________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. यनि नान्यनगतमीबहुलनेन वेदमार्गाप्रामिस्वरूपायोग्याः भूत्वा पूर्वपूर्वनिकृष्टयोनितोनिकटतमामधमा योनिमुत्तरोत्तरं गच्छन्तीत्यर्थः हे कोनोयोन निजतंबन्धकथन सानोनितीनहाने सूवयाते यस्माडेका आसुरों योनिमापनानाना मुत्रोचरं निकृष्टत रनिकृष्टतमयोनिलाभोन तु तत्पनी कारसामर्थ्यमत्यातमोबडुलत्वात् तस्मायाषन्मनुष्यदेह लाभोस्ति तावन्महताऽपि प्रयत्नेनातुर्याः संपदः परमकष्टतमायाः परिहाराय वसा यथाशक्ति दैवी संपदनुठेया अयोधिभिरन्यथा तिर्यगादिदेहमानौ साधनानुठानायोग्यत्वान्न कदापि निस्तारोती महत् सङ्कटमापद्यतेति समुदायार्थः तदुक्तं 'इहैव नरकव्याधेश्चिकित्सा न करोति यः गत्या निरोषधं स्थानं सरजः किं करियते // 20 // नम्बासुरी संपदनामेदवती कथं पुरुषायुषे गापि परिहतुं शक्यते // त्रिविधं नरकस्य द्वारं नाशनमात्मनः // क.मः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् // 21 // एतैविमुक्तः कौन्तेय तमोहास्त्रिभिर्नरः // आचरत्यात्मनः श्रेयस्ततोयांति परां गतिम् // 22 // त्याशय तां सङ्क्षिप्याह इदं त्रिविधं त्रिप्रकारं नरकस्य प्राप्तो दारं साधनं सर्वस्याआसुरीर्याः संपदोमूलभूतं आत्मनोनाशनं सर्वपुरुषार्थायोग्यतासंपादनेनात्यन्ताधमयोनिप्रापकं किंतदित्यनआइ कामोधस्तथा लोभइति प्राग्व्याख्यातं यस्मादतत्त्रयमेव सर्वानर्थमलं तस्मादेतत्त्रयं त्यजेत् एत अयत्यागेनैव सर्वाच्याउरीसंपत्यका भवति एतत्त्रयत्यागच उत्पन्नस्य विवेकेन कार्यप्रतिबन्धः ततः परं चानुत्पत्तिरिति वृधव्यं // 20 // एतत्वयं त्यजतः किं स्थाशित तबाह एतैः कामक्रोधलोमैत्रिमितमोहारैर्नरफसाधनौमु कोविरहितः परपआचरत्यात्मनः अयोयद्वितं वेदवोधिों कोनोय पूर्वहि कामादिप्रतिबद्धः श्रेयोनाचरति येन पुरुषार्थः सिद्धेत् अश्रेयशाचरति येन निरपानः स्यान अधुना दलतिवन्धरहितासनश्रेयोनावने श्रेयथावरत तनऐहिक सुखमनुभूय सम्यग्धीदारा याति For Private and Personal Use Only