________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१६ // 168 // यज्ञैरविधिपूर्वक विहिताङ्गतिकर्तव्यताराहितैर्दभेन धर्मध्वाजतया न तु श्रद्धया यजन्ने अतस्तत्फलभाजोन भवन्तीत्यर्थः // 17 // यत्ये दास्यामीत्यादेिसङ्कल्पेन दम्भार कारादिप्रधानेन प्रवृत्तानामासुराणां बदिरगसाधनमपि यागदानादिकं कर्म न सिध्यति अन्तरगसाधनं तु ज्ञानवैराग्यभगवद्भजनादि तेषां दुरापास्तमेवेत्याह अहमाभिमानरूपोयोऽहकारः ससर्वसाधारण:एतैरारोपितैर्गुणैरात्मनोमहत्वाभिमानमहंकारं तथा वलं परपरिभवनिमित्तं शरीरगतसामर्थ्यविशेष टप परावधारणारूपं गुरुनृपाद्यतिक्रमकारणं चित्तदोषविशेष काममिष्टाविषयाभिला| क्रोधमनिष्टविद्वेषं चकारात्परगुणासहिष्णुस्वरूपं मात्सर्य एवमन्यांश्च महतोदोषानसंश्रिताः एतादृशाअपि पतितास्तवभक्त्या पूनाः सन्तोनरके | न पतिष्यतीति चेन्नत्याह मानीश्वरं भगवनं आत्मपरदेहेषु आत्मनां तेषामासुराणां परेषां च तत्पुत्रभार्यादीनां देहेषु प्रेमास्पढेषु तत्तत् बु-1 धिकर्मसाक्षितया सन्नमतिप्रेमास्पदमपि दुर्दैवपरिपाकात् प्रद्विषन्तः ईश्वरस्य मम शासनं श्रुतिरूपं तदुक्तार्थानुष्ठानपराखतयातदति titte555555 26tR555515150th अहङ्कारं वलं दर्ष कामं कोधं च संश्रिताः॥ मामात्मपरेहेषु प्रद्विषन्तोभ्यसूयकाः॥१८॥ | वर्तनं मे प्रवेषस्तं कुर्वन्तः नपाद्याज्ञानलंघनमेव हि तत्पद्वेषइति प्रसिद्धं लोके नतु गुर्वादयः कथं तान्नानुशासति तबाह अभ्यसूयकाः गुर्वादीनां वैदिकमार्गस्थानां कारुण्यादिगुणेषु प्रतारणादिदोषारोपकाः अतस्ते सर्वसाधनशून्यानरकएव पतन्तीत्यर्थः मामात्मपरदेहेब्धि. त्यस्यापरा व्याख्या स्वदेहे परदेहेषु च चिदंशेन स्थितं मां प्रद्विषन्तोयजन्ते दम्भयज्ञेषु श्रद्धायाः अभावातीक्षादिनात्मनोवथैव पीडाभवति तथा पाश्चादीनामप्यावधिना हिंसया चैतन्यद्रोहमात्रमवशिष्यतइति अपरा व्याख्या आत्मदेहे जीवानाविटे भगवहीलाविग्रहे वासुदेवादिसमाख्ये मनुष्यत्वादिभ्रनान्नां प्रदिपन्तः तथा परदेहेषु भक्तदेहेषु प्रहादादिसमाख्येषु सर्वदाऽविर्भत मां प्रद्विषन्तइति यो-I जना उक्तं हि नवमे 'अवजानन्ति मां महामानुषीं तनुमाश्रितं परं भावमजातन्तोमम भतमहेश्वरं मोघाशामोधकर्माणोमोवज्ञानाविचेतसः राक्षसी माडरीं चैव प्रकृति मोहनीं श्रिताहति / अव्यकं व्याकमापनं मन्यन्ते मामबुद्धयइति। चान्यत्र तथा च भजनीयधान भक्त्या पूतता तेषां संभवतीत्यर्थः // 18 // तेषां वत्कृपया कदाचिनिस्तारः स्यादिति नेत्याह तान् सन्मार्गप्रतिपक्षमतान् // 168 For Private and Personal Use Only