SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org गी. म. नुरूपत्वाकायस्य या त्याराधे जन्मनि शाखसंस्कारमात्रजा विषां सा कारणेकरूपबादकरूपा साविक्येव न राजसी तामसी ची प्रथमच कारार्थः शास्त्रानरपेक्षा प्राणिमात्रसाधारणी स्वभावजा सैव स्वभाववैविध्यातिविधेत्येवकारार्थः उक्तविधात्रयसबुच यायश्वरमश्वकारः यतः प्राग्भवीयवासनाख्यत्वभावस्थाभिभावकं शास्त्रीय विकविज्ञान मनाइनशास्त्राणां देहिनां नास्ति अनस्तेषां स्वभावशास्त्रिया भवन्तीं तां श्रद्धां दाग श्रधा च देवासुरभा स्पयवावधारयेत्यर्थः // 2 // प्राग्भपीयान्तःकरणगतवासनारूपनिमित्त कारण बाण श्रद्धाविञ्चमुक्त्वा तद्पादान कारणान्तःकरण त्रिपेगापि तत्वविध्यतार सवं प्रकाश शाल-INवात्सत्त्वपधानत्रिगुणापञ्चीकृतपञ्चमहाभप्रारब्धमन्तःकरणं तच्च काचेद्रि कप त्वमेव यथा देवानां कचिद्रजलाभिभूतसत्त्वं यथा यक्षादीनां कवित्तमसाभिभूतसत्वं यथा प्रेत सादीनां मनुष्याणां तु प्रायेम व्यानिश तब श.सोपविवेकज्ञानेनो इनसत्त्वं रज. // सत्वानुरूपा सर्वस्य अहा भवति भारत // श्रद्धामयोऽयं पुरुषोयोयच्छ्रहः सएव ] सः // 3 // यजन्ते सात्त्विकादेवान् यक्षरक्षांसि राजमाः // प्रेतान् भृतगणांश्चान्ये यजन्ते ताममाजनाः // 1 // स्तमसी अभिभूय कियते शास्त्रीयविवेकविज्ञान शुन्यस्य तु सर्वस्य प्राणिजातस्य सत्कनुरूपा श्रद्धा सत्त्ववत्रियानिवित्रा भवति सवप्रधानेन्नःकरणे सावित्री रजनधाने तस्मिन् राजही तन प्रमानेर तस्मितामसीति भारा महाकुलासा ज्ञानविरोति वा शुद्धसात्त्विकर होतात यखया पट नेषां निष्टा की बोतरं गण अयं दाबीवज्ञानशून्यः कर्माविका पुष्पः त्रिगुणान्तः। करगरिण्डितः श्रद्धामयः प्रागर्थे गास्मिन श्रद्धा प्रस्तुती नवरत वचन मयट अजमयोपज्ञानियन अतो पोवादः या साविकी राजसी || नानसी वा अदा यस्य सव श्रद्धानुरूपस्य सः सात्विकोराजसस्तामसोत्रा अद्धयर निष्ठा व्याख्यानेत्यभिप्रायः // 3 // श्रद्धा ज्ञान सती निष्ठां ज्ञापयिष्यति केनोपायेन सा ज्ञायतामित्यपेक्षिने देवपूजादिकार्यलिङ्गेनानुमेयेत्याह जनाः शास्त्रीयविवेकहीनाः साये स्वाभाविक्या अजया देवान् रुद्रादीन साथिकान यजन्ले नेऽन्ये सात्विकाशयाः येत्र यक्षान कुवेरादीन रक्षासि च गक्षसान् नि-12 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy