SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. न्मनां पुण्यकर्मणामनेकजन्मसु पुण्याचरणशीलानां तैस्तैः पुण्यः कर्मभिज्ञानप्रतिवन्ध पापमन्तगतं अन्तमवसानं प्राप्त ते पापाभावेन तनिमित्तेन इन्द्रमोहेन रागद्वेषादिनिवन्धनविपर्यासेन स्वतएव निर्मुक्ताः पुनरावृत्त्ययोग्यत्वेन त्यक्ताः वृढव्रताः अचाल्यसङ्कल्पाः सर्वथा भगवानेव भजनीयः सचैवंरूपएवेति प्रमाणजनिताप्रामाण्यशङ्काशून्यविज्ञानाः सन्तोमा परमात्मानं भजन्ते अनन्यशरणाः सन्तः सेवन्ते एतादृशाएव चतुर्विधाभजन्ते मामित्यत्र सुकृतिशब्देनोक्ताः अतः सर्वभूतानि संमोई यान्तीत्युत्सर्गः तेषां मध्ये ये सुकृतिनस्ते संमोहशून्याः मां भजन्तइत्यपवादहति न विरोधः . अयमेवोत्सर्गः प्रागपि प्रतिपादिताखभिर्गुणमयैर्भावैरित्यत्र तस्मात्सत्वशोधकपुण्यकर्मसञ्चयाय सर्वदा यतनीयमिति भावः // 28 // अथेदानीमर्जुनस्य प्रभमुत्थाप येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् // ते द्वन्दमोहनिर्मुक्ताभजन्ते मां दृढव्रताः | // 28 // जरामरणमोक्षाय मामाश्रित्य यतन्ति ये // ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलम् // 29 // यितुं सूत्रभूनी सोकावुच्येते अनयोरेव वृत्तिस्थानीयः उत्तरोध्यायोभविष्यति ये संसारदुःखानिधिण्णाः जरामरणमोक्षाय जरामरणादिविविधदुःसहसंसारदुःखनिरासाय तदेकहेतुं मां सगुणं भगवन्तमाश्रित्य इतरसर्वमुख्येन शरणं गत्वा यतन्ति यतन्ते मर्पितानि फलाभिसन्धिशून्यानि विहितानि कर्माणि कुर्वन्ति ते क्रमेण शुद्धान्तःकरणाः सन्तस्तज्जगत्कारणं मायाधिष्ठानं शुद्धं परं ब्रह्म निर्गुणं तत्पदलक्ष्यं मां विदुः तथा आत्मानं शरीरमधिकृत्य प्रकाशमानं कृत्स्नं उपाध्यपरिच्छिन्नं स्वंपदलक्ष्यं विदुः कर्म च तदु-| भयवेदनसाधनं गुरूपसदनश्रवणमननाद्यखिलं निरवशेष फलाव्यभिचारी विदुर्जानन्तीत्यर्थः // 22 // न चैवंभूतानां मद्भक्तानां मृत्युकालेऽपि विवशकरणतया महिस्मरणं शङ्कनीयं यतः साधिभूताधिदै अधिभूताधिदैवाभ्यां सहितं तया साधियज्ञं च अधियज्ञेन च सहितं मां ये विदुचिन्तयन्ति ते युक्तचेतसः सर्वदा मयि समाहितचेतसः सन्तस्तसंस्कारपारवान प्रयाणकाले प्राणोत्क्रमणकाले करण // 101 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy