________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. स्त्रियौवैश्याः कृष्यादिमात्ररताः तथा श्रद्धाजातितोध्ययनाद्यभावेन च परमगत्ययोग्यास्तेऽपि यान्ति परां गतिं आप शब्दात् प्रागुक्तदुराचाराअपि // 32 // एवं चेत् पुण्याः सदाचाराउत्तमयोनयश्च राजर्षयः सूक्ष्मवस्तुविवेकिनः क्षत्रियामम भकाः परां गतिं यान्तीति किं पुनर्वाच्यमत्र कस्यचिदपि सन्देहामावादि यर्थः यतोमगरीदृशामहिमा अगोमहता प्रयत्नेन इमं लोकं सर्वपुरुषार्थसाधनयोग्यनतिदुर्लभञ्च मनुष्यदेह मनित्यमाशुविनाशिनमसुखं गर्भासायनेकदुःखबहुलं लम्वा यायदयं न नश्यति तावदतिशीवमेव भजत मां शरणमाश्रयस्य अनित्यत्वादसुखत्वाचास्य विलम्ब सुखार्थमुद्यम च माकास्त्विं च राजर्षिरतोमगजनेनात्मानं सफलं किं पुनर्ब्राह्मणाः पुण्याभक्ताराजर्षयस्तथा // अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् // 33 // मन्मनाभव मद्भक्तोमद्याजी मां नमस्कुरु // मामेवैष्यसि युक्त्वैवमात्मानं मत्प रायणः // 34 // इतिश्रीमद्भगवद्गीता सूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगोनाम नवमोऽध्यायः // 9 // कुरु अन्यथा ह्येतादृशं जन्म निष्कलमेव तेस्यादित्यर्थः // 33 // भजनप्रकारं दर्शयन्नुपसंहरति राजभ तस्यापि राजभत्यस्य पुत्रादौ मनस्तथा सतन्मनाअपि न तद्भक्तइत्यतउक्त मन्मनाभव मद्भक्तइति तथा मद्याजो मत्पूजनशीलः मां नमस्कुरु मनोवाकायैः एव| मभिः प्रकारैर्मत्परायणोमदेकशरणः सन्नात्मानमन्तःकरणं युक्त्वा मयि समाधाय मामेव परमानन्दघनं स्वप्रकाशं सर्वोपद्रवशून्यम |भयमेष्यति प्राप्स्यसि // 31 // श्रीगोविंदपदारविंदमकरन्दास्वादशुद्धाशयाः संसाराम्बुधिमुत्तरन्तिसहसा पश्यन्ति पूर्ण महः / वेदान्तरखधारयन्ति परमं श्रेयस्त्यजन्ति भ्रमं द्वैतं स्वनसमं विदन्ति विमलां विन्दन्ति चानन्दतां // इतिश्रीभगवद्गीतागूढार्थदीपिकायां। मधुसूदनसरस्वतीविरचितायामधिकारिभेदेन राजविद्या राजगुह्ययोगोन वमोऽध्यायः // 9 // // 112 // For Private and Personal Use Only