SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 5ะระ รังระวัง // श्रीकृष्णाय गीना मजदुहे नमः॥ द्विविधाः कर्मानुष्टातारोभवनि कावेच्छाननिधि ज्ञात्वाप्यश्रद्वषा तनुसज्य कामकार मात्रेण यत्किञ्चिदनुतिष्ठन्ति ते सर्वपुरुषार्थीयोग्यत्वादसुराः केचित्तु शास्त्रावधि ज्ञात्वा अद्धधानतया तदनुसारेणैव निषिद्धं वर्जयन्तो विहितमनुनिष्ठन्ति ने सर्वपुरुषवार्य योग्यत्वाइवाइति पूर्वाध्यायाने सिद्धे येनु शास्त्रीय विधिमालस्यादिवशादुपेत्य अधानतयैव वृद्धव्यवहारमात्रेण निषिद्ध वर्जयन्तोधिहितमनुतिष्ठन्ति ते शास्त्रीयविध्युपेक्षालक्ष गेनासुरसाधर्म्य ग श्रद्धापूर्व कानुष्ठानलक्षणेन च देवसाधयेगान्विताः किमसुरेवतर्भवंतु किं वा देवेष्वित्युभयधर्मदर्शनादककोटिनिधायकादर्शनाच सन्दिहानोऽर्जुबान ये पूर्वाध्याये न निर्णीताः न देववच्छास्त्रानुसारिणः किंतु शास्त्रविधि श्रुतिस्मनिचोदनामुत्सृज्य आलस्यादिवशादनादृत्य नासुरवढाधानाः किं तु वृद्धव्यवहारानुसारेण श्रद्धयान्विताय जने देवपूजादिकं कुर्वन्ति तेषां तु शास्त्रविभ्युपेक्षाश्रद्धाभ्यां पूर्वनिश्चितदेवासुरविलक्षणानां | // अर्जुनउवाच // ये शास्त्रविधिमृत्तृज्य यजन्ते श्रद्रयान्विताः॥ तेषां निष्ठातु का कृष्ण सत्त्वमाहोरजस्तमः // 1 // श्रीभगवानुवाच // त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा // साविकी राजसी चैव तामसी चेति तां गण // 2 // , วงระวังวัง ชา निष्क्षा का कीदृशी तेषां शास्वविध्यनपेक्षा श्रद्धापर्विका च सा यजनादिक्रियाव्यवस्थितिः हेकृष्ण भक्ताकर्षण किं सात्त्विकी ||53 तथा साते सात्विकत्वात्ते देवाः अहोइति पक्षान्तरे किं रजस्तमः राजसी नामसी च तथा सति राजसतामसवारसुरास्ते सत्त्वमित्येका कोटिः रजस्तमहत्यपरा कोटिरिति विभागज्ञापनायाहोशब्दः // 1 // ये शास्त्रनिधिमुत्सृज्य अद्वया यजन्ते ते श्रद्धाभेदा द्भिद्यन्ते तत्र ये सात्त्विक्या श्रद्धयान्वितासे देवाः शाखाकसाधने धिनियले तत्फलेन च युज्यन्ते येन राजस्या तामस्या च श्रद्ध| यान्वितास्तेऽसुरान शास्त्रायसाधने ऽधिक्रियन्ते न वा तत्फलेन युज्यन्तइति विव कर्नाजुनस्य सन्देहमपनि नीवुः श्रद्धाभेदं यथाश्रद्धयान्विताः शास्त्रविधिमत्सृज्य यजन्ते सा देहिनां स्वभावजा जन्मान्तरकोष्माधर्मादिशुभाशुभ सकारइदानींतनजन्मारम्भकः स्त्रभावः सत्रिविधः सात्त्विकोराजसस्तामसवेति तेन जनिता श्रद्धा त्रिविधा भगति सात्विकी राजती तानसी च कारणा วะรัง For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy