________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir यत्संबन्धितया याद्विद्यते तत्तत्र सत् असच यवन्धितया यन्त्र विद्यते तत्तत्रासत् एतत्सर्वमहमेव हेअर्जुन तस्मात्सर्वात्मानं मां विदित्वा स्वस्वाधिकारानुसारेण बहुभिः प्रकारैर्मामेवोपासतइत्युपपन्नम् / / 19 // एवमेकत्वेन पृथक्त्वेन बहुधाचेति त्रिविधाअपि निकामाः सन्तोभगवन्तमुपासीनाः सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण क्रमेण मुच्यन्ते येनु सकामाः सन्तोन केनापि प्रकारेण भगवन्तमुपासते किंतु स्वस्वकामसाधनानि काम्यान्येव कर्माण्यनुतिष्टान्त ते सत्त्व शोधकाभावेन ज्ञानसाधनमनधिरूढाः पुनःपुनर्जन्ममरणप्रबन्धेन सर्वदा संसारदुःखमेवानुभवन्तीत्याह द्वाभ्यां ऋग्वेदयजुर्वेदसामवेदलक्षणा हौत्राध्वर्यौहानप्रतिपत्तिहेतवस्तिस्रोविद्यायेषां ते विविद्याएव स्वार्थकताईतेन विद्यास्तिस्रोविद्यावदन्तीति वा वेदत्रयविदोयाज्ञिकायज्ञैरमिष्टोमादिभिः क्रमेण सवनत्रये वसुरुद्रादित्यरूपिणं मामीश्वर Retrit5450520525555 i vestite al विद्यामां सोमपाः पूतपापायज्ञैरिष्टा स्वर्गतिं प्रार्थयन्ते // ते पुण्यमासाद्य सुरेन्द्रलोक| मनन्ति दिव्यान्दिवि देवभोगान् // 20 // ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति // एवं त्रयीधर्ममनुप्रपन्नागतागतं कामकामालभन्ते // 21 // मिटा तद्रूपेण मामजाननोऽपि वस्तुवृत्तेन पूजयित्वा अभिष्टुत्य हुत्वा च सोमं पिबन्तीति सोमपाः सन्तस्तेनैव सोमपानेन पृतपापानिरस्त स्वभोगप्रतिवन्धकपापाः सकामतया स्वर्गाने प्रार्थयन्ते नतु सत्वशुद्धिज्ञानोत्पत्त्यादि ते दिवि स्वर्गे लोके पुण्यं पुण्यफलं सर्वोत्कृष्टं सुरेन्द्रलोकं शतक्रतोः स्थानमासाद्य दिव्यान मनुष्यैरलभ्यान् देवभोगान् देवदेहोपभोग्यान् कामानभान्ति भुञ्जते // 20 // ततः किमनिटमिति तदाह ने सकामास्तं काम्येन पण्येन प्राप्त विशालं विस्तीर्ण स्वर्गलोकं भक्त्वा तद्भोगजनके पण्ये क्षीणे सति तदेहनाशात्पनर्देहपडणाय मर्त्यलोकं विशन्ति पुनर्गर्भवासादियातनाअनुभवन्तीत्यर्थः पुनःपुनरेवं उक्तप्रकारेण हि प्रसिद्धयर्थः त्रैधयं हौवाध्वर्यवौदात्रधर्मत्रयाह ज्योतिटोमादिकं काम्यं कर्म त्रयोधर्ममिति पाठेऽपि त्रय्या वेदत्रयेण प्रतिपादितं धर्ममिाते सस्वार्थः अनुपपन्नाः अनादौ संसारे पूर्व vtivit For Private and Personal Use Only