________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. भ. अ.१ जायन्ते हेकुरुनन्दन अतएतलिङ्गैरव्यभिचारिभिर्विवृद्धं तमोजानीयादित्यर्थः // 13 // इदानीं मरणसमये विवृद्धानां सत्वादीनां फलविशेषमाह सत्त्वे प्रवृद्धे सति यदा पलयं मृत्यु याति प्रामोति देहभूत् देहाभिमानी दाजीवः तदोत्तमाये हिरण्यगर्भादयस्तहिदां तदुपासकानां लोकान् देवसुखोपभोगस्थानविशेषानमलान् रजस्तमोमलरहितान् प्रतिपद्यते प्रानोति // 14 // रजाले प्रवृद्धे साते प्रलयं मृत्यु गत्वा प्राय कर्मसङ्गियु श्रुतिस्मृतिविहितप्रतिषिद्धकर्म फलाधिकारिपु मनुष्येषु जायते तथा तदेव तमसि प्रवृद्धे प्रलीनोमृतोमूढयोनिषु पश्चादिपु जायते // 18 // इदानी स्वानुरूपकर्मद्वारा सत्त्वादीनां विध तवोत्तमाय शेषमण्या साचे पदारभित्रिदं नमोजानीयादित्य अप्रकाशोऽप्रवृत्तिश्च प्रमादोमोहएव च // तमस्येतानि जायन्ते विवृद्ध कुरुनन्दन // 13 // यदा सत्वे प्रवृद्ध तु प्रलयं याति देह त्॥ तदोत्तमविदां लोकानसलान् प्रतिपद्यते // 14 // र जसि प्रलयं गत्वा कर्मसनिपु जायते // तथा प्रलनिस्तमास मूटयोनिषु जायते // 15 // कर्मणः नुकतस्थाह सात्विकं निर्मलंफलम्गारजसस्तु फलं दुःखमज्ञानं तमसः फलम्॥१६॥ - - विचित्रफलतां सडियाड सुतस्य सात्तिकस्य कर्मणोधर्मस्य सातिक सत्येन निर्वत्तं निर्मलं रजस्तमोमलामिश्रितं सुखं फलमाहुः परमर्षयः रजसोराजसत्य तु कर्मणः पाविशत्य पुण्यस्य फलं राजतं दुःखं दुःखबहुलमल्पलुखं कारणानुरूप्यात्कार्यस्य अज्ञानमविविवेकपायं दुःखं तानतं तमलतामसस्त्र कर्मणोऽधर्मस्य फलं आहुरित्यनुपज्यते सात्विकादिकर्मलक्षणं च नियत सगरहितमित्यादिनाटारशे पनि अब रजस्तमःशमी तरकार्ये कर्मगि प्रयुको कार्य करणयोरभेदोपचारात् गोभिःश्रीणीलमत्सरमित्यत्र यथा गौशदस्तत्समो पयति यथा वा धाम्यनसिधिनुदि देवानिवत्र धान्य शब्दस्तत्पभये तण्डुले तत्र पयस्तण्डुलयोरिवात्रापि कर्मण - For Private and Personal Use Only