SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गी. म. .2. // 23 // |र्थसिद्ध कारणएव कार्यलयस्य दर्शनान पन्थान्तरे विस्तरः तथाचाज्ञान कल्पितत्वेन तुच्छान्याकाशादिभूतान्यप्युहिश्य शोकोनोचित-15 वेत्तत्काण्युहिश्य नोबितइति किमुवक्तव्यमितिभावः अथवा सर्वदा तेषामव्यक्तरूपेण विद्यमानत्वादिच्छेदाभावेन तन्निमित्तः प्रलापोनोचितइत्यर्थः भारतेत्यनेन संवोधयन् शुद्धवंशोद्भवत्वेन शास्त्रीयमर्थं प्रतिपत्तुमर्होसि किमिति न प्रतिपद्यसइति सूचयति // 28 // ननु विद्वांसोपि बहवः शोचन्ति तत् किं मामेव पुनः पुनरेवमुपालभते अन्यय वक्तुरेव हि तज्जाड्यं श्रोता यत्र न बुध्यतइति न्या| यात्ववचनाप्रतिपत्तिरपि मन न दोषः तत्रान्येषामपि तवेत्रात्मापरिज्ञानादेव शोकः आत्मप्रतिपादक शास्त्रार्थापनिश्च तवाप्यन्येषामिव स्वाशयदोषादिति नोकदोपइयभित्याभोत्यात्मनोदुर्विज्ञेयतामाह एनं प्रकृतं देहिनं आश्चर्येणाडुतेन तुल्यतया वर्तमान आविद्यकनानाविधविरुद्धधर्मवत्तया सन्तमप्यसन्तनिव स्वप्रकाशचैतन्यरूपमपि जडमिवानन्दधनमपि दुःखितमिव निर्विकारमपि सविकारभिव नित्यमप्यनित्यमित्र प्रकाशमानमप्यप्रकाशमानमिव ब्रह्माभिन्नमपि तद्भिन्नमिव मुक्तमपि बद्धमिवाद्वितीयमपि सद्वितीयमिव संभावितवि आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः // आश्चर्यवच्चैनमन्यः शृणोति श्रु. त्वाप्येनं वेद नचैव कश्चित् // 29 // चित्रानेकाकारप्रतीतिविषयं पश्यति शास्त्राचार्योपदेशाभ्यां आविद्यकसर्वदैतानिषेधेन परमात्मस्वरूपमात्राकारायां वेदान्तमहावाक्यजन्यायां सर्वसुकृतफलभृतायामन्तःकरणवृत्ती प्रतिफलितं समाधिपरिपाकेन साक्षात्करोति कश्चित् शदमादिसाधनसंपन्नचरमशरीरः कश्चिदेव ननु सर्वः तथा कधिदेनं यत्पश्यति तदाश्चर्यवदिति क्रियाविशेषणं आत्मदर्शनमप्यावर्यवदेव यत्स्वरूपतोमिथ्याभूतमापि सत्य|स्यव्यञ्जकं आविद्यकमप्यविद्यायाविघातक अविद्यामुपानं तत्कार्यतया स्वात्मानमप्युपहन्तीति तथा यः कश्चिदेनं पश्यति सऽआश्चर्यवदिति कर्तविशेषणं यतोसौ निवृत्ताविद्यातत्कार्यापि प्रारब्धकर्मप्राबल्यात्तहानिव व्यहरति सर्वदा समाधिनिटोपि व्युत्तिष्ठति व्युत्थितोपि पुनः समाधिमनुभवतीति प्रारब्धकर्मवैचित्र्याविचित्रचरित्रः प्राप्तदुःप्पापज्ञानत्वात्सकललोकस्पृहणीयोऽतआश्चर्यवदेव भवति तदेतत्त्रयमाश्चर्यमात्मा तज्ञानं तज्ज्ञाताचेति परमदुर्विज्ञेयमात्मानं त्वं कथमनायासेन जानीयाइत्याभप्रायः एवमुपदेधुरभावादप्यात्मा दुर्विज्ञेयः योह्यात्मान जानाति सएव तमन्यस्मै ध्रुवं ब्रुयात् अज्ञस्योपदेतृत्वासंभवात् जानस्तु समाहितचित्तः प्रायेण कथं ब्रवीतु व्युत्थितचित्तोपि परेण 575A9299NN99NMNME9242997 // 23 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy