SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org | मायया मृहआवतज्ञानः सन्नयं चनर्विधमकविलक्षणोलोकः सत्पपि ज्ञान कारणे मानजमव्ययमनायनन्तं परमेश्वर नाभिमानाति किंतु विपरीतवृष्ट्या मनुष्यमेव कंचिन्मन्यतइत्यर्थः विद्यमान वस्तुस्वरूपमाणोत्यविद्यमानं च किञ्चिायतीति लौकिकमायायामाप प्रसिद्ध | मेतत् // 28 // अतोमायया स्वाधीनया सर्वव्यामोहकत्वात्स्वयं प्रतिबद्धज्ञानत्वात् अहं अप्रतिबद्धसर्वविज्ञानः मायया सर्वाल्लोकान्मोहयन्नपि समतीतानि चिरविनष्टानि वर्तमानानि च भविष्याणि च एवं कालत्रयवर्तीनि भूतानि स्थावरजङ्गमानि सर्वाणि वेद जानामि हेअर्जुन अनोऽह सर्वज्ञः परमेश्वरहत्यत्र नास्ति संशयइत्यर्थः मां तु तुशब्दोज्ञानप्रतिबन्धद्योननार्थः मां सर्वदार्शनमपि मायाविनमिव मन्मायामोहितः कश्चन कोपि मदनुग्रहभागनं मद्भक्तं विना न बेद मन्मायामोहितत्वात् अतोमत्तत्त्ववेदनाभावा वेदाहं समतीतानि वर्तमानानि चार्जुन // अविष्याणि च भूतानि मां तु वेद न कश्चन | // 26 // इच्छादेपसमुत्त्थेन द्वन्द्वमोहेन भारत // सर्वभूतानि संमोहं सगै यान्ति परं / तप // 27 // |देव पायेण प्राणिनोमां न भजन्तइत्यभिप्रायः // 26 // योगमायां भगवत्तस्यविज्ञान प्रतिवन्धे हेतुमुक्त्वा देहेन्द्रिय| संघाताभिमानातिशयपूर्वक भोगाभिनिवेशं हेत्वन्तरमाह इच्छाषाभ्यामनुकूलपतिकूलविषयाभ्यां समुत्स्थितेन शीतोष्णसुखदुःखादिइन्दनिमित्तेन मोहेन अहं सुखी अहं दुःखीत्यादिविपर्ययेण सर्वाण्यापि भूतानि संमोहं विवेकायोग्यत्वं सर्गे स्थूलदेहोत्पत्तौ सत्यां यान्ति हेभारत हेपरंतपेति संबोधनवस्य कुलमहिमा स्वरूपशक्त्या च त्वां इन्दमोहाख्यः शत्रुर्नाभिभावतुमलमिति भावः नहीच्छाइषरहितं किञ्चिदपि भूतमस्ति न च ताभ्यामाविष्टस्य बहिर्विषयमाप ज्ञानं संभवति किं पुनरात्मविषयं अतोरागद्वेषव्याकुलान्तःकरणवात्सर्वाण्यपि भूतानि मां परमेश्वरमात्मभूतं न जानन्ति अतोन भजन्ते भजनीयमापि // 27 // यदि सर्वभूतानि संमोहं यान्ति कथं तार्ह चतुर्विधाः भजन्ते मामित्युक्त सत्यं सुकृतातिशयेन नेपां क्षीणपापत्वादित्याह येषां तु इतरलोकविलक्षणानां जनानां सफलज For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy