________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir विर्भतमदीयज्ञानेश्वर्यशक्तयइत्यर्थः मानसाः मनसः सङ्कल्पादेवोत्पन्नाः नत् योनिजाः अतोविशुद्धजन्मत्वेन सर्वप्राणिश्रेष्ठामत्तएव हिरण्यगर्भात्मनोजाताः सर्गायकाले प्रादुर्भुनाः येषां महर्षीणां समानां चतुर्णा च सन कादीनां मनूनां च चतुर्द|शानां अस्मिन्लोके जन्मना च विद्यया च सन्ततिभूताइमात्राह्मणाद्याः सर्वाः प्रजाः // 6 // एवं सोपाधिकस्य भरवतः प्रभावमुक्त्वा तज्ज्ञानफलमाह एतां पातुका बुद्धयादिमहादिरूनां विभूतिं विविधभावं तत्तद्रूपेगावस्थिति योगं च तत्तदर्थानेर्माणसामर्थ्य परमैश्वर्यमिति यावत् मम योवत्ति तयाः ययात् सोविकमेनाप्रचलिोन योगेन सम्बग्ज्ञानस्थैर्यलक्षणेन समाधिना el महर्षयः सप्त पूर्वे चत्वारोमनवस्तथा // मद्भावामानसाजातायेपां लोकइमाः प्रजाः॥६॥ एतां विभूति योगं च मम योवेत्ति तत्त्वतः // सोऽविकम्मेन योगेन युज्यते नात्र संशयः // 7 // अहं सर्वस्य प्रभवोमत्तः सर्व प्रवर्तते // इति मत्वा अजन्ते मां वुधाभावसमन्विताः // 8 // युज्यते नात्र संशयः प्रतिबन्धः कश्चित् // 7 // यादृशेन विभूतियोगयोर्ज्ञानेनाविकम्मयोगानिस्तदर्शयति चतुर्भिः अहं परब्रह्मवासुदेवाख्यं सर्वस्य जगतः प्रभवउत्पत्तिकारणमुपादानं निमित्तं च सर्व मत्तत्र प्रवर्तते भाति मयैवान्तयामिणा सर्वज्ञेन सर्वशकिना प्रेर्यमाणं स्वस्वमर्यादामनतिक्रम्य सर्व जगत्प्रवर्तते चेष्टतइति वा इत्येवं मत्वा बुधाविवेकनावगततत्त्वाः भावेन परमार्थतत्त्वयहरूपेण प्रेरणा समन्विताः सन्तोनां भजन्ते // 8 // प्रेमपूर्वकं भजनमेव विवृणोति मयि भगवति चित्तं येषां ते मञ्चित्ताः तथा मगतामा प्राप्ताः प्राणाचक्षुराइयोयेषां ते मद्गनमाणानजननिर्मित वक्षुरादिव्यापारामय्युपसंत्दृतसर्वकरणावा अथवा मद्गतप्राणाः म For Private and Personal Use Only