SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org प्रकृतत्वान् // 16 // एतादृशफलविथे पूर्णकमेव हेतुमाह सर्वकरणद्वारकं प्रकाशरूम ज्ञान सत्वान्संजायते अतस्तदनुरूप सासिकस्य कर्मणः प्रकाशबहुलं सुखं फलं भवति रजसोलोमोविषयकोटिप्राप्त्याऽपि निवर्तविद्यमशक्योमिलापरिशेोजायते तस्य च निरन्तरपनीवमानस्य पुरविनशम्पस्य सर्वदा दुःखहेनुस्वातत्पूर्वकस्य राजसस्य कार्नयो दुःखं फलं भाति एवं प्रमादमोडी तमसः सकाशादयतो जायते अज्ञानभव च भवति एथकारः प्रतिव्यावस्त्यर्थः अम्मानसस्य कर्मणलामसमज्ञानाद्विप्रायमेव फल भणीति शुनारेत्यर्थः अत्र वाज्ञानमप्रकाशः प्रमाहोमोहथापाशीप्रसिधेत्या व्याख्याताः // 17 // इदानी राखादित्तस्थानां पाएगाव पाटपूर्वगभ्यायोगावाट अत्र तृतीये | तत्त्वातंजायते ज्ञानं रजसोलोभएकच // प्रभावमोही तमसो अवतोऽज्ञानमेव च // 17 // ऊन गच्छन्ति लचस्थामध्ये तिटन्ति राजलाः / / जघन्य गुणवृत्तिस्थाअधोगच्छन्ति तामसाः // 18 // पुणे वृत्तशब्दप्रयोगादाययोरषि वृत्तमेव विवक्षितं तेन सत्वस्थाः सत्वयत्ते शास्त्रीय ज्ञाने कर्मणि च निरताऊ सत्यलोकपियन गन्ति ते देवेपत्तयन्ते ज्ञानकर्मतारतम्येन तेषां मध्ये मनुष्यलों के पुण्यपापमित्रे निष्ठन्ति ननय गच्छन्त्यधोवा मनुयित्वान्ने राजसारजोगुण यन्ते लोभादिपर्वके राजसे कर्मणि निरताः जवन्यगुण इत्तस्थाः 'जवन्यस्य गणाच्यापेक्षया पशासाविनोनिकटस्य तमसोगुणस्य कुत्ते निद्रालस्थानोस्थिताः अघोगच्छनि पञ्चादिपुत्पद्यन्ते कदाचिज्जघन्यगुणवत्तस्थाः सात्त्विकराजसाश्च भवन्त्यतआर तामसाः सर्वदा नमःमधाना इतःलेषां कदाविन्तत्तस्थऽवेपि न तवधानतेति भावः // 18 // अस्मिन्नध्याये वक्तव्यत्वेन प्रस्तुतमर्थत्रयं तत्र क्षेत्रक्षेत्रयोगस्येश्वराधीनत्व के का गुणाः कथं वा ते बभन्तीत्यर्थद्वयमुक्त अधुना तु गुणेभ्यः For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy