________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir न्महिमानं यःकश्चित्तुदुराचारोऽपि चेदजामिलादिरित अनन्यभाक्सन मां भनो कुनश्चिाग्योदयात्सेले समागसाधुरपि साधुरेव मनव्यः हि यस्मात्सम्पग्व्य सितः साधुनिक्षयवान् सः ||30 // अस्मादेव सम्यग्व्यवसायासहित्या दुरावारतां चिरकालमधर्मात्मापि मजनमहिना क्षिप्रं शीघ्रमेव भवति धर्मात्मा धर्मान गतचित्तः दराचारलं झटित्येव त्यक्त्वा सदाचारोभवतीत्यर्थः किंच शश्वन्नित्यं शान्ति विषयभोगस्पृहानिवृत्ति निगच्छति नितरां प्राप्नोत्यनिनिदान कश्चित्वहकः प्रागभ्यस्त दुराचारत्वमत्यजनभवेदपि धर्मात्मा तथा च सनश्येदेवेति नेत्याह भकानुकम्मापरवशतवा कुपितहब भगवान् नैतदाश्चर्य मन्त्रीथाः हे अपि चेतसुदुराचारोभजते मामनन्यभाक् // साधुरेव समन्तव्यः सम्यग्व्यवसितोहि सः // 30 // क्षिप्रं भवति धर्मात्मा शश्वच्छान्ति निगच्छति // कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति // 31 // मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः स्त्रियोवैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् // 32 // 55555555557506452545054-626 कौन्तेय निश्चितमेवेदशं मनर्माहात्म्यं अतोविप्रतिपन्नानां पुरस्तादपि त्वं प्रतिजानीहि साज सगर्व च प्रतिज्ञां कुरु न मे वासुदेवस्य भकोतिदुराचारोऽपि प्राणसङ्कटमापनोऽपि सुदुर्लभमयोग्यः सन् प्रार्थयमानोऽपि अतिमूढोऽशरणोऽपि न प्रणश्यति किंतु कृतार्थएव भवति दृष्टान्नाथाजामिलप्रल्हादधुवगजेन्द्रादयः प्रसिद्धारव शास्त्रं च न वासुदेवभक्तानामशुभं वियते कचिदिति // 31 // एवमागनुकदोषेण दुष्टानां भगवद्भकिप्रभावानिस्तारमुक्त्वा स्वाभाविकदोषेण दुष्टानामपि तमाह ह निश्रितं हेपार्थ मां व्यपाश्रित्य शरणमागत्य येपि स्युः पापयोन योऽन्त्य नास्तिर्यश्वोत्रा जानिदोषेण दुष्टाः तथा वेदाध्ययनादिशून्यतया निकृष्टाः For Private and Personal Use Only