SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकृष्णाय गीतामृतदुहे नमः एवं सप्तनाष्टमनवमैस्तत्पदार्थस्य भगवतस्तत्वं सोपाधि निरुपाधिकं च दर्शितं तस्य च विभूतयः | सोपाधिकस्य ध्याने निरुपाधिकस्य ज्ञाने चोपायभूताः रसोऽहमप्सु कौन्तेयेत्यादिना सप्तमे अहं क्रतुरहं यज्ञइत्यादिना नवमे च | सङ्केपेणोक्ताःअथेदानी नासां विस्तरोवक्तव्योभगवतोध्यानाय तन्त्वमपि दुर्विज्ञेयत्वात् पुनस्तस्य वक्तव्यं ज्ञानायेति दशमोऽध्यायआरभ्यते सत्र प्रथममर्जुनं प्रोत्साहयितुं भूयएव पुनरपि हे महाबाहो शृणु में मम परमं प्रकृटं वचः यत्ते तुभ्यं प्रीयमाणाय महचनादमृतपानादिव प्रीतिमनुभवते वक्ष्याम्यहं परमाप्तस्तव हितकाम्यया इष्टप्राप्तीच्छया // 1 // पारबहुधोक्तमेव किमर्थं पुनर्वक्ष्यसीत्यनआह 21525152515251525152525251516 // श्रीभगवानुवाच // भूय एव महाबाहो श्रृणु मे परमं वचः // यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया // 1 // न मे विदुः सुरगाणाः प्रभवं न महर्षयः // अहमादिाहदेवानां महर्षीणां च सर्वशः // 2 // योमामजमनादिं च वेत्ति लोकमहेश्वरम् // असं मूढः समत्र्येषु सर्वपापैः प्रमुच्यते // 3 // प्रभ प्रभावं प्रभुशक्त्यतिशय प्रभवनमुत्पत्तिमनेकविभूतिभिराविर्भाव वा सुरगणाः इन्द्रादयोमहर्षयश्च भृग्वादयः सर्वज्ञाअपि न मे विदुः तेषां तदज्ञाने हेतुमाह अहं हि यस्मात् सर्वेषां देवानां महर्षीणां च सर्वशः सर्वैः प्रकाररत्पादकत्वेन बुद्धयादिप्रवर्तकत्वेन च निमित्तखेनोपादानस्वेन चादिः कारणं अतीमहिकारास्ते मत्प्रभावं न जानन्तीत्यर्थः // 2 // महाफलत्याच कश्चिदेव भगवतः| प्रभाव वेत्तीत्याह सर्वकारणत्वान्न विद्यते आदिः कारणं यस्य तमनादि अनादित्वादजं जन्मशून्यं लोकानां महान्तमीश्वरं च मां यो-! बेति समर्थेषु मनुष्येषु मध्ये असं मुद्रः संमोहवर्जितः सर्वैः पापैर्मतिपूर्वकृतैरपि प्रमुच्यते प्रकर्षण कारणाच्छदात्तत्संस्काराभावरूपेण मुच्यते मुसोमवति // 3 // आत्मनोलोकमहेश्वरत्वं प्रपञ्चयति बुद्धिरन्तःकरणस्य सूक्ष्मार्थविवेकसामर्श ज्ञानमात्मानात्मसर्वपदा For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy