SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir नतिवर्ततेऽतिक्रमतीति गुणातीतत्वोपायः कइतितृतीयः प्रश्नः॥२१॥ स्थितप्रज्ञस्य का भाषेत्यादिना पृटमपि प्रजहाति यदा कामानित्यादिना दत्तोत्तरमपि पुनः प्रकारान्तरेण बभत्समानः पृच्छतीत्यवधाय प्रकारान्तरेण तस्य लक्षणादिकं पञ्चभिः श्लोकैः यस्तावन | कैलिङ्गेयुक्तोगुणातीतोभवतीति प्रश्रस्तस्योत्तरं शणु प्रकाशं च सत्वकार्य प्रवृत्तिं च रजः कार्य मोहं च तमःकाये उपलक्षणमेतत् सर्वाण्यपि गुणकार्याणि यथायथं संप्रवृत्तानि स्वसामग्रीवशादद्भुतानि सन्ति दुःखरूपाण्यपि दुःखबुद्ध्या योनहेष्टि तथा विनाशसामग्रीवशानिवृत्तानि तानि सुखरूपाण्यपि सन्ति मुखबुद्धचा न काङ्क्षति न कामयते स्वप्रवन्मिथ्यात्वनिश्चयात् एतादृशद्वेषरागशून्योयः सगुणातीतउच्यतइति चतुर्थश्लोकगतेनान्वयः इदं च स्वात्मप्रत्यक्ष लक्षणं स्वार्थमेव न परायं न हि स्वाश्रितौ द्वेषत // श्रीभगवानुवाच // प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव // न दृष्टि संप्रवृत्तानि / न निवृत्तानि काङ्क्षति // 22 // उदासीनवदासीनोगुणैर्योन विचाल्यते // गुणावर्तन्तइत्येवं यावतिष्ठति नेगते // 23 // दभावौ रागतदमावौ च परः प्रत्येतुमर्हति // 22 // एवं लक्षणमुक्त्वा गुणातीतः किमाचारहति द्वितीयप्रभस्य प्रतिवचनमाह त्रिभिः यथोदासीनोद्योर्विवदमानयोः कस्यचित् पक्षमभजमानोन रज्यति न वा बेटि तथायमात्मविद्रागद्वेषशून्यतया स्वस्वरूपएवासीनोगुणैः | सुखदुःखाद्याकारपरिणतैोन विचाल्यते न पच्याव्यते स्वरूपावस्थानात् किंतु गुणाएवैते देहेन्द्रियविषयाकारपरिणताः परस्परस्मिन् वर्तते | ममत्वादित्यस्येवैतत् सर्वभासकस्य न केनापि भास्यधर्मेण संवन्धः स्वप्नवन्मायामात्राय भास्यपञ्चोजडः स्वयं ज्योतिः स्वभावस्त्वहं | परमार्थसत्यानिर्विकारोद्वैतशून्यश्चेत्येवं निचित्य यः स्वरूपेऽवतिष्ठत्यवतिष्ठते योनुतिष्ठतीति वा पाठस्तत्र नुः पृथक्कार्यः नेङ्गन्ते नतु व्यापियते कुत्रचिन् गुणातीतः सउच्यतइति तृतीयगतेनान्वयः // 23 // समे दुःखसुखे वेपरागशून्यतयानात्मधर्मतयाऽनृततया For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy