________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir तदकरणे प्रत्यवायप्रसङ्गात् त्वमदृष्टदुःखभयेन शोचितुं नाहसीति पूर्ववत् यदि तु युद्धाख्यं कर्म काम्यमेव 'यआहवेषु युध्यन्ते भूम्यथमपराङ्मुखाः अकुटैरायुधैयान्ति ते स्वर्ग योगिनोयथेति' याज्ञवल्क्यवचनान् हतोत्रा प्राप्स्यसे स्वर्ग जित्वा वाभोत्यते महीमिति भगवह वनाच तदापि प्रारब्धस्य काम्यस्यापि अवश्यपरिसमापनीयत्वेन नित्यनुल्यत्वात् त्वया च युद्धस्य प्रारब्धवादपरिहार्यत्वं तुल्यमेव अथवा आत्मनित्यत्वपक्षएव श्लोकदयं अर्जुनस्य परमास्तिकस्य वेदबाह्यमताभ्युपगमासंभवान् अक्षरयोजना तु नित्यश्वासी देहेन्द्रि यादिसंबन्धवशाज्जातश्चेति नित्यजातस्तं एनमात्मानं नित्यमपि सन्नं जातं चेन्मन्यसे तथा नित्यमापि सन्न मृतं चेन्मन्यसे तथापि त्वं नानुशोविनमईसीति प्रतिज्ञाप हेतुमाह जातस्य हीत्यादिना नित्यस्य जातत्वं मतवं च प्राग्व्याख्यान स्पष्टमन्यत् भाष्यमप्यस्मिन् पक्षे योजनीयम् ||27 // तदेवं सर्वप्रकारेणात्मनोशोच्यत्वमुपपादितं अथेदानीमात्मनोऽशोच्यत्वेपि भतसङ्घातात्मकानि शरीराण्युहिश्यशोधामीत्यर्जुनाशकामपनुदति भगवान् आदौ जन्मनः प्रार अव्यक्तानि अनुपलब्धानि पृथिव्यादिभूतमयानि शरीराणि मध्ये जन्मानन्तरं अव्यक्तादीनि अतानि व्यक्तमध्यानि भारत // अव्यक्तनिधनान्येव तत्र का परिदेवना // 28 // मरणात्या व्यक्तानि उपलब्धानि सन्ति निधने पुनरव्यक्तान्येव भवन्ति यथा स्वमेन्द्रजालादौ प्रतिभासमात्रजीवनानि शुक्तिरूप्यादिवन्नतु ज्ञानात् प्रागर्व वा स्थितानि दृष्टिसृष्टयाभ्युपगमात् तथा चादावन्ते च यन्नास्ति वर्तमानेपि तत्तथेति न्यायेन मध्येपि न सन्त्यैवैतानि नासतोविद्यते भावइतिप्रागक्तेश्व एवंसति तत्रतेषु मिथ्याभूतेष्वत्यन्तनुच्छेबु भतेषुकापरिदेवना को वा दुःखप्रलापानकोप्युचितइत्यर्थःन हि स्वप्ने विविधान्बन्धनपलभ्य प्रतिबद्धस्तविच्छेदेन शोचति पृथग्जनोपिएतदेवोक्तं पुराणे अदर्शनादापतितःपुनश्चादर्शनं गतःभूतसङइति शेषःतथा च शरीराण्युदिश्य शोकोनोचितइति भावःआकाशादिमहाभूताभिप्रायेण वा श्लोकोयोज्यः अव्यक्तमव्याकृतमविद्योपहितचैतन्यमादिः प्रागवस्थायेषां तानि तथा व्यक्तं नामरुपाभ्यामेवाविद्याकाभ्यां प्रकटीभूतं नतु स्वेन परमार्थसदात्मना मध्यस्थित्यवस्था येषां तादृशानि भूतानि आकाशादीनि अव्यक्तनिधनान्येत्र अव्यक्त स्वकारणे मृदीव घटादीनां निधनं प्रलयोयेषां तेषु का परिदेवनेति पूर्ववत् तथा च अतिः तद्धेदं ती व्याकृतमासीत्तन्नामरुपाभ्यामेव व्याक्रियतेत्यादिरव्यक्तोपादानतां सर्वस्य प्रपञ्चस्य दर्शयति लयस्थानं तु तस्या 152515251525525ttit52515154 For Private and Personal Use Only