्यका भवति एतत्त्रयत्यागच उत्पन्नस्य विवेकेन कार्यप्रतिबन्धः ततः परं चानुत्पत्तिरिति वृधव्यं // 20 // एतत्वयं त्यजतः किं स्थाशित तबाह एतैः कामक्रोधलोमैत्रिमितमोहारैर्नरफसाधनौमु कोविरहितः परपआचरत्यात्मनः अयोयद्वितं वेदवोधिों कोनोय पूर्वहि कामादिप्रतिबद्धः श्रेयोनाचरति येन पुरुषार्थः सिद्धेत् अश्रेयशाचरति येन निरपानः स्यान अधुना दलतिवन्धरहितासनश्रेयोनावने श्रेयथावरत तनऐहिक सुखमनुभूय सम्यग्धीदारा याति For Private and Personal Use Only
Page #337
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 2 परां गतिं मोसं // 22 // यस्मादधेयोनाचरणस्य श्रेयआचरणस्य च शास्त्र मेव निमित तयोः शास्त्रैकगम्यत्वात् तस्मात शिष्यतेऽनुशिष्यतेऽपूष्बिोध्यतेऽनेनेति शास्त्र वेदः तदुपजीविस्मृतिपुराणादि च तत्संबन्धि विधिलिङमादेशन्दः कुर्यात्र कुर्याहित्ये प्रवर्तनानिवर्तनालकः कर्नव्याकर्तव्यज्ञानहेतविधिनिषेधाख्यतं शाजा विधिनिोधागिरि कनापि ब्रह्मप्रतिपादक शास्त्रमस्तीति सूथिन विधिशब्दः उत्सृज्य अश्रद्धया परित्यज्य कानकारतः स्वेच्छामात्रेण वर्तते मितिमारी नाचरति निषिदुमप्याचरनि यः संसिद्धि पुरुषार्थनानियोग्यामन्तःकरणशुद्ध कर्माणि कुर्वन्ना नानोतिन सुख नरिक नाम परां प्रकटां गतिं सर्ग मोक्ष वा // 23 // यस्मादेवं यस्माच्याखावमुखतया कामाधीनावृत्तिरोडेकपारविकसर्वपुरुषार्थायोग्या नस्माने तव श्रेयोऽर्थिनः कार्या यः शास्त्रविधि नुतनुज्य वर्तते कामकारतः // न ससिद्धिमवाप्नोति न सुखं न परां गतिम् // 23 // तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ // ज्ञात्वाशास्त्राविधानोक्तं कर्म कर्तुनिहाहसि // 24 // इति श्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु. नसंवादे देवासुरसंपविभागयोगोनामपोडशोऽध्यायः // 16 // कार्यव्यवस्थिती कि कार्य किमकार्यमिति विषये शास्त्वं वेदतदुपजीविरुतिपुराणादिकमेव बोधक प्रमाणं नान्यत् स्वोत्प्रेक्षाबुद्धवाक्या. दीत्यभिायः एवं च इदं कमाधिकारभूमौ शाखविधानेन कुर्यान कुर्यादित्येवापतनानिवर्तनारूण पैदिकाल गगादेपदेनोक्तं कर्म वि. हिनं प्रतिषिद्धं च ज्ञात्या निरिद्धं वर्जयन पिहितं क्षत्रियस्य युद्धादिकर्म संक महाँले सत्त्वशुद्धिपर्यन्तमित्यर्थः तदेवमास्मन्नध्याय सर्वरयाआतुर्याः संपदोगलभतान्त्सश्रियःप्रापकान्त्सर्वश्रेयःपातबन्धकान्महादोषान् कामक्रोधलोभानपहाय श्रेयोऽर्थिना प्रधानतया शास्त्रवणेन तपदिष्टार्थानानपरेण भवितव्यमिति संपट्यविभागप्रदर्शन मुखेन निर्धारितम् // 24 // इतिश्रीमत्परमहंसपरिव्राजकाचार्य विश्वेश्वरसरस्वतीभीपाइशिनमधुन्दनसरस्वतीविरचितायां श्रीभगदातागूढार्थदीपिकायां दैवासुरसंपविभागयोगोनामषोडशोऽध्याय:॥१६॥ 152525152515251525152515 For Private and Personal Use Only
Page #338
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 5ะระ รังระวัง // श्रीकृष्णाय गीना मजदुहे नमः॥ द्विविधाः कर्मानुष्टातारोभवनि कावेच्छाननिधि ज्ञात्वाप्यश्रद्वषा तनुसज्य कामकार मात्रेण यत्किञ्चिदनुतिष्ठन्ति ते सर्वपुरुषार्थीयोग्यत्वादसुराः केचित्तु शास्त्रावधि ज्ञात्वा अद्धधानतया तदनुसारेणैव निषिद्धं वर्जयन्तो विहितमनुनिष्ठन्ति ने सर्वपुरुषवार्य योग्यत्वाइवाइति पूर्वाध्यायाने सिद्धे येनु शास्त्रीय विधिमालस्यादिवशादुपेत्य अधानतयैव वृद्धव्यवहारमात्रेण निषिद्ध वर्जयन्तोधिहितमनुतिष्ठन्ति ते शास्त्रीयविध्युपेक्षालक्ष गेनासुरसाधर्म्य ग श्रद्धापूर्व कानुष्ठानलक्षणेन च देवसाधयेगान्विताः किमसुरेवतर्भवंतु किं वा देवेष्वित्युभयधर्मदर्शनादककोटिनिधायकादर्शनाच सन्दिहानोऽर्जुबान ये पूर्वाध्याये न निर्णीताः न देववच्छास्त्रानुसारिणः किंतु शास्त्रविधि श्रुतिस्मनिचोदनामुत्सृज्य आलस्यादिवशादनादृत्य नासुरवढाधानाः किं तु वृद्धव्यवहारानुसारेण श्रद्धयान्विताय जने देवपूजादिकं कुर्वन्ति तेषां तु शास्त्रविभ्युपेक्षाश्रद्धाभ्यां पूर्वनिश्चितदेवासुरविलक्षणानां | // अर्जुनउवाच // ये शास्त्रविधिमृत्तृज्य यजन्ते श्रद्रयान्विताः॥ तेषां निष्ठातु का कृष्ण सत्त्वमाहोरजस्तमः // 1 // श्रीभगवानुवाच // त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा // साविकी राजसी चैव तामसी चेति तां गण // 2 // , วงระวังวัง ชา निष्क्षा का कीदृशी तेषां शास्वविध्यनपेक्षा श्रद्धापर्विका च सा यजनादिक्रियाव्यवस्थितिः हेकृष्ण भक्ताकर्षण किं सात्त्विकी ||53 तथा साते सात्विकत्वात्ते देवाः अहोइति पक्षान्तरे किं रजस्तमः राजसी नामसी च तथा सति राजसतामसवारसुरास्ते सत्त्वमित्येका कोटिः रजस्तमहत्यपरा कोटिरिति विभागज्ञापनायाहोशब्दः // 1 // ये शास्त्रनिधिमुत्सृज्य अद्वया यजन्ते ते श्रद्धाभेदा द्भिद्यन्ते तत्र ये सात्त्विक्या श्रद्धयान्वितासे देवाः शाखाकसाधने धिनियले तत्फलेन च युज्यन्ते येन राजस्या तामस्या च श्रद्ध| यान्वितास्तेऽसुरान शास्त्रायसाधने ऽधिक्रियन्ते न वा तत्फलेन युज्यन्तइति विव कर्नाजुनस्य सन्देहमपनि नीवुः श्रद्धाभेदं यथाश्रद्धयान्विताः शास्त्रविधिमत्सृज्य यजन्ते सा देहिनां स्वभावजा जन्मान्तरकोष्माधर्मादिशुभाशुभ सकारइदानींतनजन्मारम्भकः स्त्रभावः सत्रिविधः सात्त्विकोराजसस्तामसवेति तेन जनिता श्रद्धा त्रिविधा भगति सात्विकी राजती तानसी च कारणा วะรัง For Private and Personal Use Only
Page #339
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org गी. म. नुरूपत्वाकायस्य या त्याराधे जन्मनि शाखसंस्कारमात्रजा विषां सा कारणेकरूपबादकरूपा साविक्येव न राजसी तामसी ची प्रथमच कारार्थः शास्त्रानरपेक्षा प्राणिमात्रसाधारणी स्वभावजा सैव स्वभाववैविध्यातिविधेत्येवकारार्थः उक्तविधात्रयसबुच यायश्वरमश्वकारः यतः प्राग्भवीयवासनाख्यत्वभावस्थाभिभावकं शास्त्रीय विकविज्ञान मनाइनशास्त्राणां देहिनां नास्ति अनस्तेषां स्वभावशास्त्रिया भवन्तीं तां श्रद्धां दाग श्रधा च देवासुरभा स्पयवावधारयेत्यर्थः // 2 // प्राग्भपीयान्तःकरणगतवासनारूपनिमित्त कारण बाण श्रद्धाविञ्चमुक्त्वा तद्पादान कारणान्तःकरण त्रिपेगापि तत्वविध्यतार सवं प्रकाश शाल-INवात्सत्त्वपधानत्रिगुणापञ्चीकृतपञ्चमहाभप्रारब्धमन्तःकरणं तच्च काचेद्रि कप त्वमेव यथा देवानां कचिद्रजलाभिभूतसत्त्वं यथा यक्षादीनां कवित्तमसाभिभूतसत्वं यथा प्रेत सादीनां मनुष्याणां तु प्रायेम व्यानिश तब श.सोपविवेकज्ञानेनो इनसत्त्वं रज. // सत्वानुरूपा सर्वस्य अहा भवति भारत // श्रद्धामयोऽयं पुरुषोयोयच्छ्रहः सएव ] सः // 3 // यजन्ते सात्त्विकादेवान् यक्षरक्षांसि राजमाः // प्रेतान् भृतगणांश्चान्ये यजन्ते ताममाजनाः // 1 // स्तमसी अभिभूय कियते शास्त्रीयविवेकविज्ञान शुन्यस्य तु सर्वस्य प्राणिजातस्य सत्कनुरूपा श्रद्धा सत्त्ववत्रियानिवित्रा भवति सवप्रधानेन्नःकरणे सावित्री रजनधाने तस्मिन् राजही तन प्रमानेर तस्मितामसीति भारा महाकुलासा ज्ञानविरोति वा शुद्धसात्त्विकर होतात यखया पट नेषां निष्टा की बोतरं गण अयं दाबीवज्ञानशून्यः कर्माविका पुष्पः त्रिगुणान्तः। करगरिण्डितः श्रद्धामयः प्रागर्थे गास्मिन श्रद्धा प्रस्तुती नवरत वचन मयट अजमयोपज्ञानियन अतो पोवादः या साविकी राजसी || नानसी वा अदा यस्य सव श्रद्धानुरूपस्य सः सात्विकोराजसस्तामसोत्रा अद्धयर निष्ठा व्याख्यानेत्यभिप्रायः // 3 // श्रद्धा ज्ञान सती निष्ठां ज्ञापयिष्यति केनोपायेन सा ज्ञायतामित्यपेक्षिने देवपूजादिकार्यलिङ्गेनानुमेयेत्याह जनाः शास्त्रीयविवेकहीनाः साये स्वाभाविक्या अजया देवान् रुद्रादीन साथिकान यजन्ले नेऽन्ये सात्विकाशयाः येत्र यक्षान कुवेरादीन रक्षासि च गक्षसान् नि-12 For Private and Personal Use Only
Page #340
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 615552255 निषभूतीन राजसान् यजन्तेऽन्ये राजसाज्ञयाः ये च प्रेतान् विपादयः स्वधर्मात्पच्यहिपाता वायवीयं देहमापनाः उल्कामुखकटपून नाइसंज्ञाः प्रेगाभवनीति मनु कान् पिशाचविशेषान् वा भूतगणांश्च सतमानकादींश्च तामसान् ये यजन्ले तेऽन्ये तामसाज्ञेयाः अन्य इति पदं विष्वपि लक्षग्योतनाव संबद्धयते / / 4 // एवमनात शास्त्राणां सवानिनिष्ठा कार्यतीनिर्णीता नत्र केचिद्राजसतामसाअपि प्राग्भधीय पुण्यपरिपाकासात्त्विकाभूत्वा शास्त्रीयसाधने अधिक्रियन्ते ये तु दुराग्रहेण देवपरिपाकमानर्जनसङ्गादिदोषेण च राजसतामसतां न मुञ्चन्ति ते शास्त्रीयमार्गाष्टाअसन्मार्गानुसरणेनेह लोके परत्र च दुःखभागिनएवेत्याह दाभ्यां अशास्त्रविहितं शाखेण वेदेन प्रत्यक्षेणानामतेन वा न विहितं अशास्त्रेण बुद्धयाद्यागमेन बोधित वा घारं परस्यात्मनः पीडाकरं तपस्तप्तशिलारोडणादि तप्यन्ते कुर्वन्ति ये जनाः दम्भोधार्मिकत्वख्यापनं अहङ्कारोऽहमेव श्रेष्ठइति ॥अशास्त्रविहितं घोरं तप्यन्ते ये तपोजनाः॥ दम्भाहकारसंयुक्ताः कामरागवलान्विताः॥५॥ कर्वयन्तः शरीरत्वं भूतग्राममचेतसः // मां चैवान्तः शरीरस्थं तान् विड्यासुरनिश्चयान् / 6 // दुरभिमानः ताभ्यां सम्यग्युक्ताः योगस्य सम्यक्त्वमनायासेन बियोगजननासामर्थ्य कामे काम्यमानविषये योरागस्तनिमित्तं बलमत्युग्रदुःखसहनसामर्थ्यं तेनान्विताः कामोविषयेऽमिलापः रागः सदानदभिनिविष्टवरूपोभियङ्गः बलमवश्य| मिद साधाय न्यामात्यायाः तैरन्धिताइति वा अतएव बलबदुःखदर्शीप्यनिवर्तमानाः कर्षयन्तः कृषी कुर्वन्नोथोपवासादिना शरीरस्थ मनग्राम देहेन्द्रिय सजानाकारेण परिणतं पृथिव्यादिभनसमुदायं अचेतसोविवेकशून्याः मां चान्तःशरीरस्थं भोक्तरूपेण स्थितं भोग्यस्य शारीरस्य कृषी करगेन कृषी कुर्वन्तएव मामन्तयामित्वेन शरीरान्तःस्थिां बुद्धित मृत्तिसाक्षीभूतमीश्वरमाजालङ्घनेन कर्षयन्तइति | वा तानैहिकसभोगविमुखान् परत्र चाधमगतिभागिनः सत्यार्थभ्रधानासुरनिश्चयान् आयुरोपितरूपोवेदार्थविरोधिनिश्चयोनयेषां तान् मनुष्यस्वेन प्रतीयमानानप्यसुरकार्यकारिलारसुगन्धिद्धि जानीहि परिहरगाय निश्चयस्यारत्वातर्विकाणां सर्वासामन्तः | करणवत्तीला नासुरत्वं अनुरवजानिरदिनानां च मनुष्याणां कर्मणैवासुरवातानपुरान्धिद्धीनि साक्षासोकामिनि च दृष्टव्यं // 5 // 6 // 1272525 For Private and Personal Use Only
Page #341
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.११ // 12 // ये साचिकास्ते देवायेनु राजतास्तामसाथ ते विपर्यस्तत्वाइसुराइति स्थिते सात्विकानामादानाय राजसतामसानां हानाय चाहार-1 यज्ञतपोदानानां त्रैविध्यमाह न केवलं अद्वैव त्रिविधा आहारोऽपि सर्वस्य प्रियास्त्रविधएव भवति सर्वस्य त्रिगुणात्मकत्वेन चतुर्थ्याविधायाः असंभवात् यथा दृष्टार्थः आहारखिविधस्तथा यज्ञतपोदानान्यदृष्टान्यपि विविधानि तत्र यजं व्याख्यास्यामोद्रव्यं दे-1 वतात्यागइति कल्पकारेवतोद्देशेन द्रव्यत्यागोयज्ञइति निरुतः सच यजति नाजुहोति नच चोदितत्वेन यागोहोमथेति द्विविधः उत्तिठद्धोमावषट्कारप्रयोगान्तायाज्यापुरोनुवाक्यावन्तो यजतयः उपविष्टहोमा. स्वाहाकारप्रयोगान्तायाज्यापुरोनुवाक्यारहिताः जुहोतयइति कल्पकारैर्व्याख्यातायज्ञशब्देनोक्तः तपः कायेन्द्रियशोषणं कृच्चान्द्रायणादि दानं | | // अहारस्त्वपि सर्वस्य त्रिविधोभवति प्रिय // यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु | // 7 // आयुः सत्त्ववलारोग्यमुखप्रीतिविवर्धनाः // रस्थाः स्निग्धाः स्थिराडद्याआहाराः सात्त्विकाप्रियाः॥८॥ | परस्वत्वापत्तिफलकः स्त्रस्क्त्वत्यागः तेषामानारयज्ञतपादानानां सात्त्विकराजसतामसभेदं मया व्याख्यायमानमिमं | शगु // 7 // आहारयज्ञतपोदानानां भेदः पञ्चदशाभाख्यायते तत्राहारभेदस्त्रिभिः आयुश्विर जीवनं सत्त्वं वित्तधैर्य बलवति दाखेपि निर्विकारत्वापादक बल शरीरसामर्थ्य स्वोचिते कार्य अमाभावप्रयोजक आरोग्य ध्याध्यभावः भोजनानन्तराल्हादस्ततिः। प्रीति जन कालेज्नभिनवराहित्यभिच्छोत्कण्ठयं तेषां विवर्धनाः विशेषेण वृद्धिदेतवः रस्याः आस्त्रायाः मधुररसप्रधानाः स्निग्धाः सहजनागनुकेन वा नेहेन युकाः स्थिराः रसायं शेन शरीरे चिरकालस्थायिनः स्याः वृदयंगताः दुर्गन्धाशुचित्वादिष्टादृष्टदोषशून्याः आहारावय॑चोप्यलेद्यपेयाः साविकानां प्रियाः एतैलिझैः सात्विकाज्ञेयाः सात्विकत्वमाभिलपद्भिश्चैतआदयाइ ระวังวะ For Private and Personal Use Only
Page #342
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यर्थः // 8 // अतिशमः कटादिशु सनस्वी योजनीयः कटुस्तिकः कटुरसस्यतीक्ष्णशब्देनोकत्वात् तत्रातिकटर्निम्बादिः |अत्यम्लातिलवणात्युष्णाः प्रसिद्धाः अनितीयोमरीचाहिः अतिरक्षः स्नेडशून्यः कङ्गको मादिः अतिविदाही सन्तापकोराजिकादिः दुखं तात्कालिकी पीडां शोक पवादावि दौर्मनस्यं आमयं रोगं च धातुवैषम्यद्वारा प्रदतीति तथाविधाआहाराराजसस्येष्टाः एतैलि.राजसाज्ञेयाः साचिकैचैनउपेक्षणीयाइत्यर्थः // 9 // यातयाममप्र निर्यस्य गतरसपदेनोक्तत्वादितिभाष्यं गतरसं विरसतां प्राप्न शुष्क यातयामं पकंसत्महरादिव्यवहितमोदनादि शैत्यंप्राप्तं गतरसमुद्भुतसारं मयितदुग्धादीत्यन्ये पूनि दुर्गन्धं पर्युषितं पक्कंसद्राव्यन्तरितं चेतसः तत्कालोन्मादकरं धत्तुरादिसमुच्चीयते यदतिप्रसिद्ध दुष्टत्वेन कट्वाललवणात्युष्णतीक्ष्णरूक्षविदाहिनः // आहाराराजसस्येष्टादुःखशोकामयप्रदाः॥९॥ यातयामं गतरसं पृति पर्युषितं च यत् // उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् // 10 // 15252525152625254505666 उच्छिष्टं भुक्तावशिष्टं अमेध्यं अयज्ञाहमशुचि मांसादि अपि चेति वैद्यकशास्त्रोक्तमपथ्यं समुच्चीयते एतादृशं यद्भोजनं भोज्यं तत्तामसस्य प्रियं सात्त्विकैरतिदुरादुपेक्षणीयमित्यर्थः एतादृशभोजनस्य दुःख शोकामयप्रदत्वमतिप्रसिद्धमिति कण्ठतोनोक्तं अत्र च क्रमेण रस्यादिवर्गः सात्त्विकः कहादिवर्गोराजसः यातयामादिवर्गस्तामसइत्युक्तमाहारवर्गत्रयं तत्र सात्त्विकवर्गविरोधित्वमितरवर्गहये द्रष्टव्यं तथा ह्यतिकटुत्वादिरस्यत्वविरोधि तादृशस्यानास्वाद्यत्वात् रक्षवं स्निग्धत्वविरोधि तीक्ष्णत्वविदाहित्वे धातुपोषणविरोधित्वास्थिरत्वविरोधिनि अत्युष्णत्वादिकं त्दृद्यत्वविरोधि मयप्रदत्वमायुःसत्वबलारोग्यविधि दुःखशोकप्रदत्वं सुखप्रीतिविरोधि एवं सात्त्विकवर्गविरोधित्वं राजसवमें स्पष्ट तथा तामसवर्गेऽपि गतरसत्वयातयामवपर्युषितत्वानि यथासंभव रस्यत्वस्निग्धत्वस्थिरत्वविरोधीनि पूतित्वोच्छिष्टत्वामेध्यत्वानि वृद्यत्वविरोधीनि आयुः सत्त्वादिविरोधित्वं तु स्पष्टमेव राजसवर्गे दृष्टविरोधमा तामसवर्गे तु दृष्टादृष्टविरोध For Private and Personal Use Only
Page #343
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गी. म. इत्यतिशयः // 10 // इदानीं क्रमप्राप्त त्रिविध यज्ञनाह त्रिभिः अग्निहोत्रदर्शपर्णमासचातुर्मास्यपशुबन्धज्योतिष्टो मादियज्ञोधिविधः काम्पोनित्यथ फलानिश्चयेन चोद्वितः काम्यः सर्वाङ्गपतंहारेणैव मुख्य कल्पेनानुष्ठेयः फलसंयोगं सविना जीवनादिनिमित्तसंयोगेन चोदितः सर्वापसंदारातंभो प्रानानेध्यायुपादाने नामुख्यफल्मेनाप्यनुष्ठेयोनित्यः तत्र सर्वाङ्गोपसं हारासंभोऽपि प्रतिनिधिमुपादायावश्यं यष्टव्यमेव प्रत्यवायपरिहारायावश्यकजीवनादिनिमित्तेन चोदितत्वाते मनः स|माधाय निश्चित्य अफलाकातिभिरन्तःकरणशुद्धयां यतया काम्यमयोगविमुखावधिदष्टोयथाशास्त्र निश्चितोयोयज्ञहज्यतेऽनुटीयते सयथा शास्त्रमन्तःकरणशुद्धयर्थमनुष्ठीयमानोनित्यप्रयोगः सात्त्विकोज्ञेयः // 11 // फलं काम्यं स्वर्गादि अभिस अफलाकाङ्गिभिर्यज्ञोविधिदृष्टोयइज्यते // यष्टव्यमेवेति मनः समाधाय ससात्त्विकः // 11 // अभिसंधाय तु फलं दम्नार्थमपि चैव यत् // इज्यते भरतश्रेष्ठ तं यज्ञं विहि राजसम् // 12 // विधिहीनम तृष्टान्नं मन्त्रहीन मदक्षिणम् // श्रद्धाविरहितं यज्ञं तामसं परिचक्षते // 13 // धाय उहिश्य न स्वन्तःकरणशुद्धि नित्यपयोगवैलक्षण्यमूचनार्थः दम्भोलोके धार्मिकत्वख्यापनं तदर्थमपि नैवेति विकल्पसमुच्चयाभ्यां त्रैविध्यमूचनार्थी पारलौकिकं फलमभिसंधायैवादम्भार्थत्वेऽपि पारलौकिकफलानभिसंधाने दम्भार्थमेवेति विकल्पेन दो पक्षो पारलौकिकफलार्थमध्यौहे कलौकिकदम्भार्थमपीति समुच्चयेनैकः पक्षः एवं दृष्टादृष्ट कलाभिसन्धिनानःकरणशुद्धिमनुद्दिश्य यदिज्यते यथाशास्त्रं योयज्ञोनुठीयते तं यज्ञं राजसं विद्धि हानाय हे भरतश्रेष्टेति योग्यत्वसूचनम् // 12 // यथाशास्त्रबोधितविपरीतं अन्नदानहीनं | स्वरतोवर्णतच मन्त्रहीन यथोक्तदक्षिणाहीन ऋत्विद्वेषादिना श्रद्धारहितं तामसं यज्ञं परिचक्षते शिष्टाः विधिहीनत्वाग्रेकैकविशंपणः पञ्चविधः सर्वविशेषणसमुच्चयेन चैकविधइति षट् द्वित्रिचतुर्विशेषणसमुचयेन च बहवोभेदास्तामसयज्ञस्य ज्ञेयाः राजसे 173 For Private and Personal Use Only
Page #344
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यज्ञेन्तःकरणशुख यभावपि फलोत्पादकमपूर्वमस्ति यथाशास्त्रमनुष्टानान् तामसे स्वयथाशास्त्रानुष्ठानान किमप्यपूर्वमस्तीत्यनिशयः // 13 // क्रमप्राप्तरय तपसः सात्त्विकादिभेदं कथयिन शारीरपाचिकमानसभेन तस्य विध्यमाह त्रिभिः देवाब्रह्मविष्णुशिवसूर्याग्निदुर्गादयः द्विजाः द्विजातयोब्राह्मणाः गुरवः पितृमात्राचार्यादयः प्राज्ञाः पण्डिताविदितवेदित दुपकरणार्थाः तेषां पूजनं प्रणामशुश्रूषादि यथाशास्त्र शौचं मुज्जलाभ्यां शरीरशोधन आर्जयमकौटिल्यं भावशुद्धिशदेन मानसे तपसि वक्ष्याते शारीर वार्जवं विहितप्रतिषिद्धयोरेकरूपप्रवत्तिनिवृत्तिशालित्वं ब्रह्मवयं निषिदमैथुननिवृत्तिः अहिंसा अशास्त्रप्राणिपीडनाभावः चकारादस्तेयापरियहावापि शारीरं शरीरप्रधानैः कत्रादिभिः साध्यं न तु योपलेन शरीरेण पञ्चैते तस्य हेत वहाते हि वक्ष्यति इत्थं शा रररररररर देवद्विजगुरुप्राज्ञजन शौचमार्जवम् // ब्रह्मचर्यमहिंसा च शारीरं तपउच्यते // 11 // अबुद्धेगकर वाक्यं सत्यं प्रियहितं च यत् // स्वाध्यायाभ्यसनं चैव वाङ्मयं तपउच्यते // 55 // मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः // भावसंशुद्धिरित्येतत्तपोमानसमु. च्यते // 16 // रोरं तप उच्यते // 14 // अनुगकरं न कस्यचिःखकरं सत्यं प्रमाण मूलमबाधितार्य प्रियं श्रोतुस्तकालश्रुतिसुखं हितं परिणामे सुखकर चकारोविशेषणानां समुच्चयायः अनुढ़ेगकरत्वादिविशेषणचतुष्टयेन विशिष्टं नत्वेकेनापि विशेषणेन न्यून यदाक्यं यथा शान्तोभव वत्स स्वाध्यायं योग चानुनिष्ठ तथा ते श्रेयोभविष्यतीत्यादि तदाऽयं वाचिकं तपः शारीरवत् स्वाध्यायाभ्यसनं च यथाविधिवेदाभ्यासच वाइयं तपउच्यते एवकारः पाक विशेषणसमुच्चयावधारणे व्याख्यानः // 15 // मनसः प्रसादः स्वच्छता विषयचिन्ताव्याकुलत्वराहित्य सौम्यत्वं सौमनस्यं सर्वलोकहितैषित्वं प्रतिषिद्धाचिन्तनं च मौनं भुनिभावएकागतयात्मचिन्तनं निदिध्यासनाख्यं वासंयमहेतुर्मन:संयमोमीनमिति भाष्यं आत्मधिनियहआत्मनोमनसोविशेषेण सर्ववृत्तिनिग्रहोनिरोधः समाधिरसंप्रज्ञातः भावस्य वृदयस्य शुद्धिः काम For Private and Personal Use Only
Page #345
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. भ. // 17 // क्रोधलोभादिमलनिवत्तिः पुनरशुद्भयुत्पादराहित्येन सम्यक्त्वेन विशिष्टा सा भावशुद्धिः परैःतह व्यवहारकाले मायाराहित्यं सेति भाष्य इत्येतत् एवं प्रकार तपोमानसं उच्यते // 16 // शारीरवाचिकमानसभेदेन त्रिविधस्योक्तस्य तपसः सात्त्विकादिभेदेन त्रैविध्यमिदानी दर्शयति त्रिभिः तत्पूर्वोक्तं त्रिविध शारीरं वाचिक मानसंच तपः अद्धया आस्तिक्यबुद्ध्या परया प्रकृष्टया अप्रामाण्यशङ्काकलङ्कशून्यया फलाभिसन्धिशन्यैर्युक्तः समाहितैः सिद्ध्यसिद्धयोनिर्विकारैर्नरैरधिकारिभिस्तप्तमनुष्ठितं सात्त्विकं परिचक्षते शिष्टाः // 17 // सत्कारः साधुरयं तपस्वी ब्राह्मणइत्येवमविवेकिभिः क्रियमाणा स्तुतिः मानः प्रत्युत्थानाभिवादनादिः पना पादप्रक्षालनार्चनधनदानादिः -55-55555 श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः // आफलाकाटिभिर्युक्तः सात्त्विकं परिचक्षते // 17 // सत्कारमानपूजार्थ तपोदम्भेन चैव यत् // क्रियते तदिह प्रोक्तं राजसं चलमध्भुवम् // 18 // मूढयाहेणात्मनोयत्पीडया क्रियते तपः // परस्योत्सादनार्थ वा तत्तामसमुदारदृतम् // 19 // दानव्यमिति यद्दानं दीयतेऽनुपकारिणे // देशे काले च पात्रे च तदानं सात्त्विकं स्मृतम् // 20 // तदर्थ दम्भेनैव च केवलं धर्मध्वजिवेनैव च न त्वास्तिक्यबुध्या यत्तपः क्रियते तद्राजसं प्रोकं शिटैः इह अस्मिन्नेव लोके / फलदं न पारलौकिक चलमत्यल्प कालस्थायिफलं अध्रुवं फलजनकतानियमशून्यम् // 18 // मूढग्राहेण अविवेकातिशयकृतेन दुराग्रहेण आत्मनोदेहेन्द्रियसंघातस्य पीडया यत्तपः क्रियते परस्योत्सादनार्थ वा अन्यस्य विनाशार्थमभिचाररूपं वा तत्तामसमुदात्दृतं शिटैः // 19 // इदानीं क्रमप्रामस्य दानस्य त्रैविध्यं दर्शयति त्रिभिः दातव्यमेव शास्त्रचोदनावशादित्येवं निश्चयेन न तु फलाभिसन्धिना यशानं तुलापुरुषादि दीयते अनुपकारिणे प्रत्युपकाराजन काय देशे पुण्ये कुरुक्षेत्रादौ काले च पुण्ये सूर्योपरागादौ पात्रे चेति चतुर्थ्यर्थे सप्तमी कीदृशायानुपकारिणे दीयते पात्राय च विद्यातपोयुक्ताय पात्रे रक्षकायेति वा विद्यातपे.भ्यामात्मनो दातुश्च पालनक्षमएव 252515251525055 // 176 For Private and Personal Use Only
Page #346
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिगृहीयादिति शास्त्रान् तदेवं भूते दान सात्त्विक स्मृतम् // 20 // प्रत्युपकारार्थ कालान्तरे मामयमुपकरिष्यतीत्येवं दृष्टार्थ फलं वा स्वर्गादिकमुहिश्य यत्पुनर्दानं सात्विकविलक्षणं दीयते परिकिष्टं च कथमेतावड्ययितमिति पश्चात्तापयुक्तं यथा भवत्येवं च यहीयते तहानं राजतं स्मृतम् // 21 // अदेशे स्वतोवा दुर्जनसंसर्गाशा पापहेतावशुचिस्थाने अकाले पुण्यहेतुत्वेनाप्रसिद्धे यस्मिन् कस्मिचित् अशौचकाले वा अपात्रेभ्यश्व विद्यातपोरहितेभ्योनटविटादिभ्यः यहानं दीयते देशकालपात्रसंपत्तावपि असत्कृतं प्रियभाषणपादनक्षालनपूजादिसत्कारशून्यं अवज्ञातं पात्रपरिभवयुक्तं च तहान तामसमुदाहृतम् // 22 / / तदेवमाहारयज्ञतपोदानानां त्रैविध्यकथनेन सात्त्विकानि तान्यादेयानि राजसतामसानि तु परिहर्तव्यानीत्युक्तं तत्राहारस्य वृक्षार्थत्वेन नास्त्यङ्गवैगण्येन पुण्ये | यत्तु प्रन्युपकारार्थ फल मुद्दिश्य वा पुनः // दीयते च परिक्लिष्टं तहानं राजसं स्मृतम् // 21 // अदेशकाले यदानमपात्रेभ्यश्च दीयते // असत्कृतमवज्ञातं तत्तामसमुदात्दृतम् // 22 // तत्सदिति निर्देशोब्रह्मणस्त्रिविधः स्तृतः॥ ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥२३॥ फलाभावशङ्का यज्ञतपोदानानां त्वदृष्टार्थानामगवैगुण्यादपूर्वानुत्पत्तौ फलाभावः स्यादिति सात्त्विकानामपि तेषामानर्थक्यं प्राप्तं प्रमादबहुलत्वादनुष्टानणां अतस्तदेगण्यपरिहाराय ओतत्सदिति भगवन्नामोचारणरूपं सामान्यप्रायश्चित्तं परमकारुणिकतयोपदिशति भगवान् ओं तत्सदित्येवंरूपोब्रह्मणः परमात्मनोनिर्देशः निर्दिश्यतेऽनेनेति निर्देशः प्रतिपादकशब्दः नामेति यावत् त्रिविधः तिस्रोविधाअवयवायस्य सत्रिविधः स्मृतः वेदान्तविद्भिः एकवचसावयवमेकं नाम प्रणववन् यस्मात्पुर्वैर्महरिभिरयं ब्रह्मगोनिर्देशः स्मृतस्तस्मादिदानीतनैरपि स्मर्तव्यहति विधिरत्र कल्प्यते वषट् कर्नुः प्रथमभक्ष्यइत्यादिष्विव वचनानित्वपूर्णत्वादिति न्यायान् यज्ञदानतपःक्रियासयोगाश्चास्य नदवैगुण्यमेव फलं नष्टाश्वदग्धरथवन् परस्पराकाङ्क्षया कल्प्यते 'प्रमादाकुर्वतां कर्म प्रच्यवेताम्बरे यत् स्मर For Private and Personal Use Only
Page #347
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. सानादेव सहिष्णोः संपूर्ण स्यादितिः अतिरित स्मनेस्तथैव शिष्टाचारस्य ब्रह्मणोनिर्देशः स्तूयते कर्मवैगुण्यपरिहारसामर्थ्यकथनाय ब्राह्म मायाः कर्तारः वेदाः करणाने यज्ञाः काणि सेन ब्रह्मगोनिर्देशन करणभतेन पुरा विहिताः प्रजापतिना तस्माद्यज्ञादिसृष्टि-1 हेतुन तो गण्यपरिहारस नन रात्रभावोयं निर्देशइत्यर्थः // 23 // इदानीमकाराकारमकारव्याख्यानेन तत्समुदायोकारव्याख्यानवोहारतच्छब्दसच्छन्दव्याख्यानेन तत्समुदायरूपं ब्रह्मणोनिर्देशः सुत्यतिशयाय व्याख्यानमारभते चार्भः तत्र प्रथममोहारं व्याचटे यस्मादोमिति बोल्यादिषु अनिष्योमिति ब्रह्मणोनामप्रसिद्धं तस्मादोमित्युदाहृत्य ओरोचारणानन्तरं विधानोकाः विधिशास्त्रबोधिताः ब्रह्मवादिनां वेटवा दिनां यज्ञदानतपःक्रियाः सततं प्रवर्तन्ते प्रकटतया वैगुण्यराहिलेन वर्तन्ते यस्य कावयाचारणादप्यवैगुण्यं किं तस्मादोमित्युदात्त्य तज्ञदानतपः क्रियाः॥प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिना // 24 // तदित्य नक्षिसंधाय फलं यज्ञतपः क्रियाः // दानक्रियाश्च विविधाः क्रियन्ते मोक्षकातिभिः॥२५॥ सद्भावे साधुमावे च सदित्येतत्प्रयुज्यते // प्रशस्ते कर्मणि तथा सच्छदः पार्थ युज्यते // 26 // | पुनरतस्य सर्वस्योच्चारणादिनि त्यतिदायः // 24 // द्वितीयं तच्छब्द व्याचटे तत्त्वमसीत्यादिभूमिप्रसिद्ध नदिति ब्रह्मणोनामोदोरदत्य फलमनाभसंधायान्तःकरणशु जयर्थ यजतपःक्रियादानक्रियाच विविधामोक्षकातिभिः क्रियन्ते तस्मादतिप्रशस्तमेतत् / / 25 // सनीयं सच्छदं व्यानष्टे वाभ्यां सदेव सोम्येदमग्रआसीदित्यादि' अतिप्रसिद्धं / सदित्येतद्ब्रह्मणोनाम सद्भावे अविद्यमानत्वदायां 15. विद्यमानत्वे साधुभावे च असाभुत्व शहायां साधुत्वे च प्रयुज्यते शिरैः तस्माद्वैगुण्यपरिहारेण यज्ञादेः साधुत्वं तत्कलस्य च विद्य-12 मानत्वं का क्षमते तदित्यर्थः तथा सलवसाधुभावयोरिव प्रशस्ते अप्रतिवन्धेनाशुलुखजनके माङ्गलि के कर्माणि विवाहादौ सच्छ-2 ब्दोहे पार्थ युज्यते प्रयुज्यते तस्मादप्रतिवन्धेनाशु फलजनकत्वं वैगुण्यपरिहारेण यज्ञादेः समर्थमेतनामति प्रशस्ततरभेतदि For Private and Personal Use Only
Page #348
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यर्थः // 26 // यज्ञे तपसि दाने च या स्थितिस्तत्परतयावस्थिति निषा सापि सदित्युच्यते विद्भिः कर्म चैव तदर्थी तेषु यज्ञदानतपोरूपेष्वर्थ भव तदनकलमेव च कर्म अथवा यस्य ब्रह्मणोनामेदं पस्तुतं तदेवाविषयोयस्य तदर्थ शुब्रह्मज्ञानं तदनकूलं कर्म तदर्थीय भगवदर्पणबळ्या क्रियमाणं कर्म वा तदर्थीयं सदित्येवाभिधीयते तस्मात्सदिति नाम कर्मवैगुण्यापनोदनसमर्थ प्रशस्तनरं यस्यैक कोऽवयवोप्येतादृशः किं वक्तव्य तत् समुदायस्यांतत्सदिति निर्देशस्य माहात्म्यमिति सम्पिण्डितार्थः // 27 // यद्यालस्यादिना शास्त्रीय विधिमुत्सृज्य अहधानतस्यैव वृद्धव्यवहारमात्रेण यज्ञतपोदानादि कुर्वतां प्रमादादैगुण्ये पाने तु तत्सदिति ब्रह्मनिर्देशेन तत्परिहारस्त धानतया शास्त्रीय विधिमुत्सृज्य कामकारेश यत्किञ्चिद्यज्ञादि कुर्वतामखुराणामपि नेनैव धैगुण्यपरिहारः यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते // कर्म चैव तदर्थीयं सदित्येवाभिधीयते // 27 // अश्रद्धया हुतं दत्तं तपस्तसं कृतं च यत् // असदित्युचते पार्थ नच तत्प्रेत्य नोइह // 28 // 52525555557552525 स्यादिति कृतं श्रद्धया सात्त्विकत्वहेतुभूतयेत्यतआहे अश्रद्धया यद्भुतं हवनं कृतमन्नौ दत्तं यत् ब्राह्मणेभ्यः यत्तपस्तान यचान्यत्कर्म कृतं स्तुतिनमस्कारादि तत्सर्वमश्रद्वयानं असत् असावित्युच्यते अतओतत्सदितिनिर्देशेन न तस्य साधुभावः शक्यते कर्तु सर्वथा तदयोग्यत्वाच्छिलायाइवाङ कुरः तत्कस्मादसदित्युच्यते शणु हेपार्थ चोहेतौ यस्मात्तदश्रद्धाकृतं न प्रेत्य परलोके फलति विगुणत्वेनापूर्वाजनकत्वान् नो इह नापाह लोके यशः साधुभिनिन्दितवान् अतऐहिकामुमिकफलविकलत्वादश्रद्धाकृतस्य सात्त्विक्या श्रद्धयैव सासाविकं यज्ञादि कुर्यादन्तःकरणशुद्धये तादृशस्यैव श्रद्धापूर्वकस्य सात्त्विकस्य यज्ञार्दैवाहेगुण्यशङ्कायां ब्रह्मणोनामनिर्देशेन साद्गुण्यं सं पादनीयमिति परमार्थः श्रद्धापूर्वकमसात्त्विकमपि यज्ञादि विगुणं ब्रह्मणोनामनिर्देशन साविकं सगुणं च सम्पादिनं भवतीति भाष्य For Private and Personal Use Only
Page #349
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. तदेवमास्मन्नध्याय आलस्यादिनाऽनादतशास्त्राणां श्रद्धापूर्वकं वृद्धव्यवहारमात्रेण प्रवर्तमानानां शास्त्रानादरेणासुरसाधयण श्रद्धापूर्वकानुटानेन च देवसाधर्येण किममुराअमी देवावेत्यर्जुनसंशयविषयाणां राजसतामसश्रद्धापूर्वकं राजसतामसयज्ञादिकारिणोऽसुराः शास्त्रीय अ. इति श्रीमद्भगवद्गीतासूपनिषत्लुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगोनाम सप्तदशोऽध्यायः // 17 // ज्ञानसाधनानधिकारिणः सात्तिकश्रद्धापूर्वक सात्त्विकयज्ञादिकारिणस्तु देहाः शास्त्रीयज्ञानसाधनाधिकारिणइति श्रद्धात्रैविध्यप्रदर्शनमुखेनाहारादित्रैविध्यप्रदर्शनेन च भगवता निर्णयः कृतहति सिद्धम् // 28 // // इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसर|स्वतीपादशिष्यमधुसूदनसरस्वतीविरवितायां श्रीभगवद्गीतागूढार्थदीपिकायां श्रद्धात्रयावभागयोगविवरणंनाम सप्तदशोऽध्यायः // 17 // :5ะรังรัง ระ4:5ะสะระวัง // 176 / For Private and Personal Use Only
Page #350
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकृष्णाय गीतामनदुहे नमः // पूर्वाध्याये अद्धात्रैविध्ये नाहारयज्ञरपोदानवैविध्येन च कर्मिणां त्रैविध्यमुक्तं सात्विकानामादानाय राजसतानसानां च हानाय इदानीं तु संन्यासत्रैविध्यकथनेन संन्यासिनामपि वैविध्यं वक्तव्य तत्र तत्त्वबोधनानन्तरं यः फलभूतः सर्व कर्मसंन्यासः सबतुर्दशेऽध्याये गुणातीतत्वेन व्याख्यातवान साविकराजसतामसभेदमहति योपि तत्वबोधात्या तदर्थं सर्वकर्मसंन्यासस्तत्त्वबुभुत्सया वेदान्तवाक्यविचाराय भवति सोऽपि वैगुण्यविषयावेढानिस्वैगुण्योभवार्जुनेत्यादिना निर्गुणत्वेन व्याख्यातः यस्त्वनुत्पन्नतत्वबोधानामनुत्पन्नत त्वत्रुभुत्सूनां च कर्मसंन्यासः ससंन्यासी च योगी चेत्यादिना गौणोव्याख्यानस्तस्य विध्यसभवात्तविशेष बुभुत्तुः अविदुपामनुप जातविधिदियाणां च कर्माधिकृतानामेव फिञ्चित्कसंग्रहेण किञ्चित्कर्मपरित्यागोयः सत्यानांशगुणयोगान् संन्यास // अर्जुन उवाच // संन्यासस्य महावाहो तत्त्वमिच्छामि वेदितुम् // त्यागस्य च पीकेश पृथकेशिनिपूदन // 1 // 12625251525152552510651525 नोच्यो एतादृशस्यान्तःकरणशुख्यर्थमविद्वत्कर्माधिकारिकर्नकस्य संन्यासस्य केनिद्रण कर्मत्यागस्य गत्र स्वरूप पृथक् सा-1 विकराजसतामसभेदेन योनिच्यामि स्वागस्य च तत्त्वं वैदिनमिच्छामि कि संन्यासत्यागशद्वौ घटपटशक्षावित्र भिन्नजातीयार्थों किंवा ब्राह्मणापरिभागाशकजातीवार्थी यारस्ताहित्यागस्य तवं संन्यासात्पृथक् दिनुपितमि यदि हिनीयस्त ध्वान्तरोपाधिभेदमात्र वक्तव्यं एकव्याख्याननयोभयव्याख्यातं भविष्यति महावाहो केशिषिपद संबोधनाभ्यां बालोपद्वनिवारणस्वरूपयोग्यताफलाप धाने प्रदर्शिते दृषीके शेत्यन्तरुपयनिवारणसामर्थ्यमिति भेदः अनुरामात्सम्बोधनवयं अत्रार्जुनस्य ही प्रभो यार्माधिकारिकर्तृत्वेन पूर्वोक्तयज्ञादिसाधम्र्येण संन्यास प्रतिपाद्यत्वेन च गुणानी यासयसाधर्म्यण For Private and Personal Use Only
Page #351
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 177 // त्रैगुण्यसंभवासंभवाभ्यां संशयः प्रथमस्य प्रश्नस्य बीजं द्वितीयस्य तु संन्यासत्यागशब्दयोः पर्यायत्वात् कर्मफलल्यागरूपेण च वैलक्षग्योक्तः संशयः // 1 // तत्रान्तिमस्य सूचीकटाहन्यायेन निराकरणायोत्तरं काम्यानां फलकामनया चोदितानामन्तःकरणशुद्धावनुपयुक्तानां कर्मणामिष्टिपशुमोमादीनां न्यासं त्यागं संन्यासं विदुर्जानन्ति कवयः सूक्ष्मदर्शिनः केचित् तमेतं 'वेदानुवचनेन ब्राह्मणाविविदिषन्ति यज्ञेन दानेन तपसा' नाशकेनेति' वाक्येन वेदानुवचनशब्दोपलक्षितस्य ब्रह्मचारिधर्मस्य यज्ञदानशब्दाभ्यामुपलक्षितस्य गृहस्थधर्मस्य तपोऽनाशकशब्दाभ्यामुपलक्षितस्य वानप्रस्थधर्मस्य नित्यस्य नित्येन हितेन पापक्षयेण द्वारेणात्मज्ञानार्थत्वं बोध्यते न च विनियोगवैयथ्य ज्ञान मुत्पद्यते पुंसां क्षयात्पापस्य कर्मणइत्यनेनैव लम्धत्वादिति वाच्यं विनियोगाभावेहि सत्यपि नित्यकर्मानुष्ठाने // श्रीभगवानुवाच // काम्यानां कर्मणां न्यासं संन्यासं कवयोविदुः // सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः // 2 // ज्ञानं स्याद्वा न वा स्यात् सति तु विनियोगे ज्ञानमवश्यं भवेदेवेति नियमार्थत्वात् तस्मानित्यकर्मणामे वेदने विविदिषायां वा विनि-1 | योगात् सत्वशुद्धिविविदिपोत्पत्तिपूर्वकवेदनार्थिना नित्यान्येव कर्माणि भगवदर्पणबुद्ध्याऽनुष्ठेयानि काम्यानि तु सर्वाणि सफलानि परित्याज्यानीत्येक मतं अपरं मनं सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः सर्वेषां काम्यानां नित्यानां च प्रनिप्रदोक्तफलत्यागं सत्वशुद्धार्थतया विविदिपासंयोगेनानुष्ठानं विचक्षणाविचारकुशलास्त्यागं प्राहुः खादिरोयूपीभवति खादिरं वीर्यकामस्य यूपं करोतीत्यत्र यथैकस्य खादिरत्वस्य ऋतुप्रकरणपाकात् फलसंयोगाच क्रत्वर्थत्वं पुरुषार्थत्वंच प्रमाणभेदात् तथाऽमिहोत्रेष्टिपशुसोनानां सर्वेषामपि शतपथपठितानां चोत्पत्तिविधिसिद्धानां तत्तत्फलसंयोगः प्रत्येकवाक्येन विविदिषासंयोगव Aज्ञादिवास्येन क्रियतइत्युपपन्न एकस्य तूभयत्वे // 177 For Private and Personal Use Only
Page #352
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 52515251515251515रर संयोगपृथक्त्वमिति न्याथात् तदुक्तं सङ्केपशाररिके यज्ञेनेत्यादिवाक्यं शतपथविहितं कर्मवन्दं गृहीत्वा स्वोत्पत्त्यामातसिद्धं पुरुषविविदिषामात्रसाध्ये युनतीति तस्मात्काम्यान्यपि फलाभिसन्धिम कृत्वाऽन्तःकरणशुद्धये कर्तव्यानि न ह्यग्निहोत्रादिकर्मणां | स्वतः काम्यत्वनित्यत्वरूपाविशेषोऽस्ति पुरुषाभिप्रायभेदकृतस्तु विशेषः फलाभिसन्धित्यागेकुतस्त्यः नित्यकर्मणां च प्रातिस्विकफलसदावमनिष्टमिष्टमिअंच त्रिविधं कर्मणः फलमित्यत्र वक्ष्यति नित्यानामेव विविदिषासयोगेन काम्यानां कर्मणां फलेन सहस्वरूपतोपि परित्यागः पूर्वार्धस्यार्थः काम्यानां नित्यानांच संयोगपृथक्त्वेन विविदिषासंयोगात्तदर्थं म्वरूपताऽनुष्टानेऽमिपातीकफलाभिसन्धि मात्रपरित्यागइत्युत्तरार्धस्यार्थः तदेतदाहुार्तिककृतः 'वेदानुवचनादीनामैकात्म्यज्ञानजन्मने तमेतमिति वाक्येन नित्यानां वक्ष्यते त्याजं दोपवदित्येके कर्म प्राहुर्मनीषिणः // यज्ञदानतपः कर्म न त्याज्यमिति चापरे 52515652KRKERSE0%2526 विधिः यहा विविदिषार्थत्वं सर्वेषामपि कर्मणां तमेतमिति वाक्येन संयोगस्य पृथक्त्वतइति तदेवं सफलकाम्यकर्मत्यागः संन्यासशद्धार्थः सर्वेषामपि कर्मणां फलाभिसन्धित्यागस्त्यागशब्दार्थइति न घटपटशब्दयोरिव संन्यासत्यागशब्दयोभिन्नजातीयार्थत्वं किं त्वन्तःकरणशुद्ध्यर्थकर्मानुष्टाने फलाभिसन्धित्यागइत्येकएवार्थउभयोरिति निर्णीतएकः प्रभोऽर्जनस्य ||2|| अधना द्वितीयप्रश्नप्रतिवचनाय संन्यासत्यागशब्दार्थस्य त्रैविध्यं निरूपयितुं तत्र विपतिपत्तिमाह सर्व कर्म बन्धहेतुत्वात् दोषवत् दुष्टं अतः कर्माधिकृनिरपि कर्म त्याज्यमेवेत्येके मनीषिणः पाहः यद्वा दोषवत् दोषहव यथादोषोरागादिस्त्यज्यते तहत्कर्म त्याज्यमनुत्पन्नबोधैरनुत्पनविविदिषैः कर्माधिकारिभरपीत्येकः पक्षः अत्र द्वितीयः पक्षः कर्माधिकारिभिरन्तःकरणशुद्धिद्वारा 26 1 For Private and Personal Use Only
Page #353
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ. // 178 // विविदिपोत्पत्त्यर्थ यज्ञदानसपः कर्म नत्याज्यामिति चापर मनीषिणः पाहुः // 3 // एवं विप्रतिपत्ती तत्र त्वया पृटे कर्माधिकारिकर्तके संन्यासत्यागशवाभ्यां प्रतिपादिते त्यागे फलाभिसन्धिपूर्वककर्मत्यागे में मम वचनानिश्चयं पूर्वाचार्यः कृतं शृणु हेभरतसत्तम किं तत्र दु - यमस्तीत्यत आह हे पुरुषव्याघ्र पुरुषश्रेष्ठ हि यरमान त्यागः कर्माधिकारिक कः फलाभिसन्धिपूर्वककर्मत्यागः त्रिविधस्त्रिप्रकारस्तामसादिगेदेन संप्रकीर्तितः अथवा विशिष्टाभावरूपस्त्यागोविशेषणाभावाहिशेष्याभावानुभवाभावाच त्रिविधः संप्रकीर्तितः तथाहि फलाभिसधिपर्वककर्मत्यागः सत्यपि काणि फलाभिसन्धित्यागादेकः सत्यपि फलाभिलन्धौ कर्मत्यागाहितीयः फलाभिसन्धेः कर्मणश्च त्यागानृतीयः प्रथमः सात्विकआदेयः द्वितीयस्तु हेयोझिविधः दुःखबद्ध्या कृतोराजसः विपर्यासेन कृतस्तामसः एतावान् कर्मा निश्चयं शृणु मे तत्र त्यागे भरतसत्तम // त्यागोहि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः / धिकारिकार्न कस्त्यागोऽर्जुनस्य प्रभाविषयः तृतीयस्पु कनधिकारिक कोनै प्यरूपोनार्जुनधनविषयः सोऽपि साधनफलभेदेन विविधः | नत्र मात्विकेन फलाभिरविल्यानपूर्वककर्मानुष्ठानरूपेण त्यागेन शुजन्तःकरणस्योत्पन्नविविटिपस्यात्मज्ञानसाधनश्रवणाख्यवेदान्तविहाचारस्थ फलाभिसन्धिरहितस्यान्तःकरणशुद्धी सत्यां तत्साधनस्य कर्मगोवैतप्ये जातहयावहननस्य पारेत्यागः सएकः साधनभूनोविधिद्विपासन्यानउच्यते तमये नैष्कर्म्यसिद्धिं परजामिति वक्ष्यति द्वितीयस्तु जन्मान्तरकृतसाधनाभ्यासपरिपाकास्मिजन्नन्यानावेवोत्पन्नात्मबोधस्य कृतकृत्यस्य स्वतएव फलाभिसन्धेः कर्मणश्व परित्यागः फलभूतः सविन्संन्यासइत्युच्यते सतु यस्त्वात्मनिरेव स्थादित्यादि ओकाभ्यां प्राग्व्याख्यातः स्थितप्रज्ञलक्षणादिभित्र बहुधा प्रपञ्चितः यस्मादेवं त्यागस्य | तत्वं दुर्जेयं स्वया योन तवं वेदितुमिच्छामीति अतोमन सर्वज्ञस्य वचनाहिद्दीत्यभिप्रायः संबोधनदयेन कुलनिमित्तो For Private and Personal Use Only
Page #354
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्षः पौरुपनिमितोमपंच योग्यतारिशयसूचनायोक्तः // 4 // कोसौ निधयोविप्रतिपत्तिकोटिभुनयोः पक्षयोनियिः पक्षइत्याह | द्वाभ्यां चोहितौ यस्मात्र यज्ञदानलपासि मनीषिणामकृतफलाभिसन्धीनां पाचनानि ज्ञान प्रतिबन्धकपापमलक्षालनेन शामत्पित्तियोग्यतारूपपुग्यगुणाशनेन च शोधकानि अकृतफलाभिसन्धीनामेव यज्ञदानापास्येव शोधमानि भन्सा उपाधिशुसपैगोपरित शुद्धिरत्राभिप्रेस स्मादमयः करणशुद्धशाभिः कर्माधिकृतर्योदानगपानि यत् फलामसधिरहित कर्म तत्र त्याज्यं किम्य कार्यमेव तत् अत्याज्यस्वेन कार्यले लधेष्यत्यारार्थ पुनः कार्यमेवेस्पुतं यस्मारकार्य कर्नध्यनया शामिहिनं तस्यान्न त्याज्योति वा // 8 // यदि / यज्ञदानापसामन्तःकरणशाधने सामर्थ्यमस्ति ताई फलाभिसन्धिना कृतान्यतिनि तोषनानि भविष्यन्ति कृतं फलाभिसन्धित्याने यज्ञोदानं तरः कर्म न त्याज्य कार्यमेव तत् / / यज्ञोदानं तपश्चैव पावनानि सनीषिणाम् // 5 // एतान्यपि तु कर्माणि सत्यत्वा फलानि च // कर्तव्यानोति ने पार्थ निश्चित मत नुत्तमम् // 6 // नेत्यतआह तुशब्दः शहानिराकरणार्थः यद्यपि काम्यान्यारी शुद्धिमाउधति धर्मस्वाभाव्यात् तथापि सा तरफलभोगोपयोगिन्येव न ज्ञानोपयोगिनी तदुक्तं वार्तिकतद्भिः 'काम्येपि शुद्धिरस्त्येव भोगसिद्ध्यर्थमेव सा विद्धराहादिदेतेन न बैन्द्रं भुन्यो फलामति' ज्ञानोपयोगिनी लु सृद्धिमादधति यानि यज्ञादीनि कर्माणि एतानि फलाभिसन्धिपूर्वकत्वेन बन्धन मुभूतान्यपि मुमुक्षुभिः समहमे करोमीति क:स्वाभिनिवेशं फलानि चाभिसन्धीयमानानि त्यक्त्वाऽन्तःकरणशुद्धये कर्तव्यानीति मे मम निधितं अतएव हेपार्थ कर्माधिकृतैः कमीण स्याज्यानि न त्याज्यानि बेतियोर्मतयान त्याज्यानीति मम निश्चितं मत मुत्तमं श्रेवं यदुक्तं निश्चयं शृणु मेतत्रति सोऽयं निधय उपसंलुतः 'भगवत्पूज्यपादानामभिप्रायोयमीरितः अनिष्णाततयाभाष्ये दुरापोमन्दबुद्धिभिः // 6 // तदेवं यज्ञज्ञानतपः कर्मन त्याज्यमिति चापरहते For Private and Personal Use Only
Page #355
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री. म. अ.१८ स्वपक्षः स्थापितः इदानी त्याज्यं दोषवदित्य के कर्मपाहुमनीषिणहनि परपक्षस्य पूर्वोकत्यागत्रविध्यव्याख्यानेन निराकरणमारभते काम्यस्य कर्मणोन्तःकरणशुद्धिहेतुन्वाभावेन बन्धहेतुत्वेन च दोषत्वाद्बन्धनिवृत्ति हेतुबोधार्थिना क्रियमाणस्ल्यागउपपद्यतएव नियतस्य नित्यस्य कर्मणः शुद्धिहेतुत्वेनादोषस्य संन्यासस्त्यागोमुमुक्षुणान्तःकरणशुद्ध्यार्थना नोपपद्यते शास्त्र पुक्तिभ्यां तस्यान्तःकरणशुद्धयर्थमवझ्यानुष्टेयस्यान् तथात्रोक्तं प्राक् आरुरुक्षोनुने योगं कर्म कारण मुच्यतइति ननु दोष पवं काम्यस्त्र नित्यस्याधि दर्शपूर्णमासज्योतिष्टोलादेबाहिपश्वादिहें सामिश्रितत्वेन साङ्ख्यैरभिहितं न च त्रीहीनवहनि अनीषोमीयं पशुमालभतइत्यादि विशेषविधिगोचरत्वात् क्रत्वङ्गहिसायान हिंस्यात् सर्वभूतानीति सामान्यनिषेधस्य तदितरपरत्वमिति साम्पतं भिन्नविषयत्वेन विधिनिषेधयोरबाधेनैव समावेशसंभवान् निषेधेनहि पुरुषस्यानर्थ हेतुर्हिसेत्यभिहितं न वक्रत्वा सेति विधिना | च क्रत्वर्था सेत्यभिहितं न खनर्थ हेतुर्नेति तथा च ऋतूपकारकत्वपुरुषानर्थहेतुत्वयोरेकत्रसंभवान् क्रत्वर्थापि हिंसानिषिद्धैवेति हिंसायुक्त दर्शपूर्णमासज्योतष्टोमादि सर्व दुष्टमेव विहितस्यापि निषिद्धलं निषिद्धस्यापि च विहितत्वं श्येनादिवदुपपन्नमेव यथाहि श्येनेनाभिचरन्यजेतेत्याद्यभिचारविधिना विहितोपि श्येनादिर्न हिंस्यात्सर्वभूतानीति निषेधविषयत्वादन हेतुरेव तदोषसहिष्णोरेव च रागद्वेषादिवशीकृतस्य तत्राधिकारः एवं ज्योतिष्टोमादावपि तथा चोकं महाभारते ‘जपस्तु सर्वधर्मेभ्यः परमोधर्मउच्यते अहिंसया हि भूतानां जपयज्ञः प्रवर्ततइति मनुनापि 'जप्येनैव तु संसिध्येब्राह्मणोनात्र संशयः कुर्यादन्यन्न वा कुर्यान्मैत्रोब्राझणउच्यतइति वदना मंत्रीमहिसां प्रशंसता हिंसायादृष्टत्वमेव प्रतिपादितं अन्तःकरणशुद्धिश्चेदृशेन गायत्रीज पादिना सुतरामुपपत्स्यतइति हिसादिदोषाटं ज्योतिष्टोमादि नित्यं कर्म दोषासहिष्णुना येनादिकमिव कर्माधिकारिणापि त्याज्यामिति प्राप्ते ब्रूमः न त्वक्रत्वा हिंसाऽनर्थहेतुः विधिस्पृष्टे निषेधानवकाशात तथाहि विधिना बल बदिच्छाविषयसाधनताबोधरूपां प्रवर्तनां कुर्वताऽनर्थसाधने तदनुपपत्तेः स्वविषयस्य प्रवर्तनागोचरस्यानर्थसाधनत्वाभावोप्यर्थादाक्षिप्यते तेन विधिविषयस्य नानर्थहेतुत्वं युज्यते न हि क्रत्वर्थत्वं साक्षाद्विध्यर्थः येन विरोधोन स्यात् किंतु प्रवर्तनेनैव प्रवर्तनाकर्मभूता तु पुरुषप्रवृत्तिः पुरुषार्थमेव विषयी कुर्वनी कवित् क्रतुमपि पुरुषार्थसाधनत्वेन पुरुषार्थभावमापन विषयीकगेतीत्यन्यत् पुरुषप्रवृत्ति बलवदिच्छोपधानदशायां ज्ञायमाना नभाव्यस्यार्थडेतुतामाक्षिपति न वानर्थ For Private and Personal Use Only
Page #356
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir - हेतुतो प्रतिक्षिपति किंतु यथा प्राप्तमेवावलम्बते बलवदिच्छाविषये स्वतएव प्रवृत्तेः स्वर्गादौ विध्यनपेक्षणात् अतएव विहिनश्येनफलस्यापि शवधरूपस्याभिचारस्थानर्थहेतुत्वमुपपद्यतएव फलस्य विधिजन्यप्रवृत्तिविषयत्वाभावान् विधिजन्यप्रवृत्तिविषयं तु धात्वर्थं करणं प्रवर्तनावलम्बते सा चानहेतुं न विषयीकरोतीति विशेषविधिबाधितं सामान्यानषेधवाक्यं रागद्वेषादिमूलाक्रत्वर्थलौकिकहिंसाविषयं तेन इथेनानीषोमीययोर्वेषम्यादुपपन्नमदुष्टत्वं ज्योतिष्टोमादेः विधिस्पष्टस्यापि निषेधविषयत्वे षोडशिग्रहणस्याप्यनर्थहेतुत्वापत्ति तिरात्रे पोडशिनं गृहातीति निषेधान् तस्मान्न किञ्चिदेतदिति भाई दर्शने प्राभाकर तु दर्शनं फलसाधने रागतएव प्रवृत्तिसिद्धेर्न नियोगस्य प्रवर्तकत्वं तेन श्येनस्य रागजन्यप्रवृत्तिविषयत्वेन विधेरौदासीन्यान नस्यानर्थहेतुत्वं विधिना प्रतिक्षिप्यते आमीषोमीयहिंसायां तु क्रत्वगभूनायां फलसाधत्वाभावेन रागाभावाद्विधिरेव प्रवर्तकः सच स्वविषयस्यानर्थहे तुतां प्रतिक्षिपनीति प्रधानभूता हिंसानर्थ जनयति न क्रत्वर्थति न हिंसामित्वेन ज्योतिष्टोमादेर्तुष्टत्वमिति सममेव एतावन्मात्रेतु विशेषः चोदनालक्षणोऽर्थोधर्मइत्यत्रार्थ पदव्यावर्त्यत्वेनाधर्मत्वं श्येनादेः प्राभाकरमते भाट्टमते तु श्येनफलस्यैवाभिचारस्यानर्थहेतुत्वादधर्मत्वं श्येनस्य तु विहितस्य समी नियतस्य तु संन्यासः कर्मणोनोपपद्यते // मोहात्तस्य परित्यागस्तामसः परिकीर्तितः॥७॥ हितसाधनस्य धर्मत्वमेव अर्थपदव्यावर्त्यत्वं तु कलजभक्षणादेनिषिद्धस्यैवेति फलतोनर्थहेतुत्वेन तु शिष्टानां श्येनादौ न धर्मत्वेन व्यवहारः तदुक्तं 'फलतोपि च यत्कर्म नानर्थनानुबध्यते केवलप्रीतिहेतुत्वात्तद्धर्मइति कथ्यतइति' तार्किकाणां तु दर्शनं कृतिसाभ्यत्वमर्थहेतुत्वमनहेतुत्वं चेति त्रयं विध्यर्थः तत्र क्रत्व हिंसायां साक्षानिषेधाभावात्मायश्चित्तानुपदेशाच कृतिसाध्यत्वार्थहेतुत्ववदनाहेतुत्वमपि विधिना बोध्यतइति न तस्यानर्थहेतुवं श्येनादेस्त्वभिचारस्य साक्षादेव निषेधात्प्रायश्चित्तोपदेशाचानर्थ हेतुत्वावगमात्तावन्मात्रं तब विधिना न बोध्यतइत्युपपन्नं श्येनाग्नीषोमयावलक्षण्यं ओपनिषदैस्तु भाट्टमेव दर्शन व्यवहारे पायेणावलम्बितं तथा च भगवद्बादरायणप्रणीतं सूत्र ‘अशुद्धमिति चेन्न शब्दादिति / ज्योतिष्टोमादिकर्म अमीषोमीयहिंसादिमिश्रितत्वेन दुष्टमिनिचेत् न अग्रीषोमीयं पशुमालभेनेत्यादिविधिशब्दादित्यक्षरार्थः जपप्रशंसापर तु वाक्यं नक्रत्वर्थहिंसायाअधर्मलबोधकं तस्य तत्रातात्पर्यात् तथाच सांख्यानां विहिते निषिद्धत्वज्ञानमनहेतावनर्थहेतुत्वज्ञानं धर्म चाधर्मत्वज्ञानमनुष्टेये चाननुटेयत्वज्ञानं विपर्यासरूपोमोहः तस्मान्मोहानित्यस्य कर्मणायः परित्यागः सतामसः परिकीर्तितः मोहोहि तमः // 7 // For Private and Personal Use Only
Page #357
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. . 18 कमोहामायेपि अनुपजातान्तःकरण शुद्भितया कर्माधिकृतोअप दुःखमेवेदमिति नत्वा जानाभवाचल्य कर्म त्यदिति यत् सत्यागोराजसदुःखं हि रजः अतः समोहरहितोऽपि राणसः पुल्पस्तादृशं राजसं त्यानं कृत्वा व त्यापकलं सात्विकन्यानस्य फलं ज्ञाननियातक्षणं नय लभेत् नलभेत ||8|| कर्नत्यागस्तामसोराजसथयोदर्शितः कीदृशः पुनसादेयः साधिकस्यागइयथ्यो विध्यदेशे फलावणेऽपि कार्य कर्तव्यमेवेति बुला नियतं नित्वं कर्म सङ्ग कर्तलाभिनिवेशं फलं च त्यात दन् कि पनेऽन्तःकरण शुद्धिपर्यन्नं सत्यागः सास्तिकः सत्यनि तोमतआइयत्वेन संयतः शिटानां ननु नित्यानां फलमेव नास्ति कथं फलं त्यस्तोयुक्त उच्यते अस्मादेव भगववचनाचित्यानां फिलमस्तीति गम्यते निकलस्वानुशनालंभवा तथा चापस्तम्बः तद्यथाने फलार्ये निर्मिते छायागन्धरत्यनुलोने एवं धर्म चर्यमाणमर्थाअनत्पद्यन्तइत्यानुषङ्गिकं फलं नित्यानां दर्शयति अकरणे प्रत्यवायस्मृतिश्च नित्यानां प्रत्यायपरिहारं फलं दर्शयति धर्मेणपापमपनुवति दुःखमित्येव यत्कर्म कायक्केशामयान्यजेत् // सकृत्वा राजसं त्यागं नैव त्यागफलं लभेत् // 8 // कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन // सङ्गं त्यक्त्वा फलं चैव सत्यागः साचिकोमतः॥ 9 // तस्माद्धर्म परमं वदन्ति येन केचन यजेतापि वा दबिशोमेनानुपहतमनाएव भवति तदाहुँर्देवयाजी श्रेयानात्मयाजीइत्यानयाजीनिश्वया सहवा आत्मयागी यो मेवेदं मनेगा सरिक्रयतइदगनेनाङ्गगुपधीयनइत्यादिशुपयन' झालातिवन्धकपाक्षयलक्षणं ज्ञानयोग्यतारूपपुण्योत्पत्तिलक्षणं चामसंस्कारं नित्यानां कर्मणां फलं दर्शयन्ति तदभिसन्धि त्यस्ता तान्यव्यानीत्यर्यः यतं त्यागसंन्यासशमी वटपटशब्दाविव न भिनाजानीयाथों फिल फलाभिसन्धिपूर्वककर्मत्यागएप तयोरर्थहति नन्न विस्मर्दव्यं तत्र सत्यपि पलाभिसन्धी मोहाडा कायक्लेशभयाना यः कर्मत्यागः सविशेष्याभावकृतोषिशिवाभावस्तामसत्वेन राजसत्वेन च निन्दितः यस्तु सत्यपि कर्मणि फलाभिसन्धित्यागः तविशेषणामावरुनोविशिष्ठाभावः साखिकन स्नयनहाने विशेप्याभावकृते विशेषणाभावकलेच विशिटाभावत्वस्य | समानवान्न पूर्वापरविरोधः उभयाभावकृतस्तु निर्गुणत्वान्न विरोधमध्ये गणनीयानि चावाचाम एतेन त्यागोहि पुर For Private and Personal Use Only
Page #358
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir षव्याघ्र त्रिविधः संप्रकीर्तितइति प्रतिज्ञाय कर्मत्यागलक्षणे हे विधे दयित्वा प्रतिज्ञाननुरुपा कर्मानुष्ठानलक्षणां तृतीयां विधां दर्शयतीभगवतः प्रकटमकौशलमापतितं न हि भवति त्रयोब्राह्मणाभोजयितव्याः द्वौ कउकौंडिन्यौ तृतीयः क्षत्रियइति तद्वदिति परास्तं तिसृणामपि विधानां विशिष्टाभावरूपेण त्यागसामान्यनैकजातीयतया प्राग्व्याख्यानत्वात् तस्माद्भगवदकौशलोद्भावनमेव महदकोशलमिति द्रष्टव्यम् // 9 // सात्विकस्य त्यागस्यादानाय सत्त्वशुद्धिद्वारेण ज्ञाननिष्टां फलमाह यस्त्यागी सात्त्विकेन त्यागेन युक्तः पूर्वो-| क्तेन प्रकारेण कर्तृत्वाभिनिवेश फलाभिसन्धि च त्यक्त्वान्तःकरणशुद्धयर्थं विहितकर्मानुष्टायी सयदा सत्त्वसमाविष्टः सत्त्वेनात्मानात्मविवेकज्ञानहेतुना वित्तगतेनातिशयेन सम्यग्ज्ञानप्रतिबन्धकरजस्तमोमलराहित्येनासमन्तात् फलाव्यभिचारेणाविष्टोव्याप्तोभवति भगवदर्पितनित्यकर्मानुष्ठानात पापमलापकर्षलक्षणेन ज्ञानोत्पत्तियोग्यतारूपपुण्यगणाधानलक्षणेन च संस्कारेण संस्कृतमन्तःकरणं यदा भवतीत्यर्थः तदा मेधावी शमदमसर्वकर्मोपरमगुरूपसदनादिसामवायिकाङ्गयुक्तेन मनननिदिध्यासनाख्यफलोपकार्यङ्गयुक्तेन न देष्ट्यकुशलं कर्म कुशलेनानुषज्जते // त्यागी सत्त्वसमाविष्टोमेधावी छिन्नसंशयः॥१०॥ 8888888总尺尔於尔尽的长保你尔 |च अवणाख्यवेदान्तवाक्यविचारेण परिनिष्पन्नं वेदान्तमहावाक्यकरणकं निरस्तसमस्ताप्रामाण्याशङ्क चिदन्याविषयकमह - यास्मीति ब्रह्मात्मैक्यज्ञानमेव मेधा तया नित्ययुक्तोमेधावी स्थितप्रज्ञोभवति तदा छिन्नसंशयः अहं ब्रह्मास्मीति विद्यारूपया मेधया तदविद्योच्छेदे तन्कार्यसंशयविपर्ययशून्योभवति तदा क्षीणकर्मत्वात् न देट्यकुशलं कर्म अशोभनं काम्यं निषिद्धं वा कर्म न प्रतिकूलतया मन्यते कुशले शोभने नित्ये कर्मणि नानुषज्जने न प्रीतिं करोति कर्तृत्वाद्यभिमानरहितत्वेन कृतकृत्यवात् तथा च श्रुतिः 'भिद्यते दृदयपन्थिश्छिन्द्यते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरहति / यस्मादेवं सात्त्विकस्य त्यागस्य फलं तस्मान्महतापि यत्नेन सएवोपादेयइत्यर्थः // 10 // तदेवमात्मज्ञानवतः सर्वकर्मत्यागः संभाव्यते कर्मप्रवृत्तिहेत्योरागद्वेषयोरभावादित्युक्तं संप्रत्यज्ञस्य कर्मत्यागासंभवे हेतुरुच्यते मनुष्योऽहं ब्राह्मणोऽहं गृहस्थोऽहमित्याद्यभिमाननाबाधितेन देहं कर्माधिकारहेतुवर्णाश्रमाविरूपं कर्तभोक्तृत्वाद्याश्रय स्थलसूक्ष्मशरीरोरिन्द्रयसवातं विभाति अनाद्यविद्यावासना For Private and Personal Use Only
Page #359
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. live | वशाय रहारयोग्यत्वेन कल्पितमसत्यमपि सत्यतया स्वभिन्नमपि स्वाभिन्नतया पश्यन् धारयाते पोषयति चति देहभदबाधितकर्माधिकारहेतुदेहाभिमानस्तेन विवेकज्ञानशून्येन देहभृता कर्मप्रवृत्ति हेतुरागद्वेषपोष्फल्येन सततं कर्म प्रवर्तमानेन कर्माण्यशेषतः निःशेषेण त्यतुं हि यस्मान्न शक्यं न शक्यानि सत्यां कारणसामग्यां कार्यत्यागस्याशक्यत्वात् तस्मात् यस्त्वज्ञोऽ[धिकारी सत्त्वशुद्ध्यर्थ कर्माणि कुर्वन्नपि भगवदनुकम्पया तत्कालफलत्यागी तुशब्दस्तस्य दुर्लभत्वद्योतनार्थः सत्यागीत्यभिधीयते गोण्या वृत्या स्तुत्यर्थमत्याग्यपि सन् अशेषकर्मसंन्यासस्तु परमार्थदर्शित्वेनैव देहभृता शक्यते कर्तुमिति सएव मुख्यया वृत्त्या त्यागीत्यभिप्रायः / / 11 // ननुदेहभृतः परमात्मज्ञानशून्यस्य कर्मिणोपि कर्मफलाभिसन्धित्यागित्वेन गौणसंन्यासिनः परमात्मज्ञानवतोदेहाभिमानराहतस्य सर्वकर्मत्यागिनोमुख्यसंन्यासिनव कः फलेविशेषोयदलाभेन गौणत्वमेकस्य यल्लाभेन च मुख्यत्वमन्यस्य कर्मफलत्यागित्वं न हुयोरपि तुल्यमित्यन्योरिशेपोवाच्यः उच्यते अत्यागिनां कर्मफलत्यागित्वेऽपि कर्मानुष्टायिनामज्ञानां गौण न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः॥यस्तु कर्मफलत्यागी सत्यागीत्यभिधीयते॥११॥ संन्यासिनां प्रेत्य विविदिपापर्यन्तसत्त्वशुद्धेः प्रागेव मृतानां पूर्वकृतस्य कर्मणः फलं शरीरग्रहणं भवति मायामयं फल्गुतया लयमदर्शनं गच्छतीति निरुतेः कर्मणइति जात्यभिप्रायमेकवचनं एकस्य त्रिविधफलत्वानुपपत्तेः तच्च फलं कर्मणविविधत्वात् त्रिविधं पापस्यानिष्टं प्रतिकृलवेदनीयं नारकतिर्यगादिलक्षणं पुण्यस्य इष्टमनुकलवेदनीयं देवादिलक्षणं मिश्रस्यनु पापपुण्ययुगलस्य मिश्रमिष्टानिष्टसंयुक्तं मानुष्यलक्षणमित्येवं त्रिविधमित्यनुवादोहेयत्वार्थः एवं गौणसंन्यासिनां शरीरपातादूर्व शरीरान्तरमहणमावश्यकमित्युक्त्वा मुख्यसंन्यासिनां परमात्मसाक्षात्कारणाऽविद्यातत्कार्यनिवृत्तौ विदेहकैवल्यमेवेत्याह न तु संन्यासिनां परमात्मज्ञानवता मुख्यसंन्यासिनां परमहंस | परिव्राजकानां प्रेत्य कर्मणः फलं शरीरग्रहणमनिष्टमिष्टं मिश्रञ्च कनिशे काले बा न भवत्येवत्यवधारणार्थस्तु शब्दः ज्ञानेनाज्ञानस्योपछेदे तत्कार्याणां कर्मणामुछिन्नत्वात् तथा च श्रुतिः ‘भिद्यते त्दृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरइति' पारमर्ष च सूत्रम् ‘तदधिगमउत्तरपूर्वाधयोरलेपविनाशौ तद्यपदेशादिति। परमात्मजानादशेषकर्मक्षयं दर्शयति तेन // 181 For Private and Personal Use Only
Page #360
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir |गौणसंन्यासिनां पुनः संसार: मुख्यसंन्यासिनां तु मोक्षइति फले विशेषउक्तः अत्र कश्चिदाह अनाश्रितः कर्मफलं कार्य कर्म करोति यः ससंन्यासी चेत्यादौ कर्मफलत्यागिषु संन्यासिशब्दप्रयोगात् कर्मिणएवात्र फलत्यागसाम्यात् संन्यासिशन गृद्यन्ते तेषां च सात्त्विकानां नित्यकर्मानुष्टानेन निषिद्धकर्मानुष्टानेन च पापासंभवान्नानिष्टं फलं संभवति नापीटं काम्याननुष्टानात् ईश्वरापणेन फलस्य त्यक्तत्वाच अतएव मिश्रमपि नेनि त्रिविधधर्मफलासंभवः अतएवोकं 'मोक्षार्थी न प्रवर्तेन तत्र काम्यनिषिद्धयोः नित्यनैमित्तिके कुर्यात्मत्यवायजिहासयेति' सबक्तव्यः शब्दस्यार्थस्य च मर्यादा न निरधारि भवतेति तथाहि गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययइति शब्दमर्यादायथा अमावास्यायामपराल्हे पिण्डपितृयज्ञेन चरन्तीत्यत्र अमावास्याशनः काले मुख्यः तत्कालोत्पन्ने कर्माणि च गौणः यएवं विद्वानमावास्यां यजतइत्यादौ तत्रानावस्यामिति कर्मग्रहणे पितयज्ञस्य तदङ्गत्वान्न फलं कल्पनीयामिति विधेापत्रमिति पूर्वपक्षितं कात्यायनेन अङ्ग वा समभिव्यारारादिति गीणार्थस्य मख्यार्थोपस्थितिपर्वकत्वान्मुख्यार्थस्य चेहाबाधादमावास्याशब्देन कालएव गृह्यते फल-1 कल्पनागौरवं तु तरकालीनं प्रमाणवत्वादीकार्यमिति सिद्धान्तितं जैमिनिना पितृयज्ञः स्वकालत्वादनङ्गं स्यादिति एवं स्थिते संन्यासिश४दस्य सर्वकर्मत्यानिगि मुख्यत्वात् कर्मणि च फलत्यागसाम्येन गौणत्वान्मुख्यार्थस्य चेहावाधात्तस्यैव संन्याप्तिशब्देन ग्रहणमिति शब्द मर्यादया सिद्धं सत्या कारणसामग्न्यां कार्योत्पादइति चार्थमर्यादा तथाहि ईश्वरार्पणेन त्यक्तकर्मफलस्यापि सत्त्वशुद्धर्थ नित्यानि क-| मण्यष्टितोऽन्तरले मतस्य प्रागजितः कर्मभिरिविधं शरीरग्रहणं केन वार्यते 'योवा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्पैति सकृपण-12 इति श्रुतेः' अन्ततः सत्त्वशुद्धिफलज्ञानोत्पत्त्यर्थं तदधिकारिशरीरमपि तस्यावश्यकमेव अतएव विविदिषा संन्यासिनः श्रवणादिकं कुर्वतोऽन्तराले मृतस्य योगटशब्दवाच्यस्य शुचीनां श्रीमतां गेहे योगभ्रष्टोभिजायतइत्यादिना ज्ञानाधिकारिशरीरप्राप्तिरवश्यं भाविनीति नितिं षष्ठे यत्र सर्वकर्मत्यागिनाप्यशस्य शरीरग्रहणमावश्यकं तत्र किं वक्तव्यमज्ञस्य कर्मिणइति तस्मादज्ञस्यावश्यं शरीरयहणमित्यर्थगर्यादया सिद्ध पराकान्तं चैकभषिकपक्षनिराकरणे सूरिभिः तस्माद्यथोकं भगवत्पूज्यपादभाष्यकृतं व्याख्यानमेव ज्यायः तदयमत्र निष्कर्षः अर्बभोक्तृपरमानन्दाइतीयसत्यस्वप्रकाशब्रह्मात्मसाक्षात्कारेण निर्विकल्पेन वेदान्तवाक्यजन्येन विचारनिधितप्रामाण्येन सर्वप्रकाराप्रामाण्यशाशून्येन अमात्मज्ञानेनात्माज्ञाननिवृतौ तत्कार्यकर्तृत्वाद्यभिमानरहितः परमार्थसंन्यासी सर्वकर्मोच्छेदाच्छुद्धः केवलः सन्न विद्याफर्मादिनिमित्तं पुनः शरीरबहणमनुभवति सर्वभ्रमाणां कारणोच्छेदेनोच्छेदात् यस्त्वविद्यावान् कर्तृत्वाभिमानी देहभृत् सत्रि 於尔的怒的民经济各民各 For Private and Personal Use Only
Page #361
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. न. विधः रागादिदोपमाबल्यात् काम्यनिषिद्धादियथेष्टकर्मानुष्ठायी मैक्षिशास्त्रानधिकार्येकः अपरस्तुयः प्राक् कृतसुकृतवशान् किञ्चित्लक्षी| णरागादिदोषः सर्वाणि कर्माणि त्यक्तुमशनुवनिषिद्धानि काम्यानि च परित्यज्य नित्यानि नैमित्तिकानि च कर्माणि फलाभिसन्धित्यागेन स सत्वशुद्धयर्थमनुतिष्ठन् गौणसंन्यासी मोक्षशास्त्राधिकारी द्वितीयः सः ततोनित्यनैमित्तिककर्मानुष्ठानेनान्तःकरणशुद्ध्या समुपजातविविदिषः श्रवणादिना वेदनं मोक्षसाधनं संपिपादायपुः सर्वाणि कर्माणि विधितः परित्यज्य ब्रह्मनिष्ठं गरुमपसर्पति विविदिषासंन्यासिसमाख्यस्तृतीयः तत्राद्यस्य संसारित्वं सर्वप्रसिद्ध द्वितीयस्य त्वनिष्ठामत्यादिना व्याख्यानं तृतीयस्य तु अयतिः अद्वयोपेतइति प्रभमुत्थाप्य निर्णीतं षष्ठे अज्ञस्य संसारित्वं ध्रुवं कारणसामग्रथाः सत्त्वान तत्तु कस्यचिज्ज्ञानाननुगणं कस्यचिज्ञानानुगुणमिति विशेषः विज्ञस्यतु संसारकारणा अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् // भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् // 12 // पञ्चतानि महावाहो कारणानि निवोध मे। सांख्ये कृतान्ते प्रोक्तानि सिहये सर्वकर्मणाम् // 13 // भावान स्वतएव कैवल्यमिति द्वौ पदार्थो मात्रतावास्मन् लोके // 12 // तत्रात्मज्ञानरहितस्य संसारिखे हेतु: कर्मत्यागासंभवउक्तः नहि देहभूता शक्यं त्यक्त कर्माण्यशेषतइति तत्राज्ञस्य कर्मत्यागासंभवे कोहेतुः कर्महेतावधिष्टानादिपञ्चके तादात्म्याभिमा-1 नइतीममर्थं चतुर्भिः लोकः प्रपञ्चयति तत्र प्रथमेनाधिष्टानादीनि पञ्च वेदान्तप्रमाणमूलानि हेयत्वार्थमवश्यं ज्ञातव्यानीत्याह इमानि वक्ष्यमाणानि पञ्च सर्वकर्मणां सिद्धये निष्पत्तये कारणानि निर्तिकानि हेमहाबाहो मे मम परमातस्य सर्वज्ञस्य | वचनानिबोध बोढुं सावधानोभव न इत्यन्तदु नान्येतान्यनवाहिनचेतसा शक्यन्ते ज्ञा मिति चेतःसमाधानविधानेन तानि स्तौति महाबाहुवेन च सत्पुरुषएव शक्तोजानुमिति सूचयति स्तुत्यर्थमेव किमेतान्यप्रमाणकान्येव तव वचनाज्ज्ञेयानि नेत्याह साइये कृतान्ते प्रोक्तानि // 18 For Private and Personal Use Only
Page #362
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरतिशयपुरुषार्थप्राप्तचर्य सर्वानर्थनिवृत्त्ययं च ज्ञातव्यानि जीवोब्रह्म नयारक्यं तद्वोधोपयोगिनश्च अप्रणाइयः पदार्थाः सङ्कल्यायन्ते / 5. व्युत्पाद्यन्तेऽस्मिन्निति सायं वेदान्तशास्त्र तस्मिन्नात्मवस्तुमात्रप्रतिपादके किमर्थमनात्मभूतान्यवस्तुनि लोकसिद्धानि च कर्मकारणानि पञ्च प्रतिपाद्यन्तइत्यतः शास्त्रविशेषणं कृतान्तइति कृतमिति कर्मोच्यने तस्यान्तः परिसमानिस्तत्वज्ञानोत्पन्या यत्र तस्मिन् कृतान्ते शास्त्रे प्रोकानि प्रासिद्धान्येव लोकेऽनात्मभूतान्येवात्मतया मिथ्याज्ञानारोपेण गृहीनान्यात्मतत्त्वज्ञानेन बाधसिद्धये हेयोनो कानि यदा धन्यधर्मएव कर्मात्मन्यविद्ययाऽध्यारोपितमित्युच्यते तदा शुद्धात्मज्ञानेन तद्बाधाकर्मणोऽन्तःकृतोभवति अनआत्मनः कर्मासंबन्धप्रतिपादनायानात्मभूतान्येव पञ्च कर्मकारणानि वेदान्तशाखे मायाकल्पिनान्यनुदितानीति नाद्वैतात्ममात्रतात्पर्यहानिस्तेषां तदङ्गत्वेने बेतरतिपादनात् इहापि च सर्वकर्मान्तत्वं ज्ञानस्य प्रतिपादितं सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यतहाते तस्माज्ज्ञानशाखस्य कमन्तित्वमपपन्नम // 13 प्रमाणमलानि कर्मकारणानि पञ्चात्मनोकत्वसिद्धयर्थ हेयलेन ज्ञातव्यानील्यु के कानि तानीत्यपेक्षायां | नत्स्वरूपमाह द्वितीयेन इच्छादेषसुखदुःखचेतनाभिव्यक्तेराश्रयोऽधिष्टानं शरीरं तथा कर्ता यथाधिष्ठानमनात्मा भौतिकं मायाकल्पितं स्वासगृह रथादिवत् तथा कर्ताऽहं करोमीत्यायभिमानवान् ज्ञानशक्तिप्रधानापञ्चीकृतपञ्चमहामतकार्योऽहकारोन्तःकरणं बुद्धिर्विज्ञानमित्यादिपर्यायशब्दबाच्यस्तादात्म्याध्यासेनात्मनि कर्तृत्वादि धर्माध्यारोपहेरनारमा भौगिकोमाया कल्पिानि तथा शब्दार्थः स्थूलशरीरस्य लोकायतिकैरात्मत्वेन परिगृहीतस्याप्यन्यः परीक्षकैरनात्मत्वेन निश्चयात्तदृष्टान तार्किकादिभिरात्मत्वेन | परिगृहीतस्य कर्तुर यनात्मत्वनिश्चयः सुकरइत्यर्थः करणंच श्रोत्रादिशब्दापलब्धिसाधनं च शब्दस्तथेत्यनुकर्षार्थः पृथग्विधं | नानाप्रकारं पञ्चज्ञानेद्रियाणि पञ्चकर्मेन्द्रियाण मनोबुद्धिश्चति द्वादशसङ्कच करणवर्ग मनोबुद्धिश्शेति वृत्तिविशेषौ वृत्तिमांस्त्वहङ्कारः कव चिदाभासस्तु सर्वत्रैवाविशिष्टः विविधानानाप्रकाराः पञ्चधा दशधावा प्रसिद्धाः बशप्दरपंथित्यनुकर्षार्थः पृथक् असकीर्णाः चेष्टाः क्रियारूपाः क्रियाशक्तिप्रधानापञ्चीकृतपञ्चमहाभूत कार्याः नियाग्राधान्येन वायत्रीवल्वेन व्यपदिश्यमानाः प्राणापानव्यानोहानसमानाः नागफमककलवाद सधनज पारपाश्च न दन्त ताव अत्र च सुनावमाकरणस्य कलयेऽपि प्राणपापहर्शनाने दयादेशाबानःकरणादत्यन्तभिनइम पागइति केचित् कियाशतिज्ञान शकिमदे कमेव जीवस्त्रीपाधिभूतमरचीनपचनहाभूत कार्य क्रियाशा कनाधान्येन प्राणही ज्ञान शक्ति प्राधान्येन चान्तःकरण मिति व्यपदिश्यत. For Private and Personal Use Only
Page #363
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobetirth.org गी. म. अ.१८ इत्यभिजाः 'सईक्षां च कस्मिन्बहमुत्क्रान्ते उकालोभविष्यामि कस्मिन्मा प्रतिठिो प्रतिठात्यानीने समापनस जनतेति श्रुता बुरकान्त्यायुपाधि प्राणस्योक्तं तथा 'सधीः स्वमोभत्वेमं लोकमतिकामनि मृत्योरूपाणि ध्यायतीत्र लेलायतीवेत्यादि / श्रुताचुल्काल्याउपाधिलं बुद्धेयकं स्वतन्त्रोपाधिभेदे च जीवभेदप्रसङ्गः तम्मात् बुद्धिप्राणयोरे कल्पनैवोकान्त्यायुपाधित्वं युक्तं भेदव्यपदेशव शकिमान सुमी च ज्ञानशक्तिभागलपेरिकियाशक्तिभागदर्शनमेकत्वेष न पिराद्धमनभ प्रसिद्धसास दाटमटिलयेन सर्वलयेपि प्राण-15 व्यापार मच्छरीरस्य मुगुप्तोयामित्येवं लेग परैः कल्लितत्वाय तस्माद्भवथापि व्यपदेशभेदमनः दैवं च अनुवादकदेवताजातं च शजस्तथेत्यनकर्षणार्यः अत्र कारण वर्ग पञ्चमं पञ्चतइल्यापरणं एक्शन्दतथाशब्देन संवभ्यनानोडनारनसभा ककसकाल्पतवाद्यपधारणार्थः पञ्चानामपि तत्र शरीरस्य कर्तृकरणक्रियाधिटानस्य देवतापृथिवी यत्रास पुलस्य जतस्यानि वागयो। वा प्राणक्षुरादित्य दिशः अधिष्टानं तथा कर्ता करणंच पृथग्विधम् // विविधाश्च पृथक्चेष्टा देवं चैवात्र पञ्चमम् // 14 // शरीरबाङमनोभिर्यत्कर्म प्रारसते नरः // न्याय वा विपरीतं वा पञ्चैते तस्य हेतवः॥१५॥ श्रोत्रं मनचन्द्र पृथिवी शरीरामाने ' श्रुतौ बागायाधिष्टाध्यग्न्यादभिः सहशरीराधिष्ठातृत्वेन पृथिवीपाठात् कर्तुरस्कारत्याधिष्ठात्री देवता रुद्रः पुराणादिप्रसिद्धः कर गानां चाधियोदेवनाः सुप्रसिलाः श्रोत्रत्ववक्षरतनत्राणानां दिग्बानार्कप्रचेतोऽश्विनः वारूपाणिपादपायुपस्थानां बन्जीन्द्रोपेन्द्रमित्रपजापरयः मनोवृद्धयोश्चन्द्रवहस्पती इति पञ्चप्राणानां क्रियारूपाणां सद्योजानवामदेवाघोरतत्पुरपेशानाः पुराणप्र-1 सिद्धाः भाष्ये देवमादित्यादिचक्षरायग्राहकमित्यधिष्टानादिदेवतानामप्युपलक्षणम् // 14 // स्वरूपमुक्खा नेषां पञ्चानां कर्महेतुत्वमाह तृतीयेन शारीरं वाविक मानसिकं च विधिप्रानिषधलक्षणं त्रिविध कर्म धर्नशाले प्रसिद्धं अक्षपादेन चोकं 'प्रवृत्तिर्वाग्बुद्धि शरीरारम्भहानि वृद्धिर्मनः अतः प्राधान्याभिप्रायेणोच्यते शरीरेण वाचा मनसावा यत्कर्म प्रारभनेनिनियति नरः मनप्याधिकारस्वाच्छाजस्य कीवर्श कर्मा न्याय्यं वा शास्त्रीय धर्म विपरीतंवा अशास्त्रीयमधर्म या निमिपितचेष्टितादि जीनहेतुरन्या विहितप्रतिषिद्धसमं तत्सर्वं पूर्ववतधर्माधर्म-| योरेत्र कार्यनिति न्याय्यविपरीतयोरेवान्त तं पञ्चैते यथोक्ताआधिष्टानादयस्तस्य सर्वस्यैव कर्मणोहेतवः कारणानि // 15 // इदानीमेतेषा // 183 For Private and Personal Use Only
Page #364
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मेव वर्मकरीत्वादात्मनोन क त्वमित्यधिष्ठानादिनिरूपणकलमाह तत्र कमणि प्रागुक्ते सर्वस्मिन् एवं सति आधिष्ठानादिपञ्चहेतुके सति | तेनिवर्यमाने आत्मानं सजडप्रपञ्चस्य भासकं सत्तास्फूर्तिरूपं स्वप्रकाशपरमानन्दमबाध्यं केवलमसङ्गोदासीनमकर्तारमविक्रियमादि-८ नीयं तु एव परमार्थतः अविद्यया त्वधिष्ठानादौ प्रतिबिम्बितमादित्यामिव तोये तद्भासकमनन्यत्वेन परिकल्प्य तोयचलनेनादित्यश्वलती| तिवदधिष्ठानार्दिकर्मणोऽह मेव कति साक्षिणमपि सन्तं कर्तार क्रियाश्रयं यः पश्यत्यविद्यया कल्पयति रज्जमिव भुजङ्ग सएवं पश्यनपि न पश्यत्यात्मानं नत्वेन स्वरूपाज्ञानकृतत्वादध्यासस्य सभ्रान्त्या विपरीतमेव पश्यति न यथा तत्त्वमित्यत्र कोहेतुरतआह अकृन-1 बुद्धिवान शास्त्राचार्योपदेशन्यायैरनुपजनितविवेक बुद्धित्वात् नहि रज्जुतत्त्वसाक्षात्काराभावे भुजङ्गभ्रमं कश्चन बाधते एवं शास्त्राचार्योपदेशन्यायैः परिनिलितेऽहमस्मि सत्यं ज्ञानमनन्तमकञभोक्तपरमानन्दमनवस्थमइयं ब्रह्मति साक्षात्कारेनुपजनिते कुतोमिथ्याज्ञानतत्कार्यबाधः एतादृशं साक्षात्कारमेव गुरुमुपसृत्यवेदान्तवाक्यविचारेण कुनोन जनयतीत्यतआह दुर्मतिः दुष्टा विवेकप्रतिबन्धकपापेन मलिना तत्रैवं सति कर्तारमात्मानं केवलं तु यः॥ पश्यत्यकतवुद्धित्वान्न सपश्यति दुर्मतिः॥१६॥ मतिर्यस्य सः अतोशुद्धबुद्धित्वान्नित्यानित्यवस्तुविवेकादिन्यत्वेन तत्त्वज्ञानायोग्यत्वाकर्तारमपि कर्तारं केवलमध्यकेवलमात्मानमविद्यया कल्पयन्संसारी कर्माधिकारी देहभदकृत बुद्धिः कर्मकर्तषु तादात्म्याभिमानात्कर्मत्यागासमर्थः सर्वदा जननमरणप्रबन्धेनानिष्टमिष्टं मिश्रच कर्मफलमनुभवनि एतेन यस्तार्किकोदेहादिव्यतिरिक्तआत्मानमेव कर्तारं केवलं पश्यति सोप्यकृतवुद्धित्वेन व्याख्यातः | अन्यस्त्वाह आत्मा केवलोन कर्ता किन्त्वधिष्टानादिभिः संहतः सन् परमार्थतः कव करिमात्मानं केवलं पश्यन् दुर्मतिरिति केवल शब्दप्रयोगादिति तत्र परमार्थतः सर्वक्रियाशून्यस्यासगरयात्मनोऽधिष्टानादिभिः संहतत्वानुपपत्तेः जलसूर्यकादिवत्वाविद्यकेन संहतत्वेन कर्तत्वमपि तादृशमेव अधिष्ठानादीनामप्याविद्यकत्वाच केवलशब्दस्तु स्वभावसिद्धमात्मनोसङ्गाहितीयरूपत्वमनुवदति कर्तृत्वदर्शिनीदुर्मतित्वहेतुत्वेनेत्यदोषः // 16 // तदेवं चतुर्भिः श्लोकरनिष्टमिष्टं मिभंच त्रिविधं कर्मणः फलं भवत्यल्यागिनां प्रेत्येति चरणत्रयं व्याख्यातमिदानीं न तु संन्यासिनां वविदिति तुरीयं चरण केन व्यावष्टे यस्य पूर्वोक्तविपरीतस्य पुण्यैः कर्मभिः क्षपितेपु विवेकविरोधि For Private and Personal Use Only
Page #365
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 18 // पापेषु नित्यानित्यवस्तुविवेकादेिसाधनचतुष्टयं प्राप्तवतः शाखाना-पदेशन्याय जनिताकत्रभोक्त स्वप्रकाशपरमानन्दाद्वितीयब्रह्मात्मसासाक्षात्कारस्याज्ञाने स कार्यवाधिो न भरपर कर्नेत्येवं रूपोभावः प्रत्ययः यस्य भावः समावः अहंकृतोऽसमिनि व्यपदेशाोन अहङ्कार-1, बाधन शुद्धस्त्ररूपमात्रपार शेवादिति वा अईकमोडवारस्य भावः तत्तादात्म्यं यस्य न विवेकेन बाधिनस्वादिति वा बाधितानुवृत्तावपि एतस्य पवाधिष्टानादयोमायया मयि सत्तिनि कलिताः सर्वकर्मणां कर्नारो मया स्वप्रकाशनन्येनासन कल्पितसंबन्धेनप्रकाश्यमानाअहं तु न कर्ता किनु कर्तृलयापाराणां साक्षिभूनः क्रियाज्ञानशक्तिम तुपाधिनयनियुक्तः शुद्धः सर्वकार्यकारणासंबद्धः कटस्थनित्योनि ईयः सर्वधिकारान्यः 'असङ्गोधयं पुरुषः साक्षी चैना केवल निर्माण अपागोयमनाः शुन्द्रः अक्षरात्परतः परः अजआत्मा महान्धुपः सलिला कोद्रातः अननित्यः शाश्वतोयं पुरागः निकले नि क्रियं शान्तं निरवद्यं निरज्जनमित्यादिश्रुतिभ्यः' अविका यमुच्यो प्रकृतेः क्रियमाणाने गुगैः कीणि सर्वशः अहङ्कारविमूढारमा कर्ताहमिति मन्यते तत्त्ववित्तु न सज्जते शरी यस्य नाहंकतोभावोबुद्धिर्थस्य न लिप्यते॥हत्वापि सइमांल्लोकान्न हन्तिन निवड्यते॥१७॥ रस्थापि कौन्तेय न करोति न लियो इत्यादिस्मृतिभ्यश्च तस्मान्नाई कनेत्येवं परमार्थ हटेः बुद्धिरलःकरणं यस्य न लिप्यते नानुशयिती भपति इदमहम कार्यमेन फलं भोल्यइत्यनुसन्धान कर्तृत्ववासनानिमित्त ले गोनु शयः सच पुण्ये कर्मणि हर्षरूपः पाप पश्चात्तापरूपः ईदृशेन विविधनापि लेन बुद्धिर्न युज्यते कर्नत्वाभिमान बाधात् तथा च शानिनं प्रकृत्य श्रुतिः एतमुहैवनेन तरतइत्यतः पापन करवानेत्याः कल्याणमकर बीमत्युभे उहवेप एनेतरति नैनं कताकते तपनः तदेतदृचाभ्युक्तमेपनि त्योमहिमा ब्राह्मणस्य न कर्मणा वर्धते नोकनीयान् तस्यैवात्मापदवित्तं विदित्वा न कर्मणा लिप्यते पापकेनेतीति पापकेनेति पुण्यस्यादीप्युलक्षणं वो कनी पानिति च पुग्योः परितोसरितापाभिप्राय एवं यस नाहगो भागोबुद्धिर्यस्य न लिप्यते सपूर्वोत. दुर्मतिविलागः सुमतिः परमार्थी पश्यत्यकर्तारमात्मा केवलं कविाभिमानाभावादनिष्टादित्रिविध कर्मफलभागी न भव' तीयेनापति शास्त्रार्थ र बाराभाबहिले मामात्री सोनु बराड़ हत्या हिंसियापि सहमान्लो कार्यान् प्रागिनः न हान्न हन नकि For Private and Personal Use Only
Page #366
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir यायाः कर्म न भवति अकारवरूपसाक्षात्कारात् न निबध्यते नापि तत्कार्येणाधर्मफलेन संबध्यते अत्र नाहंकृतोभावइत्यस्य फलं न हन्तीति बुद्धिर्न लिप्यतइत्यस्य फलं न निबध्यतहानि अनेन च कर्मालेपप्रदर्शने तिशयमात्रमतं नतु सर्वप्राणिहननं संभवनि हत्वापीति कत्याभ्यनुज्ञाबाधितकर्तत्वदृष्ट्या लौकिक्या न हन्तीति कर्तृत्वनिषेधः शाखीयया परमार्थदृष्टयेति न विरोधः शास्त्रादौ नायं हन्ति न हन्यते इति सर्वकर्मासंस्पर्शित्वमात्मनः प्रतिज्ञाय न जायतइत्यादिहेतुवचनेन साधयित्वा वेदाविनाशिनमित्यादिना विदुषः सर्वकर्माधिकारनिवात्तः सहेपेणोक्ता मध्ये च तेन तेन प्रसङ्गेन प्रसारितह शास्त्रार्थतावत्वप्रदर्शनायोपसंहृता नहन्ति न निबध्यतइति एवं चाविद्याकल्पितानामधिष्टानाद्यनात्मकृतानां सर्वेषामपि कर्मणामात्मविद्यया समच्छेदोपपत्तेः परमार्थसंन्यासिनां अनिष्टादित्रिविध || कर्म न भवतीत्युपपन्नं परमार्थसंन्यासचाकत्मिसाक्षात्कारएव जनकादीनामेतादृशसंन्यासित्वेऽपि बलवत्प्रारब्धकर्मवशात बाधि| तानवन्या परपरिकल्पनया वा कर्मदर्शन न विरुद्धं परहेसानामीदृशानां भिक्षाटनादिवत् अतएव ज्ञानफलभूतोविद्वत्संन्यासउच्यते | साधनभूतस्तु विविदिषासंन्यासोनेवविधोऽपि प्रथममुत्तरकाले ज्ञानोत्पत्तावेवांविधोभवतीति वक्ष्यते // 17 // पूर्वमधिष्ठानादिपञ्चकस्य क्रियाहेर त्वेनात्मनः सर्वकर्मासंस्पर्शित्वमुक्तं संप्रति तमेवार्थ ज्ञानज्ञेयादिप्रक्रियारचनया चैगुण्यभेदव्याख्ययाच विवरीनुमुपक्रमते ज्ञान विषयप्रकाशक्रिया जयं तस्य कर्मपरिज्ञाता तस्याश्रयोभोक्तान्तःकरणोपाधिपरिकल्पितः एतेषां त्रयाणां सन्निपाते हि हानोपादादिसर्वकर्मारम्भः स्यादतएतत्त्रयं सर्वपां कर्मणां प्रवर्तकं तदेतदाह त्रिविधा कर्मचोदनेति प्रवर्तकमुच्यते चोदनेति क्रियायाः प्रवर्तकं वचनमाहुरिति शाबरे 'चोदनाचोपदेशश्च विधिश्चैकार्थवाचिनइति' भाट्टे च वचने क्रियाप्रवर्तकवचनत्वं यद्यपि चोदनापदशक्यतया प्रतीयते तथापि वचनत्वं विहाय प्रवर्तकमात्रामिह लक्ष्यते ज्ञानादिषु वचनत्वाभावात् एवं च प्रेरणीयत्वं प्रेरकत्वं चानात्मनएव नात्मनइत्यभिप्रायः | तथा करणं साधकतमं बाह्यं श्रोत्राद्यन्तरथं बुद्धयादि कर्मकर्तुरीप्सिततमं क्रियया ब्याप्यमानं उत्पाद्यमाप्यं विकार्य संस्कार्यच कर्ताच इतरकारकाप्रयोज्यत्वे सति सकलकारकाणां प्रयोक्ता क्रियायानिर्वतकश्चिदनियन्थिरूपइति त्रिविधस्त्रिप्रकारः कर्म संगृखते समवैत्योति कर्मसंग्रहः कर्माश्रयः चकारार्थादितिशब्दात् संप्रदानमपादानमधिकरणंच राशित्रयान्तर्भूतं एवं कारकषमेव त्रिविधं क्रियाया|श्रयोनतु कूटस्थआत्मेत्यर्थः कर्मप्रेरकस्य कश्रियस्य च कारकरूपत्वात्यैगुण्यात्मकत्वाचाकारकस्वभावोगुणातीतश्चात्मा ज्ञानं प्रेरणारूपं लिङ्गादिशब्दजन्यं ज्ञेयं तस्य ज्ञानस्य विषयत्वेन लिङ्गादिशब्दस्वरूपं प्रेरकं परिज्ञाता तस्य ज्ञानस्याश्रयः प्रेरणीयः इत्येवं For Private and Personal Use Only
Page #367
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ. 18. त्रिविधा कर्मचोदना कर्म क्रियापुरुषव्यापाररूपार्थाभावना तविषया चोदना प्रेरणा विधिरूपा शाम्दीभावनेत्यर्थः नथा | करणं सेनिकर्तव्यना साधनं धात्वर्थः कर्मभाव्यं स्वर्गादिफलं कर्ता फलकामनावान् पुरुषः क्रियायानिर्वर्तकइत्येवं त्रिविधः कर्मसंग्रहः कर्मणः पंव्यापाररूपसंग्रहः सड़ेपः तदेवमर्थभावनारूपपंप्रयत्नस्य विधेयस्याभावाच्छन्दभावनारूपोविधि शुद्धमात्मानं गोचरयति कारकाश्रयत्वाविधिविधेययोगः तदुक्तं त्रैगुण्यविषयावेदानिस्बै गुण्योभवार्जुनति कार|काणां च त्रैगुण्यरूपत्वमनन्तरमेव व्याख्यास्यतइत्यभिप्रायः अत्र प्रसङ्गाद्विधिचिन्त्यते प्रवृत्तिहेतुत्वेन प्रेरणा तावत्सर्वलोका नुभवसिद्धा राज्ञा प्रेरितोयालेन प्रेरितोब्राह्मणेन प्रेरितोहमिति हि प्रवर्तमानावक्तारोभवन्ति साच प्रवर्तनापवर्तकराजादिनिष्ठा तत्रोत्कृटिस्य निकप्रति प्रवर्तना आज्ञा प्रेषणेति चोच्यते निकृष्टस्योत्कृष्टंप्रति प्रवर्तनायाश्चाऽध्यषणति चोच्यते समस्य समं प्रत्युत्कर्ष निष्कर्षोंदासीन्येन प्रवर्तनाऽनुज्ञाऽनुमतिरिति ओच्यते तेचाज्ञायोज्ञानविशेषाइच्छाविशेषावाचेतनधर्माएव लोके प्रसिद्धावेदेतु विधिनाऽहं प्रेरितः करोमीति व्यवहाराभवन्ति तत्र स्वयमचेतनत्वादपौरुषेयत्वाच वैदिकस्य विधेर्न चेतनधर्मेणाज्ञादिना प्रेरकतासंभवत्यतः स्वधर्मेणैव साभ्युपगन्तव्या गत्यन्तरासंभवात् सएच न धर्मधोदना प्रवर्तनापरणाधीधरुपदेशः शब्दभावनेति चोच्यते तत्र केचिदलौकिकमेव शव्यापार कल्पयन्ति अन्येतु कृपेनैवोपपत्ती नालौकिकल्पनां सहन्ते प्रवर्तनाहि प्रात्त हेतुापारः विधिशब्दस्य चा| ख्यातत्वेन दशलकारसाधारणेनोपाधिना पुरुषप्रवृत्तिरूपार्थभावनां प्रति वाचकत्वं तज्ज्ञान हेतुत्वमिति यावन् सान ज्ञातैवानुष्ठातुं शक्यतइति तद्धीहेनोरापि शब्दस्य तद्धेनुत्वं परंपरया भवत्येव तत्र विधिशद्वस्य पुरुषप्रवृत्तिरूपभावनाज्ञानहेतुर्व्यापारः पुरुषप्रवृत्तिवाचकस्तद्वाचकशक्तिमत्तया विधिशद्वज्ञानं सएक च तस्य प्रवृत्तिहेतुर्व्यापारइति प्रवर्तनाभिधानायकं लभते ज्ञानदारेणैव शब्दस्य प्रवृत्तिजनकत्वात् ज्ञान जनकव्यापारातिरिक्तव्यापारकल्पने मानाभावात् ज्ञानजनकत्र व्यापारस्तस्य स्वज्ञानं शक्तिज्ञाने शक्तिविशिष्टस्वज्ञानंच तत्राद्ययोरन्यतरस्य शदभावनात्वं ततयिस्य तु तत्र करणत्वामिनि विवेकः एवं स्थिते निष्कर्षः विधिना स्त्रज्ञानं जन्यते प्रवर्तनावेनाभिधीयतेपीति विधिज्ञानमेव शदभावना तस्यांच पुरुषप्रवृत्तिरूपार्थभावनैव भाव्यतयान्वेति करणतया च प्रवृत्तिवाचकशक्तिमविधिज्ञानमेव भावनासाध्यस्यापि फलावच्छिन्ना भावनां प्रतिकर गत्वं फलकरणत्वादेव यागस्येत्र वर्गभावनां पति न विरुध्यते तथा च पुरुषस्वप्रवृत्तिं भावयेन् केनेत्यपेक्षायां पुरुषप्रवृत्तिवाचकशक्तिमत्तयाज्ञानेन विधिशद्वेनेति करणांशपूरणं कथमित्या // 185 For Private and Personal Use Only
Page #368
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir कालायामर्थवादेःस्तुत्वेतीति कर्तव्यतांशपूरणं इयंगौः क्रय्येति लौकिके विधौ बहुक्षीरा जीवद्वत्सा सयपत्या समांसमीने न्यादिलौकिकार्थवादवत् समां समां प्रतिवर्ष प्रसूयते सागौः नन्वाख्यातत्वेन विधिशब्दादुपस्थिता पुरुषप्रवृत्तिर्भाव्यतयान्वेतु करणं तु कथमनुपस्थितमन्वेति उच्यते विधिशब्दस्तावच्छ्रवणेनोपस्थापितस्तस्य पुरुषप्रवृत्तिवाचकशक्तिरपि स्मरणेनोपस्थापिता तदुभयवैशिष्ट्यं तनिष्टाज्ञातताच मनसेति वाचक शक्तिमत्तयाज्ञाताविधिशब्दउपस्थितएव अनेन यच्छनुयात्तद्भावयेदिति प्रतिशब्दं स्वाध्यायविधितात्पर्याच्छन्दातिरिकेनोपस्थितमपि शाब्दबोधे भासतएव यथा ज्योतिष्टोमादि नामधेयं यथा वा लिगविनियोज्योमन्त्रः तदुक्तमाचार्यैरु दिदधिकरणे अनुपस्थितविशेषणाविशिष्टे बुद्धिर्न भवति न त्वनभिहितविशेषणेति एवमर्थवादानामुपस्थितिः श्रोत्रेण प्राशस्त्यस्य तु नैरेव लक्षणया तदुभयनिष्टज्ञाततायास्तु मनसेत्यर्थवादैः प्रशस्तत्वेन ज्ञात्वेतीति कर्तव्यतांशान्वयोप्युपपन्नएव ननु किं प्राशस्त्यं न तावत् |फलसाधनत्वं तस्य यागेन भापयेत् स्वर्गमित्यर्थभावनान्वयत्रशेनविधिवाक्यादेव लब्धत्वात् नान्यत् प्रवृत्तावनुपयोगात् उच्यते बलवदनिष्टाननबन्धित्वं प्राशस्त्यं तच नेटहेतुत्वज्ञानाल्लभ्यते इष्टहेतावपि कलजभक्षणादावनिष्टहेतत्त्वस्यापिदर्शनात् विहितश्येनफलस्य च शत्रुवधायानिष्टानुबन्धित्वं दृष्टं अतोयावत्साधनस्य फलस्य चानिष्टहेतुत्वं नोच्यते तावदिष्टहेतुत्वेन ज्ञातेपि तत्र पुरुषोन प्रवर्तते अतएवोक्तं 'फलतोपि च यत्कर्म नानर्थेनानुबध्यते केवलप्रीतिहेतुत्वात्तद्धर्मइति कथ्यतइति। अतः स्वतः फलतोवानर्थाननुबन्धित्वरूपप्राशस्त्यबोधनेनार्थवादविधिशक्तिमत्तम्भन्ति कउत्तम्भः स्वतः फलतोवार्थाननुबन्धित्वशङ्कायाः प्रवृत्तिप्रतिबन्धिकायाविगमः इदमेव च विधेः प्रवृत्तिजनने साहाय्यमर्थवादैः क्रियतइति विधिरर्थवादसाकाङ्कएवमर्थवादाअप्याभधया गोण्यावा वृत्त्या भूतमर्थ वदन्तोपि स्वाध्यायविध्यापादिनप्रयोजनवत्वलाभाय विधिसाकासाः सोऽयं नष्टाश्वदग्धरथवत्संप्रयोगः यथैकस्य दग्धस्य रथस्य जीवद्भिरश्वैरन्यस्य विद्यमानस्य रथस्याविद्यमानाश्वस्य संप्रयोगः परस्परस्यार्थवत्त्वाय तथार्थवादानां प्रयोजनांशोविधिना पूर्यते विधेच शब्दभावनायाइति कर्तव्यतांशीर्थवादैरिति तदिदमुभयोः श्रवणे पूर्णमेव वाक्यं एकस्य श्रवणे त्वन्यस्य कल्पनया पूरणीयं यथा वसन्ताय कपिजलानालभतइति विधावर्थवादांशोश्रुतोपि कल्प्यते प्रतितिष्ठन्ति हवायएतारात्रीरुपयन्तीत्याद्यर्थवादे विध्यशः तथा च सूत्रं विधिना वेकवाक्यत्वात् स्तुत्यर्थन विधीनां स्युरिति विधिना स्तुतिसाकाङ्केण प्रयोजनसाङ्क्षाणामर्थवादानामेकवाक्यत्वाविधीनां विधेयानां स्तुत्र्थेन स्तुतिप्रयोजनेन स्तुतिरूपेण प्रयोजनसाकाङ्केण लाक्षणिकेनार्थेन वानर्थक्याभावादर्थवादाधर्ने प्रमाणानि स्युरिति तस्यार्थः ननु यएच लौकिकाः शम्दास्तएव वैदि For Private and Personal Use Only
Page #369
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir - गी. न. कास्तएव चामीषामर्थाहति न्यायाविधिशब्दस्य लोके यत्र शक्तिरहीता बेदेपि तदर्थकैनैव तेन भवितव्यं लोके च प्रेषणादि पुरुषधर्मवाचित्वं कृप्तमिति वेदे शब्दभावनाबाचित्वं कथमुपपद्यते उच्यते लोकवेदयोरैकरूप्यमेव तथा हि लोके प्रेषणादिक 1न तेन तेन रूपेण विधिपदवाच्यं अननुगमेन नानार्यत्वप्रसङ्गात्तदेव भावनाबाचित्वोपपत्तेच किंतु प्रेषणाध्यषणानुज्ञास्वस्ति !! 186 // प्रवर्तनावमेकं तच्च शब्दव्यापारपि तुल्यमिति तदेव लिङादिपढवाच्यं तच्च लौकिकशदेनारत्वेव तत्र राजादीनामेव प्रवत-1 कत्वात् प्रवर्तकव्यापारएव हि प्रेषणात्वेन इत्यादिना न विधिपदवाच्यं किंतु प्रवर्तनालेन वाच्यं प्रवर्तनाप्रवर्तकत्वं च राजादेरिव वेदस्याप्यनुभवसिद्धं ननु वेदेपि प्रवर्तनावानीश्वरः कल्प्यतां लोके राजादिवत् तदुक्तं पिधिरेव तावदर्भइव श्रुतिकुमार्याः पुंयोगमानमिति न बेदरयापौरुषेयत्वात् नहि वेदस्य कर्ता पुरुषोलाके वेदे वा प्रसिद्धः तत्कल्पनेच तज्ज्ञानप्रामाण्यापेक्षया वेदप्रामाण्ये निरपेक्षस्वेन थिनं स्वतः प्रामाण्यं भग्नं स्यात् बुद्धवाक्येपि प्रामाण्यप्रसङ्गाच ईश्वरवचनवे समानेपि बुद्धवाक्यं न प्रमाणं वेदवाक्यं तु प्रमाणमिति सुभगाभिक्षुकन्यायप्रसङ्गः महाजनानामभयसिद्धत्वाभावेन तत्परिग्रहापरिग्रहाभ्यामपि विशेषानुपपत्तेः ईश्वरप्रेरणायालोकवेदसाधारणत्वेन लोकपि राजादीनां प्रेरकत्वं स्यात् ईश्वरप्रेरणायां स्थितायामेव राजादिरप्यसाधारणतया प्रेरकइति चेत् हन्त सातिष्ठतु नवा कि विहाप्यसाधारणः प्रेरकोवेदएव राजादिस्थानीयइत्यागतं मार्गे ईश्वरप्रेरणायाः साधारणायाअसाधारणप्रेरणासहकारेणैव प्रवर्तकत्वात् किञ्च ईश्वरप्रेरणायां सर्वोपि विहितं कुर्यादेव न तु कश्चिदाप लङ्येत् निषिद्धेपि चेश्वर | | प्रेरणास्त्येव अन्यथा न कोपि तत्र प्रवर्नेनेति तदपि विहितं स्यात् तथा चोक्तं 'अज्ञोजन्तुरनीशोयमात्मनः सुखदुःखयोः ईश्वरप्रेरितोगच्छेत्स्वर्ग वा श्वभ्रमेव वा' तस्माद्राजादिरिव वेदोपि स्त्रप्रवर्तनां ज्ञापयनिच्छोपहारमुखेन प्रवर्तयतीति सिद्धं लोकवेदयारकरूप्यं पूर्वमीमांस कानां स्वतन्त्रोवेदोब्रहा मीमांसकानां तु ब्रह्मविवर्तस्तत्परतन्त्रविदहति यद्यपि विशेषस्तथापि श्वसिततुल्यत्वेन वेदस्यापौरुषेयत्वमुभयेषामपि समान अत्र च प्रवृत्त्यनुकूलव्यापारवत्वं प्रवर्तनात्वं सखण्डोऽखण्डोवोपाधिस्तस्मिन् विधिपडशक्यपि तदाश्रयविशेषोपस्थितिर्गबादितुल्यैव अनुकृलव्यापारत्वं वा शक्यं प्रवृत्त्यं शस्त्वाख्यातत्वेन शक्यन्तरलभ्यैव दण्डीत्यत्र संबन्धिनि मतुबथै प्रकृत्यर्थ दण्डांशवन |फलसाधननाबोधएव प्रेरणा तामेव कुर्वन् प्रेरकोविधिरतः फलसाधननैव प्रेरणावेन विधिपदशम्येति मण्डनाचार्याः फलसाधनता चार्थभावनान्वयलभ्येत्युक्तं प्राक् इममेव च पक्षं पार्थसारथिप्रभृतयः पण्डिनाः प्रतिपनाः औपनिषामपि केषानिदिष्टसाधनतावादोनेनैव 15. 5 For Private and Personal Use Only
Page #370
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मितेनोपपादनीयः इष्टसाधनत्वं स्वरूपेणैव लिडादिपदशक्यं न प्रेरणात्वेनेति सार्किकाः तन्न गौरवादन्यलभ्यत्वाद न्वयायोग्यत्वाच इच्छाविषयसाधनत्वापेक्षया प्रवर्तनात्वमतिलघु इच्छातद्विषययोरप्रवेशात् इच्छाज्ञानस्यापि प्रवृत्तिज्ञानवत् *प्रवृत्तिहेतुत्वायातात् वस्तुगत्या यइच्छाविषयस्तत्साधनमितिशब्दनप्रतिपादयितुमशक्यत्वात साधनत्वमात्रस्यैव शक्यत्वे च तेनैव प्रत्ययेनोपस्थापितया प्रवृत्त्या सहश्रुत्या तदन्वयसंभवे पदान्तरोपस्थापितस्वर्गेण सहवाक्येन तदन्वयासंभवात् प्रवर्तनात्वएव पर्यवसानं श्रुत्या वाक्यस्य बाधात् प्रत्ययश्रुतेः पदश्रुतितोपि बलीयस्त्वेन पशुना यजेतेस्यत्र प्रकृत्यर्थं पशुं विहाय प्रत्ययार्थेन करणेन सहवैकत्वस्यान्वयादेकं करणं पशुरिति वचन व्यक्त्या क्रत्वगत्वमेकत्वस्य स्थितं किमुवक्तव्यं पदान्तरसमभिव्याहाररूपाहाण्या| दलीयस्त्वमिति वाक्यार्थान्वयलभ्यत्वाच्च नेष्टसाधनत्वं पदार्थः तथा हि पवर्तनाकर्मभूता पुरुषप्रवृत्तिरूपार्थभावना कि केन कथमित्यंशत्रयवती विधिनालम्बत्वेन प्रतिपाद्यतइत्युक्तं प्राक् अपुरुषार्थकर्मिकायां च तस्यां प्रवर्तनानुपपत्तरेकपदोपस्थापितमप्यपुरुपार्थ धात्वर्थ विहाय भिन्न पदोपात्तमन्याविशेषणमपि कामपदसंबन्धेन साध्यतान्वययोग्यं स्वर्गमेव पुरुषार्थ साभाव्यतयालम्बते स्वर्ग कामयते स्वर्गकामइति कर्मण्याणि द्वितीयायाअन्तर्भूतत्वात् यजतेरकर्मकत्वन स्वर्गमित्युक्तेनानन्वयाच अतएव यत्र कामिपदं न श्रूयते तत्रापि तत्कल्प्यते यथा प्रतितिष्ठन्ति हवायएतारात्रीरुपयन्तीत्यादौ प्रतिष्ठाकामारात्रिसत्रमुपेयुरित्यादि एवंच लब्धभाव्यायां तस्यां समानपदोपस्थापितोधात्वर्थएव करणतयान्वेति भाव्यांशस्य कर्मिविषयेणावरुद्धत्वात् सुधिभाक्तियोग्ये धात्वर्थनामधेये ज्योतिष्टोमादौ | तृतीयाश्रवणात् यत्रापि नामधेये द्वितीया श्रयते तत्रापि व्यत्ययानुशासनेन नतीयाकल्पनात् तदुक्तं महाभाष्यकारैरग्निहोत्र जुहोतीनि ततीयाथै द्वितीयेति अतएवतैः प्रकृतिप्रत्ययौ प्रत्ययार्थ सहब्रूतस्तयोः प्रत्ययार्थः प्राधान्येन प्रकृत्यों गुणवेनेति प्रत्ययार्थ भावना पनि धात्वर्थस्य गुणवेन करणत्वमुतं आख्यातं क्रियाप्रधानमिति वदद्भिनिरुक्तकारैरप्येतदेवोतं भावार्थाधिकरणेच नथैव स्थितं तेन सर्वत्र प्रत्ययार्थ प्रति धात्वर्थस्य करणत्वेनैवान्वयनियमः अतएव गुणविशिष्टधात्वर्थविधो धावनुवादेन केवल गुणविधी च मत्वर्थलक्षगाविधेविप्रकृष्टविषयत्वं च यथा सोमेन यजेतेति विशिष्टविधौ सोमवता योगेनेति दधा जुहोतीति गुणविधी दधिमता होनेोणी नामधियान्वयेनु सामानाधिकरण्योपपत्तेर्धात्वर्थमात्रविधानाच न मत्वर्थलक्षणा नवा विधिविपकर्षः तदेवं ज्योतिष्टोमेन या स्वर्गकामइत्यत्राख्यानार्थोभावयेदिति किमित्याकाङ्क्षायां कमिविषयं स्वर्गमिति विधिश्रुतेर्बलीयस्वादाकाङ्कायाउत्कटत्वाय तथाऽपस्थितं षष्ठाये 5ะวระวังนะ วังเรีวรระวั855555ะวัง For Private and Personal Use Only
Page #371
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गा.म. अ.१८, // 187 // नतः केनेत्यपेक्षिते योगेनेति तृतीयान्त पदसमानाधिकरणवार करणत्वेनैवान्वयनियमाच किनामेत्यपेक्षिते ज्योतिष्टोनेगेति तनाम्नेत्यर्थिः शम्याइनुपस्थितोषि ज्योशिष्टोनश डोपासनस्य शाइवाये अणेनोपरथापितस्तालयंशात् नामधेयान्वये च न विभक्त्योंहार नत्रिबाच्यायायपइव वेगवसलक्षगामनरेशैव योनटोनश तेत्यन्नपलामः तथा व कवियोः हिमालयोनामनगाधिराज हति, हिमालयनामवानित्यर्थः एवंइह प्रभिन्न कालोदरे मधनि मधुकरःविवत्यिाहाहनिलगान के किरदाी वाक्ये मधुकरादिपई सरूपगैर भासने नामधेययन् नार्थ पुपस्थापयनि मागगृहसिङ्गतिकरयान आरव मधुकर द्राच्यइत्यपि लक्षगान्धयः शक्यज्ञानपकत्वालन्यज्ञानस्य स्वरूप शये भाने वापराचकसंबन्धः पचालकल्प्यो संसानिहायान तद पाक्पार्थः ज्योरिटोननाम्ना यागेन सर्गनिटं भावयेदिति कथमित्यपेक्षिते अतिलिङ्गवाक्यप्रकरणस्थानसमाख्याभिः सामाविकारादुपकार काङ्गयाम पूत्येति विकृतौ प्रकृतिबहित्युपबन्धेन ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्नचोदना // करणं कर्म कति त्रिविधः कर्मसंग्रहः॥१८॥ नित्ये यथाशक्तीत्युपबन्धन मुख्यालामे प्रतिनिधायापीति यावन्न्यायलभ्यं तत्पूरणं एवं च यागस्य स्वर्गा पच्छिन्नभावनाहरगत्वेन च साक्षात्कव्यापाराविषयत्वरूपं कनिसाध्यत्वं शुत्याभ्यां लभ्यतहति तदुभयमपि न लिङ्गादिसणाच्यं अमाने शालार्थमिति न्या| यान् अनन्धयाच इटसाधनानिति समासे गुण पनि टपदं स्पर्म कामइति समासान्नर सुगमन समिति कथनधिधार इस्वर्गसाधनमिति नहि राजपुरुषोवीरपुत्र इत्यत्र परिषदराजपदयोरन्यायोसिपहार्यः पदार्थ नान्योना पड़ा दिशेोविन्यायान् करणदिभक्त्यनज्योतिष्टोमानिधे पानमयास जाष्टिोपाधस्मिन पसे द्रष्टयाः एतेनेटसाधनत्पमानवालाधनवं कमिसाध्यवामिति त्रया विध्यर्थ इत्यास्त आनिगौरवादर्थवादानां सर्वथा यातलेच आएव कृनिसाध्यत्ययात्रं विध्यइत्यपि न भावनाकरणगाय| लभ्यत्रादित्युके अलौकिकोने योगस्वलोकिकरबादेव न पिव्ययः पराकानां चात्र नाराभः तस्मादपलभ्या लव प्रेरणैव -233 For Private and Personal Use Only
Page #372
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Stattite लिडादिपदवाच्येति स्थितं प्रवर्तकं तु ज्ञानवाक्यार्थमर्याशालभ्यमन्यदेव सर्वेषामपि वादिनां आख्यातार्थण्य च विशेष्यतया भासते न धात्वर्थोन नामार्थः स्वर्गकातोति चोरूपायनेव तेन च यागानुकूलकतिमान् स्वर्ग कामहति तार्किकमतं पुरुषविशेष्यकवाक्यार्थज्ञानमपास्त सोपेण मतं भाइनिदमत्रोपपादिनं यायामहान्यलढनुसन्धेयमाकरात् // 18 // इदानी ज्ञानज्ञेयज्ञा | तरूपस्य करणकर्मक रूपस्य च त्रिकदयस्व त्रिगुणात्मक बनाव्यमिति तभयं सक्रिय त्रिगुणात्मक प्रतिजानीते | ज्ञानं प्राग्व्याख्यातं ज्ञेयम यवैधान्तभंत ज्ञानोपापिकत्वाज्ञयवस्थ कर्म क्रिया विविधः कर्मसंग्रह इत्यत्रोका च-1 कारात् करणकर्मकारकयोरत्रैवान्तर्भावः क्रियापधितत्वात् कारकत्वस्य कर्ता क्रियायाः निकः चकारान् ज्ञातात्र कर्नुः क्रियोपा'कत्वोप पृथक् त्रैगुण्यकथनं कुताकिभ्रमकल्पितात्मत्वनिवारणार्थ तेहि कर्तवात्मेति मन्यन्ते गुणाः सत्त्वरजस्तमांसि सम्यक् कार्य ज्ञानं कर्म च कर्ताच त्रिथैव मुणभेदतः // प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि // 19 // | 655 भेदेन व्याख्यायन्ते प्रतिपाद्यन्ते स्मन्निति गुणसइयानं कापिलं तस्मिन् ज्ञानं फियाच कर्ता च गुणभेदतः सत्त्वरजस्तमोभेदेन विधैव प्रोच्यते एवकारोविधान्त रनिवारणार्थः यद्यपि कापिलं शास्त्र परमार्थप्रौकत्यविषये न प्रमाणं तथाप्यपरमार्थनणगौणभेदनिरूपणे व्यावहारिकं प्रामाण्यं भजतइति वक्ष्यमाणार्थस्तुत्यर्थ गुणसहचाने प्रोच्याइयुक्तं तन्त्रान्तरेपि प्रसिद्धनिदं न केवलमस्मिन्नेव तन्त्रइति स्तुतिः यथावत् यथा शाखं शृणु श्रोतुं सावधानोभत्र तानि ज्ञानादीनि अपिशद्वात्तदजातानि च गुणभेदकृतानि अत्र चैवमपोनरुक्त्यं द्रष्टव्यं चतुर्दशेऽध्याये तत्र सत्त्वं निर्मलत्याहित्यादिना गुणानां बन्धहेतुत्वप्रकारोतिरूपितोगुणातीतस्य जीवन्मुक्तत्वनिरूपणाय सप्तदशे पुनर्यजन्ने सात्त्विकादेवानित्यादिना गुणकृत्रिविधस्वभावानरूपणेनासुरं रजस्तमःभा परित्यज्य सायिकाहारासिवया देवः सात्त्विकः स्वभावः सम्पादनीयइत्युक्तं इह तु स्वभावतोगुणातीतस्यात्मनः क्रियाकारकफलसंबन्धोनास्तीति दर्शाय तेषां सर्वेषां त्रिगुणात्मकत्वमेव For Private and Personal Use Only
Page #373
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 188 // न रूपान्तरमस्ति येनात्मसंबन्धितास्यादित्युच्यते इति विशेषः // 19 // एवं ज्ञानस्य कर्मणः कर्तुच प्रत्येक त्रैविध्ये ज्ञातव्यत्वेन प्रतिज्ञाते प्रथम ज्ञानविध्यं निरूपयति त्रिभिः सोकैः तत्राद्वैतवादिनां सात्त्विकं ज्ञानमाह सवेषु भूतेषु अव्याकृतहिरण्यगर्भविराट्संज्ञेषु बीजसूक्ष्मस्थलरूपेषु समष्टिव्यष्ट्यात्मकेषु सर्वेवित्यनेनैव निर्वाहे भूतेष्वित्यनेन भवनधर्मकत्वमुच्यते तेनोत्पत्तिविनाशशीलेषु दृश्यवर्गेषु विभक्तेषु परस्परव्यावृत्तषु नानारसेषु अव्ययमुत्पत्तिविनाशादिसर्वविक्रियाशून्यमवृदयमविभक्तमव्यावृत्तं सर्वत्रानुस्यूतमधिष्टानतया बाधावधितया च एकमहिनीयं भावं परमार्थसत्तारूपं स्वप्रकाशानन्दमात्मानं येनान्तःकरणपरिणामभेदेन वेदान्तवाक्यविचारपरिनिष्पन्नेनेक्षते साक्षात्करोति तन्मिथ्याप्रपञ्चबाध सर्वभूतेषु येनैकं भावमव्ययमीक्षते // अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् // 20 // पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् // वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् // 21 // कमद्वैतात्मदर्शनं सात्त्विकं सर्वसंसारोच्छित्तिकारणं ज्ञानं विद्धि दैनदर्शनं तु राजसं तामसं च संसारकारणं न सास्त्रिकमित्यभिप्रायः // 20 // शब्दः प्रागुक्तसात्त्विकव्यतिरेकप्रदर्शनार्थः पृथक्त्वेन भेदन स्थितेषु सर्वभूतेषु देहादिषु नानाभावान् प्रतिदेहमन्यानात्मनः पृथ विधान् सुखदुःखित्वादिरूपेण परस्परविलक्षणान् येन ज्ञानेन वेत्तीति वक्तव्ये यज्ज्ञानं वेत्तीति करणे कर्नवोपचारादेधांसि पचसन्तीतिवन् कर्तुरहङ्कारस्य तद्वत्त्यभेदावा तज्ज्ञानं विद्धि राजसमिति पुनर्जानपदमात्मभेदज्ञानमनात्मभेदज्ञानं च परामशति तेनाशात्मनां परस्परं भेदतेषामीश्वरानेदरतेभ्यईश्वरादन्योन्यतश्शाचेतनवर्गस्य भेदहत्यनौपाधिकभेदपञ्चकज्ञानं कुनार्किकाणां राजसमेवित्यभिप्रायः // 21 // तु शब्दोराजसाद्भिनत्ति बहुषु भूतकार्येषु विद्यमाने एकस्मिन् कार्य विकारे भूतदेहे प्रतिमादौ वा अहैतुकं हेतुरुपपचि For Private and Personal Use Only
Page #374
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir शस्तवहितं अन्येषां भूतकार्याणामात्मत्वाभावकथमेकस्य तादृशस्थात्मत्यमित्यनुसन्धानशून्यं कृत्स्नवत् परिपूर्णवत्सर एनावानवात्मा | ईश्वरोबा नातः परमस्तीत्यभिनिवेशेन लग्नं यथा दिगम्बराणां सावयवादेहपरिमाणात्मेति यथा चार्वाकाणां देहएवात्मेति एवं पाषाणदादिमात्रईश्वरइत्येकस्मिन् कार्ये सक्तमहेनुकत्वादेवातत्त्रार्थवत् न तत्त्वालम्बनं अल्पञ्च नित्यत्वविभुत्वामहात् ईदृशंनित्यविभुदेहातिरि कात्मतव्यतिरिकेश्वरवाहितार्किकज्ञानविलक्षणमनित्यपरिच्छिनदेहायात्माभिमानरूपं चार्वाकादीनां यज्ज्ञानं तत्तामस| मुहात्वृतं तामसानां प्राकृत जनानामीदृशज्ञानदाहमिः // 22 // तदेवमौपनिषदानाम तात्मदर्शनं सात्विक मुपादेयं मुमुक्षु यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम् // अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् // 22 // नियतं सगरहितमरागद्वेषतः कृतम् // अफलप्रेप्सुना कर्म यत्तत्सात्त्विक मुच्यते // 23 // 15251525152515251525152515255 मिनदाशनां तु नित्यविभुपरस्परविभिन्नात्नदर्शनं राजसं अनित्यपरिच्छिन्नात्मदर्शनं च नामसं हेयमुक्तं संपति त्रिविध कर्मोच्यते नियतं यावदङ्गोपसंहारासमर्थानामपि फलावश्यंभावव्यानं नित्यमिति यावत् सङ्गनेहमेव महायाज्ञिकात्यायभिमानरूपोड़कारापरपपर्यायोराजसोगर्वविशेषस्तेन शून्यं सङ्गरहितं यावदज्ञानं तु कर्तृत्वभोक्तृत्वप्रवर्तनोहारोनुवर्ततएव सात्विकस्यापि तद्रहितस्यतत्त्वविदोन कर्माधिकारइत्युक्तमसकृत् रागोराजसन्मानादिकमनेन लप्स्यइत्याभप्रायः द्वेषः शत्रुमनेन पराजेयइत्यभिप्रायस्ताभ्यां न कृतमरागळेषतः कृतं अफलपेप्सुना फलाभिलापरहितेन की यत् कृतं कर्म यागदानहोमादि तन सात्त्विकमुरूपते ' 23 // For Private and Personal Use Only
Page #375
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१ 189 // तुः सात्त्विकादिनत्ति कामेतुना फल कामेन का साहसारेण प्रागुक्तसगात्मकगर्वयु केन च वा शब्दः समुच्चये पुनरित्यनियतं यावत् | कामनं काम्यावृत्तेः बहुलायासं सांगोपसंहारेण के शावहं यत्काम्यं कर्म क्रियते तद्राजल मुदाहृतं अत्र सर्विशेषणैः सात्विकसर्ववि. शेषणव्यतिरेकोदर्शितः || 24 // अनुबन्ध पश्चाताव्य शुभं क्षयं शरीरसामर्थ्यस्य धनस्य सेनायाच नाशं हिसां प्राणिपीडां पौरुषं आत्म. सामयं च अनपेक्ष्य अपर्यालोच्य मोहाकेवलाविवेकादेवारभ्यते यत्कर्म यया दुर्योधनेन युद्धं तत्तासमुच्यते // 25 // इदानी विविधः कोंच्यते मक्कसङ्गस्त्य तफलाभिसन्धिः अनहवाही कर्ताहमिति वदनशीलोन भवति गणशाधाविहीनोवा धनिर्विन्नायुपस्थितावपि प्रारब्धापरित्यागोहेतुरतःकरणवृत्तिविशेषोधैर्य उत्साहइदनई कारभ्याम्येवेति निश्चयात्मिका बुद्धिधृतिहेतुभूता ताभ्यां संयुक्तः यत्तु कामेप्ना कर्म साहङ्कारेण वा पुनः॥ क्रियते वहुलायासं तद्राजसमुदाहृतम् // 24 // अनुवन्धं क्षयं हिंसामनपेक्ष्य च पौरुपम् // मोहादारभ्यते कर्म यत्तत्तामसमुच्यते॥२५॥ मुक्तसङ्गोऽनहंबादी धृत्युत्ताहसमन्वितः // सिध्यसिद्धयोनिर्विकारः कर्ता सात्त्विक उच्यते // 26 // रागी कर्मफलप्रेप्सुलुब्धोहिंसात्मकोऽशुचिः॥ हर्षशोकान्वितः कर्ता राजसः परिकी तितः // 27 // प्रत्युत्ताहसमन्वितः कर्मणः क्रियमाणस्य फलस्य सिद्धापसिद्धी च हर्षशोकाभ्यां हेतुभ्यां योविकारोवदनापिकासालानत्वादिस्तेन रहितः सिद्ध्यसिद्धयोनिर्विकारः केवलं शास्त्रमागप्रयुकोन फलरागेण अमरभूतः कर्ता साविकराते // 26 // रागी कामाधाकुलचित्तः अतएव कर्मफलप्तु: कर्मफलार्थी लुब्धः परद्रव्याभिलारी धार्य सद्रव्यत्या गाजनय स्वाभिमाया कटनेन पर वत्तिछेदनं हिंसा तदात्मकतत्स्वभावः स्वाभिमायाप्रकटने ग नैतिकृतिकहनिभेदः अशुविः शालोक शौचीनः सियसिद्धचोः कर्मफलस्य हर्षशीका-। धितः कर्ता राजसः परिकीर्तितः // 27 // अयुक्तः सर्वदा विषयापनचित्तखेन काव्यमाहितः पाकतः शाखासंस्कृतबुद्धिलिसमः सन्धी गुरुदेवतादिप्वयनत्रः शउः परवञ्चनार्थमन्यथा जान नप्यन्ययावादी नै कृषिकः स्वस्मिन्नुपकारित्वभ्रम मुत्पाद्य For Private and Personal Use Only
Page #376
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir परवृत्तिछेदनेन स्वार्थपरः अलसः अवश्यकर्तव्येवप्पप्रतिशीलः विषादी सततमसंतुस्वभावत्वेनानुशोचनशीलः दीर्घसूत्री निरन्तरशलासहरूकबालनान्तःकरणवेनातिमन्थरपत्रात्तर्यदद्यकर्तव्यं तन्मामेनापि करोति नवेत्येवंशीलश्च कर्ता तामसउच्यते // 28 // तदेवं ज्ञानं कर्नच कर्शन विधैव गुणभेदतहति व्याख्या संत्रनि धस्स्लाइस मिस्या सूचित योबद्धिधुत्यास्त्रविध्यं प्रति-| जानीने बुझेर यवसायाडित्तिमत्त्याधूतेश्च तहत्तेः सन्वादिगुणतविधिमेव भेदं गया त्सां प्रति त्य कालस्येन परमाप्तेन प्रोच्यमानमशेषेण निरवशे पृथक्लेन हेयोपादेयविवेकेन शगु श्रोतुं सावधानोभव हे धज पनि दिग्विजये प्रसिद्धं महिमानं सूचयन प्रोत्साहयति अत्रेदं निन्त्यते किमत्र बुद्धिशब्देन बृत्तिमात्रमभिप्रेतं किंवा वृत्तिमदन्तःकरणं प्रथमे ज्ञानं पृथम वकव्यं द्वितीये कर्ता पृथत वक्तव्यः वृत्तिमदन्तःकरणस्यैव कर्तृत्वात् ज्ञानधृत्योः पृथक् कथनवय्यर्थञ्च न चेच्छादिपरिसत्यार्थ तत् वृत्तिमदन्तःकरणवैविध्यकअयुक्तः प्राकृतास्तब्धः शठोनष्कृतिकोऽलसः / विपदी दीर्घनत्रीच कती तामसउच्यते // 28 // बुदिं धृतेश्चैव गुणतस्त्रिविध गु॥प्रोच्यमानमशेषेण त्यक्त्वेन धनजया॥२९॥ प्रवृत्ति व निवृत्ति च कार्याकार्य भयाभये॥ वन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थसात्रिकी॥ 30 // थनेन सर्वाताममिनातीनां वैविध्यस्य विवक्षितत्वात् उच्यते अन्तःकरणोपहितचिदाभासः वार्ता इहपहितानिष्कृष्य उपाधिमात्र करणोन विवक्षितं सर्वत्र करणोपहितस्य कत्वात् यद्यपि च कामः संकल्पोबिचिकित्सा अहाऽश्रत धृतिरतिीिरित्ये तत्सर्वं मनएको अत्यनुदितानां सर्वासाम पिवत्तीनां त्रैविध्यं विवक्षितं तथापि धीधयोपियं प्रमगुकं ज्ञानशाकक्रियाशक्त्युपलक्षणार्थ न परिसायानिति तस्यं // 29 // तत्रबुद्धेवेविध्यमाह विभिः प्रवृत्ति कलंमागे नित्ति संन्यासमार्ग कार्य प्रवृत्तिमार्ग कर्मणां करणं अकार्य निपतिमार्ग कर्मणामकरणं भयं प्रवृत्तिमार्ग गर्भवालादिःख अभयं निवासमार्ग तदभावं बन्ध प्रवृत्तिमार्गे मिथ्याज्ञानकृतं कात्यायभिमानं मोक्ष निवृत्तिमार्गे तच्चज्ञानकृतमज्ञान तत्कार्याभानं च या वेत्ति करगे कर्तृत्वोपचारान् यया वेत्ति कर्ता बुद्धिः सा प्रमाणजनितनिनिधयवती हेपार्थ सात्तिकी बन्धमोक्षयोरन्ले कीर्तनात्तविषयमेव प्रवृत्यादि व्याख्यातं // 30 // For Private and Personal Use Only
Page #377
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. धर्म शास्त्रविहितं अधर्म शास्त्रप्रतिषिद्ध अवृष्टार्थमुभयं अयथावदेव प्रजानानि यथावन्न जानाति कि स्विदिदामदमित्थं नवेति चानध्यय-' | सायं संशयं वा भजते यया बुद्धचा सा राजसी बुद्धिः अत्रतीयानिौशादन्यत्रापि करणत्वं व्याख्येयं // 31 // तमसा विशेषदर्शन६िरोधिना दोषणावृता या बुधिरधर्म धर्ममिति मन्यते अदृष्टार्थे सर्वत्र विपर्यस्यति तथा सर्वार्थान् सर्वान् वृष्टप्रयोजनानपि ज्ञेयपदार्थान् विपरीतानेव मन्यते सा विपर्ययवती बुद्धि स्तामसी // 32 // इदानीं धृनेवैविध्यमाह त्रिभिः योगेन समाधिनाऽव्यभिचारिण्याविना भून या समाधिय्याम या यया धृत्या प्रयत्नेन मनसः प्राणस्येन्द्रियाणां च क्रियाश्चेष्टाधारयते उच्छास्त्रप्रवृत्तेनिरुणाद्ध यस्यां सत्यामवश्य | यया धर्ममधर्म च कार्य चाकार्यमेव च // अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी // 31 // अधर्म धर्ममिति या मन्यते तमसावृता // सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी // 32 // धृत्या यया धारयते मनःप्राणेन्द्रिय क्रियाः // योगेनाऽव्यभिचारिण्या धृतिः सा पार्थ सात्विकी // 33 // ययातु धर्मकामार्थान् धृत्या धारयतेऽर्जुन // | प्रसङ्गेन फलाकासी धृतिः सा पार्थ राजसी // 34 // यया स्वप्नं भयं शोकं विषादं म दमेव च // न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी // 35 // समाधिर्भवति यया च धार्यमाणामनआदिक्रियाः शास्त्रमतिक्रम्य नान्तरमवगाहन्ते धृतिः सा पार्थ सात्विकी // 33 // तुः सात्त्विक्या-1 भिनत्ति प्रसङ्गेन कर्तवाद्यभिनिवेशेन फलाकाङ्गीसन् यया धृत्या धर्म काममर्थच धारयते नित्यं कर्तव्यतयाऽवधारयति न तु मोक्ष कदाचिदपि धृतिः सा पार्थ राजसी // 34 // स्वनं निद्रां भयं त्रासं शोक इष्टवियोगनिमित्तं सतापं विषादमिन्द्रियावसाद मदमशास्त्रीयविषयसेवोन्मुखत्वं च यया न विमुञ्चत्येव किंतु सदैव कर्तब्यतया मन्यते दुर्मेधाः विवेकासमर्थः धृतिः सा पार्थ नामसी // 35 // एवं क्रियाणां कारकारणां च गुणतस्वैविध्यमुक्त्वा तत्फलस्य हिन्ते धृतिः सा पार्थ साधिवकी ।इथे। नित्य कर्न- // 190 For Private and Personal Use Only
Page #378
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरवस्य वैविध्यं प्रतिजानीते श्लोकाधन सात्त्विकं सुखमाहान व मे मम वचनात् शणु हेयोपादयविवेकार्य व्यासङ्गान्तरानवारणन मनः स्थिरीकुरु हे भरतर्षभेति योग्यता दर्शिना यत्र समाधिसुखे अभ्यासादतिपरिचयात् रमते परितृप्तोभवति ननु विषयसुखइव सद्यएवं यस्मिन् रममाणच दुःखस्य सर्वस्याप्यन्तमवसानं नितरां गच्छति नतु विषयसुखहवान्ते महदुःख // 36 // तदेव विवृणोति यत् अग्रे ज्ञानवैराग्यध्यानसमा यारम्भेऽत्यन्नायासनिर्वाद्यत्वादिषयमिव देविशेषावहं भवनि परिणामे ज्ञानवैराग्यादिपरिपाके त्वम्|| तोपमं प्रीन्यनिशयास्पदं भवति आत्मविषया बुद्धिरात्मबुद्धिस्तस्याः प्रसादोनि द्रालस्यादिराहिल्येन स्वच्छतयाऽत्रस्थानं ततोजात 5255850 मुखं त्विदानी त्रिविधं शृणु मे भरतर्षभ // अभ्यासाद्रमते यत्र दुःखान्तं च निमच्छति // 36 // यत्तदये विपमिव परिणामेऽमृतोपमम् // तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् // 37 // विषयेन्द्रियसंयोगाद्यत्तग्रेऽमृतोपमम् परिणामे विषमिव तत्सुखं राजसं स्मृतम् // 38 // SNN245512550505505505 15251 मात्मवाद्विपसादज ननु राजसमिव विषयेन्द्रियसंयोगजं नवा तामसमिव निद्रालस्यादिज ईदृशं यदनात्मबुद्धिनिवृत्त्यात्मबद्धिप्रसाद समाविलुखं तत्सात्विकं मोकं योगिभिः अपरआह अभ्यासादावृत्तेयंत्र रमते प्रीयते यत्र च दुःखावसानं प्रामोति तत्सुखं तच्च त्रिविधं गणभेदेन शृष्यिति तत्पनाध्याहारेण पूर्णस्य श्लोकस्यान्वयः यत्तदग्रइत्यादिश्लोके न तु सात्विकसुखलक्षणमिति भाष्यकाराभिप्रायोप्येवं / / 37 विषयाणामिन्द्रियाणाञ्च संयोगाज्जातं न त्वात्मबुद्धिप्रसादात् यत्तत् यदतिप्रसिद्ध स्रक्चन्दनवनितासादिसुखं अग्रे प्रथमारम्भे मनःसंयमादिशाभावाद मनोपं परिणामेत्ौहिकपारत्रिकदुःखावहत्वादिषमिव तत्तुखं राजसं स्मृतं // 38 // For Private and Personal Use Only
Page #379
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अग्रे प्रथमारम्भेत्र अनुबन्धे परिणामे च यत्तुख मात्मनोमोहकर निद्रालस्ये प्रसिद्धे प्रमादः कर्तव्यार्थावधान मनरेग मनोराज्य नात्र विभ्यएवोत्तिष्ठति नतु सात्विकामिव बुद्धिप्रसादजं नवा राजसमिव विषयेन्द्रियसंयोगजं तनिद्रालस्यप्रमादोत्थं तामसं सुखमुदाहृतं // 39 // इदानीमनुक्तामपि संगृहन् प्रकरणार्थमुपसंहरनि भगवान् सत्वरजस्तमसां साम्यावस्था प्रकृतिस्ततोजातैवैषम्यावस्थां प्रामः प्रकाने जैतु साक्षाद्गुणानों प्रकृनिजत्वमारत तपत्वात् तस्मादेषम्यावस्थैव तदुत्पत्तिरुपनारान् अथवा प्रकृतिर्माया तत्पभवैस्तत्कल्पित प्रकृतिभिःखिणैिर्बन्धनहेनुभिः सस्पादिभिर्मु के हीनं सत्त्वं प्राणिजातम माणिवा यत् स्यात् तत्पुनः पृथिव्यां मनुष्यादिषु दिये देवेवा नास्ति छापि गुणत्रयरहितमनात्मवस्तु नास्तीत्यर्यः // 40 // तदेवं सत्वरजस्तमोगुणात्मकः क्रियाकारक यद चानुबन्धे च सुखं मोहनमात्मनः // निद्रालस्यप्रमादोत्त्थं तत्तामसमुदात्दृतम् // 39 // न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः॥ सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्याधिभिर्गुणैः // 40 // 次次次次次次次次次次次次。 कललक्षणः सर्पः संसारोमिध्याज्ञानकल्पितोनर्थश्चतुर्दशाभ्यायोक्तउपसत्दृतः पञ्चदशेच वृक्षरूपककल्पनया तमुक्का अश्वत्थमेनं सुविरूहमलमसङ्गन्दालेण दृढेन छित्वा ततः पदं तत्परिमार्गितव्यं यस्मिन् गतान निवर्तन्ति भूयह त्यसशस्त्रेण विषयवैराग्येण श्री तस्य छेदनं कृत्वा परमात्मान्वेष्टव्यइत्युक्तं तत्र सर्वस्य त्रिगुणात्मकवे त्रिगुणात्मकस्य संसारवृक्षस्य कथं छेदोसङ्गशस्त्रस्ययानुपपरित्याशङ्कायां स्वस्वाधिकारविनिवर्णाश्रमधर्मैः परितोष्यमाणात् परमेश्वरादसङ्गशस्त्रलाभइति वदितुमेतावानेव सर्ववेदार्थः परमपुरुषार्थमिच्छगिरनुढे यइति च गीताशास्त्रार्थ उपसंहर्तव्यइत्येवमर्थमुत्तरं प्रकरणमारभ्यते तत्रेदं सूत्रं त्रयाणां समासकरण |विजयेन वेदाध्ययनादिनुल्यधर्मत्वकथनार्थ शूद्राणामिति पृथकरणमेकजातित्वेन वेदानधिकारित्वज्ञापनार्थ तथा च वसिष्ठः चत्वारो For Private and Personal Use Only
Page #380
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णाब्राह्मणक्षत्रियवैश्यभूद्रास्तेषां त्रयोवर्गादिजातयोब्राह्मणक्षत्रियवैश्यास्तेषां मातुरधिजननं द्वितीयं मौजीबन्धने अत्रास्य माता सावित्री पिता त्वाचार्य उच्यतइति तथा प्रतिविशिष्टं चातुर्वण्यं स्थानविशेषाच 'ब्राह्मणास्य मुखमासीद्वाहुराजन्यः कृतः ऊरूतदस्य | यद्वैश्यः पद्यां शूद्रोअजायतेत्यपि निगमोभवति गायत्र्या ब्राह्मणमसृजत त्रिशुभा राजन्यं जगत्या वैश्यं न केनचिच्छन्दसा शूद्रामत्यसंस्कारोविज्ञायतइति शूद्रश्चनुर्थोवर्णएकजातिरिति च गौतमः हेपरन्तप शत्रुतापन तेषां चतुर्णामपि वर्णानां कर्माणि प्रकर्षण विभक्तानि इतरेतरविभागेन व्यवस्थितानि कः स्वभावामगैः ब्राह्मण्यादिस्वभावस्य प्रभवैतभणैः सत्वादिभिः तथाहि ब्राह्मणस्वभावस्य सत्वगुणएव प्रभवः प्रशान्तत्वात् क्षत्रियस्वभावस्य सत्त्वोपसर्जनंरजः ईश्वरभावात् वैश्यस्वभावस्य तमउपसर्जनं रजः ईहाम्वभावत्वात द्रस्वभावस्य रजउपसर्जनं तमः मढस्वभावत्वात् अथवा मायाख्या प्रकृतिः स्वभावः ततउपादानात भयोयेषां तैः प्राग्भवीयः संस्कारोवर्तमाने भवे स्वफलाभिमुखत्वेनाभिव्यक्तः स्वभावः सनिमित्तत्त्वेन प्रभवोयेषामिति वा शास्त्रस्यापि ららららんらんらえることとらえたからとらえると ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप // कर्माणि प्रविभक्तानि स्वभावप्रावैर्गुणैः // 41 // 205505525th55225ESENS | पुरुषस्वभावसापेक्षत्वाच्छास्त्रेण प्रविभक्तान्यपि गुणैः प्रविभक्तानीत्युच्यन्ते आख्यातानामर्थ बोधयतामधिकारिशाक्तिः सहकारिणीति न्या. न्यायात तथा हि गौतमः द्विजातीनामध्ययनामज्या दानं ब्रह्मणस्याधिकाः प्रवचन याजनप्रतिग्रहाः पूर्वेषु नियमस्तु राज्ञोधिकं रक्षणं सर्वभूतानां न्यायदण्डत्ववै श्यस्याधिक कृषिवणिकपाशुपाल्यं कुसीदंच शूद्रश्चतुर्थोवर्णएक जातिस्तस्यापि सत्यं कामः क्रोधः शौचमाचमनार्थे पाणिपादप्रक्षालनमैयेके श्राद्धकर्म भृत्यभरणं स्वदारवृत्तिः परिवर्योत्तरेषामिति अत्र साधारणाअसाधारणाश्र धर्माउक्ताः पूर्वेषु अध्ययने ज्यादोनेषु नियमः अवश्यकर्तव्यत्वं ननु प्रवचनयाजनप्रतिग्रहेषु वृत्त्यर्थवादित्यर्थः वणिक वाणिज्यं कुसीदं वृद्धयै धनप्रयोगः उत्तरेषामिति श्रेष्ठानां विजातीनामित्यर्थः बसिटोऽपि षटकर्माणि ब्राह्मणस्याध्ययनमध्यापनं यज्ञोयाजन दानं प्रतियहथेति त्रीणिराजन्यस्याध्ययनं यज्ञोदानंच शस्त्रेण च प्रजापालनं स्वधर्मस्तेन जीवेत् एतान्येव त्रीणि वैश्यस्य कृषिर्वणिपाशुपाल्यं कुसीदं च तेषां परिचर्याशूद्रस्येति आपस्तम्बोषि चत्वारोवब्राह्मणक्षत्रियवैश्यशूद्रास्तेषांपूर्वः पूर्वोजन्मतः श्रेयान् स्वकर्म ब्राह्मणस्याध्ययन For Private and Personal Use Only
Page #381
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१८ // 192 // मध्यापन यज्ञोयाजनं दानं प्रतिग्रहणं दायायं शिलोञ्ाद्यन्यश्चापरिगृहीतमेतान्येव क्षत्रियस्याध्यापन याजनप्रतिग्रहणानीति परिहाय युद्धदण्डादिकानि क्षत्रियवैश्यस्य दण्डयुद्धवर्ज कृषिगोरक्षवाणिज्याधिक परिचर्या शूद्रस्येतरेषां वर्णामिति मनुरपि 'आध्ययनमध्यापनं यजनं याजनं तथा दान प्रतियह चैव ब्राह्मणानामकल्पयन् प्रजानांरक्षणं दानमिज्याध्ययनमेव च विषयेष्वप्रसदिच क्षत्रियस्य समादिशत् पशूनां रक्षणं दानमीज्याध्ययनमेव च वणिपथं कुसीदञ्च वैश्यस्य कृषिमेव च एकमेव तशूद्रस्य प्रभः कर्म समादिशत एतेषामेव वर्णानां शुभषामनसूययति। एवं चतुर्णामपि वर्णानां गुणभेदेन कमाणे प्रवि कानि // 41 // तत्र | ब्राह्मणस्य स्वाभाविकगण कृतानि कर्माण्याह शमोन्तःकरणोपरमः दमोबाधकरणोपरमः प्रागुका तपः शारीरादिदेवहिन गुरुधाज्ञेत्यादावृक्त। शौचमपि बाह्याभ्यन्तरभेदेन प्रागुक्तं क्षान्तिःक्षमा आक्रुष्टस्य ताडितस्य वा मनसि विकारराहित्यं प्राग्व्याख्यातं आर्जवमकौटिल्यं प्रागक्तं ज्ञान साङ्गवेदतदर्थविषय विज्ञान कर्मकाण्डे यज्ञादिकर्म कौशल्यं ब्रह्मकाण्डे ब्रह्मात्मस्यानुभवः अस्तिक्यं साविकी श्रद्धा प्रागक्ता एतच्छमादिनवक। | शमोदमस्तपः शौचं क्षान्तिरार्जवमेवच॥ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्॥४२॥ स्वभावजसत्त्वगुणस्वभावकृतं ब्रह्मकर्म ब्राह्मणजातेःकर्म यद्यपि चतुर्णामपि वर्णानां सात्विकावस्थायामेने धर्मा संभवन्ति तथापि बाहुल्येन ब्रीह्मणे भवन्ति सत्त्वस्वभावत्वात्तस्य सत्वोद्रेकवशेन त्वन्यत्रापि कदाचिद्भवन्तीति शास्त्रान्तरे साधारणधर्मतयोक्ताः तथा च विष्णुःक्षमा 'सत्यं | दमः शौचं दानमिन्द्रियसंयमः अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया आर्जवे लोभशून्यत्वं देवब्राह्मणपूजनं अनभ्यसूयाच नथा धर्मः सामान्य उच्यते। सामान्यश्चतुर्णामपि वर्णानां तथा प्रायेण चतुर्णामप्याश्रमाणामित्यर्थः तथा बहसतिः 'दया क्षमाइनसूया व शौचानायासमलं अकार्पण्यमस्पृहत्वं सर्वसाधारणानि च परे वा बन्धुवर्ग वा मित्रे देवरिया सदा आपने रक्षितब्यंत दयैषा परिकीर्तिता बाधे-22 |चाध्यात्मिके चैव दुःखे चोत्पादिते कचित् न कुप्यनि न वा हन्ति सा क्षमा परि कीर्तिता न गुणान् गुणिनोहन्ति स्तौति मन्दगुणानपि नान्यदोषेषु रमते साऽनसूया प्रकीर्तिता अभक्षपरिहारच संसर्गवान्यनिर्गुणैः स्वधर्ने च व्यास्थानं शौचभेतत्त्रकीर्ति में शरीरं पोड्यते येन सुशुभेनापि कर्मणा अत्यन्त तन्न कर्तव्यमनावासः सउच्यते प्रशस्नावरणं नित्यमप्रशस्तविसर्जन एताद्ध मङ्गल प्रोक्तं मुनिभिस्तत्त्व 192 For Private and Personal Use Only
Page #382
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशिभिः स्तोकादपि प्रदातव्यमदीनेनान्तरात्मना अहन्यानि यतिकविदकाग्यं हि तस्मत यथोल्पनेन समोवः कडयोधर्य प्रस्तुना पर-1 स्थानिन्तयित्वाथै साऽस्पना परिकीर्तिता पाए वाटावालगोन गोतमेन पठिताः 'अथाटापास्मगाः दयास भूत। क्षान्तिरनसूयाशौचमनायासोमङ्गलमकार्पण्यमस्पृहान' तथामहाभारते ‘सत्यं दमः सपः शौचं सन्तोपोन्हीः क्षमा ज्ञान शमोदया ध्यानमेषधर्मः सनातनः सत्यं भूतहितं प्रोक्तं मनसोदमनं दमः तपः सधर्मवर्तिवं शौच सरसर्जन सन्तोषो-| विषयत्यागोन्हीरकार्यनिवर्तनं क्षमाइन्द्रसहिष्णवमार्जवं समचित्तता ज्ञानं तस्वार्थसंबोधः शनश्चितपशानना दया भूदाहितीपत्वं ध्यानं निर्विषयं मनः / देवलः 'शौचं दानं तपः श्रद्धा गुरुसेवा क्षमा दया विज्ञानं विनयः सत्यमिति धर्मसमुचयः' तथा व्रतोपवासनियनैः शरीरोत्तापनंतपः 'प्रत्ययोधर्मकार्येषु तथा अत्युदात्तता नातिय प्रधानस्य कर्मकृत्यप्रयोजनं यत्पुनर्वेदिकीनांच शौर्य तेजोधृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् // दानमीश्वरभावश्च क्षात्रं कर्मस्वभावजम्॥४३॥ | कृषिगोरक्ष्य वाणिज्यं वैश्यकर्म स्वभावजम् / परिचर्यात्मकं कर्म शूद्रस्थापि स्वभावजम्॥४॥ लौकिकीनां च सर्वशः धारणं सर्वविद्यानां विज्ञानमिति कीर्त्यते विनयं द्विविधं प्राहः शश्वक्षमशमाविति' शेष व्याख्यानप्रायमिति वचनानि न लिखितानि याज्ञवल्क्यः 'इज्याऽचारदमाहिंसादानस्वाध्यायकर्मणां अयंत परमोधर्मोयद्योगनात्मदर्शन मिति इयं च सर्वा दैवी संपत् प्राग्व्याख्याता ब्राह्मणस्य स्वाभाविकतरेषां नैमित्तिकीति न विरोधः // 42 // क्षत्रियस्य गुणस्वभावकृतानि कर्माण्याह शौर्य विक्रमोबलवत्तरानपि प्रहर्तुं प्रवृत्तिः तेजः प्रागल्भ्यं परैरधर्षणीयवं धृतिमहत्यामपि विपदि देहेन्द्रियसंघातस्यान वसादः दाक्ष्यं दक्षभावः सहसा प्रत्युपन्चेषु कार्येवव्यामोहेन प्रवृत्तिः युद्धे चाप्यपलायनमपराखीभावः दानं असङ्कोचेन वित्तेषु स्वस्वत्वपरित्यागेन पर. स्वत्वापादानं ईश्वरभावः प्रजापालनार्थ ईशितध्ये प्रमशक्तिप्रकटीकरणं च क्षत्रकर्म क्षत्रियजातर्विहितं कर्म स्वभावजं सत्त्वोपसर्जनरजोगुणस्वभावजम् // 43 / / कृषिरमोसत्त्य भििलखनं गोरक्षस्य भानोगौरक्ष्यं पाशुपाल्यं वाणिज्यं वणिजः कर्म क्रयविक्रयादिलक्षणं कुसीदमप्यत्रान्तनमनीयं वैश्यका वैश्यना कर्म सभा तमउपसर्जनरजोगुणस्प्रभाव परिचर्यात्मकं दिजानिशुश्रूषात्मकं कर्म For Private and Personal Use Only
Page #383
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. शूद्रस्थापि सभाप रजउपसमितमोगुणःस्वभाषण // 14 // नदेवं वर्णानां स्वभावजागोणारख्याधर्माभिरिताः अन्येऽपि धर्माः शास्त्रघामाताः तदुक्तं भावष्यपुराणे 'धर्मः श्रेयः समुदिष्टश्रेयोभ्युदयलक्षणं सनु पञ्चविधः प्रो कोद मुलः सनातनः वर्णधर्मः स्मृतस्त्वेकआश्रमाणामतः परं वर्णाश्रमस्ततीयस्तु गौणोनामत्तिकस्तथा वर्णवमेकमाश्रित्य योधर्मः संप्रवर्तते वर्णधर्मः सउ कस्न यथोपनयनं नप यस्त्वाश्रम समाश्रित्य अधिकारः प्रवर्तते सखल्याश्रमधर्मः स्यादिक्षादण्टादिकोयथा वर्णत्वमाश्रमत्वंचयोऽधिकृत्यपवर्तते सवर्णाश्रमधर्मस्तु मौज्याद्यामेखलायथा यो गुणे मप्रवर्तते गुणधर्मः स उच्यते ययामभिषिक्तस्य प्रजानां पारपालनं निमित्तमेकमाश्रित्य योधर्मः संप्रवर्तते नैमित्तिकः सविज्ञेयः प्रायश्चित्सविधियथा' अधिकारोऽत्रधर्मः चनुबंध धर्ममाह हारीनः 'अथाामणां पृथग्धविशेषधर्मः समानधर्मः कृत्खधर्मवति / पथगाश्रमानुष्ठानान पृथग्धौयथा चातुर्वर्ण्यधर्मः स्वाश्रमावशेषानवाना विशेषधोयथा नैष्ठिकयायावरानज्ञापिकचातुराश्रम्यसिद्धानां सर्वेषां यः समानोधर्मः ससमानधर्मोनैष्टिकः कृत्नधर्महति नैष्टिकोब्रह्म वारिविशेषः यायावरोगहस्थविशेषः आनुज्ञापिकोवानप्रस्थविशेषः चाराथम्यासिनोयातिविशेषः सर्वेषामिति वर्णानामाश्रमाणांच तत्राद्योयथा महाभारते 'आनशंस्यमहिंसाचाप्रमादः संविभागिता आयकर्मातिथेयं च सत्यमक्रोधएवच स्त्रेषु दारेषु सन्तोषः शौचं नित्याऽनसूयता आत्मज्ञानं तितिक्षाच धर्मः साधारणोनप सश्रिमसाधारणस्तु प्रागदाइनः निष्ठासंसारसमातस्तत्रयोजनोनाटकः मोक्षहेत्वात्मज्ञानोत्पत्तिप्रतियन्धकप्रत्यवायपरिहाराय निष्काम कर्मानुष्ठानं कुत्ताधर्मइत्यर्थः आश्रमाच शाखेप चत्वारआमाताः यथाह गौतमः तस्याश्रमविकल्पमेके बुवने ब्रह्मचारीहरथोभिक्षुबैखानसहति ' आपस्तम्बः चत्वारआश्रमागार्हस्थ्यमाचार्यकुलं मौन वानप्रस्थ्यमिति नेषु सर्वेषु यथोपदेशमध्ययोवर्तमानः क्षेमंगच्छनीति' वसिष्टः 'चत्वारआश्रमाब्रह्मचारिगृहस्थवानप्रस्थपरित्राज कास्तेषां वेदमधीत्य वेदो वेदान्वावशीर्णब्रह्मचर्यायमिच्छेत्तमावसेदिति / एवं तेषां पृथग्धर्माअप्यानाताः तथा फलमप्यज्ञानामानातं ययाड मनुः 'अविस्मन्युरिन यमनुतिष्ठन्| हिमान यः इहकीर्तिमवानोति प्रेत्य चानत्तमं सुखं / अनुत्तमं मुखमिनि यथाप्राप्ततत्तत्फलोपलक्षणार्थ आपस्तम्बः ‘सर्व वर्णानां स्वधर्मा नुष्टानेपरमपरिमितं मुखं ततः परिदत्तौ कर्मफल शेषेण जानि रूपं वर्ण वृत्तं मेधां प्रज्ञांद्रयाणि शर्मामुष्टानमिति प्रतिपद्यन्ने' गौतमः 'वर्णाश्रमाय स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनभय ततः शेषेण विशिष्टदेशजाति कलरूपायुःश्रवृत्तवित्त सुखमेधसोजन्म प्रतिपद्यन्त विषञ्चोविपरीमान श्यन्ति / अत्र शेषशन भक्तज्योतिटोमा देकर्मातिरिकं चित्रादि कर्मानुशयशान्तिमुपते नतु पूर्व कर्मण एकदे For Private and Personal Use Only
Page #384
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 525 शनि स्थिनं कृतास्थयेनुशयवान्दृस्मतिभ्यां यथेतमनेवचेत्यत्र भोरप्युक्तं गौतमीयपि तच्छेपस्तस्माबित्रायलमान विष्वञ्च: सर्वतोगामिनायथेष्ट चेष्टाः विपरीनावरकाडी जन्म प्रतिपद्य विनश्यन्ति कृषिकी टाढिभावेन सर्व पुरुषार्थ योभश्यन्नइत्यर्थः हारीतः ‘काम्यैः किचिद्यज्ञदानस्तपोभिलब्ध्वा लोकान्पुन यारान्ति जन्म कानैर्मुताः सत्य यज्ञाः सुहानालपोनियावाक्षयान्यान लोकान् अत्र कामनासमझायनिवन्धनः फलमेटोगश भाष्यप्रागे 'फलंबिना वनटानं नित्यानानिष्यते स्फुट काम्यानां साफलात दोषघातार्थ नेव च नैमित्तिकानां करणे विविध कर्मणां फलं क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते अनुत्पत्ति तथा कान्ये प्रत्यवायस्य मन्यते नित्या क्रियां तथा चान्ये अनुपनि फलं विदः अन्ये आरजम्बादपः तद्यथाऽत्रे फलानि नितइत्यादिवचनैरानुवाइकफलनां नित्यकर्मणोविदुः अनिश्च अयोधर्मस्कन्धायज्ञोऽध्ययनं दानमिति प्रयमस्तपाव द्वितीयोब्रह्मचर्यादा खे स्वे कर्मण्यकिरतः संसिद्धि लभतेनरः॥स्वकर्मनिरतः सिद्धि यथा विन्दति तच्छृणु॥४५॥ चार्य कुलवासी सतीयोत्यन्तमात्माम जाचार्यले वसादयनिति गृहस्यवानस्थब्रह्मचारिण उक्त्वा सर्वएने पुण्यलो काभवन्तीति तेषामन्तः करणशुद्ध्यभाये मोक्षामा व पक्वा शुद्धान्तःकर गानाभेषाने व परित्राजकमान ज्ञाननिया मोक्षनाइ ब्रह्मसंस्थोऽस्तत्वमेतीति नंदवं स्थिते ब्रमचारि स्थानानप्रस्थोवा मुमुक्षुः फलाभिसन्धित्यागेन भगवदर्पणवुद्धया स्वस्त्रे तत्त वर्णाश्रमविहिते ननु स्वेहाच्छामात्रकृते कर्मणि अतिस्मृत्युदिते अधिरतः सम्यगनुठानपरः संसिद्धिं देहेन्द्रियसंघातस्थाशुद्धिक्षत सम्यग्ज्ञानोत्पत्तियोग्यतां लभते नरः वर्णाश्रमाभिमानी मनुष्यः मनुष्याधिकारत्वात् कर्मकाण्डस्य देवाहीनां वर्णाश्रमाभिमानित्याभावायुकएव तद्धर्मेष्वनाधिकारः वर्णाश्रमाभिमानानपेक्षे तपासनादापधिकारसेवामप्यतीनि साधि देवताधिकरगे नतु बन्धहेतूनां कर्मणां कयं मोक्षहेतुत्वं उपासना विशमादित्याइ स्वकर्मनिरतः सिद्धिमुकलक्षगां यथा येन प्रकारेण विन्दानि तन्कृगु श्रुत्वा तं प्रकारमवधारयेत्यर्थः // 45 // 52515251525152502 For Private and Personal Use Only
Page #385
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी. न. अ.१८. // 19 // यतोमायोपाधिकचैतन्यानन्दघनात्सर्वज्ञात शक्तरीवराहपादानादिमिनाथ सन्ति मिणः प्रवृत्तिरुत्पत्तिमायामा स्यामरथादीना-1 निव भुनानां भवनधर्मणामाकाशादीनां येन केन सपेण स्फुरणरूपेण च सर्वमिदं दृश्यजातं विष्वपि कालेषु ततं व्याप्न | स्वात्मन्येवान्नांवितं कल्पितस्याधिष्ठानानतिरेकात् तथा च श्रुतिः 'यतोजाइमानि भूतानि जायन्ते येन जानानि जीवन्ति यत्पयंत्यभिसंविशन्ति तडिजिज्ञासस्व तन्त्रह्मेति। अत्र यनहनिप्रको पञ्जनी योयनेति चैकत्वं विवक्षिा 'आनन्दोब्रह्मेति व्यजानात् | आनन्दाद्धये खल्विमानि भनानि जायन्तेहाति। च तस्य निर्णयवाक्यं मायां न प्रकृति विद्यान्मायिनं तु महेश्ररमित्यादि। अत्यन्तराय मायोपाधिलाभः 'यः सर्वज्ञः सर्वविदित्यादि' अत्यन्तरात्सर्वज्ञस्वादिलाभः एवं चे गतएवायमाँभगवता प्रकाशितः यतः प्रवृत्तिभूनानां यतः प्रवृत्तिभूतानां येन सर्वमिदं ततम् // स्वकर्मणा तमभ्यर्य सिद्धिं विन्दति मानवः // 46 // श्रेयान्त्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् // स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्विषम् // 17 // येन समिदं ततामति तमन्तयामिणं भगवन्तं स्वकर्मणा प्रतिवर्णाश्रमं विहितेनाभ्यर्च्य नोषयित्वा नवसादादैकाम्यज्ञाननिष्ठायोग्यतालक्षणां सिद्धिमन्तःकरणशद्धिं विन्दात मानवः देवादिस्नुपासनामात्रेणेति भावः // 16 // यतः स्वधर्मपत्र मनुष्याणां भगवत्प्रसाद / हेतुरतः परधर्मात्सम्यगनुटितावपि श्रेयान् प्रशस्थतरः स्वधोविनोऽसम्यगनुाटेलोपि तस्मात् क्षत्रिवेग सता त्वया स्वधनों पुद्धादिरेवानुयोन परधर्मोभिक्षाटनाटिरित्यभिशयः ननु स्वधर्नापि युद्धाठिबन्धुवधानित्यानुवाबानुपाति नेत्याह स्वभापनियन पूर्वोक्तं शौर्य तेजइत्यादि स्वभावजं युद्धादि कर्म कुर्वन् फिल्वियंपा बन्नुपधादिनिमितं न पामोनि तथा च प्राग्व्याख्या सुखदुःखे समे कृत्येत्या विहिगज्योतिष्टोमा पशुहिंसायाइ विहिन गुदागबम्सामा प्रत्यवायो भाषा तथा चोक्त // 194 / / For Private and Personal Use Only
Page #386
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मधस्तात् // 17 // यस्मादेवं विहितहिंसादेर्न प्रत्यवायहेतुत्वं परधर्मश्च भयावहः सामान्यदोषेण च सर्वकर्माणि दुष्टानि तस्मादजोवर्णाश्रमाभिमानी हे कौन्तेय सहज स्वभाजं कर्म सदोषमा विडिवहिंसायकगापि ज्योनिष्टोम यद्धादि नल्यजेदन्तःकरणशुद्धः भाग्भवानन्योवा नयनात्मजः कश्चित्क्षणमपि कर्माग्यकृत्वा स्थान शक्रोति न प परधर्माननतिष्ठनपि दोषान्मुच्यते सर्वारम्भाः स्वधर्माः परधर्माच सर्वे हि यस्मात् दोषेण त्रिगुणात्मकत्वेन सामान्यनावृताः व्याप्ताः सदोषाएव गथा च प्राग्व्याख्यातं परिणामतापसंस्कारैर्गुणत्तिविरोधाच दुःखमेव सर्व विवेकिन इति तस्मादगत्यानात्मज्ञः कर्माणि कुर्वन् विपनामारेव विष सहजं कर्म युद्धादि त्रिगुणात्मकत्वेन सामान्येन बन्धुवधादिनिमित्तत्वेन विशेषेण च सदोरमपि न त्यजेत् सर्वकर्मत्यागासमर्थवान् सर्वकर्मत्यागसमर्थस्तु शुद्धान्तःकरणस्त्यजेदेवेत्यभिप्रायः // 48 / / किं पुनः सर्वकर्मत्वागासमर्थः / योनित्यानित्यवस्तुविवेकजेनेहामुत्रार्थभोगवैराग्येण सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्॥सर्वारम्भाहि दोपेण धूमेनाग्निरिवावृताः॥४८॥ शमदमादिसम्पन्नः कर्मजां सिद्धिमशुद्धिपरिक्षयद्वारा मुमुक्षुः शुद्धब्रह्मात्मैक्यजिज्ञासां प्राप्तः सः स्वेष्टमोक्षहेतुब्रह्मात्मैक्यज्ञानसाधनवेदान्तवाक्यश्रवणादि कर्नु सर्वविक्षेपनिवृत्त्या तच्छेषभूतं सर्वकर्मसंन्यासं श्रुतिस्मृतिविहितं कुर्यादेव तस्मादेवंविच्छान्तोदान्तउपरत. स्तिभिक्षुः समाहितोभूत्वात्मन्येवात्मानं पश्येदिति ' श्रुतेः 'सत्यानृते मुखदुःखे वेदानिमं लोकममुंच परित्यज्यात्मानमन्विच्छेदिति / स्मृनेश्व उपरतस्त्य कसर्वकर्मा भूत्वात्मानं पश्येदात्मदर्शनाय वेदान्तवाक्यानि विचारयेदिति श्रुत्यर्थः एतादृशएव ब्रह्मसंस्थोऽमृतत्वमेतीति शुल्या धर्मस्कन्धत्रयविलक्षणत्वेन प्रतिपादितः परमहंसपरिवाजकः परमहंसपरिव्राजक कृतकृत्यं गुरुमुपसृत्य वेदान्तवाक्यविचारसमर्थोयमुहिश्याथातोब्रह्माजज्ञासेत्यादिचतुर्लक्षणमीमांसा भगवता वादरायणेन समारम्भि कीदृशोऽसावित्याह सर्वत्र पुत्रदारादिपु सक्निनिमिलेप्प असक्तबुद्धिः अहमेषां ममैतइत्यभिष्वनिरहिता बुद्धिर्यस्यसः यतोजितात्मा विषयेभ्यः प्रत्यात्दृत्य For Private and Personal Use Only
Page #387
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१८. ะะะะะะะ वशीकृतान्तःकरणः विषयरागे सति कथं प्रत्याहरणं तबाह विगतस्पृहः देहजीवितभोगेष्वपि वाञ्छारहितः सर्वदृश्येषु दोषदर्शनेन नित्यबोधपरमानन्दरूपमोक्षगुणदर्शनेन च सर्वतोविरक्तइत्यर्थः यएवं शुद्धान्तःकरणः स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मान| वइति वचनप्रतिपादितां कर्मजामपरमां सिद्धिं ज्ञानसाधनवेदान्तवाक्यविचाराधिकारलक्षणां ज्ञाननिष्ठायोग्यता प्रापः ससंन्यासेन शि| खायज्ञोपवीतादिसहितसर्वकर्मत्यागेन हेतुना तत्पूर्वकेन विचारणेत्यर्थः नैष्कासी निष्कर्म ब्रह्म तद्विषयं विचारपरिनिष्पन्नं ज्ञानं नैष्कर्म्य तद्रपां सिद्धिः परमां कर्मजायाअपरमासिद्धेः फलभतां अधिगच्छति साधनपरिपाकेण प्रामोति अथवा संन्यासेनेतीत्थंभूतलक्षणे तृतीया सर्वकर्मसंन्यासरूपां नैष्कर्म्यसिद्धिं ब्रह्मसाक्षात्कारयोग्यतां नैर्गुण्यलक्षणां सिदि परमां पूर्वस्याः सिद्धेः सात्विक्याः असक्तबुद्धिः सर्वत्र जितात्मा विमतस्पृहः। नैष्कर्म्यसिद्धि परमां संन्यासेनाधिगच्छति // 49 // सिद्धि प्राप्तोयथाब्रह्म तथाप्नोति निबोध मे // समासेनैव कौन्सेय निष्ठा ज्ञानस्य या परा // 50 // 次次次次次次次次次次次次次次次小4小 รางระวังระะะระวังระ फलभूतामधिगच्छतीस्यर्थः // 49 // प्रागुक्तसाधनसम्पन्नस्य सर्वकर्मसन्यासिनोब्रह्मज्ञानोत्पती साधनक्रममाह स्वकर्मणेश्वरमाराध्य तत्वसादजां सर्वकर्मत्यागपर्यन्तां ज्ञानोत्पत्तियोग्यतारूपां सिद्धिमन्तःकरणशुद्धिं प्राप्तोयथा ब्रह्म प्राप्नोति येन प्रकारेण शुद्धमात्मानं साक्षात्करोति तथा तं प्रकारं निबोध मे मद्वचनादवधारयानष्टातं किमतिविस्तरेण नेत्या: समासेन सङ्केपेणैष नत विस्तरेण हे कौन्तेय तदवधारणेकिं स्यादित आह निष्टा ज्ञानस्य यापरा ज्ञानस्य विचारपरिनिष्पन्नस्य निशा परिसमाप्तिः यदनन्तरं साधनान्तरं नानुष्ठेयमस्ति परा श्रेष्ठा सर्वान्त्यावा साक्षान्मोक्षहेतुत्वान् तां सिद्धिं प्राप्तस्य ब्रह्मपानिरूपा ज्ञाननिष्ठां परां सङ्केपेण निबोधेत्यर्थः॥५०॥ सेयं ज्ञाननिष्ठा सप्रकारोच्यते विशुद्धया सर्वसंशयविपर्ययशून्यया बुद्धयाऽहं ब्रह्मास्मीति वेदान्तवाक्यजन्यया बुद्धिवृत्त्या युक्तः सदा सदन्वितः धृत्या धैर्येणास्मानं शरी For Private and Personal Use Only
Page #388
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org रेन्द्रियसनातं नियम्य उन्मार्गप्रवृत्तेनिवार्यात्मप्रवणं कृत्या चशब्देन योगशास्त्रोक्तं साधनान्तरं समुचीयते शम्दादीन् शम्दस्पर्शरूपरसगसन्धान विषयान् भोगेन बन्धहेतुन् सामर्थ्यात् ज्ञाननिठार्थशरीरस्थितिमात्रप्रयोजनानुपयुक्ताननिषिद्धानपि त्यक्त्वा शरीरस्थितिमात्रार्थेषु च तेषु रागद्वेषी व्युदस्य परित्यज्य चकारादग्यदपि ज्ञानविक्षेपकं परित्यज्य विविक्तसेवीत्यत्र स्यादित्यध्यादतन ब्रह्मभयाय कल्पतहत्यन्ते नान्धयः // 51 // विविक्त जनसम्मदराहेतं पवित्रं च यदरण्यगिरिगुहादि तरसेवितुं शीलं यस्य सचित्तैकाग्यसम्पत्त्यर्थ सदिक्षेपकारिरहितइत्यर्थः लघ्वाशी लघु परिमितं हितं मेध्यं चाशितुं शीलं यस्य सनिद्रालस्यादि चित्तलयकारिरहितहत्यर्थः यतानि संयतानि वाकायमानसानि येनसः यमनियमासनादिसाधनसम्पन्नइत्यर्थः ध्यानयोगपरोनित्यं वित्तस्यात्माकारप्रत्ययावृत्तिानं आत्माकारप्रत्ययेन बुद्धया विशुद्धया युक्तोधृत्यात्मानं नियम्य च // शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च // 51 // विविक्तसेवी लघ्वाशी यतवाक्कायमानसः // ध्यानयोगपरोनित्यं वैराग्यं समुपाश्रितः॥ 52 / / नित्तिकतापादनं योगः नित्यं सदैव तत्परस्तयोरमुष्टानपरोन तु मन्त्रजपतीर्थयात्रादिपरः कदाचिदित्यर्थः वैराग्यं दृष्टादृष्टविषयेषु स्हाविरोधि चित्तपरिणाम समुपाश्रितः सम्याभिश्वलन नित्यमाश्रितः // 12 // अहङ्कारं महाकुलप्रसूतोऽहं महतां शिष्योऽतिविरक्तोऽस्मि नास्ति द्वितीयोमत्समइत्यभिमान बलमसदायह न शारीर यस्य स्वाभाविकत्वेन त्यक्तुमशक्यत्वात् दर्प हर्षजन्य मदं धर्मातिक्रमकरणं त्दृष्टोदृप्यतिदृप्तोधर्ममतिक्रामतीनिस्मृतेः कामं विषयाभिलाषं वैराग्यं समुपाश्रितइत्यनेनोक्तस्यापि कामस्यागस्य पुनर्वचनं यत्नाधिक्याथ क्रोध द्वेष परियह शरीरधारणार्थकमस्पहरोपि परोपनीतं बायोपकारण विमुच्य त्यत्का शिखायज्ञोपवी-12. तादिकमपि दण्डमेकं कमण्डलु कौपीनाच्छादनं च शास्त्राभ्यनुज्ञातं स्वशरीरयात्रार्थमादाय परमहंसपरिव्राजकोभूत्वा निर्ममोदेहजीवनमा For Private and Personal Use Only
Page #389
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१८ विपि ममकाररहितः अतएवाहवारममकाराभावादपगतहर्षविषादत्वात् शान्तश्चित्तविक्षेपरहितोयविज्ञानसाधनपरिपाकक्रमेण ब्रह्मभयाय ब्रह्मसाक्षात्काराय कल्पते समर्थोभवति // 53|| केन क्रमेण ब्रह्मभूयाय कल्पतइति तदाह ब्रह्मभूनः अहं ब्रह्मास्मीति दृढनिश्चयवान् श्रवणमननाभ्यासात् प्रसन्नात्मा शुद्धचित्तः शमदमाद्यभ्यासात् अतएवन शोचति नष्टं न काहत्यमा अतएव निग्रहानुग्रहयोरनाम्भात् समः | सर्वेषु भूतेषु आत्मौपम्येन सर्वत्र सुख दुःखञ्च पश्यतीत्यर्थः एवंभूतोज्ञाननिष्ठीयातर्मद्भक्तिं मयि भगवति शुद्धे परमात्मनि भक्तिमुपासना मदाकारचित्तवृत्त्या वृत्तिरूपां परिपाकनिदिध्यासनाख्यां श्रवणमननाभ्यासफलभतां लभते पराश्रेष्ठामव्यवधानेन साक्षात्कार अहङ्कारं वलं दर्प कामं क्रोधं परिग्रहम् // विमुच्य निर्ममः शान्तोब्रह्मभूयाय कल्पते // 53 // ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति // समः सर्वेषु भूतेषु मद्भक्तिं लअते पराम् // 54 // 505251555555555 फलां चतुर्विधाभजन्तेमामित्यत्रोक्तस्य भक्तिचतुझ्यस्यात्यां ज्ञानलक्षणामिति वा / / 54 // नतश्र भक्त्या निदिध्यासनात्मिकया ज्ञान निठया मामद्वितीयमात्मानमभिजानाति साक्षात्करोति यावान् विभुर्नित्यश्व यश्च पारपूर्णतत्यज्ञानानन्दवनः सदा विध्वस्तसर्वोपाधिरखण्डैकरसएकस्तावंतञ्चाभिजानाति नतोमाने तत्वतोज्ञात्वा अहमस्म्यखण्डानन्दाद्वितीयं ब्रह्मेति साक्षात्कृस्य विशते ह्यज्ञानतकार्यनि-1 वृत्तौ सर्वोपाधिशून्यतया सपश्व भवति तदनन्तरं बलवत्लारश्वकमभागेन देहत्यागानन्तरं नतु ज्ञानानन्तरमेव क्त्वाप्रत्ययेनैर तल्लामे तदनन्तरमित्यस्य वय्यापातात् तस्मात्तस्य तावदेव चिरं यावन्नविमोक्षेथसम्पत्स्यइति श्रुत्पर्थएवात्र दर्शिताभगवता| यद्यपि ज्ञानेनाज्ञानं निवर्तितमेव दीपेनैव तमस्तस्य तविरोधिस्वभावत्वात् तथापि तदुपादेयमहवारदेहादि निरुपादानेव यावत् प्रारब्ध For Private and Personal Use Only
Page #390
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1525551666555500 कर्मभोगमनुवर्तते वृष्टत्वादेव नहि दृष्टनुपपझनाम तार्किकैरपि हि समवायिकारणनाशासव्यनाशमङ्गीकुर्वद्भिनिरुपादानं द्रव्यं क्षणमात्र लिष्टतीत्यीकृतं नित्यपरमाणुसमवेतवणुकनाशत्वसमवायिकारणनाशादेव द्रव्यनाशः समवायनिरूपितकारणनाशत्वमुभयोरनुगतमिति नाननुगमः यत्वसमवायिकारणनाशमेव सर्वत्र कार्यद्रव्यनाशकमिच्छन्ति नेपामाश्रयनाशस्थले क्षणद्वयमनुपादान कार्य तिष्ठति एवं च | तत्रैव प्रतिबन्धसचिपाते बहुकालायस्थितिः केन वार्यत प्रारब्धकर्मणश्व प्रतिबन्धकत्वं श्रुतिसिद्धं अन्तःकरणदेहाद्यवस्थित्यन्यथानुपपत्ति च सिद्धं एवं शिष्यसेवकाद्य दृष्टमापि तत्यतिबन्धकं सदभावमपेत्यच पूर्वसिद्धएवाजाननाशस्तकार्यमतःकरणादिकं नाशयतीति न पूनानापेक्षा तदुक्तं 'तीर्थेश्वपचगृह वा नष्टस्मृतिरापि परित्यजन्देहं ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकइति नजानामीत्यादिप्रत्ययस्तु तस्य निवृत्ताज्ञानस्याप्यज्ञाननाशजनितादनपादानात साक्षादात्माश्रयादेवाज्ञानसंस्कारात्तत्वज्ञानसंस्कारानर्वस्यादन्तकरणास्थत्यवधेरिति वितरणकृतः अहं ब्रह्मास्मीति चरमसाक्षात्कारानन्तरमहम्ब्रह्म न भवामि न जानामीत्यादिप्रत्ययोनास्त्येव यदि पर घट न जानामीत्यादिप्रत्ययः भक्त्या मामभिजानाति यावान यश्चास्मि तत्त्वतः // ततोमा तत्त्वतोज्ञात्वा विशते तदनन्तरम् // 55 // स्यात्तदुपपादनाय पेयं संस्कारकल्पनेति नानुपपन्नं अज्ञानलेशपदेनाप्ययमेव संस्कारोविवक्षितः नहि सावयवमज्ञानं येन कियनश्यति कियत्तिष्टतीति वाच्य अनिर्वचनीयत्वादेकदेशाभ्युपगमेतु तनिवत्यर्थं पुनश्वरमं ज्ञानमपेक्षितमेव तच मनिकाले दुर्घटमिति तत्त्वज्ञानसंस्कारनाश्यता तस्याभ्युपेया तश्व संस्कारपक्षास कोपिविशेष इति पूर्वोकैव कल्पना श्रेषती ईन शजीवन्मक्त्यपेक्षया च प्राग्भगवतीक्तमुपदेश्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदानिइति स्थितप्रज्ञलक्षणानि च व्याख्यातानि तस्मात्साधू तं विशते तदनन्तरामिति // 55 // ननु योऽनात्मनोऽशुद्धान्तःकरणःसोऽन्तःकरणशुद्धिपर्यन्त सहजं कर्म न त्यजेत् यस्तु शुद्धान्तःकरणः सनैष्कर्म्यसिद्धिं संन्यासेनाधिगच्छनीत्युक्त संन्यासच ब्राहाणेनैव कर्तव्योन क्षत्रियवैश्याभ्यामिति पागुक्तं भगवता कर्मणैव हि संसिद्धिमास्थिताजनकादयइत्यत्र तत्र शुद्धान्तःकरणेन क्षत्रियादिना किं कर्माण्य नुठेयानि कि सर्वकर्मसंन्यासः कर्तव्यः नायः आरुरुक्षोर्मुनेयों में कर्न कारणमुच्यो योगारूहस्य | तस्यैव शतः कारणमुच्यते इत्यादिना यो पनन्तःकर गाढे पात्र कर्मानुगतानषेधाच नाद पिः सर्ने विधरं श्रेषः परधर्मोभयात्रह For Private and Personal Use Only
Page #391
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. इत्यादिना ब्राह्मधर्मस्य सर्वकर्मसंन्यासस्य क्षत्रियादिकं प्रतिनिधान् नच कर्मानुष्ठान कर्मत्यागयोरन्यतरमन्तरेणतृतीयः प्रकारोऽस्ति तस्मादभयोरपि प्रतिषिद्धले गत्यन्तराभाविन चावश्यकर्तव्ये प्रतिपातिकमे कर्मत्यागवश्रेयान् बन्धहेतुपरित्यागेन माक्षसाधनपोकल्यात नतु कर्माण्यनुष्टेयानि वित्तविक्षेपहेतुत्वेन मोक्षसाधन ज्ञानप्रतिवन्धकत्वादिल्यभिप्रायमर्जुनस्यालक्ष्वाह भभवान् यः पूर्वोक्तैः कर्मभिः शुः द्धान्तःकरणः सोऽवश्यं भगवदेकशरणः भगवदेकशरणतात्पर्यन्तत्वात अन्तःकरणशुद्धेः एतादृशधेत ब्राह्मणःसंन्यासप्रतिबन्धरहितः सर्वकमाणि संन्यस्य तु नामसंसाराधेमोक्षस्तु तस्य भगवदेशरणस्य भगालसादात्र एताइश क्षत्रियादिः संन्पालानधिकारी सकरोत |नाम कर्माणि नुि मायमा अई भगवान् वासुदेवपत्र व्यपाश्रमः शरगंयस्प समे दक शर गोमप्यर्पितसात्मभावः संन्यासानधिकारात् सर्वकर्माण्यपि सदा कुर्वाणोमद्यपाश्रयः // मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् // 56 // चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः // वुद्धियोगमपाश्रित्य मच्चित्तः सततं भव // 5 // 路的尽於民於民路88号总行 सर्वकर्माणि सर्वाणि कर्माणि वर्णाश्रमधर्मरूपाणि लौकिकानि पनिषिद्वानि वा सदा कुपोगोनलसादान्ममेश्वरस्थान पडा अमानोति हि|रण्यगर्भवन्मदिज्ञानोत्पत्त्या शाश्वतं नित्यं पदं वैष्णवमव्ययमपरिणामि एतादृशोभगवदेक शरणः करोत्येान प्रतिषिद्धानि कर्मागि यदि कुर्यात्तथापि मत्प्रसादापत्यवायानुत्पत्या मविज्ञानेन मोक्षभाग्भवतीति भगवदेकशरणतास्मृत्यर्थ सर्वकर्माणि सर्वदा कर्वाणोपीत्यनद्यते // 56 // यस्मान्मदेकशरणदामात्र मोक्षसाधनं न कर्मानुष्टानं कर्मसंन्यासोमा तस्मान् क्षत्रिय चेतसा विवेकबुद्धया सर्वकमाणि | दृष्टादृष्टार्थानि मयीश्चरे संन्यस्य यत्करोषि यदभासीत्युक्तन्यायेन समर्थ मत्परः अहं मगवान् वासुदेवएव परः प्रियतमोयस्य समत्परः सन् बुद्धियोगं पूर्वोक्तसमत्वबुद्धिलक्षणं योगं बन्धहेतोरपि कर्मणोमोक्षहेतुत्वसम्पादकै अगानित्य अनन्य शरणतया स्वीकृत्य मच्चित्तः, For Private and Personal Use Only
Page #392
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir RRRR5E525450566 NRNरररररररर मयि भगवति वासुदेवराव चित्तं यस्य न राजनि कामिन्यादौ वा सममित्तः सततं भा // 57 // ततः किं स्यादिति सदाह मचित्तस्त्वं सर्वदुर्गाणि दुस्तराणि कामक्रोधादीनि संसारदुःखसाधनानि मलासानात् स्वव्यापारमन्तरेणैव तरिष्यास अनायासेनैवातिक्रमिष्यति अथचेत यदित त्वं मदले विद्यासमकवाऽहकारात्पण्डितोऽहमिति गर्वान्न ओष्यसि मह वनार्थं न करिष्यासि ततोविनसि परषार्थाद्भटोभविष्यसि कानकारण संन्यासाद्याचरन // 8 // त्वंच अहवार धार्मिकोऽहं क्रूरकर्म न करिष्यामीति मिथ्याभिमानमाश्रित्य न योत्स्ये यद न करिष्यामीनि मन्यसे यत् मिथ्यानिष्फलएषव्यवसायोनिश्चयस्ते तव यस्मालकृतिः क्षत्रजात्यारम्भकोरजोगुणस्वभावस्त्वां नियोक्ष्यति युद्धे // 52 // प्रकृति विवणोति स्वभावजेन पूर्वोक्तक्षत्रियस्वभावजेन शौर्यादिना स्वेनानागन्तुकेन कर्मणा निबद्धावशीकृतस्त्वं हेकौन्तेय यद्न्धुवधादि मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि // अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनश्यसि // 58 // यदहङ्कारमाश्रित्य न योत्स्यइति मन्यसे // मिथ्यैषव्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति // 59 // स्वभावजेन कौन्तेय निबदः स्वेन कर्मणा // कर्तु नेच्छसि यन्मोहाकरिष्यस्यवशोऽपि तत् // 60 // ईश्वरः सर्वभूतानां दृदेशेऽर्जुन तिष्ठति // भ्रामयन्सर्व भूतानि यन्त्रारूढानि मायया // 61 // निमित्त युद्ध मोहान स्वतन्त्रोऽहं यथेच्छामि तथा सम्पादयिष्यामीति भ्रमात् कर्तुं नेच्छसि तदवशोऽपि अनिच्छन्नपि स्वाभाविककर्मपर तन्त्रः परमेश्वरपरतन्त्रथ करिष्यस्येव // 60 // स्वभावाधीनतामुक्त्वेश्वराधीनतां विवृणोनि ईश्वरईशनशीलोनारायणः सर्वान्त भी यः प्रथिव्यां तिष्टन पृथिव्याअन्तरोय पृथिवी नवेद यस्य पथिवी शरीरयः पृथिवीमममरोयमयनि यमविज्जगत्सर्व दश्यते। श्रयतेपिवा अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितइत्यादि / श्रुतिसिद्धः सर्वभूतानां सर्वेषां प्राणिनां दोदोऽन्तःकरणे तिष्ठति सर्वव्यापकोऽपि तत्राभिव्यज्यते सप्तद्वीपाधिपतिरिव रामउत्तरकोसलेषु हेऽर्जुन शुक्ल शुद्धान्तःकरण एतादृशमी वं ज्ञातुं योग्यासीति द्योत्यते किंकुर्वतिक्षति भ्रामयन् इतस्ततवालयन् सर्वभूतानि परतन्त्राणि मायया मना यन्त्रारूटानीव सूत्र 1525152R For Private and Personal Use Only
Page #393
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. न. अ. 10 सञ्चारादियन्त्रमारूदानि दारुनिमितपुरुषादीन्यत्यन्तपरतन्त्राणि यथा मायात्री भ्रामयनि तहदित्यर्थशेषः // 61 // ईश्वरः।। सर्वभनयान परतन्त्राणि प्रेरयति चेत्याप्त विधिप्रतिषेधशास्त्रस्य सर्वस्य पुरुषकारस्य चानर्थक्यामत्यत्राह तमेवेश्वधरं शरणामाश्रयं संसासमुद्रोत्तर गच्छ आश्रय सर्वभावेन सर्वात्मना मनसा वाचा कर्मणा च हेभारत तसादात्तस्यैवेश्वरस्यानुगहात्तत्वज्ञानात्पत्तिपर्यन्तार परां शांति सकार्याविद्यानिवृत्ति स्थान अद्वितीयस्वप्रकाशपरमानन्दरूपेणावस्थानं शाश्वतं नित्यं प्राप्स्यसि || सर्वगीनार्थ एपसहरनाह इति अनन प्रकारेण न तभ्यमत्यन्तप्रियाय ज्ञानमात्ममात्रविषय मोक्षसाधनं मुद्याद्गुह्यतरं परमरहस्यादपि संन्या-1 सान्तात् कर्मयोगाद्रह स्यतरं तत्फलभूतत्वात आख्यातं समन्तात् कथितं मया सर्वज्ञन परमानेन अताविमश्य पर्यालोच्य एतन्मयोपदिष्टं गी | तमेव शरणं गच्छ सर्वभावेन भारत // तत्प्रसादात्परां शान्ति स्थान प्राप्स्यसि शाश्वतम् // 62 // इति ज्ञानमाख्यातं गुस्खाइखतरं मया // विमृश्यैतदशेषेण यथेच्छसि तथा 5251525152625856-5251525152625251525 1 साशास्त्रमशेषेण सामरत्येन सर्वेकवाक्यतया ज्ञात्वा स्वाधिकारानुरूपेण यथच्छसि तथाकुरु न वेतदमिश्यैव कामकारेण यत्किञ्चिादित्यर्थः अत्र चैतावदुक्तं अशुद्धान्तःकरणस्य मुमुक्षामाक्षसाधनज्ञानोत्पत्तियोग्यताप्रतिबन्धकपापक्षयार्थ फलामिसान्धपारल्याने भगवदर्पणबद्ध्या धनिटानं ततः शुद्धान्तकरणस्य विविदिपोत्सती गरुम्पसत्य ज्ञानसाधनवेदा- |न्तवाक्यविचाराय ब्राह्मणस्य सर्वकर्म संन्यास: तताभगवदेक शरणतया विविक्तवादि ज्ञानसाधनाभ्यासावणमनननिदियासनैरात्म- साक्षात्कारोत्पत्या मांझानि क्षचियादेस्नु संन्यासानधिकारिणो मारन्तःकरणशुरथानन्तरमपि भगवदाज्ञापालनाय लोकसंग्रहायच यथा कथंचित्कर्माणि वुर्वनोऽपि भगदेवक शरणतया पूर्वजन्मकृतसंन्यासादिपरिपाकाहा हिरण्यगर्भन्यायेन तदपेक्षणाहा भगवदनुपह // 198 For Private and Personal Use Only
Page #394
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रेणेहैव तत्त्वज्ञानोत्पत्त्याऽग्रिमजन्मनि ब्राह्मणजन्मलाभेन संन्यासादिपूर्वकज्ञानोत्पत्त्या वा मोक्षइति एवं विचारितेच नास्ति मोहा-1 वकाशइति भावः // 3 // अतिगम्भीरस्य गीताशास्त्रस्याशेषतः पर्यालोचन शनिवृत्तये कृपया स्वयमेव नस्य सार सङ्क्षिप्य कथयति पूर्व हि गुह्यात् कर्मयोगात रखरं ज्ञानमाख्यातमधुनातु कर्मयोगात्तत्फलभनज्ञानाच सर्वस्मादतिशयन गृह्य रहस्यं गुद्यतमं परमं |* सर्वतः प्रकृष्टं मे मम वयोगान्य भूयः नत्र नत्रोकमपि त्वदनुग्रहार्थं पुनर्वस्यमाणं शृणु न लाभपूजाख्यात्याद्यर्थं त्वां ब्रवीमि तुइष्टः प्रियासि मे मम दृढमतिशयेन इति यानिष्टत्वेन वक्ष्यामि कथयिष्याम्यपष्टोपि सहते तव हिनं परमं प्रेयः // 64 // तदेवाहा भयि भगवति वारदेवे मनोयस्य समन्मनाः भा सदा नां चिन्तय देषेण कंसशिशुपालाहिरपि तथाऽतआह ममतः प्रेम्णा मय्यनुरक्तः सर्वगुह्यतमं भूयः शृणु मे परमं वचः // इष्टोऽसिमे दृढमतिस्ततोवक्ष्यामि ते हितम् // 64 // मन्मनाभव मद्भक्तोमयाजी मां नमस्कुरु // मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे // 65 // मविषयेणानुरागण सदा महिषयं मनः कुरिति विधीयते त्वविषयोनुरागएच केनस्यादित्यतआह मद्याजी मां बटुं पूजयितुं शीलं यस्य ससदा मत्पजापरोभा जोपकरणाभारत मां नमस्कर कायेन वामा मनसा च प्रव्हीभवनेनाराधय इदंचार्चनवन्दनाद्यन्येषामपि भागवतधर्माणामपलक्षण तथा बोचा भीभागवने 'भवणं कीर्तनं विष्णोः सारणं पादसेवन अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनं इति पुसापिताविष्णो भक्तिमवलक्षणा फियते भगवत्यद्वा तन्मन्ये धीतमुत्तममिति एच भक्तिरसायने व्याख्यानं विस्तरेण एवं सदा भागवतधर्मानुष्ठानेन मय्यनुरागोत्पत्त्या मन्मनाः सन् मां भगवन्तं वासुदेवमेव एष्यसि प्राप्स्यास वेदान्तवाक्यजानतेन मदोधेन त्वञ्चात्र संशयं माकार्षीः सत्यं यथार्थं ते तुभ्यं प्रतिजाने सत्यामेव प्रतिमा करोम्यस्निनथैयतः प्रियोऽसि मे प्रियस्य प्रतारणानोचितैवेति भावः सत्यं ते प्रारब्धकर्मणामऽन्ते सति मामेष्यसीति वा अनुवादापेक्षया विश्वासदार्थ प्रयोजनं प्रथमं व्याख्यातमेव श्रेयः For Private and Personal Use Only
Page #395
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 199 // 505251525150355155055 अनेन यत्पूर्वमुक्तं 'यतः प्रवृत्तिर्भूतानां येन सर्वमिदं तत स्वकर्मणा तमभ्यर्य सिद्धि विन्दति मानवइति / तयाख्यातं मच्छब्देनेश्वरत्वप्रकटनात् // 65 / / अधुनातु ईश्वरः सर्वभूतानां वृशे तिष्ठति तमेव सर्वभावेन शरणं गच्छति यदुक्तं तद्विवृणोति केचिद्वर्णधर्माः केविदाश्रमधर्माः केचित्सामान्यधर्माहत्येवं सर्वानपि धर्मान् परित्यज्य विद्यमानानविद्यमानान्वा शरणत्वेनानावृत्य मामीश्वरमेकमिद्वितीयं सर्वधर्माणामधिष्ठातारं फलदातारं च शरणं व्रज धर्माः सन्तु न सन्तुवा किं तैरन्यसापेक्षः भगवदनुग्रहादेव त्वन्यनिरपेक्षा-11 दहं कृतार्थोभविष्यामीति निश्चयेन परमानन्दघन मूर्तिमनन्तं श्रीवासुदेवमेव भगवन्तमनुक्षणभावनया भजस्व इदमेव परमं तत्त्वं नातोधिकमस्तीति विनारपूर्णकेण प्रेमप्रकर्षेण सर्वानात्मचिन्ताशून्यया मनोवृत्त्या तैलधारावदविच्छिन्नया सततं चिन्तयेत्यर्थः अत्रमामेक शरणं व्रजेत्यनेनैव सर्वधर्मशरणतापरित्यागे लब्धे सर्वधर्मान् परित्यज्येति निषेधानुवादस्तु कार्यकारितालाभाय 'यज्ञाय यज्ञीये सा| निरंकृत्वोद्यमित्यत्र न गिरा गिरे तियादितिवत् तथाच ममैव सर्वधर्मकार्यकारित्वान्मवेकशरणस्य नास्ति धर्मापेक्षेत्यर्थः एतेनेदमपास्तं सर्वधर्मान् परित्यज्येल्युकेनाधर्मागां परित्यागोलभ्यते अनोधर्मपदं कर्ममात्रपरमिति नल्यत्र कर्मत्यागोविधियते अपितु विद्यमानेपि कणि तत्रानादरेण भगवदेकशरणतामात्रं ब्रह्मचारिगृहस्थवानप्रस्थभिक्षणां साधारण्येन विधीयते तत्र सर्वधर्मान् परित्यज्जति तेषां स्वधर्मादरसम्भवेन तनिवारणार्थ अधर्मे चानर्थफले कस्याप्यादराभावात्तत्परित्यागवचनमनर्थकमेव शाखान्तरपाप्नत्वाच तस्माद्वर्णाश्रमधर्माणामभ्युदयहेतुत्वप्रसिद्धर्मोक्षहे तुवमपि स्यादिति शङ्कानिराकरणार्थमेवैतद्वनइति न्याय्यं नच | सर्वधर्माधर्मपरित्यागोत्रविधीयते संन्यास शास्त्रेण प्रतिषेधशास्त्रेण च लब्धत्वादेव न चेदमपि संन्यासशास्त्र भगवदेकशरणतायाविधिसितत्वात् तस्मात्सर्वधर्मान् परित्यज्येत्यनुवादएव सर्वेषां तु शास्त्राणां परमं रहस्यमीभरशरणनैवति तत्रैव शाखपरिसमापिभगवता कृता तामन्तरेण संन्यासस्यापि स्वफलापर्यवसायित्वात् अर्जुनं च क्षत्रिय संन्यासानधिकारिणं प्रति संन्यासोपदेशायोगात अर्जनच क्षत्रियं संन्यासानधिकारिणवासिंन्यासोपदेशायोगात् अर्जुन व्याजेनान्यस्योपदे शेतु वक्ष्यामि ते हितं त्वा मोक्षयिष्यामि सर्वपापेभ्यस्त्वं माशुचइति चोपक्रमोपसंहारौ नस्यातां तस्मात्संन्यासधैमष्वप्यनादेरण भगवदेकशरणतामात्रे तात्पर्य भगवतः | यस्मात्त्वं मदेकशरणः सर्वधर्मानादरे अतोऽहं सर्वधर्म कार्यकारीत्वात्वां सर्वपापेभ्योबन्धुवाधदिनिमित्तेभ्यः संसारहे नभ्योमोक्षयिष्यामि प्रायश्चित्तं विनैव धर्मेण पापमपनुदतीति' श्रुतेर्धर्मस्थानीयत्वाच मम अतोमाशुचः | 次次次次次次次次次次次次次次 1515 // 199 For Private and Personal Use Only
Page #396
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir युद्धे प्रवृत्तस्य मम बन्धुवधादिनिमित्तप्रत्यवायात् कर्थ निस्तारः स्यादिति शोकं माकार्षीः भाष्यकारनिरस्तानि दुर्मतानीह विस्तरात ग्रन्थव्याख्यानमात्रार्थी न तदर्थमहंयते 'तस्यैवाहं ममैवासौसएवाह मिति विधा भगवच्छरणत्वंस्यात्साधनाभ्यासपाकतः विशेषोवर्णितोस्माभिः सर्वोभक्तिरसायने ग्रन्थविस्तरभीरत्वाहिउमात्रमिह कथ्यते' तत्राद्यं मृदुयथा सत्यपि भेदापगमेनाथ तवाहं न मामिकीनस्त्वं सामुद्रोहितरङ्गः कच न समुद्रो नतारङ्गः द्वितीयं मध्यं यथा 'हस्तमुक्षिप्य यातोसि बलात् कृष्णकिमद्भुतं वृदयाद्यदिनिर्यासि पौरुष गणयामिते। तृतीयमवधिमात्रयथा 'सकलामिटाहं च बासुदेव परमपुमान परमेश्वरः सएकः इति मतिस्वलाभवत्यनन्ते दृदयगतेव्रजतान् विहाय दूरादिति / दूतं प्रतिपमवचनं अम्बरीषप्रल्हादगोपीप्रभूतयश्चास्यां भूमिकायामुदाहर्तव्याः अस्मिन् दि गीताशाने निष्ठात्रयं साध्यसाधनभावानं विवक्षितमुक्तं च बहुधा तत्र कर्मनिष्ठा सर्वकर्नसंन्यासपर्यन्तोपसंतृता स्वकर्मणा सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज // अहं त्वा सर्वपापेभ्योमोक्षयिष्यामि माशुचः॥६६॥ RRRRRRRRRRRRRRRRRRR तमभ्यर्च्य सिद्धिं विन्दति मानवइत्यत्र मंन्यासपूर्वकश्रवणादिपरिपाकसहिता ज्ञाननिष्टोपसंदता ततोमा तत्त्वतोज्ञात्वाविशतेतदन्तरमित्यत्र भगवद्भक्तिनिष्ठातृभयसाधनभूतोभयफलभताच भवतीत्यन्तउपसंस्तृता सर्वधर्मान परित्यज्य मामेकं शरणं प्रजेत्यत्र भाष्यकृतस्तु सर्वधर्मान्परित्यज्येति सर्वकर्मसंन्यासानुवादेन मामेकं शरणं अमेति ज्ञाननिष्टोपसंहतेच्याहुः भगवदभिप्रायवर्णने के बयं वराकाः 'वचोयद्गीताख्यं परमपुरुषस्यागमगिरां रहस्यं तयाख्यामनतिनिपुणः कोवितनुता अर्हत्त्वेतद्वाल्यं यदिह कृतवानस्मि कथमप्यहेतुनेहानां तदपि कुतुकायैव महतां // 66 // समानः शास्त्रार्थः शास्त्रसंप्रदायविधिनधुना कथयति इदं गीताख्यं सर्वशास्त्रार्थरहस्यं ते तव संसारविच्छित्तिये मयोक्तं नातपस्काय असंयतेन्द्रियाय न वाच्यं कदाचन कस्यामप्यवस्थायामिति पर्यायत्रयपि संबध्यते तपस्विनेप्यभक्ताय गुरौ देवे च भक्तिरहिताय न वाच्यं कदाचन तपस्विने भक्तायापि अशुश्रूषवे शुश्रूषां परिचर्यामकुर्वते च न वाच्यं कदाचन For Private and Personal Use Only
Page #397
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ. 18 // 20 // चशद्धः वाच्यं कदाचनेति पदव्याकर्षणार्थः न च मां योभ्यसूयति मां भगवन्तं वासुदेवं मनुष्यमसर्वज्ञस्वादिगुणकं मत्वा अभ्यः सूयति आत्मप्रशंसादिदोषाध्यारोपणेनेवरत्वमसहमानोदेटियः तस्मै श्रीकृष्णात्कर्ष सहिष्णवेऽतपस्विनऽभक्तायाशुश्रुषवेपि न वाच्यं कदाचनेत्यनुकर्षणार्थश्वकारः तपस्विनेभक्तय शुश्रूषवे श्रीकृष्णानुरक्ताय च वाच्यमित्यर्थः एकैकविशेषणाभावष्ययोग्यताप्रतिपादनार्थाश्चत्वारोनकाराः मेधाविने तपस्विने वेत्यन्यत्र विकल्पदर्शनात् शुश्रूषा गुरुभक्तिभगवदनुरक्तियुक्ताय तपस्विने तयुक्ताय मेधाविने वा वाच्यं मधानपसोः पाक्षिकत्येपि भगवदनुरक्तिगुरभाकशुश्रूषाणां नियमएवेति भाष्यकृतः // 67 // एवं सम्पदायस्य विधिमुक्त्वा तस्यकटुः फलमाह यःसंप्रदायस्य प्रवर्तकः इमं आवयोः संवादरूपं पन्थं परमं निरतिशयपुरुषार्थ | इदं ते नातपस्काय नाभक्ताय कदाचन // न चाशुश्रूषवे वाच्यं न च मां योभ्यसूयति | // 67 // यइदं परमं गुह्यं मद्भक्तेष्वभिधास्यति // भक्ति मयि परां कृत्वा मामेवैष्यत्यसंशयः // 68 // साधनं गुह्यं रहस्यार्थत्वात् सर्वत्र प्रकाशयितुमन्वहं मद्भक्तेषु मां भगवतं वासुदेवं प्रत्यनुरक्तेषु अभिधास्यति अभितोयन्यतार्थतश्च | धास्यति स्थापयिष्यति भनेः पुनर्यहहणान पर्वोक्तविशेषणत्रयरहितस्यापि भगवद्भक्तिमात्रण पात्रता सूचिता भवति कथमभिधास्यति तबाह भकि मयि परां कृत्वा भगवतः परमगुरोः शुश्रूषेवेयं मया क्रियतइत्येवं कृत्वा निश्चित्य योभिधास्यति समामेवैष्यति मां भगवन्तं वारदेवमेष्यत्येव अचिरान्मोक्षतएव संसारादत्र संशयोन कर्नव्यः अथवा मयि परां भक्ति कृत्वाऽसंशयोनिःसंशयः सन्मामेप्यत्येवेति वा मामेवैष्यति नान्यमिति यथा श्रुतमेव वा योज्यं // 68 // किञ्च तस्माद्भक्तेषु शास्त्रसम्पदायकृतः सकाशादन्योमनुष्येषु मध्ये कभिदपिमे मम प्रियकृन्तमः अतिशयन पियकृत मद्विषयप्रीत्यतिशयवानास्ति वर्तमाने काले For Private and Personal Use Only
Page #398
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नापि प्रागाप्ती नाक काधन न च कालान्तरे भविता भविष्यति ममापि तस्नादन्यः निधारः प्रीत्वाश गाषिपः कधिहया-1 सीन अधुना च भूषि लोकेस्मिनास्ति न च कालान्तरे भवितेत्यावत्या योज्यग // 19 // अध्यापकस्य फलमुक्ताऽध्ये तुः फलमाह आवयोः संवादनिमं ग्रन्धं धम्र्य धर्मादनपेतं योध्येयते जयरूपेण पठिष्यति ज्ञानयज्ञन ज्ञानात्मकेन यजे चतुर्थाध्यायोकेन द्रव्य यज्ञादिश्रेष्टेनाहं सर्वेश्वरः तेनाध्येता इटः पूजितः स्यामिति मे मतिर्मम निश्रयः यद्यप्यसौ गीतार्थमध्यभानएव जपति तथापि तिच्यावतोमम मामेवासौ प्रकाशयतीनि बुद्धिर्भवति अतोजपमात्रादपि ज्ञानयज्ञफलं मोसं समत मत्वशुद्धिज्ञानोत्पतिद्वारा अर्थानुस-1 न च तस्मान्मनुप्येषु कश्चिन्मे प्रियकत्तमः // भविता न च मे तस्मादन्यः प्रियतशेवि // 69 // अध्यक्ष्यते च यइमं धयं संवादमानयोः // ज्ञानयज्ञेन तेनाहानरस्यामिति मे मतिः // 70 // अडायाननसूयश्च मृणुयादपि योनरः // सोऽपि मुक्तः शुमालोकान् माटुया. सुण्यकर्मणाम् // 71 // कचिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा // कधिदज्ञानसंमोहः | प्रनष्टस्ते धनञ्जय // 72 // न्धानपूर्वकं पठतस्तु साक्षादेव मोक्षहति किं वक्तव्यमिति फलविधिरेवायं नार्थवादः श्रेयान्द्रव्यम याद्यज्ञाज्ज्ञानयज्ञः परंतपेति प्रागुक्तम् // 70 // प्रवक्तुरध्येतुध फलमुक्त्वा श्रोतुरिदानीं फलं कथयति योनरः कश्चिदपि अन्यस्योर्जपतः कारुणिकस्य सकाशान् श्रद्धावान् श्रद्धायुक्तः तथा किमर्थमयमुर्नपत्यबद्धं वा जपतीति दोषदृष्टयाऽसूयया रहितोनसूयश्च केवलं णुयादिम ग्रन्थं अपि शब्दान् किमुतार्थज्ञानवान् सोऽपिकेवलाक्षरमात्रोताऽपि मुक्तः पापैः शुभान् प्रशस्तान लोकान् पुण्यकर्मणामश्वमेधाविकृतां प्राप्यात् ज्ञानवतस्तु | किं वाच्यामिति भावः // 71 / / शिष्यस्य ज्ञानोत्पत्तिपर्यन्तं गुरुणा कारुणिकेन प्रयासः कार्यहति गुरोर्धने शिक्षायितुं सर्वशोपि पुन रुपदेशापेक्षा नास्तीति ज्ञापनाय पृच्छति कचिदिति प्रश्ने एतन्मयोक्तं गीताशास्त्रं एकाग्रेण व्यासगरहितेन चेतसा हे पार्थ त्वया किं (नं श्र अर्थतोवधारित कश्चित् किं अज्ञानसंमोहः अज्ञाननिमित्तः सम्मोहोविपर्ययःअज्ञाननाशात् मनष्टः प्रकर्षण पुनरत्पत्तिविरोधित्वेन नष्टस्ते तव 1852515251525152525 For Private and Personal Use Only
Page #399
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. धनञ्जय यदिस्पान पुन रूपदेशं कारख्या मीत्यभिप्रायः // 72 // एवंपुष्टः कनार्थवेन पुनरुपदेशानपेक्षतामात्मनः अर्जुन उवाचनउत्थितः मोहः अज्ञानतोविपर्ययः तनाशकमाह सनिलवा बलसाहान्नया यस्माबादशादात्मज्ञान लब्धं सर्वसंशयानाकानतया प्राप्त अतः सर्वप्रतिबन्धशून्येनात्मज्ञानेन मोहोनटइत्यर्थः हे अच्युन आलत्वेन निधिनवादी योग्यायोग्यस्मृतिलम्भने सर्वग्रन्थीनां विषमोक्षइति अत्यर्थमनभवनाह स्थि मस्मि गतसन्देहोनिवृत्तसपसन्देहः स्थितोऽस्मि युद्ध व्यतारूपे खासन या रज्जी च करिष्ये वननं तव | भगवतः परमगरोराज्ञां पालयिष्यामीति प्रयाससाकल्पकयनेन भगवतं अर्जनः परितोषयामास अनेन गी शास्त्राध्यायिनोभगवत्प्रसा / / 201 // // अर्जुन उवाच // नष्टोमोहः स्मृतिर्लम्बात्वत्प्रसादान्नयाच्युत // स्थितोऽस्मि गत सन्देहः करिष्ये वयनं तव // 73 // सञ्जय उवाच // इत्यहं वासुदेवस्स पार्थस्य चमहात्मनः // संवादमिममीषनद्भुतं रोमहरं गन् // 74 // व्यालप्रसादाच्छु तवानिमं गुस्यतमं परम् // योग यागेश्वरात्रुष्णात्साक्षात्कथयतः स्वयम् // 75 // / दाइवश्यं मीक्षकलपर्यन्तं ज्ञानं भवतीति शास्त्र कलनुपसंहा नद्धास्य विज नामिविया // 7 // समानः शान्त्राथः कयासंबन्धनिदानीमनु| सन्दधानः अदुतं चेनसोविस्त पाख्याधिकारकरं लोकेभसंभावनानत्वात् लोन शरीरस्य रोमाञ्चाख्यपिकार करं नाति परिपुष्टत्वं विस्मयस्य दर्शितं स्पष्टमन्यत // 74 // व्यवहितस्यापि भगवदर्जुनसंवादस्य श्रवण योग्यतामात्मन आह व्यास दत्तदिव्यचक्षुःोत्रादिलाभरूपान् व्यासप्रसादान इमं पर गुह्यं योग योगाव्यभिचारितुं संवादं योगेधरान् कुणात् स्वयं स्पेन |पारमेश्वरेण रूपेण कथयतः साक्षादेवा भवानस्नि न परंपरयाते स्वभापमभिनन्दति अग्रेसमिति पुलिङ्गपाउभाष्यकारैख्यिातः एतदिति नपुंसकलिन्द्रपाठस्यैव योगसामानाधिकरण्येन व्याख्याननिदानाो तयाख्यातारः // 75 // पुण्यं श्रव 1 // 201 For Private and Personal Use Only
Page #400
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir णिनापि सर्वपापहरं केशवानियोरिमं संवादमद्भुतं न केवलं श्रुतवानस्मि किंतु संस्मत्य संस्मत्य संभ्रमे तिरुतिः मुहुर्महुवरि वार हप्यामि च हर्ष प्रामोमि च प्रतिक्षणं रोमाञ्चिताभवामीनि वा // 76 // यदिश्वरूपाख्यं सगुणं रूपमर्जुनाय ध्यानाथ भगवान् दर्शयामास ताईवानीमनुसन्धान आह तदिति विश्ररूपं हे राजन्मम महाविस्मयोऽनएप वृप्यामे चाई स्पष्टमन्यत् / / 77 // एवं च सति स्वपुत्रे विजयादसभावनां परित्यजेत्याइ यत्र यस्मिन् युधिधिरपक्षे योगेश्वरः सर्पयोगसिद्धीनामीश्वरः सर्वज्ञः सर्पशक्तिर्भगवान् कृष्णोभक्तदुःखकर्षणस्तिष्ठति नारायणः यत्र पार्योधनुर्धरः यत्र गाण्डीवधन्या तिष्टत्यर्जुनोनरः राजन्त्संस्तुत्य संस्कृत्य संवादमिमद्भुतम् // केशवार्जुनयोः पुण्यं दृष्यामि च मुहुर्मुहुः // 76 // तच संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः॥ विस्मयोभे महान् राजन् दृष्यामि च पुनः पुनः // 77 // यत्र योगेश्वरः कृष्णोयत्र पार्थो धनुर्धरः // तत्र श्रीविजयोभूतिधुवानीतिमतिर्मम // 78 // तत्र नरनारायणाधेिष्टिते तस्मिन् युधिठिसक्षे श्रीः राज्यलक्ष्मीः विनयः शत्रुपराज पनिनित उत्कः भतिर तरोत्तर राजपाविवृद्धिधुवाऽवश्यंभाविनीति सर्वत्रान्वयः नीतियः एवं मम मतिनिश्चयः तस्मादथा पुत्रविजया शां त्यक्त्वा भगवदन गहीनेर्लक्ष्मीविजयादि| भाग्भिः पाण्डवैः सह सन्धिरेव विधीयतामित्यभिप्रायः 'वंशीविभूषितकरानवनीरदाभात्पीनाम्बरादरुणाविम्ब कलाधरोष्टान् पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात कृष्णात् परं किमपि तत्त्वमहं न जाने काण्डत्रयात्मक शास्त्रं गीताख्यं येन निर्मितम् आदिमध्यान्तषटकेषु तस्मै| भगवते नमः श्रीगोविन्दमुखारविन्दमध नागिष्टं महाभारते गीताख्यं परमं रहस्यमषिणा व्यासेन विख्यापितम् व्याख्यानं भगवत्पदैः प्रतिपदं For Private and Personal Use Only
Page #401
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. श्रीशराख्यैः पुनर्विस्पष्टं मधुसूदनेन मुनिना स्वज्ञानशुद्ध कृतम् इह योस्ति विमोहयन् मनः परमानन्दवनः सनातनः गुणदोष |देषएव नस्तुणतुल्यायदयं स्वयं जनः श्रीरामविश्वेश्वरमाधवानां प्रसादमासाद्य मया गुरूणाम् व्याख्यान मेतदिहित सुबोधं समर्पित इतिश्रीमद्भगवद्गीतालूपनिषत्सुब्रह्मविद्यायां योगशास्त्रेश्रीकृष्णार्जुनसंवादे संन्यासयोगो नाम अष्टादशोऽध्यायः॥१८॥ श्रीकृष्णार्पणमस्तु // शुभं भवतु // 7 // // 7 // | तचरणाम्बुजेषु // // इलिश्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपूज्यपाशिष्यत्रीमधूसूदनसरस्वतीविरचितायां श्रीभगवद्गीता। गुहार्थदीपिकायामष्टादशोऽध्यायः // 18 // यष्टादशशते शाके माघशुक्ले समापिता || गुढार्थदीपिका टीका नवम्याजिंदुवासरे // 1 // नारायणमयूराभ्यां परोपकृतिसिद्धये / / मुद्रिता कीलयन्त्रे खे तेन कृष्णः प्रसीदतु // 2 // श्रीसद्गुरुः कृष्णोविजयते 52515251525555251525152515251526 // 20 For Private and Personal Use Only
Page #402
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धिपत्रम्. पृ. पंक्ति मुद्रायन्त्रजान्यशुद्धानि. | शुद्धपाटः प. पृ. पंक्ति मुद्रायन्त्रजान्यशुद्धानि. शुद्धपाठः | अथ प्रथमाध्यायस्य. अथ प्रथमाध्यायस्य.२४ 2 3 कुस्तज्ञान .... .... कुतस्तज्ज्ञान .... यदि 2 8 विद्धद्भि 214 शोचनाह .... .... शोचनाह 214 परिमलादी .... परिमलादि 11. विशेषणात्यंतिकव विशेषेणास्यन्तिकत्व अथ द्वितीयस्य. अथ द्वितीयस्थ. 31112 सकलनर्थ .... सकलानर्थ 21 यत्कृतक .... ...... यकृतकं 3224 सुखानुभावकले .... सुखानभवकाले 216 मविवक्षिोति .... .... नविवक्षितेति 21 भाक्ते भोक्ते 212 लौकिकालौकिकर्म .... लौकिकालौकिककर्म 214 धातनिष्प नं धातोनिष्पन्न 11 3 निनिष्ठा .... निष्ठा 2 17 दित्तिस्थित .... ... दितिस्थितं 1 2 अफुटै 4924954505666545512505251525 rrrrorm .... .... अकूटै For Private and Personal Use Only
Page #403
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. प. पृ. पक्ति मुद्रायन्त्रनान्यशुद्धानि. शुद्धपाउः | प. पृ. पंक्ति मुद्रायन्त्रजान्यशुद्धानि. शुद्धपाउः / अथ तृतीयस्य. | अथ तृतीयस्य, 216 कृतोप .... कृतोपि 2 4 नित्यमितिप्रसिद्ध नियमतिप्रसिद्ध प्रमादकरणापाटव प्रमादकरणपाटन 116 नवितो जीवती 2 12 योग्योसिति .... योग्यासीति |152 12 वेपर्यप्रसंगः .... वयर्यप्रसंगः अथपञ्चमस्य | अथपञ्चरस्थ. 62 2 3 करणे चाय .... .... करण चाय 2 16 प्रशस्यतर .... .... प्रशस्यतरं 18 योगी ..... सोपयोगी 1 9 सांख्ययत्ताः यत्सादयः 2 लोभन्मोहाच्च .... लोभान्मोहाच्च 2 10 धर्मध्यासो .... धर्माध्यासो 2 7 लभ्यते MARANANNINNNNNNNNNNNNNNNNNNN ... लभन्ते अथषष्ठस्य. अथचतुर्थस्य 6.2 19 तद्विग्रग्रहो .... | 1 4 चाहारााम .... 214 प्रजापतव तवत् 1 9 श्रेष्ठारत्वेन ... 1 7 विवेक्षया अथचतुर्थस्य. . ... तद्विग्रहो अथषष्ठस्य .... दूधबहरामि प्रजापतिव्रतवत् |73 112 आत्मा .... श्रेष्ठाचारवेन |75 1 1 नियमनारमान... विवक्षपा 176116 प्रज्ञाप्रसादमारून .... आत्मा .... नियमनादात्मानं ....मज्ञामासादमारुह्म For Private and Personal Use Only
Page #404
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. पृ. पंक्ति मुद्रायन्त्रजान्यशुदानि शुद्धपाउः प. पू. पंक्ति मुद्रायन्त्रजान्यशुद्धानि शुद्धपाटः 8116 निद्राशेष ........ निद्राशोष 126 निद्राशेषा ......... निदाशोषा 52525-26452655555 अथ सप्तमस्य. अथसप्तमस्य. / अथ नवमस्य. अथ नवमस्य. 1112 धर्ना .... धयं. 1121 1 मयाधिष्ठानन .... मयाधिष्ठानेन 1131 3 मसंसष्टो .... .... मसंस्पृष्टो दमननात्तरभाविना मननोत्तरभाविना 9 तदसच्चाह .... .... सदसच्चाह 116 1 1 याद्विद्यते .... 9 यजयाविधि .... ....यजन्यविधेि 12 जनदचेतन जातं 1 6 पागल यमुक्तानां 211 चतुविधाभते. 11 देवतातन्वराधन भीक्तिक 16 सम्यगावत: .... 13 आत्मान ..... जगदचेतनातं पागलभ्ययुक्तानां चतुर्विधाभजन्ते देवतातन्वाराधनं भौतिक सम्यगावृतः ... आत्मानं .... वेत्ति अथ दशमस्य. अथ दशमस्य. 120 1 14 वेति.... .... 1211 12 सर्व .... .... .... सर्व 14 दापसाधय .... दोपसाधर्म्य |126 1 3 यासानां .... मासान अथ अष्टमस्य. अथ अष्टमस्य. 103 1 10 अधिदेवं ..... .... अधिदैवं For Private and Personal Use Only
Page #405
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. له س س प. पृ. पंक्ति मुद्रायंत्रजान्यशुद्धानि शुद्धपाउः | प. पृ. पंक्ति मुद्रायंत्रजान्यशुद्धानि शुद्धपाठः अथैकादशस्य. अथैकादशस्य. 139 17 अतवं .... .... अतऊ 114027 यस्मन्नो .... .... यस्मान्नो 1282 7 मव्ययमू .... मव्ययम् 1282 9 वर्णकृतीनिच .... वर्णाकृतीनिच 2 12 इयुम)भव .... द्रष्टुम)भव अथत्रयोदशस्य. अथ त्रयोदशस्य. 2 5 रिव .... युतिरित्र 14224 छज्ञानं 1 9 मरुतची .... मरुतश्चो 147 1 1 घिष्टितं / ..... धिष्ठितं 312 8 कलानि .... करालानि 149210 अन्यकंठोक्त .... .... अन्यत्कण्ठोक्त दृष्टैन 150 1 ८मकतारं .... .... मकर्तारं 13516 यश्चावासार्थ ... यच्चा वहासार्य 135114 सख्युपराधं ... .... सख्पुरपराध अथ चतुर्दशस्य अथ चतुर्दशस्य. 13615 किरटि .... .... किरीट 1522 10 देवादिदेवविशेषाणां .... देवादिदेहविशेषाणां 15716 संयोगजवं ....... संयोगजवं अथ द्वादशस्य अथ द्वादशस्य, 1571 8 प्रतिष्टाह .... .... प्रतिष्ठाह 1372 16 तिष्ट नीति ..... ... तिष्ठतीति अथपञ्चदशस्य, अथपञ्चदशस्य. 1381 4 नतितवा ... .... नतीतत्वा 160 1 12 निवन्तत .... .... निवर्तत لله For Private and Personal Use Only
Page #406
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. प. पंक्ति मुद्रायंत्रजान्यशुद्धानि शुद्धपाठः पृ. पंक्ति मुद्रायंत्रजान्यशुमानि शुद्धपाठः 1 2 वस्ततः .... .... वस्तुनः .... भोजनकाले 172213 भोजनकाळे .... 2. 7 तज्ञ 5 श्रदधानतस्येव 1762 .... श्रदधानतयैव aur aur 2009Vo/0 rurarur अथषोडशस्त्र. अथशोडशस्य, 118 संविभाग .... संविभागः 24 नक्वा ..... नुक्त्वा 1 7 प्रवृति प्रवृत्ति 2 रहित्ये तान्नानुशासति तान्नानशासंति 1 / 7 शायति नाशपति 28 प्राप्ताद्वारं ..... प्रात्पर 10 यांति .... अथाटादशस्य. अथाटादशस्य, 1772/13 पाकातू पाठात् 12 पुरुष पुरुष 1 चापर चापरे 14 कृतेर्य 117 शरीरेरिन्द्रिय .... शरीरेन्द्रिय 1826 मपरान्हे मपराहे 1 3 नादो नादी कृप्तेने 1852 14 धानयिक .... धानीयक 1852 16 तृतयिस्य तृतीयस्य |1882 4 दानामेव 9929525152515251525151525455/52516 कृतय अथसप्तदशस्व. अथसप्तदशस्य. 171 2 4 वशाखिवा .... वशासिया | 172 1 1 प्रच्युदे ..... .... अच्युतादे 1721 11 स्तनिमित्तं .... .... स्तलिमिर्च .... मियः .... ....दीनामेव For Private and Personal Use Only
Page #407
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * गी. म. प. पृ. पंक्ति मुद्रायन्त्रजान्यशुद्धानि. शुद्धपाठः .... पृ. पंक्ति मुद्रायन्त्रजाग्यशुद्धानि. शुद्धपाउः 1 16 विधो विधी 21 किना .... किना 2 4 ककै 1 ७पाध पाधि 217 शीकान्धित: शोकान्वितः कैक RAKRRRRRRRRRR66455thd 114 धीधृत्यो 1962 5 परा 196 1971 4 'नुपपात्तेच 1971 5 पूनर्जी 114 योनात्मनो 1972 2 नचा 1972 3 भभवान् 1972 5 करोत् 1982 14 शुद्धयानंतर 1992 11 त्यजेति 2001 5 वासुदेव 2. 5 मतिसला .... धोक्यो निग .... 110 टिजं 1921 कल्पित 1922 5 प्रविक्तानि 192210 धर्मा 1941 1 पेक्षयति 1942 4 दार्श दिनं कल्पितः .... पविभक्तानि .... धर्माः पेक्षयेति ....दर्शितः .... सिदि .... स्पादित्यत पर वग्य नुपपत्याच पुनर्जा योनात्मा नश्चा भगवान करोतु शुद्यनन्तर परित्यज्येति वासुदेवः रचला भक्ताय लब्धा लब्धा स्वाज्ञान 次次次次次次次次次次次次次次必次次加 12.11 2 लब्ध्वा लब्ध्वा 1 सज्ञान स्यादित .... P For Private and Personal Use Only
Page #408
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir हवं माधुसूदनीटीकासमेतं श्रीमद्भगवद्गीतापुस्तकं मुंबय्याख्या राजधान्यां नेटिव ओपिनियनाख्ये कीलयन्त्रे मुद्रितम् RefeKHARREARRRRRRRRRRRRER KKREEKREEKEEKERRRRREthereka शकान्दाः 18.2. For Private and Personal Use Only
Page #409
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #410
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only