________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गो. म. अ.९. पिता घेद्यं वेदितव्यं वस्तु पूयतेऽनेनेति पवित्रं पावनं शुद्धिहेतुर्गङ्गास्नानगायत्रीजपादि वेदितव्ये ब्रह्माणि वेदनसाधनमोहारः नियताक्षरपादा क् गीतिविशिष्टा सैव साम सामपदंतु गीतिमात्रस्यैवाभिधायकमित्यन्यत् गीतिरहितमनियताक्षरं यजुः एतत्रिविधं मन्त्रजातं कर्मोपयोगि चकारादथर्वाङ्गिरसोऽपिगृह्यन्ते एवकारोऽहमेवेत्यवधारणार्थः // 17 // किंच गम्यतइतिगतिः कर्मफलं 'ब्रह्मा विश्वसृजोधर्मोमहानव्यक्तमेव च उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणइत्येवं' मन्वायुक्तं भी पोष्टा सुखसाधनस्यैव दाता प्रभुः स्वामी मदीयोयमिति स्वीकर्ता साक्षी सर्वप्राणिनां शुभाशुभद्रष्टा निवसन्त्यस्मिन्निति निवासोभोगस्थानं शीयतेदुःखमस्मिनिति शरणं प्रपन्नानामानिदृत् सुत्दृत् प्रत्युपकारानपेक्षःसन्नुपकारी प्रभवउत्पत्तिः प्रलयोविनाशः स्थानं स्थितिः यहा पिताहमस्य जगतोमाता धाता पितामहः // वेद्यं पवित्रमोङ्कारक्सामयजुरेव च // 17 // गतिर्भाप्रभुः साक्षी निवासः शरणं सुहत् // प्रभवः प्रलयः स्थानं निधानं वीजमव्ययम् // 18 // तपाम्यहमहं वर्ष निगृहाम्युत्तृजामि च // अमृतं चैव मृत्युश्च तदसच्चाहमर्जुन // 19 // 1251525thetR5505151503552 प्रकरण भवन्त्यनेनेति प्रभवः स्रटा प्रकर्षण लीयन्तेनेनेति प्रलयः संहर्ता तिष्ठन्त्यस्मिनिति स्थानमाधारः निधीयते निक्षिप्यते तत्कालभोगायोग्यतया कालान्तरोपभोग्य वस्त्वस्मिन्नति निधानं सूक्ष्मरूपसर्ववस्त्वधिकरणं प्रलयस्थानमिति यावत् बाइपद्मादि-I7. निधिर्वा बीजमुत्पनिकारणमव्ययमविनाशि नतु * ब्रीद्यादिवद्विनश्वरं तेनानाद्यनन्तं यत्कारणं तदप्यहमेवेति पूर्वेणैव संबन्धः // 18 // किंच तपाम्यहमादित्यः सन् ततश्च तापवशादहं वर्ष पूर्ववृष्टिरूपं रसं पृथिव्यानिगाहाम्याकर्षामि कैपिद्रश्मिभिरटस् मासे पुनस्तमेव निगृहीतं रस चतुषु मासेषु कैश्चिद्राश्मिभिरुत्सृजामि च वृष्टिरूपेण प्रक्षिपामि |च भूमौ अमृतं च देवानां सर्वप्राणिनां जीवन वा एवकारस्याहमित्यनेन संबन्धः मन्युश्च मानां सर्वप्राणिनां विनाशोवा सत् For Private and Personal Use Only