SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.९ 11 // प्रात पत्त्यपेक्षयाऽनुशब्दः पूर्वप्रतिपत्त्यनन्तरं मनुष्यलोकमागत्य पुनः प्रतिपन्नाः कामकामादिव्यान् भोगान् कामयमानाएवं गतागतं लभन्ते कर्म कृत्वा स्वर्ग यान्ति ततआगत्य पुनः कर्म कुर्वन्तीत्येवं. गर्भवासादियातनाप्रवाहस्तेषामनिशमनुवर्ततइत्याभप्रायः // 21 // निष्कामाः सम्यग्दार्शनस्तु अन्योभेददृष्टिविषयोन विद्यते येषां तेऽनन्याः सर्वातदार्शनः सर्वभोगनिःस्पृहाः अहमेव भगवान्यासुदेवः सर्वात्मा नमङ्यतिरिक्तं किंचिदरतीति ज्ञात्वा तमेव प्रत्यञ्चं सदा चिन्तयन्तोमा नारायणमात्मत्वेन ये जनाः साधनचतुथ्यसम्पन्नाः सन्यासिन : परि सर्वतोनवच्छिन्नतया पश्यन्ति ते मदनन्यतया कृतकृत्याएवति शेषः अद्वैतदर्शननिष्ठानामत्यन्तनिष्कामानां तेषां स्वयमप्रयतमानानां कथं योगक्षेमौ स्यातामित्यतआह तेषां अनन्याश्चिन्तयन्तोमा ये जनाः पर्युपासते // तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् // 22 // येऽप्यन्यदेवताभक्तायजन्ते श्रद्धयान्विताः // तेऽपि मामेव कौन्तेय यजन्त्याविKI धिपूर्वकम् // 23 // :516151525152515251552515251525 दानित्याभियुक्तानां नित्यमनवरतमादरेण ध्याने व्यापतानां देहयात्रामात्रार्थमप्यप्रयतमानानां योगं च क्षेमं च अलब्धस्य लाभं लब्धस्य परिरक्षणं च शरीरस्थित्यर्थं योगक्षेममकामयमानानामपि वहामि प्रापयाम्यहं सर्वेश्वरः प्रियोहि ज्ञानिनोत्यर्थमहं स च मम प्रियः उदाराः सर्वएवैते ज्ञानी स्वात्मैव मे मतमिति युक्तं यद्यपि सर्वेषामपि योगक्षेमं वहति भगवान् तथाप्यन्ये प्रयत्न मुत्पाद्य तद्वारा वहति ज्ञानिनांतु तदर्य प्रयत्नमनुत्पाद्य बहतीति विशेषः // 22 // नन्वन्याअपि देवतास्त्वमेव स्वयतिरिक्तस्य वस्त्वन्तरस्याभावात् तथा च देवतान्तरभक्ताअपि त्वामेव भजन्तइति न कोपि विशेषः स्यान् तेन गतागतं कामकामावसुरुद्रादित्यादिभक्तालभन्ते अनन्याश्चिन्तयन्तोमांतु कृतकृत्याइति कथमुक्तं नत्राह यथा मद्भक्तामामेव यजन्ति तथा येऽन्यदेवतानां वस्त्रादीनां भक्तायजन्ते For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy