________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org | मायया मृहआवतज्ञानः सन्नयं चनर्विधमकविलक्षणोलोकः सत्पपि ज्ञान कारणे मानजमव्ययमनायनन्तं परमेश्वर नाभिमानाति किंतु विपरीतवृष्ट्या मनुष्यमेव कंचिन्मन्यतइत्यर्थः विद्यमान वस्तुस्वरूपमाणोत्यविद्यमानं च किञ्चिायतीति लौकिकमायायामाप प्रसिद्ध | मेतत् // 28 // अतोमायया स्वाधीनया सर्वव्यामोहकत्वात्स्वयं प्रतिबद्धज्ञानत्वात् अहं अप्रतिबद्धसर्वविज्ञानः मायया सर्वाल्लोकान्मोहयन्नपि समतीतानि चिरविनष्टानि वर्तमानानि च भविष्याणि च एवं कालत्रयवर्तीनि भूतानि स्थावरजङ्गमानि सर्वाणि वेद जानामि हेअर्जुन अनोऽह सर्वज्ञः परमेश्वरहत्यत्र नास्ति संशयइत्यर्थः मां तु तुशब्दोज्ञानप्रतिबन्धद्योननार्थः मां सर्वदार्शनमपि मायाविनमिव मन्मायामोहितः कश्चन कोपि मदनुग्रहभागनं मद्भक्तं विना न बेद मन्मायामोहितत्वात् अतोमत्तत्त्ववेदनाभावा वेदाहं समतीतानि वर्तमानानि चार्जुन // अविष्याणि च भूतानि मां तु वेद न कश्चन | // 26 // इच्छादेपसमुत्त्थेन द्वन्द्वमोहेन भारत // सर्वभूतानि संमोहं सगै यान्ति परं / तप // 27 // |देव पायेण प्राणिनोमां न भजन्तइत्यभिप्रायः // 26 // योगमायां भगवत्तस्यविज्ञान प्रतिवन्धे हेतुमुक्त्वा देहेन्द्रिय| संघाताभिमानातिशयपूर्वक भोगाभिनिवेशं हेत्वन्तरमाह इच्छाषाभ्यामनुकूलपतिकूलविषयाभ्यां समुत्स्थितेन शीतोष्णसुखदुःखादिइन्दनिमित्तेन मोहेन अहं सुखी अहं दुःखीत्यादिविपर्ययेण सर्वाण्यापि भूतानि संमोहं विवेकायोग्यत्वं सर्गे स्थूलदेहोत्पत्तौ सत्यां यान्ति हेभारत हेपरंतपेति संबोधनवस्य कुलमहिमा स्वरूपशक्त्या च त्वां इन्दमोहाख्यः शत्रुर्नाभिभावतुमलमिति भावः नहीच्छाइषरहितं किञ्चिदपि भूतमस्ति न च ताभ्यामाविष्टस्य बहिर्विषयमाप ज्ञानं संभवति किं पुनरात्मविषयं अतोरागद्वेषव्याकुलान्तःकरणवात्सर्वाण्यपि भूतानि मां परमेश्वरमात्मभूतं न जानन्ति अतोन भजन्ते भजनीयमापि // 27 // यदि सर्वभूतानि संमोहं यान्ति कथं तार्ह चतुर्विधाः भजन्ते मामित्युक्त सत्यं सुकृतातिशयेन नेपां क्षीणपापत्वादित्याह येषां तु इतरलोकविलक्षणानां जनानां सफलज For Private and Personal Use Only