________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 516t0525 0 5251526 हन: साइन मां च रान हिंसापरान् अशोनराधमान् अनिनिन्दितान् अजस्रं सन्ततमशुभान् अशुभकर्मकारिणः | अहं सर्वकमफलदातेश्वरः संसारेष्वेव नरकसंसरणमार्गेषु क्षिपाम पातयामि नरकगतांव आसुरीष्वव अतिकूरासु व्यावसादि योनिषु तत्तत्कर्मवासनानुसारेण क्षिपामीत्यनुषज्यते एतादृशेषु द्रोहिषु नास्ति ममेश्वरस्य कृपेत्यर्थः तथा च श्रुतिः अथ कपू| यचरणाः अभ्याशेर कपयां योनिमापोरन् श्वयोनि वा शूकरयोनि वा चण्डालयोन वेति कपूयचरणाः कुत्सितकर्माणः अभ्याशेह शीघ्रमेव कपूयां कुच्छितां योनिमापद्यन्तइति श्रुतेरर्थः अतएव पूर्वपूर्वकर्मानुसारित्वानेश्वरस्य वैषम्यं नैर्घण्यं वा तथा च पारमर्ष सूत्र 'वैषम्यनैपये न सापेक्षत्वात्तथा हि' दर्शयतीति एवं च पापकर्माण्येव तेषां कारयति भगवान् तेषु तद्वीजसत्त्वात् कारुणिकस्वेऽपि तानि न शायति तन्नाशकपुण्यापचयाभावात् पुण्योपचयं न कारयति तेषामयोग्यत्वात् न हीश्वरः पाषाणेषु यवाङ्करान् // तानहं द्विषतः कृरान्त्संसारेषु नराधमान् // क्षिपाम्यजस्रमशुभानामुरीष्वेवयोनिषु // 19 // आसुरीं योनिमापनामूढाजन्मनि जन्मनि // मामप्राप्यैव कौन्तेय ततोयान्त्यधमा गतिम् // 20 // करोति ईश्वरत्वादयोग्यस्यापि योग्यता संपादयितुं शक्नोतीति चेत् शक्नोत्येव सत्यसङ्कल्पस्वात् यदि साल्पयेत् न तु संकल्प-1 | यति आज्ञालहिषु स्वभक्तद्रोहिषु दुरात्मस्वप्रसन्नत्वात् अतएव श्रूयते 'एपोत्र साधुकर्मकारयति तं यमुनिनीपते एषउएव साधुकर्म कारयति तं यमुनिनीषते एषउएवासाधकर्मकारयति तं यमधोनिनीयत इति। येषु प्रसादकारणमस्त्याज्ञापालनादि तेषु प्रसीदति येषु तु | तबै परीत्यं तेषु न प्रसीदति सतिकारणे कार्य कारणाभावे कार्याभावइति किमत्र वैषम्यं 'परातु तछूनेरिति न्यायाच अन्ततोगत्वा किञ्चिद्वैषम्यापादने माहामायत्वाददोषः // 19 // ननु तेषामपि क्रमेण बहुनां जन्मनामन्ते श्रेयोभविष्यति नेत्याह ये कदाचिदासुरी योनिमापन्नास्ते जन्मान जन्मान प्रतिजन्मनि महास्तमोबहुलत्वेनाविवकि नरततस्तस्मादपि यान्त्यधमा गति निकृष्टतमा गतिं मामप्राप्येति न मत्पापी काचिदाशद्वाप्यस्ति अनोमदुपदिष्टं वेदमार्गमप्राप्येत्यर्थः एवकारस्तिर्यस्थावरादिषु वेदमार्गप्रामित्वरूपायोग्यतां दर्श 5155155151 152515251525152515251551 For Private and Personal Use Only