________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir अ. गी.म. | पावनइत्यादिस्मतेः' तमेतमिति वाक्ये समुच्चयविधायकाभावाब अशुदितारतम्यादेवानुष्ठानतारतम्योपपतेर्युका कर्मवन्धं प्रहास्यसी नि // 40 // एतेदुरापादनाय तमेलमितिवास्यविहितानानेकार्थत्वमाह हेकुरुनन्दन इह अयोमार्गे तगेतमितिवाक्ये वा व्यवसात्मिका // 28 // आत्मतत्त्वनिश्चयात्मिका बुद्धिरेकैव चतुर्णामाप्रमाणांसाध्याविवक्षितडेदानुवननेनेन्यादौ तृतीयाविभक्त्या प्रत्येक निरपेक्षताधनलबोधनात् भिन्नार्थवेहि समुच्चयः स्यात् एकार्थत्येपि दर्शपूर्णमासाभ्यानितिवत् छन्दसमासेन यदप्रये च प्रजापतये चेनिधश्चदादून न तथाय किञ्चित्यमाSणमस्तीत्यर्थः साहायविषया योगविषया व बुद्धिरेकफलखाइका व्यवसायामिका सविपरीतयुद्धीनां बाधिका निधिवेदवाक्यसमुत्थत्वा |दितरास्त्यव्यवसायिनां बुद्धयोवाध्याइत्यर्थहति भाव्यकृतः अन्ये नु परमेशराराधनेनैव संसार करिष्यामीति निश्चयामिका एकनिटेव बुद्धिरिह कर्मयोगे भवतीत्यर्थमाहुःसर्वथापितु ज्ञान काण्डानुसारेण स्वल्पमप्यस्य धर्मस्य वायते महतोभयादित्युपपन्न कर्मकाण्डे पुनः बहुशाखाः व्यवसायात्मिका वुद्धिरेकेह कुरुनन्दन // वहुशाखाह्मनन्ताश्च वुद्धयोव्यवसायिनाम् // 41 // याभिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः॥बेवादरताः पार्थ नान्यदस्तीति वादिनः // 42 // वेदस्म अनेकभेदाः कामानामने कभेदत्वात् अनन्ताध कर्मफलगुणफलादिप्रकारोपशाखाभेदान् बुद्धयोभवन्त्यव्यवसापिनां तत्फलकामानां | बुद्धीनामानन्त्यप्रसिद्धियोतनाहि शब्दः अतः काम्यकर्मापेक्षया महलक्षण्यं शुद्धयर्थ कर्मणामित्यभिप्रायः / / 41 मव्यवसायिनामपि ब्यवसायात्मिका बुद्धिः कुतोन भवति प्रमाणस्य तुल्यत्वादित्याशय पतिबन्धकसद्भाधान भवतीत्याह त्रिभिः यामिमां वाचं प्रवदन्ति तया याचापत्तचेतसामधिपधितां व्यवसायात्मिका बुन्द्रि भवतीत्यन्वयः इमामध्ययनविध्युपात्तसेन प्रसिद्धां पुपितां पुष्पितपलाशवदापातरमणीयां साध्यसाधनसंबन्धप्रतिभानानिरतिशयफलाभाराच कुतोनिरतिशयकलस्वाभावस्तदाह जन्मकर्मफलप्रदां जन्म चापूर्वशरीरेन्द्रि यादिसंबन्धलक्षणं तदधीने च कर्म तत्तवर्णाश्रमाभिमानानिमित्तं तदधीनं च फलं पुत्रपशुस्वर्गादिलक्षणं विनश्चरं तानि प्रकर्षण घटीयन्त्रपदविच्छेदेन ददातीति तथा तां कुतएवमतआह भोगैश्वर्यगतिं प्रति क्रियाविशेषबहुला अमूलपानोर्वशीविहारपारिजातपरिमलादीनि // 28 // For Private and Personal Use Only