________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 2 परां गतिं मोसं // 22 // यस्मादधेयोनाचरणस्य श्रेयआचरणस्य च शास्त्र मेव निमित तयोः शास्त्रैकगम्यत्वात् तस्मात शिष्यतेऽनुशिष्यतेऽपूष्बिोध्यतेऽनेनेति शास्त्र वेदः तदुपजीविस्मृतिपुराणादि च तत्संबन्धि विधिलिङमादेशन्दः कुर्यात्र कुर्याहित्ये प्रवर्तनानिवर्तनालकः कर्नव्याकर्तव्यज्ञानहेतविधिनिषेधाख्यतं शाजा विधिनिोधागिरि कनापि ब्रह्मप्रतिपादक शास्त्रमस्तीति सूथिन विधिशब्दः उत्सृज्य अश्रद्धया परित्यज्य कानकारतः स्वेच्छामात्रेण वर्तते मितिमारी नाचरति निषिदुमप्याचरनि यः संसिद्धि पुरुषार्थनानियोग्यामन्तःकरणशुद्ध कर्माणि कुर्वन्ना नानोतिन सुख नरिक नाम परां प्रकटां गतिं सर्ग मोक्ष वा // 23 // यस्मादेवं यस्माच्याखावमुखतया कामाधीनावृत्तिरोडेकपारविकसर्वपुरुषार्थायोग्या नस्माने तव श्रेयोऽर्थिनः कार्या यः शास्त्रविधि नुतनुज्य वर्तते कामकारतः // न ससिद्धिमवाप्नोति न सुखं न परां गतिम् // 23 // तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ // ज्ञात्वाशास्त्राविधानोक्तं कर्म कर्तुनिहाहसि // 24 // इति श्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु. नसंवादे देवासुरसंपविभागयोगोनामपोडशोऽध्यायः // 16 // कार्यव्यवस्थिती कि कार्य किमकार्यमिति विषये शास्त्वं वेदतदुपजीविरुतिपुराणादिकमेव बोधक प्रमाणं नान्यत् स्वोत्प्रेक्षाबुद्धवाक्या. दीत्यभिायः एवं च इदं कमाधिकारभूमौ शाखविधानेन कुर्यान कुर्यादित्येवापतनानिवर्तनारूण पैदिकाल गगादेपदेनोक्तं कर्म वि. हिनं प्रतिषिद्धं च ज्ञात्या निरिद्धं वर्जयन पिहितं क्षत्रियस्य युद्धादिकर्म संक महाँले सत्त्वशुद्धिपर्यन्तमित्यर्थः तदेवमास्मन्नध्याय सर्वरयाआतुर्याः संपदोगलभतान्त्सश्रियःप्रापकान्त्सर्वश्रेयःपातबन्धकान्महादोषान् कामक्रोधलोभानपहाय श्रेयोऽर्थिना प्रधानतया शास्त्रवणेन तपदिष्टार्थानानपरेण भवितव्यमिति संपट्यविभागप्रदर्शन मुखेन निर्धारितम् // 24 // इतिश्रीमत्परमहंसपरिव्राजकाचार्य विश्वेश्वरसरस्वतीभीपाइशिनमधुन्दनसरस्वतीविरचितायां श्रीभगदातागूढार्थदीपिकायां दैवासुरसंपविभागयोगोनामषोडशोऽध्याय:॥१६॥ 152525152515251525152515 For Private and Personal Use Only