SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.न. अ.१० जीवबोधः असमोरः प्रत्युत्पनेनु बोध्ये कर्नव्येषु चाव्याकुलमा दिन प्रतिः क्षमा भानुष्टस्य साडिवल्य वा स निर्विकारवित्तता सत्यं प्रमाणनायबुद्धस्वार्थस्य तथैव भाषणं दमोवायोन्द्रिवायां स्ववियेभ्योनियत्तिः शमोतःकरणस्य मुखं धर्मासाधारणकारणकननुकुलवेदनीयं सुखमधर्नासाधारणकारक प्रतीकल वेदनीवं भाः उत्पत्तिः मायः सत्ता अमानोऽसत्तेति वा भयं च 6 त्रातलहिपरोजममयं एवंच एकथकारउक्तसगथयार्थः अपरोपकवुड्यज्ञानविसमुच पार्थः एवेत्येते सर्वलोकासिद्धाएवेत्यर्थः भत्तएवमवन्तीत्युतरेणान्वयः अहिंसा प्राणिनां पीडानिवतिः सनना वितस्थ रामदेषादिरहितावस्था सुष्टि ग्ये घेतावताऽलमिति बद्धिः तपः द्वारलीयमाण काग्रेन्द्रियशोषणं दाने देशे काले श्रद्धया यथाशक्त्यांना ससारे समर्पणं यशोधर्मनिमित्ता लोक साधा बुद्धिानमा संलोहः क्षमा सत्यं दमः शमः // सुखं दुःखं भवोभावोभयं चाभयमेव च / // 4 // अहिंसा समता तुष्टिस्तपोदानं यशोयशः // भवन्ति भावाभूतानां मत्तएव पृथग्विधाः // 5 // रूपा प्रसिद्धिः अयशस्वधर्मनिमित्ता लोकनिन्दारूपा प्रसिद्धिः एते बुद्ध्यात्योभावाः सकारणकाः पृथग्विधाः धर्माधर्मादिसाधन चित्रोण नानाविधाः भतानां सर्वेषां प्राणिनां मत्तः परमेश्वरादेव भवति नान्यस्मात्तस्माकं वाच्यं मम || लोकमहेश्वरत्वमित्यर्थः // 8 // इतश्चैतदेवं महर्षयः वेदतदर्थदृष्टारः सर्वज्ञा विद्यासंप्रदायप्रवर्तकाभग्वाद्याः सप्त पूर्वे सर्गाद्यकालाविर्भताः तथा च पुराण 'भृगुं मरीचिमत्रिं च पुलस्त्यं पुलह क्रतुं वसिष्टं च महातेजाः सोसजन्मनसा सुतान् सन ब्रह्माणइत्येते पुरागे निययं गताइति / तथा चत्वारोमनवः सावर्णाहति प्रसिद्धाः अथवा महर्षयः सन भग्वाद्याः तेभ्योऽपि पूर्व प्रथमाचत्वारः सनकायामहर्षयः मनवस्तथा स्वायम्भुवाद्याचतुर्दश मयि परमेश्वरे भावोभावना वेर्षा ने मनावामचिन्तनपराः मद्भावनावशादा For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy