SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir कथं मोक्षणे मुक्तस्य च किं लक्षणामति वक्तव्यमवशिष्यते तत्र मिथ्याज्ञानान्मकत्वाद्गुणानां सम्यक् ज्ञानात्तेभ्योमोक्षणमित्याह गुणभ्यः कार्यकारणविषयाकारपरिणतेभ्योऽन्यं कर्तारं यदा 'ब्रष्टा' विचारकुशलः सन्ननुपश्यति विचारमनुपश्यति गुणाएवान्तःकरणबहिःकरणशरीरविषयभावापन्नाः सर्वकर्मणां कारइति पश्यति गुणेभ्यश्च तत्तदवस्थाविशेषेण परिणतेभ्यः परं गुणतत्कार्यासंस्पृष्टं सद्भासकमादित्यमिव जलतत्कम्पाद्यसंस्पृष्टं निर्विकारं सर्वसाक्षिणं सर्वत्र समं क्षेत्रश मेकं वेत्ति मद्रावं मद्रूपता सब्रधाऽधिगच्छति // 19 // कथमधिगच्छतीत्युच्यते गुणानेतान्मायात्मकांस्त्रीन्सत्त्वरज नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यात।गुणेभ्यश्च परं वेत्ति मद्भावं सोधिगच्छति // 19 // गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् // जन्ममृत्युजरादुःखैविमुक्तोऽमृतमश्रुते // 20 // अर्जुन उवाच // कैलिनेस्त्रीन्गुणानेतानतीतोभवति प्रभो // किमाचारः कथं चैतस्त्रिीन् गुणानतिवर्तते // 21 // 152515251525152515262556 स्तमोनामः देहसमुद्भवान् देहोत्पत्तिबीजभुतान् अतीत्य जीवन्नेव तत्त्वज्ञानेन बाधित्वाज्जन्ममृत्युजरादुःखैर्जन्मना मृत्युना जरया दुःखैवाध्यात्मिकादिभिर्मायामयविमुक्तोजीवन्नेव तत्संबन्धशून्यःसन् विद्वान मृतं मोक्ष मद्भावमन्ते प्रामोति // 20 // गुणानेतानतीत्य | जीवन्नेवामृतमभुतइत्येतत्त्वा गुणातीतस्य लक्षणं चाचारं च गुणातित्वोपायं च सम्यग्बुभुत्समानः एतान् गुणानतीतोयः सकैलिङ्गविशिष्टोभवति यैर्लिङ्गैः सज्ञातुं शम्यस्तानि मे बृहीत्येकः प्रश्रः प्रभुत्वामृत्यदुःखं भगवतैव निवारणीयमिति सूचयन्संबोधयति / प्रभो इति कआचारोऽस्येति किमाचारः किं यथेष्टचेष्टः किं वा नियन्त्रितहति द्वितीयः प्रभः कथं च केन च प्रकारेण एतांस्त्रीन् गुणा For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy