SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सुखी सर्वथा निरोगः // 14 // ननु धनेन कुलेन वा कश्चित्वचुल्यः स्यादित्यत आह आयोधनी अभिजनवान् |कलीनोप्यहमेवाहिल अतः कोऽन्योऽस्ति सदृशोमया न कोपीत्यर्थः योगेन दानेन षा कश्चित्तुल्यः स्यादित्यताह यक्ष्ये योगिनाप्यन्यानभिभविष्यामि दास्यामि धनं स्लावकेभ्योनटादिभ्यश्च ततश्च मोदिये मोई हर्ष लप्स्ये नक्यादभिः सहेत्येवमज्ञानेनाविवकेन विमाहताः विविध मोह भ्रमपरंपरां प्रापिताः // 15 // उक्तमकारैरने कैचिस्तत्तदुष्टसंकल्पैविविध भ्रान्ताः यतोमोहजालसमा ताः मोहोहिताडितवस्तुविवेकासामर्थं तदेव जालमावरणात्मकत्वेन बन्धहेतुत्वात् तेन सम्यगावताः सर्वतोवेष्टिताः आढ्योभिजनवानस्मि कोऽन्योऽस्ति सदृशोमया // यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः // 15 // अनेकचित्तविभ्रान्तामोहजालसमावृताः॥ प्रसक्ताः कामभोगे पतन्ति नरकेऽशुचौ // 16 // आत्मसंभावितास्तब्धाधनमानमदान्विताः // यजन्ते नामयज्ञैस्ते दोनाविधिपूर्वकम् / / 17 // मत्स्याइव सूत्रमयेन जालेन परवशीकृताइत्यर्थः अतएव स्वानिष्टसाधनेष्वपि काममोगा प्रसचाः सर्वथा तदेकपराः पतिक्षणमुपचीयमान कल्मपाः पतन्ति नरके वैतरण्यादौ अशुचौ विण्त्रोष्मादिपुणे // 16 // ननु नेपामपि केषांचिदैदिके क।णि यागदानादौ प्रतिदर्शनादयुक्तं नरके पतनानी नेत्याह सर्वागविशिष्टापयामेत्यात्मने। संभाषिताः पूज्यनां प्रापितान तु साधुभिः कधिन स्तब्चाअननाः योधनमानमहान्विताः धननिमित्तोयोनानात्माी पुज्यत्वातिशयान्यासः तनिमित्तश्च योमदः परस्मिन् गुर्वादावन्यपूज्यवाभिमानला पामन्भिारो नामयज्ञैनीममात्रय जेन नाचिनक्षितः सोयाजोत्यादिनाममात्रसंपाद कैवीर For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy