________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.९ 11 // प्रात पत्त्यपेक्षयाऽनुशब्दः पूर्वप्रतिपत्त्यनन्तरं मनुष्यलोकमागत्य पुनः प्रतिपन्नाः कामकामादिव्यान् भोगान् कामयमानाएवं गतागतं लभन्ते कर्म कृत्वा स्वर्ग यान्ति ततआगत्य पुनः कर्म कुर्वन्तीत्येवं. गर्भवासादियातनाप्रवाहस्तेषामनिशमनुवर्ततइत्याभप्रायः // 21 // निष्कामाः सम्यग्दार्शनस्तु अन्योभेददृष्टिविषयोन विद्यते येषां तेऽनन्याः सर्वातदार्शनः सर्वभोगनिःस्पृहाः अहमेव भगवान्यासुदेवः सर्वात्मा नमङ्यतिरिक्तं किंचिदरतीति ज्ञात्वा तमेव प्रत्यञ्चं सदा चिन्तयन्तोमा नारायणमात्मत्वेन ये जनाः साधनचतुथ्यसम्पन्नाः सन्यासिन : परि सर्वतोनवच्छिन्नतया पश्यन्ति ते मदनन्यतया कृतकृत्याएवति शेषः अद्वैतदर्शननिष्ठानामत्यन्तनिष्कामानां तेषां स्वयमप्रयतमानानां कथं योगक्षेमौ स्यातामित्यतआह तेषां अनन्याश्चिन्तयन्तोमा ये जनाः पर्युपासते // तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् // 22 // येऽप्यन्यदेवताभक्तायजन्ते श्रद्धयान्विताः // तेऽपि मामेव कौन्तेय यजन्त्याविKI धिपूर्वकम् // 23 // :516151525152515251552515251525 दानित्याभियुक्तानां नित्यमनवरतमादरेण ध्याने व्यापतानां देहयात्रामात्रार्थमप्यप्रयतमानानां योगं च क्षेमं च अलब्धस्य लाभं लब्धस्य परिरक्षणं च शरीरस्थित्यर्थं योगक्षेममकामयमानानामपि वहामि प्रापयाम्यहं सर्वेश्वरः प्रियोहि ज्ञानिनोत्यर्थमहं स च मम प्रियः उदाराः सर्वएवैते ज्ञानी स्वात्मैव मे मतमिति युक्तं यद्यपि सर्वेषामपि योगक्षेमं वहति भगवान् तथाप्यन्ये प्रयत्न मुत्पाद्य तद्वारा वहति ज्ञानिनांतु तदर्य प्रयत्नमनुत्पाद्य बहतीति विशेषः // 22 // नन्वन्याअपि देवतास्त्वमेव स्वयतिरिक्तस्य वस्त्वन्तरस्याभावात् तथा च देवतान्तरभक्ताअपि त्वामेव भजन्तइति न कोपि विशेषः स्यान् तेन गतागतं कामकामावसुरुद्रादित्यादिभक्तालभन्ते अनन्याश्चिन्तयन्तोमांतु कृतकृत्याइति कथमुक्तं नत्राह यथा मद्भक्तामामेव यजन्ति तथा येऽन्यदेवतानां वस्त्रादीनां भक्तायजन्ते For Private and Personal Use Only